SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ २९८ दर्पणसहिते वैयाकरणभूषणसारे न स्यात् । नान्त्यः। राजम्बन्धरूपः पुरुष इति बोधप्रसङ्गात् (१) । विरुद्धविभक्तिरहितप्रातिपदिकार्ययोरभेदान्वयव्युत्पत्तेरि. प्रहवाक्यात् ॥ *न स्यादिति* ॥ तत्समानाऽर्थकवाक्यस्यैव त. छक्तिनिर्णायकत्वादिति भावः ॥ सम्बन्धलक्षणाकल्पं दूषयति ॥ *नान्त्य इति । नीलोत्पलादिसमाससङ्ग्रहाय समानविभक्तिकेत्य. पहायोक्तम् । *विरुद्धविभक्तिरहितेति ॥ विरुद्धविभक्तिकधातु प्रातिपदिकार्थयोः, स्तोकं पचतीत्यादावभेदाऽन्वयदर्शनादाह-*प्रा. तिपदिकार्थयोरिति । तथाचाऽभेदसंसर्गावच्छिन्नप्रातिपदिकाऽर्थः निष्ठप्रकारतानिरूपितविशेष्यतासम्बन्धेन शाब्दबुद्धिं प्रति विरुद्ध. विभक्तिरहितपदजन्योपस्थितेर्हेतुतया तस्या राजपुरुष इत्यादिस. मासोत्तरपदार्थे पुरुषादी सत्वादभेदाऽन्वयो दुरि इति भावः। • ननु विरुद्धविभाक्तराहित्यं व्याससमाससाधारणं, न विशेष्य. वाचकपदस्य विशेषणवाचकपदाऽप्रकृतिकविभक्त्यप्रकृतित्वम् । नी. लं घटमानयेत्यादावभावात् । नाऽपि विशेषणवाचकपदस्य विशेष्य. वाचकपदाप्रकृतित्वे विशेष्यपदाप्रकृतिकत्वस्य तदनुत्तरत्वस्य तदु. तरत्वेनाऽप्रतिसन्धीयमानत्वस्य वा नीलो घट इत्यादौ नीलपदोत्त. रविभक्त्यैव घटादिपदोत्तरविभक्तिभिशयां सत्त्वेन तत्राभेदान्वया. नुपपत्तरिति चेत् । . अत्र केचित् । विशेषणपदे विशेष्यवाचकपदप्रकृतिकविभक्त्य. प्रकृतिकत्वमेव विरुद्धविभक्तिराहित्यम् । साजात्यं च सुत्वादिना प्रथमात्वादिना वा, नीलो घट इत्यादी विशेषणविभक्तर्विशेष्यविभ. क्तिभिन्नत्वेऽपि तत्सजातीयभिन्नत्वाऽभावेनोक्तविरुद्धविभक्तिराहित्य. स्य तत्राऽक्षतत्वादिति । ___ वस्तुतस्तु विशेषणविभक्तेः साधुत्वमिति मते विरुद्धत्वं स्वार्थभिन्नार्थकत्वम् । नीलो घट इत्यादौ विशेषणविभक्तनिरर्थकतया त. त्र विशेष्यविभक्तिविरुद्धार्थकविभक्तिद्धितीयादिरूपैव, तदप्रकृतित्व. स्य विशेषणवाचकपदे सत्त्वान्न तदसरः । एवं नीलघटमानयेत्या. (१) राजसम्बन्धस्य नामार्थत्वेनाभेदसम्बन्धेनैव पुरुषेणान्वयः बोधस्स्यात् नतु आश्रयत्वसम्बन्धेनेति भाव। .
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy