Book Title: Sutrkritang Sutram Pratham Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
Catalog link: https://jainqq.org/explore/600434/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ || अहम् // श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 1 // ॥श्रीमद्विजयरामचन्द्रसूरीश्वरस्मृति-ग्रन्थमाला-आगमाङ्कः-२-ग्रन्थाङ्कः-२/१॥ श्रीमत्सुधर्मस्वामिगणभृत्प्ररूपितं श्रीमच्छीलाङ्काचार्यविहितविवरणसमन्वितं श्रीसूत्रकृताङ्गसूत्रम्। प्रथमः श्रुतस्कन्धः प्रकाशक: श्री श्रीपालनगर जैन श्वेताम्बर मूर्तिपूजक देरासर ट्रस्ट 12, जे. मेहता मार्ग, मुंबई-४००००६. वीर संवत् 2538 प्रथम संस्करण विक्रम संवत् 2068 इ.स. 2012 प्रतयः 1000 Page #2 -------------------------------------------------------------------------- _ Page #3 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 2 // / / श्रीमद्विजयरामचन्द्रसूरीश्वरस्मृति-ग्रन्थमाला-आगमाङ्कः-२-ग्रन्थाङ्कः-२/१।। ॥प्रथमतीर्थपति-श्रीआदिनाथस्वामिने नमः // ऐं नमः।। चरमतीर्थपति-श्रीमहावीरस्वामिने नमः॥ ॥पञ्चमगणधर-श्रीमत्सुधर्मस्वामिने नमः॥ // तपागच्छीय पूज्याचार्यदेव-श्रीमद्विजयदान-प्रेम-रामचन्द्रसूरीश्वरेभ्यो नमः / / श्रीमत्सुधर्मस्वामिगणभृत्प्ररूपितं श्रीमच्छीलाङ्काचार्यविहितविवरणसमन्वितं श्रीसूत्रकृताङ्गसूत्रम्। प्रथमः श्रुतस्कन्धः धर्मप्रभावकसाम्राज्यम् तपागच्छाधिराज-जैनशासनशिरोमणि-पूज्याचार्यदेव-श्रीमद्विजयरामचन्द्रसूरीश्वराः आज्ञाऽऽशीर्वाददातारः . ज्योतिर्मूर्ति-सूरिरामचन्द्रपरमकृपापात्र-सुविशालगच्छाधिपतयः पूज्याचार्यदेव-श्रीमद्विजयमहोदयसूरीश्वराः प्रेरकाः शासनप्रभावक-पूज्याचार्यदेव-श्रीमद्विविजयमुक्तिचन्द्रसूरीश्वरविनेयरत्न-प्रज्ञामूर्ति-पूज्याचार्यदेव-श्रीमद्विजयविचक्षणसूरीश्वराः मार्गदर्शका: सूरिश्रीरामचन्द्र-महोदयपट्टालङ्कार-पूज्याचार्य-श्रीमद्विजयजितमृगाङ्कसूरीश्वरविनेयरत्न-सुविशालगच्छाधिपतयः पूज्याचार्यदेव-श्रीमद्विजयहेमभूषणसूरीश्वराः सम्पादकाः पूज्यमुनिवर्यश्रीदिव्यकीर्तिविजयगणिविनेयरत्न-पूज्यमुनिप्रवरश्रीपुण्यकीर्तिविजयगणिवर्याः Page #4 -------------------------------------------------------------------------- _ Page #5 -------------------------------------------------------------------------- ________________ आशी श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 3 // // गच्छाधिपतीनां आशीर्वादः॥ अनन्तज्ञानवतामनुपमबोधवतामपरिमितप्रभावशालिनामर्हतामिदं शासनं शास्त्रवचनानुबद्धतयैवाद्य यावज्जीवितमस्त्यप्रतिहतप्रभावम् / यत्र शास्त्राज्ञा प्रवर्तते तत्रशासनं विलसत्यतितमाम्। भगवतां जिनेश्वराणां विरहकाले तेषांवचांस्युपजीव्यैवाराधनासाध्या। यद्यपि शास्त्राणि सर्वोपकारकारणानि, अतस्तदध्ययनं सर्वेरेव कर्तव्यम्, तथापि परमोत्कृष्टपावित्र्यवतांशास्त्राणामध्ययनार्थं पात्रता . निवार्या / द्विविधा किल शास्त्रश्रेणिः / मूलागमरूपा, तदितररूपा च / तत्र मूलागमशास्त्राणि तद्वृत्तयश्च केवलं गुरूदत्ताधिकाराणां योगक्रियावाहिनामेव श्रमणानामध्ययनगोचरीभवन्ति। तदितररूपाणि शास्त्राणि मूलागमानुसारं विरचितान्यपि यथास्वं श्रमणश्रमणीनां श्रावकश्राविकाणांचाध्ययनभाजनानि भवन्ति / इह तु, आगमशास्त्रप्रस्ताव इति यथाऽहं योगवाहिनां श्रमण-श्रमणीनामेव प्रवृत्तिरस्मिन् / यद्यपि नागमशास्त्राणि मुद्रणार्हाणि, तेषामुपलब्धिसौख्यादनधिकारिणामपि तत् पठनादिसंभवाद् / तथापि बहुसंख्यक-श्रमणश्रमणीगण-स्वाध्याय-सहायकतया मुद्रणव्यवस्थाऽद्यतनकालीन गीतार्थः स्वीकृता, केवलं निगूढरहस्यानां छेदसूत्राणां मुद्रणं नादृतमित्ययं विवेकः सुस्पष्टः / इह सवृत्तिकानामागमशास्त्राणां सम्पुटः सम्पादितः मुनिवरैः श्रीदिव्यकीर्तिविजयगणिवरैः, मुनिवरैः श्रीपुण्यकीर्तिविजयगणिवरैश्चसायुज्येन / इतः पूर्वमनेकवारमनेकस्थानकैश्चागमशास्त्राणि सम्पादितानि। तत्परम्परायामिदंसम्पादनं स्वयंसिद्धां विशिष्टिं / धारयतीत्येतत् प्रत्यक्षमस्ति। अत्र दिव्यकृपावतरणं तपागच्छाधिराजपूज्यपादाचार्यवर्यश्रीमद्विजयरामचन्द्रसूरीश्वराणाम्, सुविशालगच्छाधिपति पूज्यपादाचार्य श्रीमद्विजयमहोदयसूरीश्वराणाञ्च। प्रेरकत्वधात्र परमगीतार्थपूज्यपादाचार्यवर्यश्रीमद्विजयविचक्षणसूरीश्वराणाम् / श्रीश्रीपालनगरजैनश्वेताम्बरमूर्तिपूजकसङ्घन ग्रन्थप्रकाशनेऽस्मिन् ज्ञानद्रव्यव्यय आहत इत्येतदनुमोदनीयमस्ति / अग्रेऽपि सङ्घो-8 Page #6 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 4 // ऽयमेवमेव लाभान्वितो भवत्विति भृशमाशास्यते। अमीषामागमग्रन्थानामध्ययनं प्रसरतु श्रमणसंघे। श्रमणैश्चागमानाममीषामुपनिषद्भुत उपदेशः प्रसरतु सकलश्रीसंघे- इत्याशीर्वादः / तपागच्छाधिराजपूज्यपादाचार्यवर्यश्रीमद्विजयरामचन्द्रसूरीश्वराणां पट्टालङ्काकाराणां प्रशान्तमूर्तिपूज्यपादाचार्यवर्यश्रीमद्विजयजितमृगाङ्कसूरीश्वराणां चरणकिङ्करो विजयहेमभूषणसूरिः। कान्दीवली, मुंबई. विक्रम सं०२०६४ वीर सं०२५३४ पोष सुद 13 16 Page #7 -------------------------------------------------------------------------- ________________ प्रकाश कीयम श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 5 // ॥प्रकाशकीयम् // ॥श्रीपालनगरमण्डन श्रीआदिनाथस्वामिने नमः॥॥श्रीपालनगरमण्डन श्रीमुनिसुव्रतस्वामिने नमः॥ ॥नमामि नित्यं गुरुरामचन्द्रम्॥ प्रथमराजा, प्रथममुनि, अने प्रथमतीर्थाधिपति, जगदुद्धारक, जगद्वत्सल, श्रीदेलवाडा (मेवाड) तीर्थथी प्राप्तथयेल विशालकाय अद्भूत श्रीआदिनाथभगवान अने श्री मुनिसुव्रतभगवाननी अमीदृष्टिथी तेमज श्रीसंघसन्मार्गदर्शक पुण्यनामधेय परमाराध्यपाद 8 सुविशालगच्छाधिपति पूज्यपाद आचार्यदेव श्रीमद्विजयरामचन्द्रसूरीश्वरजी महाराजानी कृपादृष्टिथी अमारा श्रीट्रस्टनी स्थापना वि.सं. 2024 मां थई अने आज सुधी उत्तरोत्तर धर्मनी ऋद्धि अने वृद्धि थती रही छे। श्रीपालनगर नामने सार्थक करतुं अमारुं ट्रस्ट नवा नवा सीमांकनोने अंकित करतुंरतूंछे। वि.सं. २०५६नीसालमांट्रस्टना ज्ञानद्रव्यना सद्व्यय माटे विनंति करतांसुविशुद्धसंयमी पूज्यपाद आचार्यदेव श्रीमद्विजयविचक्षण-8 सूरीश्वरजी महाराजाओ आगमग्रंथोना सुंदररीते संपादन माटे उपदेश कर्यो / ज्ञानखाताना द्रव्यनो सद्व्यय अने साधुसाध्वीवर्गने सरलताथी अध्ययन ए अमनो हेतु हतो। रतलाम चातुर्मास बिराजमान सुविशाल गच्छाधिपति पूज्यपाद आचार्यदेव श्रीमद्विजयमहोदयसूरीश्वरजीमहाराजा पासे जई आज्ञा मेळवी, संपादनकार्य माटे मुख्यपणे पूज्य मुनिराज श्रीदिव्यकीर्तिविजयजी तथा पूज्य मुनिराज श्रीपुण्यकीर्ति-8 विजयजी म.सा., आर्थिक सहयोग माटे अमारा ट्रस्टमण्डळे अने ट्रस्टनी विनंतिथी मुद्रण सुधीना आयोजन माटे श्रीयुत् रमणलाल लालचंदजीओजवाबदारी स्वीकारी ज्ञानभक्तिनो सुंदरलाभ मळ्यानो आनंद व्यक्त कर्यो। सुंदर अनेटकाउ कागळ तेमज सुवाच्यटाइप अक्षरो अने सुशोभित छापकार्य माटेपू. गुरुवर्योर्नुसतत मार्गदर्शन अने श्रीयुत् रमणभाईनी जहमत अत्यंत स्तुत्य छ। __श्रीपालनगर उपाश्रयमांज अलगरीते एक सुंदर आगमकक्ष नुं निर्माण संपन्न थयु, कोम्प्युटर-प्रींटर-सोफ्टवेर, इत्यादि सामग्री वसावी, आगमग्रंथो उपर आगमप्रणेतानी दृष्टिमुंसिंचन थाय ते माटे श्रीगौतमस्वामीनी गुरुमूर्ति प्रस्थापित करी। पवित्रताना हेतुथी बहेनो Page #8 -------------------------------------------------------------------------- ________________ प्रकाशकीयम् श्रीसूत्रकृताङ्गपास आकापनाला पासे आ कार्यनो प्रतिषेध निर्णीत कर्यो अने आगमकक्षमां पण प्रवेश निषेध को अने कम्प्युटरोमां कम्पोजींग-प्रूफरीडींग कार्य मात्र नियुक्ति पुरुषवर्गनां आपरेटरो- एडीटरो द्वारा कराववानो अमल कर्यो / दररोज आ कार्य ना प्रारंभथी अंत सुधी धूप-दीपना प्रज्वलनपूर्वक श्रीशीला० अपवित्रतानो नाश अने अर्चनीयतानुंस्थापन करवापूर्वक परममंगलकारी अने परमपवित्र आगमग्रंथोनी गरिमा जाळववानो यथाशक्य वृत्तियुतम् श्रुतस्कन्धः 1 प्रयास कर्यो। जो के आकार्य तो मात्र पुनःसम्पादननु छ / प्राचीनहस्तप्रतोमांथी संशोधनकार्यनो अथाग प्रयत्न तो आगमोद्धारक पूज्य सागरजी / * महाराज (पूज्य आनंदसागरसूरीश्वरजी महाराज) आदिको छे जेनो श्रेय तो तेओना फाळेज जाय छ / अन्य संशोधको अनेसंपादनोनो आ संपादनमा उपयोग कर्यो छे तेनो उल्लेख ते ते स्थळोजेको छ / गणिपिटक ओटले आचार्यभगवंतोनी अत्यंत किंमती अने गुप्त संपत्ति / तेनो दुरुपयोग न थाय माटे साधु-साध्वीभगवंतोने उपयोगमा आवतांज्ञानभंडारो तथा पू. आचार्यादिगुरुभगवंतो जेमने जरूर हशे तेमने वितरण करवानुनक्की कर्युछे। ट्रस्टीगण श्री श्रीपालनगर जैन श्वे० मूर्तिपूजक देरासर ट्रस्ट श्री श्रीपालनगर जैन श्वे० मूर्तिपूजक देरासर ट्रस्ट श्रीपालनगर, 12 जमनादास मेहता मार्ग, वालकेश्वर, मुंबई - 400006. विक्रम सं०२०६३ वीर सं०२५३३ // 6 // Page #9 -------------------------------------------------------------------------- ________________ सम्पादकीयम् श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्ध:१ // 7 // ॥सम्पादकीयम् // आ-समन्तात् गम्यते मोक्षं प्रति येन स आगमः। देवगुरुधर्मविनयेन स आगमः फलति, विद्या विनयेन शोभते इत्युक्त्यनुसारेण संस्मरणमात्रेण समाधिदायकं टीण्टोइमण्डनश्रीमुहरीपार्श्वनाथं नत्वा व्याख्यानवाचस्पतिसन्मार्गदर्शकदीक्षायुगप्रवर्त्तकपूज्यपादाचार्यदेवेशश्रीमद्विजय रामचन्द्रसूरीश्वरं संयममार्गप्रापकसमतानिधिपरमगुरुदेवपूज्यदर्शनभूषणविजयगुरुवरंच प्रणम्य अयं ज्ञानधर्मरूपो ग्रन्थः प्रस्तूयते। जिनमुखाम्बुदोद्गतं श्रुतज्ञानमङ्गप्रविष्टमस्ति / अङ्गप्रविष्टं श्रुतज्ञानं द्वादशविधमस्ति / तस्मिन् द्वितीयाने सूत्रकृताङ्गमस्ति, तस्य एकार्थिकानि अमूनि (1) सूत्कृतं = सूत् = उत्पन्नमर्थरूपतया तीर्थकृट्यस्तत: कृतं ग्रन्थरचनया गणधरैरिति / (2) सूत्रकृतमिति सूत्रानुसारेण तत्त्वावबोधः क्रियतेऽस्मिन्निति / (3) सूचाकृतमिति स्वपरसमयार्थसूचनं सूचा, सा कृताऽस्मिन्निति / साधवः प्रतिदिनं आवश्यकक्रियायां प्रतिक्रमणसूत्रे सोलसहिंगाहासोलसेहि'सूत्रेण सूत्रकृताङ्गे प्रथमश्रुतस्कन्धे स्थितानि षोडशाध्ययनानि स्मरन्ति तानि षोडशाध्ययनानि। प्रथमं समयाध्ययनं तस्मिन् स्वपरसमयः प्ररूपितः। द्वितीयं वैतालीयमध्ययनं- तस्मिन् यथा कर्म विदार्यते तथा बोधः क्रियते। तस्मिन् विदारको विदारणं विदारणीयं च दर्श्यते / तृतीयं उपसर्गाध्ययनं-तस्मिन् प्रतिबुद्धस्य कदाचिदनुकूलप्रतिकूलोपसर्गाः प्रादुर्भवेयुस्तस्य प्ररूपणा / चतुर्थ स्त्रीपरिज्ञाऽध्ययनं- तस्मिन् स्त्रीकृता अनुकूला उपसर्गा दुःसहास्तज्जयार्थमुपदेशः / पञ्चमं नरकविभक्त्यध्ययनंतस्मिन् उपसर्गभीरो: नरकपातो भवति तस्य प्ररूपणा / षष्ठं श्रीवीराऽध्ययनं तस्मिन् नरकविभक्तिः श्रीमहावीरस्वामिना प्रतिपादिता। सप्तमंकुशीलपरिभाषाऽध्ययनं- तस्मिन् श्रीमहावीरस्य गुणोत्कीर्तनतः सुशीलपरिभाषोक्ता तदनन्तरं तद्विपर्यस्ताः कुशीला: परिभाष्यन्ते। अष्टमं श्रीवीर्याख्याध्ययनं- तस्मिन् कुशीलत्वं सुशीलत्वं च संयमवीर्यान्तरोदयात्तत्क्षयोपशमाच्च भवति तत्प्रतिपादितम् / नवम Page #10 -------------------------------------------------------------------------- ________________ सम्पा दकीयम् श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 8 // श्रीधर्माऽध्ययनं- तस्मिन् पण्डितवीर्यं धर्मं प्रति यदुधमं विधत्ते अतो धर्मः प्रतिपाद्यते / दशमं समाध्यध्ययनं- तस्मिन् अविकलो धर्मः समाधौ सति भवतीत्यभिहितम् / एकादशं मार्गाध्ययनं- तस्मिन् समाधिर्ज्ञानदर्शनरूपस्तत्स्वरूपश्च मार्ग इत्यतो मार्ग:प्ररूपितः। द्वादशं समवसरणाध्ययनं- तस्मिन् कुमार्गव्युदासेन सम्यग्मार्गतां प्रतिपद्यते अत: कुमार्गस्वरूपनिरूपणा। त्रयोदशं याथातथ्याध्ययनं- तस्मिन् कुमार्गमतानि निरूपितानि तन्निराकरणंचाकारितच्च याथातथ्येन भवतीति तदिह प्रतिपाद्यते। चतुर्दशं ग्रन्थाऽध्ययनं-तस्मिन्याथातथ्यमिति सम्यक्चारित्रमभिहितम्, तच्च बाह्याभ्यन्तरग्रन्थपरित्यागाद्भवतीति तत्त्यागः प्रतिपाद्यते / पञ्चदशं आदानीयाध्ययनं- तस्मिन् ग्रन्थपरि-8 त्यागाच्चायतचारित्रो भवति साधुस्ततो यथासंपूर्णामायतचारित्रतांप्रतिपद्यते तत्प्रतिपाद्यते। षोडशंगाथाऽध्ययनं- तस्मिन् पञ्चदशष्वध्ययनेषु ल येऽर्था अभिहिता विधिप्रतिषेधद्वारेण तान् तथैवाचरन् साधुर्भवतीत्युपदेशः / अहमपि तदुपदेशद्वारेण गुणवान् साधुर्भवेयमिति प्रार्थना। पू.श्रुतोपासकमुनिराजश्रीजम्बूविजयेन संशोधिताः पाठा गृहीताः सन्ति मुद्रिताश्च पाठा: टीप्पण्यां (मु०) संज्ञया स्थापिताः सन्ति। मुनिपुण्यकीर्तिविजयोगणिः। श्री श्रीपालनगर जैन श्वे० मूर्तिपूजक देरासर ट्रस्ट श्रीपालनगर, 12 जमनादास मेहता मार्ग, वालकेश्वर, मुंबई - 400006. विक्रम सं०२०६३ वीर सं० 2533 Page #11 -------------------------------------------------------------------------- ________________ विषया श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 1 // नक्रमः क्रमः 1. 1 // श्रीसूत्रकृताङ्गसूत्रस्य विषयानुक्रमः॥ प्रथमश्रुतस्कन्धस्य सूत्राणि-(१-४)(६३२-६३५)=४, सूत्रगाथा:-(१-६३१)=६३१, नियुक्तिगाथा:-(१-१४१)=१४१ विषयः सूगा० नियुक्तिः पृष्ठः | क्रमः विषयः सू०गा० नियुक्तिः पृष्ठः // प्रथम सू० गा० 1.1.5 करण-कारक-कृतानां निक्षेपाः समयाऽध्ययनम्॥ (1-88) 1-35 1-98 (6) द्रव्यकरणे मूलोत्तराभ्यांप्रयोगः, प्रथमाऽध्ययने व्यञ्जनोपस्काराभ्यां उत्तरं- शरीराणि प्रथमोद्देशकः सू० गा०१-२७ करणादीनि इन्द्रियाणि विषादिपरिणामो (पञ्चभूताद्यधिकारः)। (1-27) 1-35 1-55 वा, संघातनादिभिरजीवे प्रयोग:-विद्युदादिषु 1.1.1 मङ्गलं-पूर्वसूरिव्याख्यातस्य विश्रसा- क्षेत्रे इक्षुक्षेत्रादि- काले बवादि, व्याख्या, उपोद्घात:। भावे प्रयोगे उत्तरे कलासु श्रुतयौवनानि मङ्गलादि। भोजनादिना वर्णादि च, विश्रसा 1.1.3 सूत्रकृतो नामत्रयम्। छायातपदुग्धादिषु / __- 4-15 5-10 1.1.4 सूत्रनिक्षेपः (4) 2 द्रव्ये 1.1.6 त्रिविधयोगशुभध्यानाध्यवसायपोण्डगादि, भावे संज्ञा स्वसमयैः प्रकृतम्। संग्रहवृत्तिजातिभेदम्, |1.1.7 रचनायां स्थित्यनुभावबन्धाअन्त्ये कथ्य-गद्यपद्यगेयानि। - 3 4 द्यवस्था, सूत्रकृताङ्गकरणरीतिः, 1.1.2 मडला Page #12 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१] // 2 // 11-12 नुक्रमः क्रमः विषयः सू० गा० नियुक्तिः पृष्ठः | क्रमः विषयः सू० गा० नियुक्तिः पृष्ठः जिनस्य वाग्योगः, स्वाभाविकप्राकृत च तृतीये, गृहस्थोपमा चतुर्थे / - 30-32 21-22 भाषया कृतिश्च गणीनाम्। - 17-19 2 1.1.15 बन्धनबोधत्रोटनोपदेशः 1.1.8 सूत्रकृतनिरुक्त्यन्तरम् / 2012 बन्धप्रश्नश्च। 1.1.9 बहूनामर्थानां सूचनात् सूत्रता।- 21 13 1.1.16 सच्चित्तादीनां परिग्रहो बन्धः। 2 1.1.10 श्रुतस्कन्धादिपरिमाणम्। - 1.1.17 आरभ्यममत्वे बन्धः। 3-4 1.1.11 गाथायाः (4) षोडशकस्य (6) 1.1.18 वित्ताद्यत्राणम् / श्रुतस्य (4) स्कन्धस्य 1.1.19 परेषां कामासक्तत्वम्। 6 (4) च निक्षेपाः। - 23 14 1.1.20 भूतेभ्यः उत्पादः, तन्नाशे 1.12 आद्यश्रुतस्कन्धाध्ययनार्था नाशश्च। 7-8 7-8 - 27 धिकाराः (उपक्रमादीनि) 1.1.21 चैतन्यादिगुणात् अन्येन्द्रियआनुपूर्वी च। 24-28 15-19 | ज्ञानात्मसिद्धिः। 1.1.13 समयनिक्षेपाः (12) / - 29 19 1.1.22 पृथ्वीस्तूपवत् एकोऽपि नानाविधः 1.1.14 उद्देशार्थाधिकाराः / पञ्चभूतै (1) तन्न स्वकृतवेदनात्। 9-10 35-36 कात्म (२)तज्जीवतच्छरीरा 1.1.23 न सत्त्वा औपपातिकाः, न (३)ऽकारका (४)त्मषष्ठा (५)ऽऽफलवादिनः पुण्यादि च, आत्मनोऽकारकत्वं च, तेषां (६)आद्ये, नियत्य (१)ज्ञानिक (२)ज्ञान लोकाभावः परमनरकश्च / 11-14 - 37-40 (३)कर्माश्रयाः (४)द्वितीये, 1.1.24 अकृतावेदनात् कृतनाशाद् आधाकर्मकृतवादिनी यमनियमाद्यभावाच्च तन्न, Page #13 -------------------------------------------------------------------------- ________________ श्रीसत्र श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 3 // कृतास्य विषयानुक्रमः 46 क्रमः विषयः सू० गा० नियुक्तिः पृष्ठः | क्रमः विषयः सू० गा० नियुक्तिः पृष्ठः अफलदुग्धत्वादि नाद्रुमगोत्वे नीतिजम्। (28-30) - 55-58 हेतुः। - 34-35 43 / नियतानियतयोरवेदनात् 4-5 1.25 पञ्चभूतात्मषष्ठानां नित्यता, संसारः। (31-32) - उत्पादनाशाभाव: 1.2.3 मृगवत् अस्थानाशङ्किन: (सत्कार्यवादः)। ___15-16 - 44-45 अज्ञातपाशमोचनोपाया:,मगवनश्यन्ति 1.1.26 स्कन्धपञ्चकं- अन्यानन्यते अज्ञानिका स्वस्याज्ञानवादिनः परेषां हेत्वहेतुकत्वे (क्षणिकवादः)।१७ म्लेच्छानुभाषिता, तन्न, 1.1.27 चातुर्धातुकं जगत्, अकृतवेदनादिनोत्तरम विमार्शानुशासनयोर्मूकवत् 6-22 (क्षणक्षयसमाधानम्)। 18 - अन्धवच्चाभावात्। (33-49) - 60-68 1.1.28 दर्शनाङ्गीकारात् मोक्षः। तन्न, |1.2.4 स्वपरप्रशंसागऱ्यावतोः ओघसंसारगर्भजन्मदु:खमार्गगामिता तेषां संसारः। 23(50) . संसारभ्रमः गर्भानन्त्यञ्च / 19-27 - 52-54 |1.2.5 अव्यक्तसावा (प्राणि- प्राणिज्ञानादिभिर्भङ्गाः प्रथमाऽध्ययने आदानत्रयम्, भावविशुद्ध्या द्वितीयोद्देशकः सू० गा०१-३२ निर्वाणं-पुत्रपल- 24-28 (नियत्यादिचतुरधिकारः)। (28-59) - 55-75 भोजनवत् न बन्धः)। (51-55) - सत्त्वा औपपातिकाः पृथक् द्विष्टमनस: सातावादिनः न संवृतता, सुखादिवेदिन: संसारभ्रमिणश्च, अन्धाश्राविणीनौचारिवत् 29-32 परं तेषां सैद्धिकं असैद्धिकं 1-3 संसारमजनं च। (56-59) - 1.2.6 Page #14 -------------------------------------------------------------------------- ________________ क्रमः श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 4 // पकमः 1.3. विषयः सू० गा० नियुक्तिः पृष्ठः | क्रमः विषयः सू० गा० नियुक्तिः पृष्ठः प्रथमाऽध्ययने कृतग्रासैषी। (76-79) - 89 -90 तृतीयोद्देशकः सू० गा०१-१६ |1.4.2 नानन्तोऽनित्योऽन्तवान्नित्यो वा (कुदृष्टीनामाचारदोषः)। (60-75) - 75-88 | सपरिमाणो वा लोकः, सहस्रान्तरितपूतिभोजिनो त्रसस्थावरपरावृत्तेः, वैशालिकमत्स्यवत् अनन्त-१-४ (अपुत्रस्य इत्यादि घातप्राप्तिः। (60-63) - 75-76 लोकवादखण्डनं च)। (80-83) - 92-93 देवब्रह्मगुप्त ईश्वरकृतः 1.4.3 सर्वे दुःखाक्रान्ताः, अतोऽहिंसको प्रधानादिमयः स्वयम्भूकृतः ज्ञानी, चर्याशनादिषु अगृद्ध आत्मरक्ष: मारकृता माया अण्डोद्भवं 5-10 ससामाचारीकश्च उत्कर्षादिरहितः जगत् इत्यादिवादनिरासः / (64-69) - 78-84 समितः संवृतोऽसितः क्रीडया भवावतारः मोक्षाय यतो यतिः। (84-88) - 95-96 तद्दूषणं च, अणिमादि- 11-16 |2 // द्वितीयं सू० गा० गृद्धानां आसुरता च। (70-75) - 85-87 | वैतालीयाऽध्ययनम्॥ (89-164) 36-44 99-141 प्रथमाऽध्ययने द्वितीयाऽध्ययने चतुर्थोद्देशकः सू० गा०१-१३ प्रथमोद्देशकः (हिता- सू० गा०१-२२ (कुदृष्टीनां विशेषदोषाः)। (76-88) - 88-98 हितप्राप्तपरिहारबोध:)। (89-110) 36-42 99-112 अनुत्कर्षोऽप्रलीनो यापको मुनिः; 2.1.1 विदार्यविदारकविदारणीयनिक्षेपाः अपरिग्रहोऽनारम्भश्च त्राणम्, 1-4 (4) द्रव्ये परश्वादि दार्वादि च, 1.4 Page #15 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 5 // श्रीसूत्रकृताङ्गस्य | विषयानुक्रमः 2.1.3 क्रमः विषयः सू० गा० नियुक्तिः पृष्ठः | क्रमः विषयः स० गा० निर्यक्तिः पष्ठ भावे दर्शनादि कर्म च। - 36-37 99 असंवृतानां मोहः / (97-98) - 106 / / 2.1.2 वैतालीयनिरुक्तिः। - 38 100 2.1.9 यतो योगवान् यथागमं शाश्वतत्वेऽपि अष्टापदे ऋषभेण क्रोधादिहिंसादिवर्जकश्च 11-12 उक्तम्। - 39 100 साधुः। (99-100) - 107 2.1 उद्देशार्थाधिकारः, आद्येसम्बोधोऽनित्यता च, 2.1.10 दुःखं सर्वेषां- शरीरकृशता द्वितीये मानवर्जनादि, तृतीये कर्मापचयः अहिंम्रता च, उपधानवान् 13-15 सुखप्रमादवर्जनं च। - 40-41 101 कर्मक्षपकः। (101-103) - 107-109 2.1.5 दुर्लभो बोधिः पुनर्जीवितं च,१-२ 2.1.11 बाला वृद्धा वा अनगारं प्रव्रजन्तंसर्वावस्थासु मरणम्। (89-90) - 101 पुत्रार्थं रोदनेऽपि, बद्धा गृह नयनेऽपि 2.1.6 द्रव्येऽनिद्रा, भावे न वशं कुर्युः, पोल्यान् पोषयेत्युक्तेऽपि दर्शनादिसम्बोधः। - 42 102 न मुह्येत्, विषमाणां मोहः, विरत: मातापितरौ न त्राणं- दुर्लभा सुगतिः, सिद्धिपथयायी वित्तज्ञा- 16-22 स्वकर्मवेदिता, कर्मामोक्षः, देवादिस्थानान्य त्यारम्भवर्जकः संवृतः / (104-110) - 109 -111 शाश्वतानि, दुःखितच्यवः, काम गृद्धानां मरणं द्वितीयाऽध्ययने द्वितीयोद्देशक: बहुसुतत्वेऽपि मूर्छा, 3-8 (मानो वर्जनीयः शब्दादौ सू० गा०१-३२ आर- परयोरुद्धाराज्ञता। (91-96) - 103-105 अनित्यता)। (111-142)43-44 11 129 नग्रमासोपवासिनोऽपि मायया |2.2.1 निर्मोकवत् कर्महा निर्मदः गर्भाटनं- आपत्त्यन्तं जीवितं- 9-10 निर्निन्दः, परपरिभवकारिण: 1-2 2.2 Page #16 -------------------------------------------------------------------------- ________________ कतार श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ विषया क्रमा क्रमः विषयः सू० गा० नियुक्तिः पृष्ठः | क्रमः विषयः सू० गा० नियुक्तिः पृष्ठः संसारपरिभ्रमणम्। (111-112) - 112 दुरुद्धरं सूक्ष्मशल्यं च, स्थानासनसमाधिषु 2.2.2 तप:संयमादिमदोऽपि वर्त्यः एक: उपधानवीर्यः अध्यात्मसंवृत्तश्च द्वारं न किं पुनर्निन्दा, निर्जरामदोऽपि स्थगयेत्, नोद्धाटयेत्, मार्ग न ब्रूयात्, प्रतिषिद्धः। - 43-44 113 तृणानि न छिन्द्यात्, न च संस्तरेत्, अस्तमितेचक्रवर्त्तिप्रेष्ययो: मौने साम्यं नाकुलः, समविषमयोः 11-14 यावत्कथं पण्डितः मोक्षार्थीभववैरी भैरवादेश्च सहनम्। (121-124) - 119-120 आक्रुष्टो हतोऽपि समः उत्तरक्षमः उपसर्गसहनं-रोमाहर्षः, जीवितनिर्विराधनो पूजनानीप्सुः, निर्भयता, सामायिकंनिष्क्रोधमानः। (113-116) - 114-115 उष्णोदकभोजिताराज- 15-18 ह्रद इवानाविल: काश्यपो संसर्गोऽसमाधिः / (125-128) - 121-122 धर्मकथकः बहुजननमने संवृतः अधिकरणवर्जनं-शीतोदकसर्वार्थेष्वनिश्रितः, गृह्यपात्रत्यागः, असंस्कृतेजीविते धृष्टो (धर्माधर्म्यल्पबाहुल्यकथा), मदवांश्च बालः, स्वाभिप्रायी बहुमायो लोकः, पृथक् प्राणाः दुःखद्विषः सुखप्रियाः, शीतोष्णवचः सहः साधुः,१९-२४ विरतपण्डितः धर्मपारगो मुनिः, कृतमिव हितो धर्मः। (129-134) - 12 124 न स्वजनानां वशः अगारे 7-10 2.2.8 ग्रामधर्मविरताः साधवः इहलोकदुःखादि। (117-120) - 115-118 धर्म प्रेरकाच, सुसाधुः शब्दाद्यप्रेक्षकः वन्दनपूजनादिरभिष्वङ्ग, मायावर्जकः समाधिवित् कथाप्रश्नसम्प्रसारवर्जको Page #17 -------------------------------------------------------------------------- ________________ क्रमः श्रीसूत्रकृताङ्गस्य विषया श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 7 // नुक्रमः विषयः सू० गा० नियुक्तिः पृष्ठः / क्रम: विषयः सू० गा० नियुक्तिः पृष्ठः निर्ममश्च मायादिवर्जको सुविवेकः कर्महा अस्नेहः, पापलोकः, असंस्कृते जीवितेधृष्टो बाल: सहितादिः उपधानवान् समाहितेन्द्रियः, प्रत्युत्पन्नेक्षी च, मोहनीयेन मिथ्यात्वंअश्रुतं-अननुष्ठितं च सामायिकं पुनर्दु:खं पुनर्मोहः, श्लोकपूजानिर्वेदः, गुरुछन्दोऽनुवृत्तानां 25-32 प्राणेष्वात्मसमः 7-12 तरणम्। (135-142) - 125-129 | संयतः। (149-154) - 133-135 द्वितीयाऽध्ययने |2.3.3 गृहस्थोऽपि देवलोकगामी, तृतीयोद्देशकः सू० गा०१-२२ विनीतमत्सरो भिक्षुः उञ्छाहारः (सुखप्रमादो वर्जनीयः)।(१४३-१६४) - 130-153 | धर्मार्युपधानवीर्यः, गुप्त्यादिगुणाः, संयमात् दुःखक्षयः, स्त्रीविरताः वित्तादि शरणं इति 13-16 तीर्णरूपाः, कामा रोगाः,वणिगानीताग्रवत् बालो मन्यते। (155-158) - 136-137 आचार्यकथितव्रतधरा मुनिराजाः, सातानुगा: 2.3.4 औपक्रमिकी आभ्युपगमिकी कामगृद्धा न समाधिज्ञाना व्याधहत वेदना, गतिरागतिश्चैकस्य स्वकर्मकल्पिता, मृगवत् कामीति लब्धानपि जन्माद्याकुला जीवाः, बोधिर्दुर्लभः, कामानलब्धान् 1-6 त्रैकालिकजिनानां मतो धर्मः, कुर्यात्। (143-148) - 130-32 हिंसाविरतोऽनिदान: सिद्धः कुगतिभयादात्मशासनं असाधोः, सेत्स्यति च इति 17-22 रहितः शोकपरिदेवादिना, शतवर्षा अपि वैशालिकोक्तम् / (159-164) - 138-140 कामगृद्धाः नरकगामिनः, आरम्भादिनिमित्तानां सू० गा० // तृतीयं Page #18 -------------------------------------------------------------------------- ________________ श्रीसूत्र श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ विषयानुक्रमः विषयः सू० गा० नियुक्तिः पृष्ठः | क्रमः विषयः सू० गा० नियुक्तिः पृष्ठः | उपसर्गपरिज्ञाऽध्ययनम् / / (165-246)45-53142-183 पृथग्जनानां याचना दुःखं-संग्राम इव शब्दे तृतीयाऽध्ययने खेदः, श्वदंशे मन्दानां खेदः, 'प्रतिकारगता प्रथमोद्देशकः सू० गा०१-१७ एते नग्नाः, पिण्डावलगकाः' इति (प्रतिलोमा उपसर्गाः) / (165-181) 45-50142-152 निन्दका नरकगामिनः, दंशमशकादिस्पृष्टस्य उपसर्गनिक्षेपाः (6) द्रव्ये चेतना परलोकाश्रद्धानं- केशलोचब्रह्मचर्यपराजिताः चेतने आगन्तुकः पीडाकरश्वोपसर्गः, खिद्यन्ते, मिथ्याभावना हर्षद्वेषापन्नाश्च हिंसन्ति, काले दुष्षमादिः, भावे चौर इति कृत्वा बध्नन्ति, ओघः औपक्रमिकश्च, उपक्रमे द्रव्ये ताडयन्ति, देवमनुष्यतिर्यगात्मसंवेदनाः (16) स्पर्शानां दुःसहता। (169-181) - 147-151 उद्देशार्थाधिकारा:- प्रतिलोमा: 1 3.2 तृतीयाऽध्ययने अनुलोमश्च उपसर्गाः 2 अध्यात्मशुद्धिः द्वितीयोद्देशकः सू० गा०१-२२ परवादिवचनं 3 स्खलित (अनुलोमा उपसर्गाः) / (182-203) - 153-160 शीलप्रज्ञापना 4 / - 45-50 142-144/3.2.1 स्वजनाः परिवृता रुदन्ति, कृष्णं दृष्ट्वा संग्रामे शिशुपालवत् शैक्षो 'पिता स्थविरः, स्वसा लघ्वी, रूक्षे विषीदेत् हेमन्त शीते च स्वका भ्रातरः, पोषय मातापितरं-मधुरोल्लापाः (शिशुपालकथा- 1-4 पुत्राः, नवा भार्या, कर्मसहाया वयंगाथा:)। (165-168) - 144-146 | अकामस्य वा श्रमणता, समीकृतं ऋणं 3.1.3 तापेन मत्स्यवत् खेदः, दास्यामो वयं' इत्येवं स्वजनैः Page #19 -------------------------------------------------------------------------- ________________ क्रमः श्रीसत्र श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ विषयः सू० गा० नियुक्तिः पृष्ठः | क्रमः विषयः सू० गा० नियुक्तिः पृष्ठः विबद्धोऽगारं सू० गा०१-१० सम्बद्धकल्पनां मूच्छा अपारगमनं गच्छति / (182-191) - 153-155 च कल्पयन्ति-स्वयं च गृह्यपात्र३.२.२ ज्ञातिसङ्गैः क्लीबानां मोहः, भोजनादिना द्विपक्षसेविन: जीविताऽनवकाङ्की भिक्षुः 11-14 समाध्युज्झिता: 8-14 आवर्ततरश्च। (192-195) - 156-157 असमीक्ष्यकारकाः। (211-217) - 164-167 3.2.3 हस्त्यश्वादिभिः वस्त्रगन्धालङ्कारस्त्र्यादिभिश्च 3.3.3 'गृहिणः श्रेयोऽभ्याहृतं भोक्तुं' राजादिकृता निमन्त्रणा, अगारेऽप्यक्षतनियम इत्यादि न भगवद्वाच:- वादनिराकृताः ज्ञापनं-चिरोषितस्य न दोषः-तत्र मन्दानां खेदः मिथ्यात्वेनाभिद्रुता भवन्ति, भिक्षाचर्यायां रुक्षेण 15-22 समाहितात्मनोऽविरुद्धा स्त्रीकामगृद्ध्या च। (196-203) - 157-160 सामाचारी, ग्लान्यां समाधिकरणं इति 3.3 तृतीयाऽध्ययने तृतीयोद्देशक: तीर्थकृदुक्तो धर्मः, उपसर्गान् जित्वा (अध्यात्मविषीदनं सू० गा०१-२१ मोक्षाय 15-21 परवादिवचनं च)। (204-224) - 161-171 व्रजेत्। (218-224) - 168-170 संग्रामे भीरोवलयाद्यपेक्षावत् 3.4 तृतीयाऽध्ययने चतुर्थोद्देशकः व्याकरणादिषत्राणबुद्धिर (शीलस्खलितानां सू० गा०१-२२ शूराणां, मरणापत्तावपि 1-7 प्रज्ञापना) (225-246) 51-53 171-183 मुनीनामात्मपरता। (204-210) - 161-164 |3.4.1 शीतोदकात् वल्कलचीर्याद्याः, 3.3.2 समाधिहीना: ग्लानवैयावृत्त्ये अभुक्त्वा नमी, रामगुप्तो भुक्त्वा, Page #20 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गस्य विषया श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 10 // नुक्रमः क्रमः विषयः सू० गा० नियुक्तिः पृष्ठः | क्रमः विषयः सू० गा० नियुक्तिः पृष्ठः शीतोदकात् बाहुकः, परिणतोदकात् 4.1 चतुर्थाऽध्ययने प्रथमोद्देशकः नारायणः, आसिल- देविल-द्वैपायनपराशरा: (स्त्रीसंस्तवसंलापेन सू० गा०१-३१ बीजोदकादिभोगात् सिद्धा इति मत्वा मन्दानां शीलस्खलना)। (247-277)54-61 184-205 खेदः- एकेषां सातेन सातं- नैव अयोहारिवत् 4.1.1 स्त्रीनिक्षेपाः (7) द्रव्ये व्यतिरिक्त अल्पेन बहु लुम्पेत् हिंसादौ 1-8 एकभविकादि, वर्त्तनादिना / (225-232) - 171-175 भावे वेदोपयुक्तः। 