SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ २१६ . दर्पणसहिते वैयाकरणभूषणसारे ककृतदितादौ तथा दर्शनाच । दिनीयाधर्थकबहुव्रीही 'प्राप्तोदक' इत्यादौ धर्मिवाचकत्वालामाश्च । सुपा कर्मादयोऽप्यर्थाः सङ्ख्या चैव तथा तिडाम् । इति भाष्याच्चेति दिक् ॥ आश्रयस्यापि प्रकृत्यैव लाभान विभक्तिवाच्यता, ते- शत्योऽश्व इत्यादौ । आदिपदात्, पच्यमानस्तणुल इत्यादी लडादेशशानच्संग्रहः ॥ * तथा दर्शनादिति ॥ धर्मिवाचकतादर्शनादित्यर्थः । त. थार कर्मपरामर्शकतच्छदघटितयोरित्यादिसूत्रविहितकादीनां ध. मिवाचकत्ववदत्रापि तद्वाचकत्वमेव न्याय्यमिति भावः । ननु तत्र पदार्थान्तरसामानाधिकरण्याऽनुपपत्त्याऽस्तु तथात्वमत्र तूतापस्य. भावेनाऽस्तु धर्मवाचकस्वमेवेत्यत आह * द्वितीयाचर्थकेति * ॥ द्वितीयादिविभक्तीनां धर्मवाचकत्वे तदर्थविहितसमासस्थापि ध. मेवाचकत्वापत्या "प्राप्तोदकः” इत्यादीवुदककर्तृकमाप्तिकर्मत्वस्य समासार्थस्य समानविभक्तिकपदोपस्थाप्यमामादावभेदान्वयाऽनु. पपत्तरत्राऽपि जागरूकतया द्वितीयादिविधायकसूत्रस्थकर्मादिपदा. मां धर्मिवाचकत्वमावश्यकमिति भावः । ___ मनु स्वन्मतेऽपि षष्ठ्याः सम्बन्धार्थकतया तदर्थ विहितबहुव्रीहे पदार्थान्तरसामानाधिकरण्यानुपपत्तेस्तौल्येन तत्र लक्षणया वि. शिष्टशक्त्या वा सामानाधिकरण्यस्योपपाद्यतयाऽन्यत्राऽपि तयैव रीत्या निर्वाहे कृतं सुपां धर्मिवाचकत्वेनेत्यत आह -सुपां कर्माः दयोऽप्यर्थी इति*॥ यदि कर्मत्वादिधर्मो द्वितीयादिवाच्यतया विवक्षितोऽभवि. ध्यत तदा कर्मत्वादयोऽप्यर्था इत्येवाऽवक्ष्यत । तदनुक्त्वा तु तेषां द्वितीयाद्यर्थत्वमप्रामाणिकम् । मुनित्रयाऽनुक्तत्वादिति भावः ॥ श. क्तिवादपक्षमवलम्ब्याह *आश्रयस्यापीति ॥ आश्रयत्वेन भानं त्व. सिद्धमेवेति भावः॥ *आश्रयस्वमात्रमिति* ॥ द्वितीयातनीयासप्त.
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy