________________
दर्पणसहिते वैयाकरणभूषणसारे
कृत्यर्थप्रकारकबोधं प्रति सम्बन्धार्थकविभक्तिभिन्नप्रत्ययजन्योपस्थितेर्हेतुत्वादिति भावः ।
२९४
यत्तु सम्बन्धस्य सम्बन्धिभेदनियतत्वादभेदस्य सम्बन्धत्वे मानाभावादभेदसंसर्ग इत्यस्य अभेदेऽपि संसर्ग इतरसम्बन्धा नवच्छिन्नविशेष्यविशेषणभाव इति । तन्न । विशेष्यविशेषणभावस्या - Sपि सम्बन्धनियतत्वेन तदसत्वे तस्याऽप्यसम्भवात् । अत एव भासमान वैशिष्ट्य प्रतियोगित्वं विशेषणत्वमिति टीकाकृतः । कथमन्यथा द्विष्ठोऽप्यसौ परार्थत्वादिति विशेषणत्वेन विवक्षितस्य स - म्बन्धं विना विशेषणत्वाऽसम्भवेन तदाकङ्क्षित्वादिति स्वयं व्या ख्यातम् ।
न तस्य सम्बन्धत्वे नीलो घट इत्यादौ षष्ठद्यापत्तिरिति वा व्यमः । राहोः शिर इत्यादावौपाधिकभेदसम्बन्धमादाय षष्ठ्यु पादपरस्याऽनेकाऽवस्यायुक्तराहीः "इदमेकाऽवस्थायुक्तं शिरो' ऽवयत्र" इति भाष्यप्रामाण्येन भेदसम्बन्धे तदापादनाऽसम्भवात् ।
तामाध्येणा मेदसम्बन्धस्य प्रातिपदिकाऽर्थवि शेष्यत्वाऽविषक्षणाद्वा । सम्बन्धस्यः सम्बन्धिभेदनियतस्वं त्वसिद्धमेव । यः दि, भेदनियतत्वमेवेत्याग्रहस्तदा सर्वसाधारण्याय सम्बन्धिताऽवुः च्छेदकभेद एव नियामकत्वेनाऽभ्युपेयताम् ।
न च तत्सम्बन्धत्वे मानाऽभावः । सर्वसिद्ध नीलादिविशिष्टबुद्धेरेव मानत्वात् । शाब्दबोधे तद्भाननियामकं च प्रकृतिप्रत्ययवि शेषयोः समानाधिकरणप्रातिपदिकाऽर्थयोश्च समभिव्याहाररूपा काङ्क्षादिः । अत एव 'अर्थवत्सूत्रे" ( पा० सू० १ । २ । ४५ ) भाष्ये "एषां पदानां सामान्ये वर्त्तमानानां यद्विशेषे पर्यवसानं स या क्यार्थः" इत्युक्तम् ।
P
1
1
अन्विताभिधानवादिमतेन चेदम् । तन्मतेऽन्वितस्यैव पदार्थत्वात् । तथाच सामान्यरूपेण सम्बन्धवाचकानां पदानां यद्विशेष इत्यादेस्तत्तदनुयोगिप्रतियोगि कल्व वैशिष्ट्यबोधकत्वम् । आकाङ्क्षा दिसमवधानात् स एव वाक्यार्थो वाक्यजन्यबोधविषय इत्यर्थः । वाक्यशक्त्यभिप्रायेण वा तथाऽभिधानम् । प्रातिपदिकार्थसूत्रे भाये "पदसामानाधिकरण्य उपसङ्ख्यानमधिकत्वात् " इत्यस्य तु, बी. रः पुरुष इत्यादी विशेष्यविशेषणः भावप्रयोजकप्रातिपदिकार्थाति