SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ समासशक्तिनिर्णयः। _____ २५९ इसव योगविभागेन भाष्ये व्युत्पादितः. स्पष्टः शब्दकौस्तु. भादौ ॥ २८ ॥ स्वयं भाष्यादिसिद्धं तद्भेदं व्युत्पाद्य प्राचीनचैयाकरणोक्तविभागस्याव्याप्त्यादिभिस्तल्लक्षणस्य प्रायिकत्वं च दर्शयति• समासस्तु चतुर्डेति प्रायोवादस्तथा परः। योऽयं पूर्वपदार्थादिप्राधान्यविषयः स च ॥ २९ ॥ *भाष्ये व्युत्पादित इति* | तत्र हि प्रत्येकं समाससंज्ञावारणरूपं सहशब्दप्रयोजनं समुदाये वाक्यपरिसमाप्तिन्यायेम परिहत्य "एवं तर्हि सिद्धे यत् सहग्रहणं करोति तस्यैतत् प्रयोजनं योगा यथा विज्ञायत सति योगाङ्गे योगविभागः करिष्यते । सह सुप समस्यते । केन समर्थनाऽनुव्यचलदनुप्राविशत् । ततः सुपा च सह सुप् समस्यते । अधिकारश्च लक्षणं च, यस्य च समासस्याऽन्यल: क्षणं नास्ति तस्येदं लक्षणं भवति" इत्युक्तम् । तत्राधिकारप्रयो. जन, देवदत्तः पचतीत्यादी समानाधिकरणेन समाससंशावारणं बोध्यम् ॥ २८ ॥ *भेदमिति । षाविध्यरूपमित्यर्थः *प्राचीनेत्यादि । यद्यपि "भव्ययं विभक्ति" (पा० सू०२।१।६) इति सूत्रे भाष्ये समुदायस्य संस्कार्यत्वेन प्राधान्यात्तस्यैव समृद्धयादयो विशेषणानीति समुः दायात्-समृद्धयादीनां गम्यमानत्वादत्राऽप्यव्ययीभावाऽपत्तिरित्य: भिप्रायेणेह कस्मान भवन्ति समुद्राः सच्छत्र इति प्रश्ने, नैष दोष इह कश्चित् समासः पूर्वपदार्थप्रधान इत्यादिसमासलक्षणान्युक्त्वा नाऽत्रपूर्वपदाऽर्थप्राधान्यं गम्यत इति समाहितम् । तथापि नैते समासार्था निर्दिश्यन्ते इत्यादिना पक्षान्तरोपन्यासेनोक्तलक्षणेष्व. निर्भरसूचनाददोष इति भावः।। . *लक्षणस्यति* ॥ तत्वं साधारणधर्मवत्वम् । धर्मे साधारण्यं च तदितरावृत्तित्वे सति सकलतवृत्तित्वम् । यथा सास्नाशुरु वत्त्वं गोर्लक्षणम् । तत्र शृङ्गवत्त्वगगनकृष्णरूपादीनां लक्षणत्ववार. णाय सत्यन्तवृत्तित्वसाकल्यानां निवेशः । तदुक्तं, "लक्षण तान्येष
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy