SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ स्फोटनिरूपणम् । ठः । एवं वाक्येऽप्याह-वाक्यादिति ॥ पदानामपि वाक्याद्विवेको= भेदो नास्तीत्यर्थः । अयं भावः । वाक्यं पदं चाखण्डमेव, न तु वर्णसमूहः । अनन्तवर्णकल्पने मानाभावात् । तत्तद्वर्णोत्पादकत्वेनाभिमतवायुसंयोगनिष्ठं तत्तद्वर्णजनकताया व्यञ्जकताया वाऽवच्छेदकं वैजात्यमादायैव ककारो गकार इत्यादिप्रतीतिवैलक्षण्यसम्भवात् । स्पष्टं हि भामत्याम् - "तारत्वादि वायुनिष्ठं वर्णेष्वारोप्यते" इत्यु ४३७ तीति* ॥ अवयवा इवेत्यर्थः । तथाच यथाश्रुतस्यैव दृष्टान्तत्वं नानुपपन्नमिति । 'विचिर् पृथग्भाव' इति प्रत्युपसृष्टघञन्तभावसाधन: प्रविवेकशब्दार्थः पृथग्भावो भेदे पर्यवस्यतीत्याशयेनाह - #भेद इति* ॥ ननु पदादिप्रतीतौ तदवयवानां वर्णानामुपलभ्यमानत्वात् कथं तदसत्त्वमत आह-*अयम्भाव इति ॥ *अखण्डमेवेति ॥ व्या ख्यातार्थम् । एवकारख्यवच्छेद्यं स्पष्टयति- - *न त्विति* ॥ *अनन्तेति* ॥ अनेकेत्यर्थः ॥ ननु 'ककारो, गकार' इति प्रतीतिरेव वर्णकल्पने मानम् | यदि च वर्णाभिव्यञ्जकत्वेनोत्पादकत्वेन वाऽभिमतवायुसंयोगविशेषाऽभिव्यक्तस्फोटे एव कत्वादिना तारसप्रतीतिविषय इति विभाव्यते, तदापि उत्पन्नः, ककारो, नष्टः ककारः' इत्यादिप्रतीत्यनुपत्तिः । स्फ़ोटाऽतिरिक्तककारादीनां त्वयाऽनभ्युपगमात् । तस्य च नित्यत्वात् । व्यञ्जकनिष्ठाया उत्पत्तेस्तद्विषयत्वे सुखादीनामपि नित्यतापत्तिरत आह-* तत्तद्वर्णोत्पादकत्वेनेति* ॥ वैजान्ये प्रमाणं दर्शयति-*वर्णजनकताया इत्यादि* ॥ तथाच तादृशवैजात्यं समवायेन स्फोटांऽशे आदायारोप्यांक्तप्रतीतिवैलक्षण्योपपत्ती न तदनुपपत्तिरतिरिक्तककारादिवर्णसाधिका । नाऽप्युत्पन्नः क इत्यादिप्रतीतिस्तथा । 'सोऽयं क' इत्यभेदतत्प्रत्यभिशारूपबाधकसस्वेन तादृशप्रतीतेर्भ्रमत्वात् । नाऽपि सुखादीनां नित्यतापत्तिः । तनाशकस्य खोत्तरवर्त्ति योग्यत्मकविशेषगुणस्य जागरूकत्वादिति भावः ॥ भामत्यामु= तन्नामकवाचस्पतिग्रन्थे ॥ *आरोप्यत इती
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy