SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ समासशक्तिनिर्णयः। बादि प्रपधित वैयाकरणभूषणे। . : ___अत एव, “वषट्कत्तः प्रथमभक्षः" इत्यत्र न भक्षमुद्दिश्य(१)माथम्यविधानं युक्तम् । एकासरताभङ्गापत्तेरिति(२) तृती दिसमस्तस्थले विशेषणविभक्तरेवाभावेन ताहशविभक्त्यप्रकृतित्वं विशेषणवाचकपदस्याव्याहतम् । अत एव चैत्रस्य सुतस्य धनमित्यादौ नाऽभेदान्वयाऽऽकाङ्क्षा ! तत्र विशेषणविशेष्यविभक्त्योर्विभिन्नसम्बन्धार्थकत्वात् । नाऽपि स्तोकमत्तीत्याद्यसङ्कहः । पूर्वकल्प तु विशेषणवाचकविभक्तस्तिविजातीयत्वेनोक्ताकालयास्तत्रास. स्वेन तदसङ्ग्रहः स्पष्ट एव । सारे, प्रातिपदिकार्थयोरिति प्रकृताभिप्रायणैव । तथाच विरु. अविभक्त्यप्रकृतिप्रातिपदिकार्थनिष्ठाभेदसंसर्गावच्छिन्नप्रकारतानिरूपितविशेष्यतासम्बन्धेन शाब्दबोधे धातुप्रातिपदिकान्यतरजन्योपस्थितिः कारणमित्यर्थः फलित इति। __ ननु पूर्वनिरुक्तविरुद्धविभक्तिराहित्यस्याभेदान्वयबोधाका क्षवे, चैत्रस्य सुतस्य धनमित्यादौ तदापत्तिरत आह-*प्रप. चितमिति* ॥ विभक्त्यर्थमन्तभाव्य नामार्थान्वय एवोक्तव्युत्पत्ति. रिति तत्रोक्तम् । तस्यापि सार्थकविभक्त्यप्रकृतिस्वमपि विशेषणवाचकपदे निवेशनीयमत्र तात्पर्यम् । मीमांसकैरपि विशिष्टशक्तिप. क्षाऽभ्युपेय इत्याह-*अत एवेति । समास एकार्थीभावस्य सर्व सम्मतत्वादेवेत्यर्थः । *भक्षमुहिश्यति । "ऋत्विजो हविशेषान् भक्षयन्ति"इति विहितभक्षणमनूयेत्यर्थः । . *एकप्रसरताभङ्गापत्तेरिति । उद्देश्यविधयभावनाऽन्वये पृ. थगुपस्थितेर्नियामकत्वेन तदनुरोधेन तदभ्युपगमे विशिष्टाऽर्थो. (१) भक्षमुहिश्येति । 'होतृचमस' इति समास्याबलात्प्रासं.. षटकर्तृसम्बन्धिभक्षमुद्दिश्येत्यर्थः। ... ... ..... (२) भडापत्तरिति । समालादि एकरूपेणैव-उद्देश्यविधेयभाव.. रहितेनैव पदार्थोपस्थितिर्भवति, स्वभावात् । भामुहिश्यप्राथम्य.. विधानेत तद्भस्यादितिभावः। .... . . . . . . .
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy