________________
दर्पणसहिते वैयाकरणभूषणसारे लाघवात् । अन्यथा तत्पर्यायाभिव्यक्तगतशक्तिमहत्वेन तत्वे गौरवात् । न द्वितीयः । अनन्तपदानां तेषां शक्ति चापेक्ष्य क्ल. सवर्णेष्वेव शक्तिकल्पनस्य लघुत्वादिति परिमलोक्त(१)मपास्तम् । पर्यायेबनेकशक्तिस्वीकारस्य सर्वसिद्धत्वात् तदवच्छे. दकानुपूव्याः प्रागुपपादनादिति दिक् ।
'दिति ॥ उक्तरूपाऽपेक्षयतस्य कारणतावच्छेदकत्वे लाघवादित्य
यः॥ चो हेतो। पूर्वकल्पे गौरवं प्रकाशयति-*अन्यथेति* ॥ उक्ति. वैचित्र्यमेतत् ॥ *न द्वितीय इति* ॥ पर्यायस्थल स्फोटनानात्व. मित्यपि पक्षो नेत्यर्थः ॥ *अनन्तति* ॥ प्रतिपर्यायभिन्नानां स्फो. टानां कल्पनमित्यर्थः ॥ *शक्तिमिति* ॥ तत्तद्भदभिन्नानन्तशक्तिक. ल्पनां चापेक्ष्यत्यर्थः ॥ *लघुत्वादिति* ॥ तथाच वर्णातिरिक्तस्फो. टकल्पनाSपार्थेति तद्भावः ॥ * पर्यायध्विति ॥ एकधर्मावच्छि. नबोधकनानापदग्वित्यर्थः ॥ *अनेकति * ॥ पर्यायभेदभिन्नत्यर्थः॥ *सर्वसिद्धत्वादिति ॥ तथाच पायेषु नानाशक्तिकल्पनाऽऽनुपू. व्येति न दोषः।
अयमाशयः । वर्णाः स्फोटाऽभिव्यञ्जका इति स्वीकारे भवदुक्तदूषणस्यावसरो न तु स्फोटस्य वर्णानतिरेकपक्षे, तन्न, पृथक्शक्तिकल्पनाऽपार्थाभावेन गौरवासम्भवात् । पर्यायशक्तिग्रहकार्य्यताs पच्छेदककोटावव्यवहितोत्तरत्वनिवेशेन व्यभिचारवारणे तुभयोः · सममिति।
ननु त्वन्मते स्फोटानतिरेकेण वर्णानां नित्यत्वादुत्पत्तिघटिताव्यवहितोत्तरत्वसम्बन्धेनोत्तरवणेषु पूर्वपूर्ववर्णवत्त्वरूपशक्ततावच्छेदकानुपूर्व्यसम्भवोऽत आह *तदवच्छेदकति* । शक्ततावच्छेदकेत्यर्थः ।*प्रागिति* । स्वाऽभिव्यक्त्यधिकरणक्षणोत्पत्तिकाऽभिव्य क्तिविषयत्वमिति ग्रन्थेनेति शेषः । ननु वर्णानां नित्यत्वाभ्युपगमे
(१) आदिपदाध्याहारेण न्यायरक्षामणिग्रन्थस्यापि सग्रहः । त- . प्रापि पतेदवोपपादितम्।