SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ स्फोटनिरूपणम्। ४५३ त्वविषयत्वनाऽप्युपपत्तेर्न साऽतिरिक्तवर्णसाधिका । परम्परया वर्णनिष्ठत्वाभ्युपगमाञ्च न भ्रमत्वम् । साक्षात्सम्बन्धांशे भ्रम इत्यवशिष्यते । तदपि, सोऽयमि. त्यत्र व्ययभेदांशे(१) तव भ्रमत्ववत्तुल्यम् । परन्तु ममातिरि. क्तवर्णतत्प्रागभावध्वंसकल्पना नेति लाघवमतिरिच्यते । न च वर्णस्थले ध्वनिसत्वे मानाभावः । तदुत्पाद कशङ्खा. द्यभावेन तदसम्भवश्चति वाच्यम् । ककारागुच्चारणस्थले तत्तस्थानस्य जिह्वाया ईषदन्तरपाते वर्णानुत्पत्तेचंन्युत्पत्तेश्च दर्श नाजिह्वाभिघातजवायुकण्ठसंयोगादेयनिजनकत्व(२)कल्पनात् । रूपया नाऽतिरिक्तति वर्णानित्यत्वसाधिकेत्यर्थः । न तु स्फाटोऽतिरिक्तति तदर्थः । तैः स्फोटाऽनङ्गीकारात् । .. नन्वेवं ध्वंसोत्पत्यादेस्तादृशप्रतीत्या धणेप्यवगाहने भ्रान्तत्वा. पत्तिरत आहः-*परम्परया वर्णति* ॥ स्वाश्रयसंयोगाऽवगाहिन्या लोहितः स्फटिक इति प्रतीतेर्यथा न भ्रमत्वं, तथाऽस्या अपीति भावः । अवशिष्यत इत्यस्योत्पन्नो वर्ण इति प्रतीतेरिति शेषः । ननु तादृशप्रतीतेनियमेन परम्परासम्बन्धविषयत्वकल्पने गौरवमत आ. ह-*परन्त्विति*-*अतिरिक्तति* ॥अधिकेत्यर्थः। तथाचाऽनेकवर्ण. तद्ध्वंसादिकल्पनाऽपेक्षया तत्प्रतीतेनियमतस्ताशसम्बन्धाऽव. गाहित्वकल्पनैव लघीयसीति भावः। यदि वर्णस्थले ध्वनिनयत्यं स्यात् स्यादेवतदोत्पत्तस्तद्घटितपरम्परासम्बन्धेन वर्णनिष्ठता। तत्रैव च मानाभाव इत्याशङ्कय निराचष्ट-*नचेति* ॥ वर्णपार्थक्येन ध्वनेरनुभवादिति भावः । हेत्वसमवधानादपि तत्सत्त्वं न घटत इ. त्याहुः ।। *तदुत्पादकति* ॥ शङ्खोष्ठाभिघातजवायुसंयोगादेरित्य. थः ॥ *वर्णानुत्पत्तरिति * ॥वर्णानभिव्यक्तरित्यर्थः॥ दर्शनादिति ॥ . (१) व्यक्त्यभदांश इति । व्यक्त्यभेदावगाहिनी या 'स एवायं ग. कार' इति प्रतीतिस्तस्या अभेदांश इत्यर्थः। (२) ध्वनिजनकत्वेति । अन्वयव्यतिरेकाभ्यामुक्तविधवायुतत्स्थानसंयोगादेर्ध्वजिनकत्वकल्पनादित्यर्थः। .
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy