________________
- धात्वर्थनिर्णयः। कोचित्तु "क्रियाभ्यारत्तिगणने" इत्यत्र क्रियाग्रहणं व्यर्थम् । तस्या एवाभ्यातिसम्भवेन सामर्थ्यात्तल्लाभात । तथाच सा. ध्यमात्रस्वभावक्रियालाभाय तदिति वाच्यम् । नच पाक इत्या. दौ ताशीति नातिप्रसङ्गः । द्विवचनमिति च, द्विःप्रयोगो द्विवं. चनमिति व्युत्पत्या "द्विर्वचनेऽचि" (पा० सू० १।१ । ५९) इति ज्ञापकं वा आश्रित्योपपादनीयमित्याहुः ॥ २० ॥
ननु सिद्धान्ते बोधकतारूपा शक्तिराख्यातशतिग्रहवां बो. धादावश्यकी इति धातोरेव भावना वाच्या, नाख्यातस्येति कथं निर्णय इत्याशङ्का समाधत्ते
भेद्यभेदकसम्बन्धोगधिभेदनिबन्धनम् ।। .. साधुत्वं तदभावेऽपि बोधो नेह निवार्यते ॥२१॥
घोतकतयेत्यादिः ॥ द्विर्वचनमित्यादीत्यादिना द्विःप्रयोगपरिप्रहः । तत्र ल्युद्यार्थगुणीभूतक्रियामादाय सुचो दर्शनादिति भावः ॥ *तस्या एवेति । क्रियाया एवेत्यर्थः। एवकारेण द्रव्यगुणव्यवच्छेदः। तयोः सकृदेवोत्पतेः । क्रियायास्तु नैकस्या अपि निवृत्ति. भेदाया धातुवाच्यत्वोपगमेन तत्सम्भवादिति भावः॥
*साध्यमात्रेति * । यद्यपि धातुपस्थाप्यायां तत्त्वमक्षतमुक्तयु. केस्तथाऽपि साध्यमात्रस्वभावपदस्योक्तप्रत्ययार्थगुणीभूतसाध्यस्व. भाषमात्रपरत्वान्न दोषः ॥ तारशीति- घशुपस्थाप्योक्तरूपेत्यर्थः । *व्युत्पत्येति* ॥ विवरणपरभाष्यकारप्रयोगादित्यर्थः ॥ सापकमिति ॥ तारशसूत्रकृत्प्रयोगम् । हतशायिकाः शय्यन्ते इतिवदिति भावः। *आहुरिति(१)* ॥ सारग्राहिण इति शेषः ॥२०॥ सिद्धान्त इति ॥ वैयाकरणसिद्धान्ते । 'इन्द्रियाणां स्वविषयेषु' इत्यादिना
(२) अनेन अस्वरसा सूचितः । स च क्रियापदस्योकार्थक स्वेऽपि द्विपाकावित्यादिवारणायानभिघानाश्रयणस्यावष्यकतया . नैषातिप्रसाचारणे द्विवचनमित्याचर्थ शापकानुसरणं व्यर्थमिति ।