SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ १२८ दर्पणसहिते वैयाकरणभूषणसारे विशेषणम्' इत्यनेन परिहत्वात् । न हि गुणभूतः कर्ता निषे. धं स्वागत्वेन ग्रहीतुमलम् । भावना तु प्रधानं तं ग्रहीतुं समर्थेति विरोधोदाहरणान्तराणि(१) स्वन्यतोऽवधार्याणि, गौरवभया. नेह प्रपञ्चितानि तदयं निर्गलितोऽर्थः । श्रुतिनिरपेक्षत्वात् सर्वतो ब. लवती, लिंगं तु विनियोगे एकान्तरितस्वाद द्वचन्तरितवाफ्याद् ब. बवत । एवं वाक्यावावप्यूधम् । समाख्यातु पश्चान्तरितत्वात्सर्वतो दुर्बलेति प्रकृते आकालापर्यवसन्नप्रकरणेन वाक्यं कल्पनीयम् । तेन च लिङ्गं, लिनेन श्रुतिस्तयाऽनृतवदननिषेधस्य क्रती विनियोगः । यावश्च प्रकरणं वाक्यकल्पनायै प्रक्रान्तव्यापारं तावत्प्रत्यक्षया कर्म शैकाख्यातश्रुत्या तस्य पुरुषार्थत्वविनियुक्त क्लप्तमपि वाक्याद्यकि. चित्कारकमिति श्रुतिविरोधे बाध्यत इत्यस्यार्थः । लिगादीनामुक्तप्रकारेण श्रुत्यपेक्षया दुर्बलत्वादिति भावः । ___ समाधत्ते ॥ *तिर्थस्तु विशेषणमिति* ॥ तथाचाख्यातश्रुत्या क रुपस्थापनेऽपि न भावनावत् तस्य प्रधान्यन भानं, येन निषेधस्य पुरुषार्थता शङ्कयेत, किन्तु विशेषणतयैव तथोपस्थितस्य चविशेषणाऽस्तरनैराकाङ्क्षयेण कर्तः श्रौतनअर्थसम्बन्धाभावाना. ऽत्र श्रुत्या प्रकरणबाध इत्याशयं विशदयति *स्वाङ्गत्वेनेति* ॥ स्व. विशेषणतयेत्यर्थः। (१) वाक्यद्यपेक्षया लिङ्गस्य बलवत्वे उदाहरणं-"स्योनं ते सदनं कृणोमि" इत्याद्यस्य सदनाङ्गत्वं न तु वाक्यात्सादनाङ्गत्वम् । प्रकरणापेक्षया वाक्यस्य बलवत्वे च"इदाग्मी इदं हविरजुषेतां" इत्यत्र'इद्राग्नी' 'पदस्य लिङ्गाइङ्गित्वे' 'इदं हविः'इत्यस्यापि तदेकक्यत्वात् दर्शाङ्गत्वं न तु प्रकरणादर्शपूर्णमासाङ्गत्वमिति ।। प्रकरणस्य-स्थानापेक्षया बलवत्वेच"अक्षर्दिव्यति, राजन्यं जिना. ति"इत्यादि विदेवनादयोधर्माः स्थानान्नाभिषेचनीयाङ्गम् किन्तु प्रक. रणाद्राजसूयाङ्गमिति । स्थानस्य समाल्यापेक्षया बलवत्वे च "शुन्धध्वम् दैव्याय कर्मणे" इति मन्त्रा सानाय्यपात्राङ्गम् पाठसादेश्यात् ऋतु पी. रोडाशिकसमाख्यया पुरोडाशपात्राङ्गमित्याद्यन्यत्र विस्तरः। . .
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy