________________
दर्पणसहित बैयाकरणभूषणसारे योग-अतिक्रान्त-युक्त-पूर्ण-मिश्र-सङ्घात-विकार-सुपत्ययलो. प-धीप्साघों वाचनिको वाच्य इत्यतिगौरवं स्यादिति दुष. णान्तरमाह--
चकारादिनिषेधोऽथ बहुव्युत्पत्तिभञ्जनम् । कर्तव्यं ते न्यायसिहं त्वस्माकं तदिति स्थितिः ॥३२॥
आदिना घनश्यामः हंसगमन इत्यादाविधादीनां पूर्वोक्ता. नाश्च संग्रहः । दूषणान्तरमाह-बहुव्युत्पत्तिभअनमिति । अयमाशयः । चित्रगुरिया स्वाम्यादिप्रतीतिरनुभवसिद्धा ।
न च तत्र लक्षणा । प्राप्तोदको ग्राम इत्यादौ तदसम्भवात् । प्राप्तिकर्बभिन्नमुदकमित्यादिबोधोत्तरं तत्सम्बन्धिग्रामल. क्षणायामप्युदर्तकमाप्तिकर्म ग्राम इत्यर्थालाभात् ।
प्राप्तेति क्तप्रत्ययस्यैव कर्थकस्य कर्मणि लक्षणेति चेत्तर्हि समानाधिकरणप्रातिपदिकार्थयोरभेदान्वयव्युत्पत्तेरुदकाभिन्नपा.
मिति । इत्याकारकं दूषणान्तरमित्यर्थः । *पूर्वोक्तानामिति । निष्कौशाम्पिरित्यादौ कान्ताद्यर्थवाचक नां लोपवचनमित्यादिका. नामित्यर्थः। एतदूषणोद्धारस्य वक्ष्यमाणत्वादाह-*दूषणान्तर मिति* । व्युत्पत्तिभङ्गमाविक माह-*अयमाशय इति*। *लक्ष. णेति । वाक्ये इति शेषः। ... चित्रगुरित्यादौ वाक्यस्य गोस्वामिलक्षकत्वेऽभीप्लितयोधला. भसम्भवादाह-*प्राप्तोदको ग्राम इति* * लक्षणायामपीति । इदञ्च मीमांसकमतेन । स्वबोध्यसम्बन्धस्यैव तैर्लक्षणात्वाऽभ्युपगमात् । बोधोत्तरमित्यस्याऽनुपपत्तिप्रतिसन्धाने सतीति शेषः। लक्ष. णायामपीत्यपिना तत्र लक्षणाया असम्भवं सूचयति ।*अर्थालाभादिति* । प्राप्तिकभिन्नोदकसम्बन्धिनोलाभेऽप्यनुभूयमानोक्ताऽर्थालाभादित्यर्थः । तर्हि समानाधिकरणति * । सामानाधिकरण्यं चात्र समानविभक्तिकत्वम् । अन्यथा कर्मलाक्षणिकतान्ताऽोंद