SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ शक्तिनिर्णयः। ३११ "इदम्पदम् एनमर्थ बोधयतु" इसीच्छाग्रहे पदे तदर्थबोधकस्वस्याऽवगाहनेन व्यभिचाराभावात् । . . नच स्वातन्येण बोधकताज्ञानं कारणं वाच्यम् । अन्यथा, नेदं तद्धीजनकमिति ज्ञानवतोऽस्माच्छब्दादयमर्थो बुद्धोऽनेनेति जानतस्तद्ग्रहापचेरिति वाच्यम् । भाऽवच्छेदकत्वस्याऽवच्छेदकत्वाऽपेक्षयाऽर्थधीजनकतावेन हेतुता. या औचित्यंन वैयाकरणे प्रसिद्धिरित्यर्थः ॥ सङ्केतज्ञानस्येदं पदमर्थः धाजनकताऽवच्छदकवादित्याकारकस्याऽर्थधीजनकताऽवच्छेदकत्वा. ऽवच्छिन्नप्रकारताकज्ञानत्वेन हेतुत्वे गौरवादिदं पदमर्थधीजनकमि. ति शानस्यैवार्थधीजनकतावावच्छिन्नप्रकारताकहानत्वेन हेतुत्व. मुचितं लाघवादिति भावः। . वस्तुतस्तु तन्मते सङ्कतत्वेनैव हेतुतेति नोक्तविकल्पाऽवसर इति बोध्यम् । सङ्केतशानादेवेत्येवेनाऽर्थधीजनकत्वग्रहव्युदासः ॥ अस्य-बोधकत्वग्रहस्य ॥ व्यभिचारो व्यतिरेकः ॥ तत्रापि3 सङ्केतमात्रादऽर्थबोधस्थलेऽपीत्यर्थः ॥ *इच्छाग्रह इति ॥ इदम्पदविशेष्यके तदर्थबोधकत्वप्रकारकेच्छाग्रहे इत्यर्थः ॥ *अव. गाहेनेनेति* ॥ विषयीकरणेनेत्यर्थः । ज्ञानेच्छादिविषयकशान. स्य तद्विषयकत्वनियमादिति भावः॥ स्वातन्त्र्येति* ॥ इतराविशे. षणत्वेनेत्यर्थः। प्रकृते चेच्छांशे विषयितया विशेषणीभूतबोधक. त्वस्यैव तज्ज्ञानेन विषयीकरणादिति भावः ॥ __*अन्यथेति* ॥ पारतन्त्र्येणाऽपि बोधकताज्ञानस्य शायधीहे. तुत्व इत्यर्थः । इष्टापत्तिनिरासायाह-*नेदं तद्धीजनकमितीति* ॥ *अस्माच्छब्दादिति ॥ एतच्छब्दजन्यैतदाशयकबोधविषयोऽयमर्थ इत्याकारकवर्तमानग्रहवत इत्यर्थः। पदविशेष्यकार्थधीजनक त्वबोधग्रहे विद्यमाने तदंशेऽर्थधीजनकत्वावगाहिन इदं पदमेतदर्थः धीजनकत्वेन बुद्धमनेनति ग्रहस्यासम्भवात्तइपहायास्मादित्याकारकबोधग्रह उक्तः । एतस्मिस्तु न तस्य प्रतिबन्धकता, प्राह्याभावानषगाहित्वादिति भावः ॥ *तनहापत्तेरिति* ॥ घटादिशाब्दयोधापत्तरित्यर्थः । उक्तः
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy