SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ धात्वर्थनिर्णयः। ८९ क्षाद्धात्वर्थान्वयेनोपपद्यमानस्य, “कर्तृकरणे" इत्यस्याक्षेपेण परम्परासम्बन्धे(१) प्रत्ययोगात् ।। (२)नचैकक्रियान्वयित्वमेक सामर्थमिति शझ्याम् अ. सूर्यम्पश्या इत्यादेरसमर्थसमासत्वानापत्तेः । इष्टापत्तौ कृतः सों मृत्तिकयेत्यत्र कृतसमृत्तिक इत्यापत्तेः । नचाऽत्र स. कर्तृत्वस्य हरौ साक्षात्लत्वादध्याहारं विनैव शास्त्रचारितायें, ह. रित्रात इत्यादावध्याहृतक्रियाद्वारकसामर्थ्यमादाय तत्प्रवृत्ती माना. भावादित्यर्थः। कृओ व्यापारार्थकत्वानभ्युपगमे त्वध्याहृतार्थस्यापि सामानुपपादकत्वाच्छास्त्रवैयर्थ्यमेव स्यादिति सूचनाय कृतमि. त्युक्तम् । आदिना, शरकृतमित्यादिकरणतृतीयातत्पुरुषपरिग्रहः । केचित्तु कृदर्थकत्रैव तृतीयार्थक क्षिप्तभावनामादाय हरित्रात इत्यादौ, नभिन्न इत्यादौ तु करणसामर्थेनाध्याहृतां तामादाय सामोपपत्तौ न तदनुपपत्तिर्धातोभोवनावाचकत्वसाधिका । एव. श्च कृत्रः फार्थकत्वेऽपि न समासानुपपत्तिरित्याहुः । तश्चित्त्यम् ॥ *एकक्रियान्वयित्वमेवेति* ॥ धवखदिरावित्यादौ तस्य दृष्ट. स्वनान्यत्रापि साक्षात्परम्परया वा तस्यैव सामासप्रयोजकत्वमिति भावः ॥ *असूर्यम्पश्या इति* ॥ नार्थप्रसज्ज्यप्रतिषेधस्य क्रिया. न्वयित्वस्य वक्ष्यमाणतया (३)सूर्यस्यापि कर्मकारकतया तदम्वयि. त्वेन भवदुक्तसामर्थ्यस्य तत्र सत्वादिति भावः(४) ॥ *कृतसर्वमः (१) परंपरासम्बन्ध इति । स्वकर्तृकादिक्रियाजन्यस्वरूपपरं. परेत्यर्थः। (२) नचैकस्यां क्रियायामन्वयित्वमिति पाठः। (३) 'सम्बोधनान्तं कृत्वार्थाः' (१६) इत्यादिकारिकाम्याख्यानाव. सरे इतिशेषः । (४) नच असूर्य पश्या राजदाराः' इत्यादिवसमर्थलमासत्वं माम. परिवति वाच्यम् । असुर्यपश्या इत्यत्र ज्ञापकात्समासेन्यताहशस्थले समासाभावस्यैवेष्टत्वात् । अत एव भाष्यकारेण 'सर्वचर्मणः कृतः' इत्यत्र निपातनात्समास इत्युक्तम् ।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy