SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ लकारार्थनिर्णयः । १३७ व्यापाराविष्टानां क्रियानुकूलसाधनानामेवात्र परोक्ष्यं विवक्षितमतो नोक्तदोषः । 'अयं पपाच' इत्याद्यनुरोधाद् व्यापाराविष्टानामित्यपि वदन्ति । लभ्यते ! पश्य मृगो धावतीत्यादौ तु दृशिर्शानार्थको, धावतिर्षा फलपर इति न कश्चिद्दोषः । किञ्च, अवयवस्य प्रत्यक्षत्वे, प्रकृतः कटमित्यादाववयवातीतत्वेन समुदायातीतत्वमादाय क्ताद्युपपादनवदवयव प्रत्यक्षत्वेन समुदायप्रत्यक्षत्वमादाय, परोक्ष इत्यस्य चारितायै भाष्यस्थ पूर्वपक्षस्य निर्दलत्वापत्तिरित्यपरितोषान्मतान्तरमाह -* व्यापाराविष्टानामिति । एवञ्चातीतानद्यतनव्यापाराविष्टप. रोक्षकर्तृकक्रियावृत्ताद्धातोर्लिडिति, " परोक्षे लिहू ( पा० सू० ३ । २ । ११५ ) इति सूत्रार्थः । *अयं पपाचेति* । तदानीं कर्तुरपारोक्ष्येऽपि व्यापारदशार्या पारोक्ष्य सत्वादुक्तप्रयोगोपपत्तिरिति भावः । *इत्यपि वदन्तीति । मतान्तरानादरेऽत्रापिः पूर्वोक्तार्थस्याऽऽपातरमणीयत्वं मन्वाना भा व्यानुसारिणइति शेषः ॥ अत्राहुर्नैयायिकाः- पूर्वापरीभूताऽवयवसमुदायात्मक पारिभाषिकक्रियावाच्यप्रत्यक्षत्वं युक्तमेव । समूहस्यैवाभावात् । तदवयवानामपि परोक्ष्यं तु सर्वानुभवविरुद्धम् । तत्र प्रत्यक्षकारणचक्षुः संयुक्त. समवायादेः सत्त्वात् । अन्यथा घटपुस्तकादेरप्यप्रक्षत्वाऽऽपत्तिरिति बहुव्याकोपः । अधिश्रयणं साक्षात्करोमिति सार्वजनीन प्रतीतेश्च । प्रतीतेः पदार्थासाध्यकत्वे व्यवहारमात्रोच्छेदाऽऽपत्तिश्च । “क्रिया नामेयं" इति भाष्यस्यापि इयं - सावयवपच्याद्यर्थ रूपेत्यर्थान्न तद्विरोधः । सदसतां तेषामित्यस्य विद्यमानाविद्यमानावयवरूपाणामित्यर्थात् समूहात्मकक्रियायाः पारोक्ष्यप्रतिपादनपरत्वान्न हरिवाक्यविरोधोऽपि अन्यथा क्रिया सदसद्रूपेति वदतोव्याघातः स्पष्ट एव । कालस्य प्रत्यक्षत्वाभावेन तदनुवादकभाष्योपष्टम्भन्यासोऽपि नावयवानां पारोक्ष्योपपादकः । प्रकृतः कटमित्यत्राप्यवयवातीतत्वमादायैव प्रयोगोपपत्तौ समुदायातीलत्वारोपे मानाभावेन तद्दृष्टातासङ्गतिश्च । दार्शन्तिकेऽवयव प्रत्यक्षत्वेन समुदायप्रत्यक्षत्वमा रोय
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy