SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ सुवर्थनिर्णयः। एतच्च सत्पविधम्निर्वय॑श्च विकार्यश्च प्राप्यश्चेति त्रिधा मतम् । तच्चप्सिततमं कर्म चतुर्दाऽन्यत्तु(१) कल्पितम् ॥ औदासीन्येन यत प्राप्य(२) यच्च कर्तुरनीप्सितम्(३)। संज्ञान्तरैरनाख्यातं यद्यच्चाप्यन्यपूर्वकम् ॥ इति वाक्यपदीयात् । यदसज्जायते सद्वा जन्मना यत्प्रकाशते । याः परस्परावृत्तित्वबाधेऽपि परस्परनिष्ठभेदप्रतियोगितावच्छेदकत्वस्याऽवाधान फलान्वयानुपपत्तिरित्यादि तत्रोक्तमिति । हरिकृतं कमविभागमाह(४) तश्चेति । क्रियाजन्यफलाऽऽश्रयरूपं कर्मेत्यर्थः॥ *यदसजायत इति । असत्कार्यवादमवलम्ब्य । सवेत्यादि तु . सांख्यमतेन । प्रकाशत इत्यनन्तरं "प्रकृतेस्तु विवक्षायां विकार्य कैश्चिदन्यथा। तन्निवत्यम्" इत्येव वाक्यपदीयपाठः । अन्यथा सामान्यधर्मेण अलक्षितस्य विकार्य्यस्य विशेष्यरूपेण प्रदर्शनार्थान्तरतापत्तेः। तदर्थस्तु, कैश्चित प्रसिद्धराचार्यैः प्रकृतिविवक्षायां निष्पाचं विका. यमित्युच्यते । अन्यथा तदविवक्षायां तनिष्पाद्यं निर्वय॑मिति तद. र्थः। तत्र घटं करोतीत्यादौ सत्या अपि मृदादिप्रकृतेः परिणामित्वे. नाविवक्षा । भस्म करोतीत्यादौ त्वसत्या एव तस्यास्तत्त्वेन सा। यद्यपि निर्वय॑ते निष्पाद्यते इति व्युत्पत्त्या निर्वय॑त्व, तण्डुला. नोदनं पचतीत्यादावोदनादौ विकार्यकर्मण्यप्यस्ति तथापि प्रकृति. वाचकपदासमभिव्याहृतपदोपस्थाप्यत्वे सति निष्पाद्यत्वरूपपारि (१)इप्सिततमभिन्नमित्यर्थः। (२)औदासीन्येनेति । ईप्सितत्वाभावे द्वेष्यत्वाभावे च सति यत् प्राप्यंक्रियाजन्यफलाश्रय इत्यर्थः। (३) अनीप्सितम्-द्वेष्यमित्यर्थः । (8) प्रसङ्गसङ्गत्येति शेषः।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy