________________
लकारार्थनिर्णयः।
१७ यद्यप्येतत् कृतिसाध्यत्वस्यापि, तज्ज्ञानस्यापि प्रवर्तकत्वात् तथा.
स्वतः पुरुषार्थदुःखप्रागभावः, प्रत्यवायाऽनुत्पादो वा तथा क. रुपनीयः । तत्साधनत्वं च योगक्षेमसाधारणम् । नित्ये कृते प्रत्यवा. याऽनुत्पादनियमात । तत्सत्वे दुःखप्रागभावाऽवश्यम्भावाश्च । त. थाच सर्वशक्तौ प्रवृत्तिः स्यात तथा भूतोपदेशादिति सर्वशक्त्यधि. करणपूर्वपक्षसूत्रपुरुषार्थस्य भाव्यस्योभयत्र तौल्येन यथा काम्यं फलापातं तथा नित्यमपीति व्याख्यातं भाट्टैः।
नन्विष्टसाधनत्यस्य विध्यर्थत्वे साधनत्यस्याऽऽख्यातेनाऽभिधानाज्ज्योतिष्टोमेनेत्यत्र तृतीयाऽनुपपत्तिरिति चेन्न । द्रव्यं कारक. मिति पक्षे शङ्काऽनवकाशात । शक्तिः कारकमिति पक्षेऽपि यज्य. र्थव्यापारनिष्ठभाधनाभाव्यनिर्वर्तकत्वरूपकरणत्वस्याभिधानेऽपिया- . गनिष्ठस्य तस्याऽनभिधानेन तत्समानाधिकरणज्योतिष्टोमपदात्तदु. पपत्तः । न 'कल भक्षयेत्' इत्यादेनिषेधविधित्वोपपत्तये नअसम. भिव्याहारे विधेरनिष्टसाधनत्वे शक्तिरुपगन्तव्या। तस्याऽपि धा. स्वर्थऽन्वयः। न तात्पर्यग्राहकः । कलञ्जकर्मकभक्षणमनिष्टला. धनमिति बोधः। .
यहा नअर्थाभावषिशेयक एष बोधः । नमा विधेर्निवृत्तितासर्यकत्वावधारणात । तेन च स्वप्रतियोगिन्यनिष्टसाधनस्वाक्षेपा. ततो निवृत्युपपत्तिरिति भावः । बलवदनिष्टाजनक इष्टसाधने च. म्द्रमण्डलानयने बलवदनिष्टाननुबन्धिनि साध्ये निष्फले, तृप्तिकपेष्टसाधने कृतिसाध्यमधुविषसंपृक्ताऽनभोजने च प्रवृत्त्यदर्शनात् प्रवर्तकशाने विषयतावच्छेदककोटौ तेषां निघेशस्याऽषश्यकतया विधिवाच्यत्वं श्रुतेः प्रवर्तकत्वनिर्वाहार्थमावश्यकमिति नैयायिकमतं निराकर्तुमाशङ्कते
*यधपीति* ॥ एतत-प्रवर्तकज्ञानविषयताऽवच्छेदकत्वम् । स. स्सत्वे युक्तिमाह *तज्ज्ञानस्येति* ॥ कृत्यासाध्येऽपि तहानात प्रवृत्तिदर्शनादिति भावः । निराचष्टे *तथापीति ॥