SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ दर्पणसहिते वैयाकरणभूषणसारे तस्वात् । अबोधनस्यैव तत्राऽनभिधानपदार्थत्वादभिधानस्य "तिकृत्तद्धितसमासैः" इति परिगणनाच्च ।। आख्यातस्य धर्म्यवाचकत्वेऽपि कृत्यादिविशिष्टकर्तृबोधकत्व. रूपाऽभिधानस्य तत्र सत्त्वान्न चैत्रः पचतीत्यादौ तृतीयाऽऽपत्तिः। मुख्यविशेष्यतया तद्विवक्षायां चैत्रेण पचतीत्यादिप्रयोगापत्तिरित त्यपि न । आश्रयातिरिक्त विशेषणतया कृतिबोधनस्यैवाऽनभिधा. मपदार्थत्वात् । तथाभिधानं च, लत्तद्धितसमासैः'एवेति त एवाभि. धायकतया वृत्तिकृत्तोपात्ताः । यद्यपि स्वतन्त्रव्यापार एव तृतीयादेरनुशासनं, तथापि कृतिरूप. कर्तृत्व एव लाघवाच्छक्तिर्व्यापारादौ तु लक्षणेत्युक्तमनुशासनस्यानादितात्पर्य मात्रग्राहकत्वाल्लाघवसहकृतस्यैव तस्य शक्तिकल्पक. स्वात । व्यापार तत्सत्त्वेऽपि गौरवेण तदसिद्धेः। एवश्च कृतिरूपकर्तृत्वबोधस्थले कारकान्तरव्यापारानधीनत्वं न प्रतीयत एवेति न तदन्तर्भावेण शक्तिः। प्रमाणाऽभावात् । व्यापार लाक्षणिककर्तृप्रत्ययेन लक्षणया न, तदन्तर्भावेण व्यापारबोधनादेव पूर्वोक्तातिप्रसङ्गस्य वारणात् । अन्यथा तदन्तर्भावेण कृतौ शक्तावपि पूर्वोक्तातिप्रसङ्गस्य दुष्परिहरत्वात् । 'घटो जायते' 'ओदनः सि. धति' इत्यादौ घटादेः कारकत्वं कर्तृत्वं च सत्कार्यवादमवलम्ब्यैवो पपादनीयम् । मुख्य क्रियाकर्तृत्वं च न तदनुकूलकृतिमात्रम् । एकक्रियाधिषयककृतेर्यत्र नान्तरीयकाक्रियानिर्वाहस्तत्र तक्रियाकर्तृत्वाऽव्यपदे. शात । किन्तु तक्रियाविषयकत्वे सति तदनुकूलकृतिस्तत्कर्तृत्वम् । गुरुतरभारोत्तोलनादौ तु यत्र क्रियाया अनिष्पत्तिस्तत्र गतिरुक्तैव । अन्योद्देशेन नाराचक्षेपादू यत्र ब्राह्मणवधस्तत्र मरणाऽनुकूलनाराच. क्षेपरूपव्यारस्य कृतिविषयत्वेऽपि हि सा। लक्षणस्योद्देश्यताघटित. तया तस्य विप्रमरणानुकूलव्यापारत्वनानभिसंहितत्वात्तेन रूपेण कृतिविषियत्वस्य तादृशव्यापारे असत्वेन न ब्राह्मणत्वविशिष्टवध. फर्तृत्वं ताहशव्यापारकर्तुरिति न सम्पूर्ण प्रायश्चितं तस्यति॥
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy