SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ १९५ दर्पणसहिते वैयाकरणभूषणसारे 1 देरवकाशं सूचयति । नचैवं, “कर्ता शास्त्रार्थतस्वात् " ( प्र ० ० २ । ३ । ३३ ) इत्युत्तरमीमांसाधिकरणे “शक्तिविपर्ययात्" इति सूत्रेणान्तःकरणस्य कर्तृत्वे करणशक्तिविपर्ययापत्तिरुक्ता न युज्येतेति वाच्यम् । "तदेवैतेषां प्राणानां विज्ञानेन विज्ञान कतया लाभात् तत्र पृथक्शक्त्यभावेन व्यापारमात्रं करण तीयार्थः । तस्मिन् प्रकृत्यर्थस्याधेयतासम्बन्धेनाऽन्वयः । शेषं पूर्ववदित्याहुः । * *एवमितेि* । एकस्मिन्नपि धर्मिणि कर्त्तृकरणशक्तघोरविरोध इति यात्रत् । * शक्तिविपर्य्यादिति । 'ए' हि द्रष्टा श्रोतांऽनुमन्ता बोखा विज्ञानाऽऽरमा पुरुष' इत्यादीनां तथा कर्तुः कर्त्तव्यविशेषप्र तिपदिकानां यजेत जुहुयादित्यादीनां च सार्थक्याय जीवस्य, "कर्ता शास्त्रार्थवत्त्वात् " ( १ ) इत्यनेन कर्तृत्वबोधिते बुद्धिपदव्यवहा ये विज्ञानमेवाऽस्तु कर्त्रित्याशङ्कायां विज्ञानशब्दवाच्यबुद्धेः कर्त्तृस्वाभ्युपगमे लोके समर्थस्याऽपि कर्त्तुः सर्वाऽर्थकारिकरणान्तरसापेक्षस्यैव काय्र्यकारित्वदर्शनेन विज्ञानपदव्यपदेश्यत्वबुद्धेः करणश क्तिहान्यापत्तिरतस्तदतिरिक्तजीवस्यैव कर्तृत्वमुचितमित्यर्थप्रतिपादकेन, “शक्तिविपर्ययात्” इति सूत्रेणेत्यर्थः (२) * न युज्येतेति । कर्तृकरणशक्तयोरविरोधस्यैव भवद्भिरभिधानादिति भावः । *तदेवैतेषामिति । प्राणानाम्, -इन्द्रियाणां, वि. (१) सूत्रार्थस्तु जीवः कर्ता, कस्मात् 'शास्त्रार्थत्वात्' । शास्त्रस्यं 'यजेत' 'जुहुयात्' इत्यादियागहोमाद्युपदेशकस्य, अर्थवत्वात् साफल्यसिद्धेरित्यर्थः । जीवस्य कर्तृत्वे सत्यंत्र यागाद्युपदेष्टुं शक्यते नान्यथेति यावत् । (२) "विज्ञान व्यतिरिक्तो जीवः कर्ता भवितुमर्हति । यदि पुनविज्ञानशद्ववाच्या बुद्धिरेव कर्त्री स्यात् ततः शक्तिविपर्ययः स्यात् । करणशक्तिर्बुद्धेहीयेत कर्तृशक्तिश्वापद्येत । सत्यांच बुद्धेः कर्तृश'क्तौ तस्या एवाहंप्रत्ययविषयत्वं स्यात्" इत्याद्येतदर्थकमेव भगवता शंकराचार्येण प्रतिपादितम् ।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy