________________
२८० दर्पणसहिते वैयाकरणभूषणसारे शक्तिः । राजपुरुष इत्यादौ राजपदादेः सम्बन्धिलक्षणयैव राजसम्बन्ध्यभिभः पुरुष इति बोधोपपत्तेः (१)।
भाष्यकारोक्तेः संसर्गस्य पृथगुपस्थितिनिबन्धनत्वात् परस्वरव्य पेक्षव सामथ्र्यम् । “इसुसोः सामर्थ्य" (पा० सू० ७।३।४४) इत्यत्र समर्थपदस्य तारशाऽर्थकत्वस्य सर्वैराकारात पराSE. घद्वाषाऽनुरोधाच्च । अन्यथा समासादावेकार्थीभाव; पराङ्गवद्भावा. दो व्यपेक्षेति वाक्यभेदापत्तेः । तत्र व्यपेक्षाऽनादरे तु, "ऋतेन मि. त्रावरुणावृतावृधावृतस्पृशौ" इत्यादावृतेनेत्यादेः परामवद्भावे सति, . "आमन्त्रितस्य च" ( पा० सू०१ । १।९८ ) इत्याधुदात्तता. ऽऽपत्ति;॥ . न च "तनिमित्तग्रहणं कर्तव्यम्” इति वार्तिकेनामन्त्रितार्थस्य यनिमित्तं तवाचकमेव पराऽङ्गवदित्यर्थकेन नियमितत्वात् पराजबद्भावाप्रसक्तिरिति वाच्यम् ॥ समर्थपरिभाषामाश्रित्य तत्प्रत्या. ख्यानस्यैव न्याय्यत्वात् । "ऋोन मित्रावरुणो" इत्यतयोः समाभव्याहतक्रियायाऽन्वयित्वेन परस्परमसामयोद् "मित्रा. वरुणावृतः स्पृशौ” एतयोस्तु पाठिकाऽन्वयबोधसत्वादस्त्येव सामर्थ्य स्पष्टं चंदं वेदभाष्ये ॥ अत एवाऽनन्तरपाठोऽपि चरितार्थः । पुत्रो राक्षः पुरुषो देवदत्तस्येत्यादौ निरुक्तव्यपेक्षारूपसामाऽभावादेव समा. साइप्रसक्तः। __ समर्थसूत्राऽर्थस्तु पदसम्बन्धी समासादिविधिः साक्षात्परम्प. रया वा स्वप्रयोज्यविषयता निरूपितविषयताप्रयोजकत्वरूपव्यपेक्षा. ऽपरनामकसामर्थ्यवत्पदाऽऽश्रितो बोध्य इति । बहुव्रीही चित्राss. दिविषयतायाः साक्षात्प्रयोजकत्वाऽभावात्परम्परयेति ।
किञ्च वृत्तित्वाऽवच्छदेनका भाववादिमते स्वाऽवयवाऽर्थाs. तिरिकाऽर्थाऽभिप्रायकत्वरूपवृत्तिलक्षणस्य कर्मधारयेऽव्याप्तिः ।
(१) तथाच समुदायशक्ति विनापि राजपदे राजसम्बन्धिलक्षः णया सम्बन्धबोधनिर्वाहे सति तत्तदोधान्यथानुपपस्या समुदाय. शक्त्यभ्युपगमश्चित्यः गौरवापतेरितिभावः।