SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ नअर्थनिर्णयः। . ग्यतासंवित्-शक्तिग्रहः । घटपदमत्र योग्यमेतत्सम्बन्धीति व्यवहारात् सा ग्राह्येत्यर्थः ॥ ३९ ॥ इति वैयाकरणभूषणसारे शक्तिनिर्णयः ॥ ६ ॥ ॥ अथ नजनिणयः ॥ तथाचाऽयमेतत्सम्बन्धीति व्यवहारे सम्बन्धो विषयः। योग्यता प्रति इदमत्रयोग्यमिति योग्यताव्यवहारे योग्यताविषयो यतोऽ. तः समयात् तद्व्यवहाराद्योग्यतायां बोधकतारूपशक्तः संवित ज्ञानं भवतीत्यर्थः। तत्र दृष्टान्तो-*मातापुत्रादियोग्यवदिति *(१)॥ यथाऽयमेतत्सम्ब. म्धीति व्यवहारस्तयोर्जन्यजनकभावनिश्चायकस्तद्वदित्यर्थः।। अन्ये विदं हरिपद्यमित्थं व्याचक्षते । सम्बन्धशब्दे अयमेतत्स. म्बन्धीति व्यवहारे योग्यतां प्रति अर्थबोधजनकताऽवच्छदकधर्मव. स्वरूपयोग्यताव्यवहारनिरूपितो यस्तादात्म्यलक्षणो येषां सम्बन्धः स एव यांग्याताऽपरपायो विषय इति शेषः। स चानादिवृ. द्धव्यवहारापर्यायोऽस्मदादिसमयानिश्चीयते, न तु बोधजनकत्व. मेव शक्तिरेतबोधजननेऽयं योग्य इति व्यवहारात् । अत एवै. तच्छषे, सति प्रत्ययहेतुत्वं सम्बन्धे उपपद्यते । शब्दस्याऽर्थे यतस्तस्मात् सम्बन्धोऽस्तीति गम्यते ॥ इत्यन्तेनोक्ताऽर्थः स्पष्टीकृत इति । अधिकमन्यतोऽवधार्यम् ॥३९॥ इति भूषणसारदर्पणे शक्तिस्वरूपनिरूपणम् ॥ ६ ॥ - समासे खलु भिन्नैवेत्यत्र पङ्कजशब्दवदिति वदता समासे त. घटकप्रत्येकशक्तिसहकृतसमुदायशक्तेर्व्यपेक्षात्वमङ्गीकृतम् । तथाऽ. नुपपन्नम्। यत्र समासघटकप्रत्येकपदस्थाऽनर्थकत्वं तत्र प्रत्येकश. क्तिसाचिव्याऽसम्भवात् । यथा नमसमासघटकनञः। द्वयोराऽभिधाने हि व्यापारो नैव विद्यते । इत्युक्तेः॥ एवञ्च जहत्स्वार्थावाद इवेशस्थले उत्तरपदार्थाऽदिप्राधान्यस्य स्वरसतोऽनुपपत्तिरपीतीमां शङ्कां परिहा नअर्थनिरूपणमित्याह (१) क्वचिन्मातापित्रादियोग्यवत् इतिपाठः। स च न युक्तः।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy