________________
सुषर्थनिर्णयः।
२२१
'देवदत्तस्य गौर्ब्राह्मणाय गेहाद् गङ्गाया हस्तेन मया दीयते' इ. सत्र देवदत्तसम्बन्धिनी या गौस्तदमिन्नाश्रयक(१)यागाऽनुकू. लो ब्राह्मणोद्देश्यको गहनिष्ठविभागजनको(२) गङ्गाऽधिकरण.
'सिंहो माणवकः' इत्यादौ सादृश्याऽद्याधिकार्थस्य प्रतीतावप्य. न्तरङ्गत्वात् स्वाऽर्थमात्रनिष्ठात् तस्मात् प्रथमा सुलभैव । तत्र प्रथ. माऽलिङ्गस्य विशेषणतया प्रकृत्यऽर्थेऽन्वयो योग्यताबलादनुभ. घाच्च । तथैव कार्यकारणभावकल्पनात् । एवं, द्रोणो वीहिरित्यादी द्रोणप्रातिपदिकातिरिक्तद्रोणपदात परिमाणस्याधिक्येन भानात्तत्र परिमाणग्रहणम् । • न च बीहादिपदसमभिव्याहारात् तानेऽप्यन्तरङ्गत्वात् प्रा. तिपदिकार्थमात्र एव साऽस्त्विति वाच्यम् । तथा सति द्रोणपदार्थ स्य भेदसम्बन्धेनाऽन्वयानुपपत्तेः। प्रथमार्थस्य तस्य तु भेदेनाऽन्य. ये न किञ्चिद् बाधकमिति सम्प्रदायः॥ . नव्यास्तु-प्रातिपदिकार्थस्तत्तत्पदप्रवृत्तिनिमित्तं, तदाश्रयश्च । अत एव लिङ्गग्रहणं चरितार्थम् । अन्यथा "स्वमोनपुसकात्" (पा० सू० ७ । १ । ८३ ) इति सूत्रप्रामाण्यात् तस्याऽपि प्रातिपदिकार्थसया तदुपपादनवैयापत्तेः । आश्रयत्वं च वैज्ञानिकम् । शक्यता. ऽवच्छेदकारोप एव लक्षणेत्यन्यत्र व्यवस्थापितत्वात् । गोपीत्यादौ प्रकृत्यर्थस्य लाक्षणिकत्वेऽपि न क्षतिः। तटादिशब्दानां लिहं वा. च्यमेव । विसर्गादयस्तयोतकाः। . एवञ्च प्रातिपदिकार्थ इत्यस्यालिला - लिङ्गप्रवृत्तिनिमित्तकाव्य. यस्त्रीपुंसादिशब्दाचोदाहरणमितरे लिगमात्राद्याधिक्यस्य । द्रोण. स्वादिप्रवृत्तिनिमित्तकद्रोणादिशब्दानां परिमाणत्वेन परिमाणमपि लि. गवद् विशेष्यान्वय्यर्थः । एवञ्च लिङ्गवत् प्रातिपदिकार्थत्वाभावात् परिमाणग्रहणम् । “वीरः पुरुषः” इत्यादौ पुरुषादिपदसन्निधाने वि. शेष्यविशेषणभावस्याधिकस्य भानेऽपि तत्समभिव्याहारात् पूर्व स्वा. र्थमात्रनिष्ठात्तस्मात् सेत्याहुः ॥ . . (१) आख्यातार्थाश्रये गोरभेदेनान्वय इति भावः .. (२) ददातर्विभागपूर्वकदाने वृत्तिरितिभावः
व: