SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ स्फोटनिरूपणम्। स्वज्ञानाधिकरणक्षणात्पत्तिकज्ञानविषयत्वं वाच्यम् । अत एव घज्ञानानन्तरटज्ञानविषयत्वरूपानुपूर्वीयादिनैयायिकद्धानां व्यव. हारः। एवञ्च न कश्चिद्दोषः । एतेन पर्यायस्थलेष्वके एव स्फोटो नाना वा ? नाद्यः । घटपदे एवं गृहीतशक्तिकस्य कलशादेबोधप्रसङ्गात् । नच तत्प.. व्याभिव्यक्ते शक्तिग्रहस्तत्पर्यायश्रवणेऽर्थधीहेतुरिति वाच्यम् । एवं सति प्रतिपर्यायं शक्तिग्रहावश्यम्भावेन तत्तत्पर्यायगतशक्तिग्रहहेतुताया उचितत्वात् । तथा सति शक्तिग्रहत्वेनैव हेतुत्वे राभिव्यक्तावबाधेन तदादाय घटादिपदप्रत्ययोपपत्तिरिति भावः । *अत एवंति* । अभिव्यक्तिनिरूपिताऽव्यवहितोत्तरत्वस्यानुपूर्वीव्यवहारनियामकत्वादेवत्यर्थः। नवीनैस्तथानभ्युपगदामाह-*वृद्धति* । * एतेनेति * । आनुपूर्व्यवच्छिन्नवर्णात्मकस्फोटस्य वाचकत्वव्यवस्थापनेनेत्यर्थः । अपास्तमित्यनेनाऽन्वयि । *स्फोट इति* । वाचकत्वेनाऽभिमता. ऽखण्डपदार्थ इत्यर्थः । *नाध इति । नैक इत्यर्थः । तत्पक्षे दुषणमाह-*घटपद इति । घट इत्यानुपूर्व्यवच्छिन्नस्फोटे गृहीतशक्तिकस्येत्यर्थः। कलशपदादित्यस्यागृहीततर्वाच्छनास्फो. टशक्तिकादित्यादिः । *बोधप्रसङ्गादिति । घटबोधक्लप्तकारणता. ककलश इत्यानुपूर्व्यवच्छिन्नस्फोटस्य तदानीं सत्वान्नित्यकरूपत्वात् तस्य वर्णसमुदायरूपपदस्य वाचकत्वे तु नोक्तदोष इति भावः ॥ अर्थधीहेतुरिति* उक्तस्थले वाऽस्य स्फोटस्य कलशरूपपर्याय. ताभिव्यक्त्यवच्छिन्नशक्तिग्रहविषयत्वाभावान्न अर्थबोधप्रसङ्ग इति । *एवमिति* ॥ तत्पर्यायजन्यबोधे तत्पर्यायाभिव्यक्त्यवच्छिन्नशक्तिग्रहस्य हेतुत्वाभ्युपगम इत्यर्थः ॥ *शक्तिग्रहावश्यम्भावनेति ॥ नागृहीतविशेषणन्यायेन तत्पर्यायशक्तिग्रहस्यावश्यमभ्युपेयत्वादि. ति भावः ॥ *उचितत्वादिति ॥ औचित्यमेवाह-*तथा सतीति* ॥ *शक्तिग्रहत्वेनेति* ॥ तत्पर्यायगतशक्तिग्रहत्वेनेत्यर्थः॥ *लाघवा.
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy