SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ धात्वर्थनिर्णयः । ८३ तथा व्युत्पत्त्यनुरोधात् । अत एव नैयायिकानां प्रथमान्तविशेष्यक एत्र बोधः । लक्षणायामालङ्कारिकाणां शक्यतावच्छेदकप्रकारक एवं बोधो, न नैयायिकादीनाम् । घटः कर्मस्वमानयनं कृतिरि तथाच व्युत्पत्त्यनुसारी बोधो, न तु बोधानुसारिणी व्युत्पत्तिः । एवञ्च तादृशव्युत्पत्यङ्गीकर्तॄणां तथैव बोधोऽन्याहव्युत्पत्तिमतां त्वन्यथापीति भावः । तदेव विशदयति *अत एवेति । *शक्यताऽ वच्छेदकप्रकारक इति ॥ 'लक्षणाssरोपिता क्रिया' इति काव्यप्रकाशीयसूत्रपर्य्यालोच. नया शक्यतावच्छेदकारोपविषयनिष्ठसंसर्गस्यैव लक्षणात्वलाभादू, 'गङ्गायां घोष' इत्यत्र गङ्गात्वेनैव लक्ष्यार्थप्रतीतिरतं एव ततो वैयञ्जनिकी शैत्यपावनत्वादिप्रतीतिः । 'जाता लता हि शैले' (१) इत्यादौ च कनकलतात्वेनैव रूपेण बोधस्य चमत्काराऽऽधायकत्वादिति तदाशयः ॥ * नैयायिकादीनामिति । सम्बन्धितावच्छेदकरूपेणैव लक्ष्या र्थस्य भानम् । अत एव 'कचतस्त्रस्यति वदनम्' इत्यादौ सम्बन्धितावच्छेदकराहुत्वादिनैव बोधस्य त्रासाssधायकस्योपपत्तिः । कचत्वादिशक्यतावच्छेदकरूपेण लक्ष्याऽर्थबोधाङ्गीकारे तदनुपपतिः स्पष्टैव । किञ्च शक्यतावच्छेदकं, न लक्ष्यतावच्छेदकम् । शक्यादन्येन रूपेण ज्ञाते भवति लक्षणा । इत्यभियुक्तोक्तिविरोधादिति तद्भावः ॥ *घटः कर्मत्वमिति ॥ नव्यमते एकपदेऽपरपदव्यतिरेक प्रयुक्कान्वयाननुभावकत्वस्याकाङ्क्षात्वोपगमेन घटपदे कर्मत्वपदव्यतिरेकप्रयुक्तान्वयाननुभावकत्वज्ञानदशायां तादृशवाक्यात्तैः शाब्दबोधा· (१) जातुलतायां न जायते शैलः । संप्रतितद्विपरीतं कनकल तायां गिरिद्वयं जातम् ॥ इति तस्य शेषः । अत्र च लतात्वेन रूपेण: बोधस्य चमत्कारजनकत्वम् । नतु स्त्रीशरीरे स्तनद्वयम् गंगातीरे घोषः इत्यस्येति स्पष्ठमन्यत्र ।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy