SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ ३२६ दर्पणसहिते वैयाकरणभूषणसारे नन्वेवं भाषादितो बोधदर्शनाद् बोधकतारूपा शक्तिस्तत्रापि स्यात् । तथाच साधुताऽपि स्यात् । शक्तत्वस्यैव साधु. सायां पावनत्वादिप्रतिपत्तये तदिति यदि, तर्हि वृत्ति विना तस्य शब्दे भानासम्भवात्तदर्थ व्यञ्जानावृत्तिरपि तृतीयाऽङ्गीकरणीया । अत एव, __ अबलानां श्रियं हृत्वा वारिवाहैः सहानिशम् । तिष्ठन्ति चपला यत्र स कालः समुपागतः ॥ इत्यत्राऽशक्तानां श्रियमपहृत्य पुंश्चल्यो जलवाहकैः साकमरमा न्त इत्यऽतात्पविषयं रूढ्यर्थाऽनालिङ्गितार्थाऽन्तरस्थाऽपि प्रती. तिः । सा चार्थद्वारिकाऽपि भ्रमधर्मिकविघ्नध्वंसोऽपि "स्वमीरतस्ते न गोदातीरनिकुञ्जप्रतिष्ठितनिसर्गादश्वसिंहेन" इत्यादौ प्रतिभाजुषां वक्तृबोद्धव्यवैशिष्टयस्फूर्तीसिंहप्रतीत्यनन्तरंगोदातीरेष्वश्वभीरुभ्र. मणीयोग्यत्वप्रत्ययादिति चेन्न । रूख्यर्थनालिङ्गिताऽर्थस्य केवलयोगेन प्रतीत्यसम्भवेऽपि लक्षणया तस्याः सूपपादत्वात् । पावनत्वादिप्रतीतिर्विशिष्टलक्षणयाऽपि शुद्धलक्षणयेवाऽनुपपत्तिपरिहारे विशिष्टे तदभ्युपगमे बीजाऽभाव इति तु न । यष्टीः प्रवेशयेत्यत्राऽपि तदनापत्तेः । वाच्याऽर्थवैयञ्जनि. कबुद्धेरनुमानेनाऽपि गतार्थत्वाच । वस्तुतस्तु गालिप्रदानादेरिवेतोऽपि तथा तात्पर्य्यमेवोनीयते, न त्वन्वयबोधोऽनुमितिर्वा । बोधे व्यभिचारपक्षे धर्मतया सन्देहे वा तयारसम्भवात्तत्रैव तैयंजनोल्लासाऽभ्युपगमादित्यन्यत्र वि. स्तरः ॥ ३७॥ - यदि प्रकरणाऽनुभाविको लोकानां स्वरसवाही शब्दादमुमर्थ प्रत्येमीति प्रत्ययस्तदा व्यञ्जनावृत्तिरप्रत्यहैवेति स्वोक्तनिष्कृष्टमतमवम्ब्य मुलमवतारयति *नन्विति * ॥ एवं-बोधकत्वस्यैव श. क्तित्वे ॥ तत्रापि अपभ्रंशात्मकभाषायामपि ॥ * स्यादिति* ॥ त. स्या अपि बोधकत्यादीश्वरेच्छादीनां शक्तित्ववादिनां तु नाऽयम तिप्रसङ्ग इति भावः । इष्टापत्तावाह-*तथाचेति ॥"नाऽपभ्रंशितवै" . इत्यादिनिषेधविधिविषयत्वानापत्तेः कर्तुमशक्यत्वादिति भावः ।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy