SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ . स्फोरनिरूपणम् । मुप्तिमन्तचयरूपवाक्यस्यापि तदाहहरेऽवेत्यादि दृष्ट्वा च वाक्यस्फोटं विनिश्चिन ॥ अर्थे विशिष्यसम्बन्धाग्रहणं चेत् समं पदे ॥६६॥ लक्षणादधुना चेत्तत्पदेऽर्थेऽप्यस्तु तत् तथा ॥ हरेऽव विष्णोऽवेत्यादौ पदयोः, “एक पदान्तादति। (पा० सू० ६.। १ । १०९) इत्येकादेशे सति न तद्विभामा सुज्ञानः । तथाच प्रत्येकं पदाज्ञानेऽपि समुदायशक्तिज्ञा नाच्छाब्दबोधात् समुदायेऽप्यावश्यिकी शक्तिः। . एवञ्च प्रकृतिप्रत्ययेषु विशिष्याज्ञायमानेष्वपि समुदायव्युत्पच्या बोधात् तत्राप्यावश्यिकैव शक्तिरिति भावः। वस्तुतः पदैः पदार्थबोधवद्वाक्येन वाक्यार्थबोध इति पदा युक्तेरैक्यात् क्रमप्राप्तं वाक्यस्फोटनिरूपणमित्याशयेन मूलमव. तारयति-*सुप्तिङन्तेति ॥ तत्-वाचकत्वम् ॥ *समुदाय इति । पदसमुदायरूपे वाक्य इत्यर्थः ॥ *एवमिति* ॥ वाक्यशक्तिवदित्य. र्थः ॥ विशिष्य-सूत्रोपात्तरूपेण । अज्ञायमानोवत्यनेन तनिष्ठबोध. कत्वज्ञानासम्भवः सूच्यते ॥ *समुदायव्युत्पत्त्यति* ॥समुदायस्य चाचकत्वग्रहेणेत्यर्थः॥ बोधात-प्रकृत्यविशिष्टप्रत्ययार्थबोधादित्यर्थः ॥ तत्रापि-सुप्तिङन्तरूपपदेऽपि ॥ *शक्तिरिति* ॥ तत्कल्प. नेत्यर्थः॥ ननु घटेनेत्यादिमूलेन समयुक्तिकस्फोटद्वयोपादानात् कथं पदस्फोटे साध्ये वाक्यस्फोटस्य दृष्टान्तत्वम् । किञ्च प्रथमं पदस्फोटासिद्धौ तदर्थसम्बन्धरूपवाक्यार्थाप्रसिधा वाक्यशक्तिकल्पनावसर इत्याधपरितोषात् पदस्फोटमेव दृष्टान्तीकृत्य वाक्यशक्ति साधयति । *वस्तुत इति ॥ तथाच यत्र पदोपस्थित्या पदशक्तिग्रहस. म्भवस्तत्र पदशक्त्यैव वाक्यार्थबोधः । यत्र तदसम्भवो हरेऽवेत्यादी, तत्रानापल्या वाक्यशक्त्यैतद्बोध इति । यद्यपि व्यवस्थिताविति
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy