SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ ३०८ दर्पणसहिते वैयाकरणभूषणसारे इन्द्रियाणां चक्षुरादीनां स्वविषयेषु-चाक्षुषेषु घटादिषु य. थाऽनादियोग्यता-तदीयचाक्षुषादिकारणता तथा शब्दानामपि अर्यैः सह तदवोधकरणतैव योग्यता सैव(१) शक्तिरिसर्थः । शय,' 'गायां घोषः' इत्यादिके यथायथमुदाहरणे । तत्राऽप्याद्या. ऽजहत्स्वार्थाऽन्त्या च जहत्स्वार्थेन्युच्यतं । तद्भेदान्तराणि त्वन्यतोऽवधार्याणीति नैयायिका आहुः ॥ ...... ... मीमांसकास्तु उक्तयुक्त्या लाक्षणिकपदस्य वाचकत्वपरिहारेऽपि मेश्वरेच्छायाः शक्तित्वम्। ईश्वरस्यैवानभ्युपगमात् । नन्विच्छाया ईश्वरीयत्वमनुपादेयमेवं चाऽऽधुनिकसङ्केतहानादपि शाब्दबोधोदयेन, तारशसङ्केतस्य वृत्तितानिर्वाहः। आधुानेकसइंतत्वेन तात्पर्य्यस्याऽपि वृत्तित्वप्रसस्तु न, पदार्थोपस्थितिनियामकसइंतस्यैव वृत्ति: त्वेन तस्याऽतत्वात् । तज्ज्ञानस्य साक्षादेव शाब्दधीजनकतया प. दार्थोपस्थित्यात्मकव्यापाराऽनपेक्षणाद् वृत्युपस्थापितार्थ एव प्रकर णादिना तदवधारणात् । ___आधुदिकसतितडित्यादिपदेषु त्याधुनिकसङ्केतस्य प्रागवधा. रितस्य डित्यादिव्यक्तिशाब्दधीजनकपदार्थोपस्थिती नियामकत्वेन तवृत्तित्वस्य सौलभ्यादिति चेदेवमपि सङ्केतस्थ निष्प्रतियोगिक तया तदीयोक्तविषयत्वस्याऽप्यापातरमणीयतया सम्बन्धित्वाऽस. म्भवन पदार्थाऽनुपस्थापकत्वानिर्वाहात् । तस्मात् पदपदार्थयो. च्यवाचकभावनियामकः सम्बन्धः पदार्थान्तरमेव । नाऽप्यसो समवेतः । अभावादावपि सत्वात् । किन्तु वैशिष्टयाख्येन सम्ब धान्तरेण वर्तते इत्याहुः ॥ तदेतत्रानामतानि निराकर्तुमादौ तत्स्वरूपप्रदर्शनमित्याशयेन मुलमवतारयति-तस्याः स्वरूपमिति*॥तस्याः-शक्तेः निर्विषयाणां तेषां कथं घटादिविषयोऽत आह-चाक्षुषेति* ॥ तथाचौपचारिकविषयत्वं न विरुखमिति भावः । चाक्षुषपदं त्वाचादिप्रत्यक्षस्थाs. प्युपलक्षणम् । इन्द्रियनिष्ठचाक्षुषादिकारणतायामनादित्वम् । इ. (१) लैवबोधकारणतारूपैव शक्तिरित्यर्थः ।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy