________________
धात्वर्थनिर्णयः।
यदि क्रियात्वं धात्वर्थमेव तर्हि धातुत्वग्रहे तदर्थत्वरूपकि यात्वग्रहः, क्रियात्वग्रहे च तदवच्छिन्नवाचकवघटितधातुत्वग्रह. इसन्योन्याश्रय इति ग्रहपदं पूरयित्वा व्याख्येयम् । यथाश्रुते चान्योन्याश्रयस्योत्पत्तौ ज्ञेप्तो वा प्रतिबन्धकत्वाभ्युपगमेनासङ्ग. त्यापत्तेः। नचान्यतमत्वं धातुत्वं, "भुवादय" इत्यस्य वैयर्यापत्ते. रित्यभिप्रेत्याह अस्त्विति ॥ व्यापारसन्तानः क्रिया, तद्वाचकस्वे सति गणपठितत्वमित्यर्थः। ननु सत्तादीन फलाशानन्यतमत्वे. नादाय, तद्वाचकत्वे सति गणपठितत्वं लक्षणमुच्यताम्(१) ।
तोापारार्थत्वसाधिकेति भावः। *उत्पत्ताविति । यथा बीजाङ्क: राधुत्पत्तौ अनादित्वेन तत्परिहार इत्यन्यत् । यथा वा चैत्रपुत्रश्चैत्र इत्यादौ । तत्राप्येकोत्पत्तिं विनाऽपरानुपपत्तेः । *ज्ञप्ताविति । हलत्यमित्यादौ प्रसिद्धः । *असङ्गत्यापत्तेरिति । यथा पृथिवीजलयो. राधाराधेयभाव इत्यादावुभयोः परस्पराधाराधेयभावेन स्थितेः स. (रेवाभ्युपगमात् । (२)प्रकृते वस्तुतो धात्वर्थस्य क्रियात्वे क्रियात्व. स्य धात्वर्थत्वे बाधकाभावेन तत्र दूषणदानस्यानुचितत्वापत्तेरि. त्यर्थः । *अन्यतमत्वमिति * । भ्वादिभिन्नभित्वमित्यर्थः॥ __ वैयापत्तेरिति तावतैवातिप्रसङ्गभङ्गे गुरुधर्मावच्छिन्नशक्तिप्रतिपादकस्य तस्यानतिप्रयोजनकत्वापत्तरित्यर्थः। दृष्टफलाभावा. दिति भावः । केचित्तु भ्वादिषु धातुरित्यनुगतव्यवहारात क्रियान्वमपि जातिरेव शक्यतावच्छेदकतयेव शक्ततावच्छेदकतयाप्यसति बाधके जातिसिद्धनिष्प्रत्यूहत्वात् । भूवादिसूत्रं त्वनभिज्ञप्रतीतिपरं, ताहशजातिपरिचायकप्रदर्शकमित्याहुः ।
नन्वस्मन्मते पूर्वापरीभूतावयवसमुदायरूपक्रियाया धात्वर्थत्वे.
(१) तथाच फलांशानामन्यतमत्वेनोपादाने सूत्रवैयर्थ्यशंकापि नेति भावः।
(२) 'नेतरेतराश्रयाणि कार्याणि प्रकल्प्यंते' इत्युक्त्वा 'जले नौः . शकटं वहति स्थले च नावं' इत्यादिना भाग्येऽपि स्फुटमेतत् ।।