SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ दर्पणसहिते वैयाकरणभूषणसारे 'नअर्थमाह नञ्समासे चापरस्य प्रधान्यात सर्वनामता।। आरोपितत्वं नद्योत्यं न ह्यसोऽप्यतिसर्ववत् ॥४०॥ नममासे अपरस्य-उत्तरपदार्थस्य प्राधान्यात् सर्वना. मता सिद्ध्यतीति शेषः । अत एव(१) आरोपितत्वमेव नञ्योत्यमिति । अभ्युपेयमिति शेषः ।। ____ अयं भावः । असर्व इत्यादावारोपितः सर्व इत्यर्थे सर्वशब्दस्य प्राधान्याऽबाधात् सर्वनामता सिद्ध्यति । अन्यथा अतिसर्च इत्यत्रेव सा न स्यात् । घटो नास्तीत्यादाव. *नर्थमिति* ॥ मुले ॥ नझसमास इति ॥ ____ अयं भावः । घटो न पटो, घटो, नाऽस्तीत्यादावभावशाब्दबोध. स्य सार्वजनीनप्रसिद्धिसिद्धत्वान्नोऽभावार्थकत्वमावश्यकम् । त. थोचोत्तरपदार्थप्राधान्यादिव्यवस्था सुलभा । यद्यपि घटो नेत्या. दावभावविशेष्यक एव बोधस्तथाप्यऽसर्व इत्याद्यनुरोधेनारोपितत्वार्थकत्वमपि नमोऽङ्गीकरणीयामति शेषपूरणेन व्याचष्टे *सि. छतीति ॥ *अत एवेति* ॥ प्राधान्यानुपपत्तेरेवेत्यर्थः॥ ननु नअस्तत्राभावार्थकत्वे कथं प्राधान्यानुपपत्तिरित्यताऽभावा. र्थमाह *अयम्भाव इति* ॥ अन्यथा आरोपितत्वार्थकत्वानभ्युपगमें भेदार्थकत्व इति यावत् ॥ सासर्वनामसंज्ञा ॥ * नस्यादितिअसर्व इत्यत्र नमोऽभदार्थकत्वे तत्र प्रतियोगितया सर्वपदार्थस्यो. पसर्जनत्वेन संशोपसर्जनानां सर्वादिबहिर्भूतत्वेनाऽतिसर्व इत्यादा. विव तदप्रवृत्तरिति । ननु भदप्रतियोगी सवं इति तत्र बोधाऽभ्यु. गपमानोत्तरपदार्थस्य प्राधान्यहानिरत आह *घटो नास्तीत्या. (१) अत एवेत्यादि । उत्तरपदार्थप्राधान्यानुरोधादेव आरोपितब्राह्मणत्वादि ब्राह्मणादिपदप्रवृत्तिनिमित्तमित्यब्राह्मणादिपघटकनया द्योत्यत इत्यर्थः।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy