SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ धात्वर्थनिर्णयः। १०१ इच्छीत्यादौ च द्वावात्मनौ-शरीरात्मान्तरात्मा च । तत्रान्तरा त्मा तत्कर्म करोति येन शरीरात्मा मुखदुःख अनुभवतीति "कर्मवत्कर्मणा" (पा० सू० ३ । १ । ८७ ) इति सूत्रीयभा. ज्योक्तरीत्या भिन्नाधिकरणनिष्ठतामादाय सकर्मकत्वामित्यव. धेयम् ॥ १३ ॥ - नन्वसत्त्वभूतक्रियाया धात्वर्थत्वे पाक इत्यत्रापि तत्प्रत्य. यापत्तिः । नचेष्टापत्तिः । “कृदभिहितो भावोद्रव्यवत् प्रकाशते" इति भाष्यविरोधादित्यत आहआख्यातशब्दे भागाभ्यां साध्यसाधनरूपता ॥ प्रकल्पिता यथा शास्त्रे स घञादिष्वपि क्रमः ॥१४॥ फलसमानाधिकरणेत्याद्य कर्मकलक्षणस्येत्याशङ्कय समाधत्ते *मा. त्मानं जानातीत्यादिना* | *अन्तरात्मेति । अन्तःकरणावच्छि. मात्मा । शरीरात्मा तदवच्छिन्नः सः । तथाचाऽऽत्मन एकत्वेऽपि ततः शरीररूपोपाधिभेदपरिकल्पितं भेदमादाय वैयधिकरण्यस्य सूपपादत्वादुक्तलक्षणयो व्याप्त्यतिव्याप्ती इत्याह *भिन्नाधिका रणेति(१) ॥ १३॥ *असत्वभूताया इति*। क्रियान्तराकाङ्कानुत्थापकतावच्छेद. कधर्माकान्ताया इत्यर्थः। *तदिति* । तेन रूपेण प्रतीत्यापत्तिरित्यर्थः। * कृदभिहित इति । कृदर्थ इत्यर्थः ।*द्रव्यवदिति*। द्रव्येण नामार्थेन तुल्यं प्रकाशते-भासते इत्यर्थः । द्रव्यधर्माणि लिङ्गसंख्या. कारकत्वानि गृह्णातीति यावत् । यद्वा । द्रव्यं क्रियाकाजोत्थापकतावच्छेदकरूपसिद्धत्ववत् , तेन तुल्यं प्रकाशते इत्यर्थः । सिद्धत्वेन .. (१) जीवत्यादेः सकर्मकत्वाभावाय फलाश्रयावाचकत्वे सतीति. विशेषणे तु गौरवमेतन्मते । 'एतच्छास्त्रीयकर्मसंज्ञकार्यान्वय्यर्थक. त्वम् सकर्मकत्वम् तेनाध्यासिता भूमय इत्यादेः सिद्धिरित्यादिमजा षाकारमतम दर्पणे ६९ पृष्ठे परेतुना ग्रन्थकारण स्पष्टीकृतम् ।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy