________________
सुबर्थनिर्णयः। निर्दिष्टविषय किश्चिदुपात्तविषयं तथा ।
अपेक्षितक्रियश्चेति त्रिधाऽपादानमुच्यते ॥ इति वाक्यपदीयात् त्रिविधम् । यत्र साक्षाद्धातुना गतिनिर्दिश्यते तनिर्दिष्टविषयम् । यथाऽश्वात् पतति । यत्र धात्वन्तरार्थाझं स्वार्थ धातुराह तदुपात्तविषयम् । यथा बलाहकाद विद्योतते । निःसरणा विद्योतने द्युतिर्वर्त्तते । अपेक्षिता क्रिया यत्र तद. न्त्यम् । यथा कुतो भवान् पाटलिपुत्रात् । अत्रागमनमर्थमध्या. हृत्यान्वयः कार्यः ।
उद्देश्यश्चतुर्थ्यर्थः । तथाहि । सम्प्रदाने चतुर्थी । तच्च, "क. मणा यमभिषेति स सम्प्रदानम्" (पा० सू० १ । ४ । ३२) इति
तागपादानत्वाश्रयणे प्रमाणशैथिल्यं मत्वाऽऽह *पृथगितिसा . क्षादिति* ॥ मुख्यवृत्त्येत्यर्थः । धातुनेत्यस्य समभिव्याहृतेत्यादिः॥ *गतिरिति * ॥ विभागजनकक्रियेत्यर्थः । उपात्तविषयमपि समभिः व्याहृतधातुनोपत्तोऽलक्षितो गतिरूपो विषयो यत्रेत्यर्थः। *अपे. क्षितक्रियमिति* ॥ अनुपात्तधात्वर्थक्रियालाकाङ्क्षमित्यर्थः॥ . *अध्याहृत्यति* ॥ अर्थाध्याहाराभिप्रायण । पदाध्याहारवादे तु आकासितक्रियावाचकपदाऽनुसन्धानेऽप्यनुपात्तत्वरूपविशेषणघटितलक्षणावैकल्यं बोध्यम् । प्रमाणं तत्र, पुष्पभ्यः स्पृहयतीत्यादौ स्पृ. हयत्यादियोगे सरप्रदानादिसंझाविधायकानि, "स्पृहेरीप्सितः" (पा० सू०१।४।३६ ) इत्यादिसूत्राणि । तैस्तत्तद्धातुयोग एव त. द्योधनात् । अर्थाध्याहारे तु क्रियार्थोपपदस्येत्यादिसूत्रे, "ल्यब्लो. प" इत्यादिवार्तिकानि च ॥ ___ अन्ये त्विदमित्थं व्याचक्षते-यत्र विभागस्तजनकक्रिया चोभयं धातुनाऽभिधीयते तदाद्यम् । यत्र विभागोऽध्याहृतधातुना तथा त. द्वितीयम् । यत्र तूभयमप्यध्याहृतधात्वभिधेयं ततृतीयमिति । अ. धिकमन्यतोऽवधार्यम् । .
चतुर्थ्यर्थ निरूपयति * उद्देश्य इति* ॥ ननुहेश्यत्वं कामनावि.