________________
२०८ दर्पणसहिते वैयाकरणभूषणसारे
इदमेव शेषित्वम् । तदुद्देश्यकेच्छाविषयत्वं (१)च शेषित्व. मित्येव पूर्वतन्त्रे निरूपितम् । अत एवं, "प्रासनवमैत्रावरुणाय
दकमासिञ्चतीत्यादौ तु चतुर्थ्यथै गौणसम्प्रदानत्वम् । तत्र सिच. घद्रव्यवृत्तिसंयोगाऽनुकूला क्रिया । उदकादिपदसमभिव्याहारे च संयोगांऽनुकलक्रियामात्रमर्थः। चतुर्थ्यर्थस्तु वृत्तित्वम् । इत्थश्च वृक्ष. वृस्युदकीयसंयोगाऽवच्छिन्नक्रियेत्यादिबोधः । .. अन चतुर्थीद्वितीयाभ्यां तुल्यबोधजननात्तत्र द्वितीया मा भूदिति सम्प्रदानसंज्ञाऽनुशिष्यते । वृक्षं पयसा सिञ्चतीत्यादौ तु वृक्षश. ब्दात् द्वितीया भवत्येव । तत्र तृतथाऽ ऽभेदस्तस्य द्रवद्रव्येऽन्व. यः । द्वितीयार्थहत्तित्वस्य तु संयोगेऽन्वयः । तथाच वृक्षवृत्तिसंयो. गाऽनुकूलोदकाभिन्नद्रवद्व्याक्रियति बोधः। .. 'शत्रवेऽयं मुश्चति' अत्र दुःखोद्देश्यकत्वं चतुर्थ्यर्थः। मोचन विभा. गावच्छिन्नक्रिया, क्रियानुकूलव्यापारो वा । प्रकृत्यर्थस्य वृत्तित्वेन चतुर्थ्यथैकदेशे दुःखेऽन्वयः। एवं मित्राय दूझ प्रेषयतत्यित्र वार्तादा. नोद्देश्यकत्वम् । थुत्राय धनं प्रेषयतत्यित्र प्रीत्युहेश्यकत्वं चतुर्थ्यर्थ इत्याद्यूह्यमित्याहुः।
तन्न सम्यक् । सम्प्रदाने हि चतुर्थी । न च भवदुक्तसम्प्रदानत्वे किञ्चिन्मानं, येन वृक्षायेत्यत्र चतुर्थी स्यात् । किश्च संयोगरूपधात्व थान्धयित्वाऽविशेषादुदकपदादपि चतुर्थ्यापत्तिः । बाधकं कर्मत्वं तु वृक्षेऽप्यक्षतमिति न किञ्चिदेतत् ॥ * इदमेवति ॥, निरुक्ताद्देश्य: त्वमेवेत्यर्थः । पूर्वतन्त्रे-मीमांसायाम् || * अत एवेति ॥शेषित्वस्याऽ. र्थकर्मयोजकत्वादेवत्यर्थः॥
* प्रासनवदिति* ॥ “प्रासवन्मत्रावरुणाय दण्डप्रदानं कृतार्थ. स्वात्" इत्याधिकरणे इत्यर्थः । प्रासनदृष्टान्तश्चैवं ज्योतिष्टोमे श्रूयते, "नीतासु दक्षिणासु चात्वाले कृष्णविषाणं प्रास्यति" इति । यदा यजमानेन दत्ता दक्षिणा ऋत्विग्भिींतास्तदा यजमानः स्वहस्ते धृतं कृष्णमुमशुझं चास्वाल नामकगर्ने प्रक्षिपेदिति तदर्थः । तत्रैवं सन्दिह्यते । किमतत् प्रासनमर्थकमेंति, प्रतिपसिकमेति वा, अर्थ. - (१) इच्छोयविषयताविशेष उद्देश्यत्वमिति भावः।