184 3.4.2 गादिवत् न स्त्रीषु दोष 9-13 4.1.2 पुरुषनिक्षेपाः (10) / - इत्यनार्याः कामगृद्धाः / (233-237) - 176 / / 4.1.3 उद्देशार्थाधिकारः। शिरश्छेदः-विषगण्डूष 4.1.4 स्त्रीभिः संगादिना स्खलनारत्नचौरवत् सदोषता तत्र / - 51-53 178 द्वितीयेस्खलितस्यावस्था कर्मबन्धश्च 4.4. प्रत्युत्पन्नैषिणां वृद्धत्वे खेदः, न (अभयप्रद्योतकूलवालादिवत्) स्त्रीभिर्गृह्यन्ते पराक्रमवतां-दुस्तरा नार्यः, स्त्रीसंयोगरहितः तस्मान्न विश्वासः, नारीवशानामशूरता, समाहित: उपसर्गसहः पारगः इति (नारीस्वरूप), शूरलक्षणम्, सुव्रतादिगुणः स्यात्, अग्लान्या अप्रमादोपदेशः। - 57-61 186-189 ग्लानस्य समाधि कुर्यात् 14-22 4.1.5 गुप्ताभिधानेन उपक्रमते साधून, मोक्षाय च व्रजेत् / (238-246) - 179-182 प्रतारणोपायाः, आत्मरक्षिततोपायाः, स्त्रीणां // चतुर्थ स्त्रीपरिज्ञा- सू० गा० पाशत्वं-कारुण्येन वशीकृत्य आज्ञापनंऽध्ययनम्॥ (247-299)54-61 184-217 मांसेन सिंहप्रलोभनवत् संवृतस्याप्युपलोभनं // 10 // Page #21 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गस्य विषया श्रीसुत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ / / 11 / / विषयः सू० गा० नियुक्तिः पृष्ठः / क्रमः विषयः सू० गा० नियुक्तिः पृष्ठः चक्रवन्नामनं-मृगवदमोक्षः, पश्चाद्विषमिश्र विषयपाशबद्धानां मोहः / (247-277) - 189-204 पायसभोजनवद्दारुणता, संवासस्य वय॑ता, चतुर्थाऽध्ययने विषकण्टकवत् स्त्रियः, द्वितीयोद्देशकः (स्वपक्ष- सू० गा०१-२२ स्त्रीणामेकाकी धर्माख्यायी परपक्षकृतविडम्बना)। (278-299) - 224-217 न साधुः, ताभिः सह विहारवर्जनं भागाभिलाषेऽपि निवृत्तिः दुहित्रादिभिरपि संस्तवत्यागः, भोगिनां विडम्बना, भोगायस्त्रीणां संस्तवकारिणामश्रमणत्वं-स्त्रीभ्यो केशलुचनस्वीकारोऽपि,अलाबुच्छेदादिबहवो भ्रष्टाः, शुद्धवादिनामपि मायित्वं विविधसाधनयाचना, तेषां- उपदेशेऽपि ग्लानिः, प्राज्ञानामपि वशवर्तिनामुष्ट्रवद्धार वहत्वंवशवर्त्तिता (वैशिकाध्येतृदृष्टान्तः), धात्रीवद्दरकस्थापनं-लजालोरपि स्त्रीसम्पर्कविपाकाः, वैशिकायुक्ता रजकत्वं दासत्वं प्रेष्यत्वं पशुभूतता च, स्त्रीमाया (दत्तवैशिकदृष्टान्तः), तस्मात्संस्तवसंवासादिकामांश्च वर्जयेत्, धर्मश्रवणव्याजेन चालनं करकर्मणः परक्रिया याश्च वर्जनंउपज्योतिर्जतुकुम्भवत् साधोर्विषादः, सर्वस्पर्शसहो 1-22 स्त्रीसंवासेन नाशः, कृत्वाऽपि पापं माया, मोक्षाय परिव्रजेत्। (278-299) - 206-216 बालत्वं च तत्कर्तुः पूजाकामस्य, // पञ्चमं नरक सू० गा० वस्त्रादिनिमन्त्रणेनापि वशीकारः, विभक्त्यध्ययनम् // (300-351)62-82 218-253 नीवारवत् स्त्रियः, 1-31 5.1 पञ्चमाऽध्ययने 11 // 33 Page #22 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गस्य विषया श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१] // 12 // नुक्रमः क्रमः विषयः सू० गा० नियुक्तिः पृष्ठः | क्रमः विषयः सू० गा० नियुक्तिः पृष्ठः प्रथमोद्देशकः सू० गा०१-२७ गत्युपष्टम्भादि च। - 64 219 (नरकवेदना)। (300-326) 62-82 218-242/5.1.4 तिसष नरकपालकृता वेदना, नरकनिक्षेपाः (6) / - 62 218 / शेषासु अनुभावेन, नरकपालानां नरकदुःखश्रवणात् नामानि कार्याणि च। - 65-82 222-324 तपसि यत्नः। - 63 218 5.1.5 नरके वेदनाया वर्णनम्। 1(300) - 227 विभक्तेनिक्षेपाः (6) नाम्नि स्वादयः, 5.1.6 प्रश्नः, उत्तरस्योपक्रमः। 2(301) - स्थापनायां तासां स्थापनं-द्रव्येऽसांसारिके 5.1.7 रौद्रस्य पापिनो नरके पतनंतीर्था तीर्थसिद्धादिः (15), सांसारिके आत्मसुखमाश्रित्य 3-4 एकेन्द्रियादिः, जातौ पृथिव्यादिः, हिंसकादेश्च(नरकवेदना)।(३०२-३०३) - 229 रूप्यजीवे स्कन्धादिः, अरूपिणि हिंसयाऽनिवृत्त्या च नरक गामिता, धर्मास्तिकायादिः, क्षेत्रे स्थानेऽधोलोके नरकपालशब्दश्रवणात् कांदिशीकता, रत्नप्रभादिः सीमन्तकादिश्च, तिरश्चि द्वीपसमुद्राः, दाहे करुणस्वननं-वैतरणितरणं- कोलविद्धानां ऊर्ध्वलोके सौधर्मादिः विमानेन्द्रकादिश्च, नावुपसर्पणं-शूलादिवेधः, शिलाबन्धनंदिशि द्रव्ये स्वाम्ये च,आर्यानार्यक्षेत्रविभक्तिर्वा उदकनिमज्जनं-मुर्मुरादौ लोलनं पाचनं च, (25 // आर्याः, अनार्याश्चानेकधा) सर्वतोऽग्निदाहः,सदा धर्मः, मत्स्यवत्तापसहनंकालेऽतीतादि एकान्तसुषमादि समयादि च, हस्तपादादिच्छेदः, रुधिरोद्वमः, मत्स्यवत्पाकः, भावे जीवे औदयिकादि 21-2-9 तथाऽपि न भस्मीभावो, न मरणं-निरन्तरं १८-बहु-२६ भेदाः, अजीवे वर्णादि तापः, परमाधार्मिककृतापीडा, दण्डघातः, // 12 // Page #23 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः 1 // 13 // श्रीसूत्रकृताङ्गस्य विषयानुक्रमः विषयः सू० गा० नियुक्तिः पृष्ठः | क्रमः विषयः सू० गा० नियुक्तिः पृष्ठः पूर्वकृतस्मारणेनाऽशुच्यादि भक्षकत्वं सदाज्वले स्थान-चिताक्षेपः, हस्तपादबन्धः, कृम्युपद्रवः, निगडयन्त्रणा, वेधः, कीलनं पृष्ठिवाहः, शिरोभेदः, तप्ताऽऽरानियोगः, नासिकोष्ठकर्णजिह्वाच्छेदः, शूलाभितापः, मर्मवेधः, कण्टकाकुले गतिः, कोट्टबलिकरणंअहर्निशस्वननं-शोणितादिगलनं-क्षारक्षेपः, सहस्रं मुहूर्तानां पर्वते धातः, कूटेन घातः, कुम्भ्यां क्षेपः, तप्तत्रप्वादिपानं मुद्रमुशलघातः, अनाशितशृगालभक्षणंअल्पेनात्मवञ्चकानां सदानलायां वहन-अत्राणस्य सदा कलुषार्जनं 5-27 दुःखानुभवनं-यथाकर्म एकान्तदुःखो नरकः, नरकस्थानं च। (304-326) - 231-240 तस्मात् अहिंसकोऽपरिग्रहः पञ्चमाऽध्ययने लोकावशः द्वितीयोद्देशकः सू० गा०१-२५ ध्रुवाचारी भवेत्। (327-351) - २४२(नरके विशेषवेदना)। (327-351) - 242-2536 // षष्ठं सू० गा० नरकदुःखोपक्रमः, हस्तपादबन्धः, उदरपाटनं वीरस्तुत्यध्ययनम्॥ (352-380)83-85 254-272 वर्धकर्त्तनं-बाहुच्छेदः,मुखेऽयोगोलकक्षेपः, 6.0.1 प्राधान्ये महच्छब्दः प्रधाननिक्षेपाः (4) रथयोजनं-तोत्रवेधः, तप्तभूमिक्रमणं वीरनिक्षेपाः (4) / - 83 254 दण्डैस्तिरस्कारः, सन्तापन्यां शिलाभिर्घातः, 6.0.2 स्तुतिनिक्षेपः (4) द्रव्ये कन्दुपातादुत्पतनं- काकसिंहादिभिः आगन्तुकभूषणैः, भावे गुणस्तवैः, खादनं-समच्छिते अयोवत्खण्डनं जम्बूपृच्छायां सुधर्मोत्तरंसंजीविन्यां पक्षिभिः खादनं-शूलावेधः, वीरस्योद्यमः। - 84-85 256 5.2.1 // 13 Page #24 -------------------------------------------------------------------------- ________________ कृतान श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 14 // विषयानुक्रमः स . 256 6.0. विषयः सू० गा० नियुक्तिः पृष्ठः / क्रमः विषयः सू० गा० नियुक्तिः पृष्ठः 6.0.3 एकान्तहितधर्मकथकस्य वीरस्य स्वरूपज्ञानाय 7.0.1 शीलनिक्षेपाः (4) द्रव्ये श्रमणादिप्रश्नः, ज्ञानदर्शन- 1-2 प्रावरणादौ, भावे औघे विरत्यादि, शीलजिज्ञासा। (352-353) - अन्त्ये ज्ञानतपआदि, अधर्मकोपादिश्च, खेदज्ञताद्या गुणाः, सर्वदर्शित्वाद्याः, अविरताधिकारात् कुशीलाध्ययनंभूतिप्रज्ञत्वाद्या: सूर्य-वैरोचनेन्द्र- स्वयम्भू अप्रासुकसेविनां शीलवादिता / शक्रसुदर्शनमेरु-निषध-रुचक-शाल्मली कुशीलत्वं गोघातका दिवत् अग्निहोत्रनन्दनैरौपम्यं स्तनित-चन्द्र- चन्दन वादिजलशौचवादिवच्च। - 86-90273-275 स्वयम्भूधरणेन्द्र-क्षोदोदकैरावण- सिंह पृथ्व्याद्या जीवभेदाः (दधिसौवीरकादिषु गङ्गा-गरुडवत् निर्वाणवादिनां ज्ञातपुत्रः, जीवाः), तेषु विपर्यस्तः, त्रसस्थावरघाती विश्वसेनाऽरविन्दचक्रिवत्श्रेष्ठः ऋषीणां क्रूरकर्मा, संसारहेतुकर्मबन्धकवेदकः, अभयदानाऽनवद्यवचोब्रह्मचर्यवल्लोकोत्तमता, अग्न्यारम्भकः, हरितादिच्छेदकः, लवसप्तमसुधर्मसभानिर्वाणश्रेष्ठधर्मवत् परमज्ञानी, जात्यादिविनाशकः,परत्र गर्भाद्यवस्थायां (अभयदाने चौरकथा), पृथ्व्युपमादि, मृतिः, एकान्त दुःखोलोकः, आहारवर्जनेन क्रियावादादिज्ञातृत्वं-स्त्री शीतोदकेन हुतेन प्रातःस्नानेन क्षारानास्वादेन वर्जनादि, वीरस्तुतिः, 3-29 वा न मोक्षः, मद्यमांसाहारेणभवभ्रमः, श्रोतृणां फलं च। (354-380) - 257-271 स्नानादमोक्षः मत्स्यादिवत्,अशुभवत् / सप्तमं कुशीलपरि- सू० गा०१-३० शुभस्य हरणं स्यात्, जलवह्निसिद्धिवादो भाषाऽध्ययनम्॥ (381-410)86-90 273-294 मिथ्या, घातेन भवभ्रमः, तस्मात् विद्वान् // 14 // Page #25 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृतानं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ कृता विषयानुक्रमः क्रमः विषयः सू० गा० नियुक्तिः पृष्ठः | क्रमः विषयः सू० गा० नियुक्तिः पृष्ठः विरतादिगुणः, सन्निधिमान् स्नाता 8.0.2 वीरत्वप्रश्नः, कर्माकर्मणो:रत्वंवस्त्रप्रक्षालक: नाग्न्याद् दूरे, प्रमादा- प्रमादयोः कर्माकर्मत्वंबीजकन्दाद्यभोजी, स्नानस्यादिविरतश्च अतिपाताय१ -4 धीरः, स्वादुकुलपर्येषी, उदरानुगृङ्ख्या धर्माख्यायकः, शस्त्रमन्त्राध्ययनम्। (411-414) - 300-301 अशनाद्यर्थमालपाकः, मुखमाङ्गलिकः, 8.0.3 अस्यादि विद्या- मन्त्राधिष्ठितं पञ्चविधं अन्नाद्यर्थमनुप्रियभाषी कुशील:, अज्ञातपिण्डः, देवकर्मकृतं च शस्त्रम् / - 98 302 पूजनाकामी, शब्दाद्यसङ्गोऽगृद्धः, दुःख 8.0.4 मायादिनाऽसंयमः, बालानांवैरादिकारित्वंसहादिगुणः, विवेककाङ्की 1-30 पण्डिता बन्धनोन्मुक्ताः, पापकर्मनोदिनः, फलकवदपकृष्टो मुच्येत / (381-410) - 275-292 | शल्यकर्त्तकाः, भवस्वरूपेक्षिणः, // अष्टम सू० गा०१-२६ च्यवनाऽनियतावासविचारकाः, श्रीवीर्याऽध्ययनम्॥ (411-436)91-98 295-314 | गृद्धिरहिता:, आर्यधर्मोपसंपन्नाः, वीर्यनिक्षेपाः (6) द्रव्ये सचित्ते प्रत्याख्यातपापाः, शिक्षायुताः, द्विपदचतुष्पदापदानाम्, अचित्ते पापपरिवर्जिन:, हस्तादिमानादिकआहारप्रावरणप्रहरणौषध्यादीनां सङ्कोचकाः,हिंसादिवर्जकाः, भावे औरस्येन्द्रियाध्यात्मिकबलानि, औरस्यं सम्यक्त्वाधुधुक्ताः, संभवे संभाव्ये च, इन्द्रियजमपि, आध्यात्मिके कृतक्रियमाणादि- 5-21 उद्यमधृतिधैर्यशौर्यक्षमागाम्भीर्यादि, पापजुगुप्सकाः। (415-431) - 302-310 पण्डितादिभेदं वा वीर्यम्। - 91-97 295-299 8.0.5 सम्यक्त्वासम्यक्त्वदर्शिनोरबन्ध // 15 // Page #26 -------------------------------------------------------------------------- ________________ श्रीस क्रमः श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 16 // नुक्रमः or विषयः सू० गा० नियुक्तिः पृष्ठः | क्रमः विषयः सू० गा० नियुक्तिः पृष्ठः बन्धी ज्ञातं तपो न शद्ध श्लाघादि-सम्प्रसार्यादि-अष्टापदादिअल्पपिण्डाशित्वादि- 22-26 उपानहादिवर्जन- उच्चारादियतना, आचनमस्य गुणो मुच्येत / (432-436) - 310-312 परामत्रादेः आसन्धादेः यश:कीादेः // नवमं सू० गा०१-३६ असंयतदानस्य च वर्जनं वीरधर्मः, धर्माऽध्ययनम्॥ (437-472)99-102315-333 भाषमाणोप्यभाषकः, न मर्मावित्, धर्मनिक्षेपातिदेशः, मातृस्थानवर्जी, अनुचिन्त्य व्याकर्ता, समाधिमार्गयोर्धर्मत्वम्। - 99 315 छन्नावादी, होलावादवर्जकः, परगृहा धर्मनिक्षेपाः (4) द्रव्ये सचित्ताचित्तमिश्र निषण्णः, क्रीडावर्जी, अहासः, अनुत्सुकः, गृहस्थदानानि, भावे लौकिको द्विभेदः, यतमानोऽप्रमत्तः, उपसर्गसहः, लोकोत्तरे प्रत्येकं पञ्चभेदो घाताक्रोशयोरक्रोधः, कामानीप्सुः, ज्ञानादिकस्त्रिधा। - 100-101315-316 उपाचार्यमध्येता, सुप्राज्ञोपासकः, 9.0.3 पार्श्वस्थादिसंस्तववर्जनम्। - 102 316 आत्मप्रज्ञो, धृतिमान्, गृहे दीपादर्शी, 9.0.4 धर्मस्वरूपप्रश्नः, आरम्भ-कामवतां न जीवितानवकासः, दुःखमोक्षः, ज्ञातयो धनहर्तारः, स्वयं कर्मभोक्ता, गृद्ध्यारम्भमानादिवर्जकश्च 1-36 न मात्रादयस्त्राणं-तस्मान्निर्ममो वित्तादि निर्वाणसन्धाता। (437-472) - 317 -331 त्यक्त्वा षटकाया(दध्यादिजीवाः) रम्भवर्जी, 10 // दशमं सू० गा०१-२४ मृषावाद- बहिर्धायाचितावग्रह-शस्त्रादान समाध्यध्ययनम् // (473-496) 103-106334-351 मायादि- धावनादि-गन्धमाल्यादि- औद्देशिकादि- 10.0.1 आदानपदेनाऽऽघं नाम, गौणं समाधिः, // 16 // Page #27 -------------------------------------------------------------------------- ________________ श्रीसूत्र श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 17 // कताहस्य विषयानुक्रमः क्रमः विषयः सू० गा० नियुक्तिः पृष्ठः / क्रमः विषयः सू० गा० नियुक्तिः पृष्ठः भावसमाधिना प्रकृतं अमिश्रो मुनिः। (477-487) - 340-345 समाधिनिक्षेपाः (६)भावे दर्शन 10.0.4 अक्रियात्मनां धर्माज्ञानंज्ञानतपश्चारित्राणि। - 103-106 334 पृथक्छन्दोवादा असंयताः, अजरामरवन् .2 अप्रतिज्ञोऽनिदानः, प्राणसंयतः, मूढो ममायति, मोहवतो वित्तहरा अन्ये, अदत्तवर्जी, स्वाख्यातधर्मा, पापपरिवर्जी मेधावी, हिंसाप्रसूतानि तीर्णविचिकित्सः, लाढः,आत्मतुल:, दुःखानि, मृषावर्जनं समाधिः,अमूर्छादिगुणः, आय- चयवर्जी, निव्रतो विप्रमुक्तः, अनिदानो गृहनिरपेक्षः 16-24 प्राणिदुःखादिदर्शी 1-4 समाधिमान्। 488-496 - 345-349 च समाधिमान् / (473-476) - 336 11 // एकादशं सू० गा०१-३८ 3 पापाकर्ता, अतिपातादीन वृत्तिमतो मार्गाऽध्ययनम् // (497-534) 107-111 352-373|| बन्धं समीक्ष्य समाधिमान्, सम: 11.0.1 मार्गनिक्षेपाः (6) द्रव्ये फलप्रियाप्रियवर्जी, पूजाद्यकामः, कलतान्दोलनादि (14) मार्गाः, आधाकर्मादितो बालत्वं-वैरादून्धं भावे सुगतिफलमार्गे प्रकृतं-दुर्गतिफले समीक्ष्य विप्रमुक्तः, 363 पाषण्डिनः,क्षेम-क्षेमरूपचतुर्भङ्गी मार्गे, असङ्गगृद्धिहिंम्रकथाऽऽधाकर्मसंस्तव ज्ञानादिः सम्यग्मार्गः, चरकादिचीर्णो शोकवर्जी, एकत्वेक्षी, क्रोधादि वर्जकः, मिथ्यात्वमार्गः, गौरववधयुताः कुमार्गाश्रिताः, तृणादिस्पर्शसहः, समाधियुक्, तप:संयमादिमन्त: सन्मार्गकथका:, अकर्मपरिग्रहः, 5-15 मार्गकार्थिकानि (13) / - 107-115352-354 Page #28 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 18 // कृताङ्गा विषयानुक्रमः विषयः सू० गा० नियुक्तिः पृष्ठः | क्रमः विषयः / सू० गा० नियुक्तिः पृष्ठः 2 मार्गप्रश्नः, उत्तरे व्यवहारेण निर्वाणकाङ्गीति 23-38 समुद्रतरणवत् मार्गात्संसारतरणं केवलिमतम् / (519-534) - 365-372| षड्जीवनिकायानां-आक्रान्तदुःखत्वाद्धत्यागः, 12 // द्वादशं सू०गा०१-२२ अहिंसा ज्ञानिनः सारः,सर्ववधविरतिनिर्वाणं समवसरणाऽध्ययनम्॥ (535-556)116-121374-417 विरोधत्यागः, एषणासमितो धीरः, 12.0.1 समवसरणनिक्षेपाः (6) भावे औद्देशिकपूतिकर्मवर्जी, 1-16 सप्रभेदं भावषट्कं- क्रियाक्रियाज्ञानसावधानुमतिरहितः। (497-512) - 356-363 विनयवादाः, क्रियावाद्यादीनां लक्षणं 11.0.3 दानस्य 17-22 भेदाच, सम्यग्दृष्टयः विधिनिषेधयोनिषेधः / (513-518) - 364-365 क्रियावादिनः। - 116-121374- 377 4 द्वीपसमो धर्माख्यायी, अज्ञानिनः 12.0.2 प्रवादचतुष्कं, अज्ञानिनां मृषावादित्वंसमाधिहीनाः, बीजोदकादिभोजिनः आत्मप्रमाणसर्वज्ञज्ञेयज्ञानानां सिद्धिः, ढङ्कादिवदशुभध्यायिनः, उन्मार्गगा दु:खिनः, सत्यासत्यसाध्वसाधुनिर्विशेषा वैनयिकाः, सच्छिद्रनावारूढान्धवन्मिथ्यादृष्टि श्रमणाः, अक्रियावादिनो लवावशनिः , काश्यपधर्मेण स्रोतस्तरणः, ग्रामधर्मविरतः (नास्तिका बौद्धाश्च), नास्तिकानां बौद्धानां आत्मोपमो मानादिवर्जीनिर्वाणाभिसन्धी, चाऽसत्त्वप्रतिपादनेऽभावप्रतिपादने उपधानवीर्यो निर्वाणाभिसन्धी, उपधानवीर्यो वा विपक्षाङ्गीकारान्मिश्री भाव:, भिक्षुः, भूतानां जगतीवन्मार्गाधारः, वातेन सायानां चाक्रियत्वे, तेषां छलवादिता, गिरिवदुपसर्गेण न विहन्येत, दत्तैषणो धीरो विरूपशास्त्रता, शून्यवादनिराकरणं // 18 // Page #29 -------------------------------------------------------------------------- ________________ क्रमः श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 19 // श्रीसूत्रकृताङ्गस्य विषयानुक्रमः सू० गा० नियुक्तिः पृष्ठः / क्रमः विषयः सू० गा० नियुक्तिः पृष्ठः सूर्यचन्द्रस्वरूपे विवादः, तत्सिद्धिश्च, जमालिवनश्यति, संयमतप:सु स्वप्नादेः सद्भावत्वं- अष्टाङ्गनिमित्तेना उद्यच्छन्नपि न मुच्यते नागतज्ञानं-निमित्तस्य सत्यता, आत्मोत्कर्षात्। - 125-126 418 ज्ञानक्रियासिद्धिः, जीवभेदाः, 13.0.3 सदसतोर्धर्माः शीलशान्त्यशान्तयः, विषयमग्नानां भवभ्रमणं-अकर्मणा धर्मलम्भकस्यावर्ण वादिनः, अनुकथकाः कर्मक्षयः सन्तोषिणोऽपापाः,अन्तकृतो बुद्धाः, अन्यथा कथका: गुणानामभाजनंसदा यता धीराः,अप्रमत्तो बुद्धः, ज्योतिर्भूतमुपासीत, परिकुञ्चका: असाधवः अनन्तसंसारिणः, आत्मलोकगत्यागतिशाश्वतेतरजन्ममरणो क्रोधनो जगदर्थभाषीअनुपशान्तः पीड्यते, पपातज्ञाने आश्रवसंवरदुःखनिर्जराज्ञाने च विग्रहिका न मध्यस्थोऽझञ्झो वा, अत क्रियावादित्वं- (षड्दर्शनपदार्थ विचारः) उपपातकार्यादि स्यात्, बह्वनुशिष्टोऽपि अरक्तद्विष्टो जीवित- 1-22 / तथाऽर्चः समः, तपोमदवर्जन-कूटेन मरणानवकाहो मुच्येत / (535-556) - 381-406 भवभ्रमः, मत्तो न मौनीन्द्रे, // त्रयोदशं सू० गा०१-२३ ब्राह्मणादिर्लेच्छक्यन्तो न, प्रव्रजितो माद्यति यथातथ्याऽध्ययनम् / / (557-579) 122-126418-438 विद्याचरणं त्राणं-मदोऽगारिकर्म, 13.0.1 तथानिक्षेपाः (4) षड्विधे भावे निष्किचनताद्यपि गौरवाद् ज्ञानदर्शन-चारित्रविनयेषु अध्यात्मनि भवहेतुः भाषादिगुण: परिभवेत्, न प्रशस्ते वा सूत्रार्थचरणसाम्यम्।- 122-124 418 स्यात्समाधिमान, न च लाभप्रज्ञातपोगोत्रादि१३.०.२ आचार्यपरम्परोच्छेदवादी। मदः, अगोत्रा मुक्तिगामिनः, मुद!ऽगृद्ध // 19 // Page #30 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 20 // श्रीसूत्रकृताङ्गस्य विषयानुक्रमः क्रमः विषयः सू० गा० नियुक्तिः पृष्ठः | क्रमः विषयः सू० गा० नियुक्तिः पृष्ठः एषणादिज्ञाता, अरत्याधभिभूय द्विजशाववत्यापधर्माणो हरन्ति, गुर्वन्तिके मौनेन व्याकरणं-एकस्य गत्यागती, हितं समाधीप्सुः, मयूरनृत्यगलगण्डव्या धर्म भाषेताऽनिदानः, अश्रद्दधानो पादकवदनुपासितगुरुकुल:,वृत्तवान् वधाद्यपि कुर्यात्, अतो लब्धानुमान: आशुप्रज्ञो न निष्काश्येत, साधुक्रियायुत कथयेत्, कर्मच्छन्दसी विवेचयेत्, आगतप्रज्ञो व्याकुर्यात्, अनाश्रवो व्रजेत्, भयावहानि रूपाणि, पराभि प्रायज्ञस्य प्रमादवजी नि:शङ्कः, डहराधनुशास्तावपि देशना, याथातथ्येक्षी अनभिगमादपारगः, क्रोधव्यथापारुष्याणि निर्दण्डजीवितमरणानपेक्षी 1-23 विहाय प्रतिश्रवणं-बुद्धानुशासनं मार्गानुशासनंमुच्येत। (557-579) - 421-436 मूढेनामूढः पूज्यः, शैक्षोऽपुष्टधर्मा // चतुर्दश सू० गा०१-२७ जिनधर्माकोविदः,अप्रकम्पमना: सदा यतः, ग्रन्थाऽध्ययनम्॥ (580-606) 127-131439-460 समाधिज्ञस्य धर्माख्यायी माननीयः, 14.0.1 ग्रन्थनिक्षेपातिदेशः, प्रव्राजनशिक्षणाभ्यां प्रमादसङ्गवर्जी मुच्येत,प्रतिभानवान् शिष्यः, ग्रहणे सूत्रार्थ तदुभयैः, विशारदश्च शुद्धेन मुच्येत, धर्माख्यायिनो, आसेवनायां मूलगुणैः पञ्चविधः, बुद्धा अन्तकराः, द्वयोमोक्षाय प्रश्नकथकाः, उत्तरगुणैादशविधः, न छादनादि कुर्युः,भूताभिशङ्किनः, आचार्योऽपि। - 127-131 439 न मन्त्रपदेन गोत्रापनयनाः, साधुर्न .2 निर्ग्रन्थः शिक्षमाणो ब्रह्मचारी उपपातकारी किञ्चिदिच्छेत्, असाधुधर्मान् न विनयं शिक्षेत, न छेकः प्रमादी, अपुष्टधर्माणं संवदेत्, अहासी, 1-21 // 20 // Page #31 -------------------------------------------------------------------------- ________________ श्रीसत्रकृताङ्गस्य विषया श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 21 // विषयः सू० गा० नियुक्तिः पृष्ठः / क्रमः विषयः सू० गा० नियुक्तिः पृष्ठः अतिरस्कारादिगुणः। (580-600) - 441-455 तन्नाम तन्निक्षेपाश्च)। - 133 461 14.0 3 अशङ्कितेऽपि शङ्कितं व्या कुर्यात्, 15.0.3 आदिनिक्षेपाः (4) द्रव्ये स्वभावः, विभज्यवादः, भाषाद्विकं च, अबुध्यमानमपि स्वस्थाने भावे नोआगमे महाव्रतप्रतिअपीडयन् बोधयेत्, न भाषादौदोषेण विडम्बयेत, पत्तिसमयः,आगमे द्वादशाङ्गं ग्रन्थन दीर्घयेत्, प्रतिपूर्णभाषी, सम्यगर्थदर्शी, श्लोकादि। - 134-136 461 आज्ञाशुद्धाभियोगी, पापविवेकाभिसन्धिः, 15.0.4 आवरणक्षयात्सर्वज्ञः, अनीदृशस्याख्याता यथोदितशिक्षः, नातिवेलवादी, अदृष्टिदूषकः, (मीमांसकादिव्यवच्छेदः) न तत्र अलूषकोऽप्रच्छन्नभाषी, न स्वयं सूत्रार्थकारी, सत्यसम्पन्नता, भूतमैत्री, अविरोधः, शास्त्रभक्तः, अनुविचिन्त्य वादी, श्रुतदाता, जीवित भावनः, तीरप्राप्तः, निर्जरासंवरयुक्तः, शुद्धसूत्र उपधानवान् आदेयवाक्यः, अकर्मणो न जन्म, अस्त्रीकोवीरः, कुशलो व्यक्तो 22-27 स्त्रीवर्जिनो निर्बन्धाः,पापकर्माबन्धकाः, भाषितुमर्हति। (601-606) - 455-459 निर्वाणसंमुखाः, मार्गानुशासकाः, // पञ्चदशं सू० गा०१-२५ अनुशासकगुणाः (वसुमत्त्वाद्याः), आदानीयाऽध्ययनम्॥ (607-631)132-136461-478 स एव मनुष्याणां चक्षुर्यो 15.0.1 आदानस्य तत्पर्यायत्वाद् निष्काहः, अन्तसेवी, 1-15 ग्रहणस्य च निक्षेपः (4) / - 132 461 धर्माराधकः। (607-621) - 464-47 15.0.2 आदानीयपदव्याख्या, (प्रथमस्यान्त्य 15.0.5 नाऽमनुष्येषु मोक्षः, अपरेषां पदं द्वितीयस्यादौ, साङ्कलिकेति वा देवानामपि मोक्षः, // 21 // Page #32 -------------------------------------------------------------------------- ________________ श्रीसद कतार विषया श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 22 // विषयः सू० गा० नियुक्तिः पृष्ठः | क्रमः विषयः सू० गा० नियुक्तिः पृष्ठः आर्हतानां तु मनुष्यस्यैव, 16.0.2 अगारगुणवर्णनं, दुर्लभं मानुष्यं-सम्बोधिः, 16-18 बाह्मणश्रमण सूत्रम् 1-4 तथा लेश्या। (622-624) - 473-474 भिक्षुनिर्ग्रन्थस्वरूपम् / (632-635) - 482-486 15.0.6 नानीटशस्य शुद्धधर्माख्यायिनो जन्मकथा, न तथागतस्योत्पादः,अप्रतिज्ञास्तथागताः, काश्यप प्रवेदितान्निष्ठाप्राप्तिः, // इति श्रीसूत्रकृताङ्गसूत्रस्य प्रथमश्रुतस्कन्धस्यानुक्रमः।। पण्डितवीर्यात् पूर्वकर्मक्षयाऽनादाने, वीरो न कर्मकर्ता, संयमात्कर्मनाश:, शल्यकर्त्तनात् मुक्ता देवा वा, दुर्निबोधमार्गात् 19-25 कालत्रयेऽपि तीर्णाः। (625-631) - 474-476 / / षोडशं सूत्रम् 1-4 गाथाऽध्ययनम्॥ (632-635) 137-141479-488 1 गाथानिक्षेपाः(४) द्रव्ये पुस्तक लिखिता, भावे साकारोपयोगात् मधुराभिधानयुक्ता, सामुद्रच्छन्दसाऽर्था गाथीकृताः, पञ्चदशाध्ययनार्थो वा पिण्डितः। - 137-141 480 16 Page #33 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 1 // श्रुतस्कन्ध:१ प्रथममध्ययन समय:, प्रथमोद्देशकः मङ्गलादिः // अहम् // // श्रीमद्विजयरामचन्द्रसूरीश्वरस्मृति-ग्रन्थमाला-आगमाङ्कः-२-ग्रन्थाङ्कः-२/१॥ // प्रथमतीर्थपति-श्रीआदिनाथस्वामिने नमः // ऐं नमः॥ चरमतीर्थपति-श्रीमहावीरस्वामिने नमः॥ ॥पञ्चमगणधर-श्रीमत्सुधर्मस्वामिने नमः॥ // तपागच्छीय पूज्याचार्यदेव-श्रीमद्विजयदान-प्रेम-रामचन्द्रसूरीश्वरेभ्यो नमः / / श्रीमत्सुधर्मस्वामिगणभृत्प्ररूपितं श्रीमच्छीलाङ्काचार्यविहितविवरणसमन्वितं श्रीसूत्रकृताङ्गसूत्रम्। प्रथमः श्रुतस्कन्धः स्वपरसमयार्थसूचकमनन्तगमपर्ययार्थगुणकलितम् / सूत्रकृतमङ्गमतुलं विवृणोमि जिनान्नमस्कृत्य // 1 // व्याख्यातमङ्गमिह यद्यपि सूरिमुख्यैर्भक्त्या तथापि विवरीतुमहं यतिष्ये / किं पक्षिराजगतमित्यवगम्य सम्यक्, तेनैव / वाञ्छति पथा शलभो न गन्तुम्? ॥२॥ये मय्यवज्ञाव्यधुरिद्धबोधा, जानन्ति ते किञ्चन तानपास्य / मत्तोऽपि यो मन्दमति-2 ®सदृशपाठाः। ॐ शब्दपर्यायाः। 0 अभिधेयगुणाः / ॐ पर्ययार्थनयगहनम् (प्र०)। 0 पक्षिराजगतमप्यवगम्येति प्र० 1 0 भौ जौ गौ वसन्ततिलका (छन्दोऽनुशासने अ०२ सूत्रम् 231) / 0. 0 0 // 1 // Page #34 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्ध:१ // 2 // मङ्गलादिः स्तथाऽर्थी, तस्योपकाराय ममैष यत्नः॥ 3 // इहापसदसंसारान्तर्गतेनासुमताऽवाप्यातिदुर्लभमनुजत्वसुकुलोत्पत्तिसमग्रेन्द्रिय- श्रुतस्कन्धः१ सामग्याधुपेतेनार्हद्दर्शनं अशेषकर्मोच्छित्तये यतितव्यम्, कर्मोच्छेदश्च सम्यग्विवेकसव्यपेक्षः, असावप्याप्तोपदेशमन्तरेण न प्रथममध्ययन समयः, भवति, आप्तश्चात्यन्तिकाद्दोषक्षयात्, न चाहन्नेव, अतस्तत्प्रणीतागमपरिज्ञाने यत्नो विधेयः,आगमश्च द्वादशाङ्गादिरूपः,8 प्रथमोद्देशकः सोऽप्यार्यरक्षितमित्रैरैदंयुगीनपुरुषानुग्रहबुद्ध्या चरणकरणद्रव्यधर्मकथागणितानुयोगभेदाच्चतुर्धा व्यवस्थापितः, तत्राचाराङ्गं नियुक्ति:१ चरणकरणप्राधान्येन व्याख्यातम्, अधुनाऽवसरायातं द्रव्यप्राधान्येन सूत्रकृताख्यं द्वितीयमङ्गं व्याख्यातुमारभ्यत इति / ननु चार्थस्य शासनाच्छास्त्रमिदम्, शास्त्रस्य चाशेषप्रत्यूहोपशान्त्यर्थमादिमङ्गलं तथा स्थिरपरिचयार्थ मध्यमङ्गलं शिष्यप्रशिष्याविच्छेदार्थं चान्त्यमङ्गलमुपादेयं तच्चेह नोपलभ्यते, सत्यमेतत्, मङ्गलं हीष्टदेवतानमस्कारादिरूपम्, अस्य च प्रणेता सर्वज्ञः, तस्य चापरनमस्कार्याभावान्मङ्गलकरणे प्रयोजनाभावाच्च न मङ्गलाभिधानम्, गणधराणामपि तीर्थकृदुक्तानुवादित्वान्मङ्गलाकरणम्, अस्मदाद्यपेक्षया तु सर्वमेव शास्त्रं मङ्गलम् / अथवा नियुक्तिकार एवात्र भावमङ्गलमभिधातुकाम आह नि०-तित्थयरे य जिणवरे सुत्तकरे गणहरे यणमिऊणं / सूयगडस्स भगवओ णिज्जुत्तिं कित्तइस्सामि॥१॥ गाथापूर्वार्द्धनेह भावमङ्गलमभिहितम्, पश्चार्द्धन तु प्रेक्षापूर्वकारिप्रवृत्त्यर्थं प्रयोजनादित्रयमिति,तदुक्तं- उक्तार्थं ज्ञातसंबन्धं, श्रोतुं श्रोता प्रवर्तते / शास्त्रादौ तेन वक्तव्यः, सम्बन्धः सप्रयोजनः॥१॥ तत्र सूत्रकृतस्येत्यभिधेयपदम्, नियुक्तिं कीर्तयिष्ये इति प्रयोजनपदम्, प्रयोजनप्रयोजनं तु मोक्षावाप्तिः, सम्बन्धस्तु प्रयोजनपदानुमेय इति पृथक्नोक्तः, तदुक्तं-शास्त्र प्रयोजनं चेति, // 2 // सम्बन्धस्याश्रयावुभौ / तदुक्त्यन्तर्गतस्तस्माद्भिन्नो नोक्त: प्रयोजनात् // 1 // इति समुदायार्थः / / अधुनाऽवयवार्थः कथ्यते- तत्र (c) तौ जौ गाविन्द्रवज्रा (छन्दो०२-१५४) / 0 इहापारसंसारेति (प्र०) दुर्लभं मनुजत्वं सुकु० (मु०)। 0 श्रोतारः / ॐ उक्तप्रयोजनं। 7 चान्द्रमतेन Page #35 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं तीर्थं द्रव्यभावभेदाविधा, तत्रापि द्रव्यतीर्थं नद्यादेः समुत्तरणमार्गः, भावतीर्थं तुसम्यग्दर्शनज्ञानचारित्राणि, संसारार्णवादुत्तर श्रुतस्कन्ध:१ नियुक्ति कत्वात्, तदाधारो वा सङ्गःप्रथमगणधरोवा, तत्करणशीलास्तीर्थरास्तान्नत्वेति क्रिया। तत्रान्येषामपि तीर्थकरत्वसंभवे प्रथममध्ययनं श्रीशीला समयः, वृत्तियुतम् तद्व्यवच्छेदार्थमाह- जिनवरानि ति रागद्वेषमोहजितो जिनाः, एवंभूताश्च सामान्यकेवलिनोऽपि भवन्ति, तद्व्यवच्छेदार्थमाह प्रथमोद्देशक: श्रुतस्कन्धः१ वरा:- प्रधानाश्चतुस्त्रिंशदतिशयसमन्वितत्वेन, तान्नत्वेति, एतेषां च नमस्कारकरणमागमार्थोपदेष्टुत्वेनोपकारित्वात्, नियुक्ति:१ विशिष्टविशेषणोपादानं च शास्त्रस्य गौरवाधानार्थम्, शास्तुः प्राधान्येन हि शास्त्रस्यापि प्राधान्यं भवतीति भावः / अर्थस्य। मङ्गलादिः सूचनात्सूत्रम्, तत्करणशीला: सूत्रकराः, तेच स्वयंबुद्धादयोऽपि भवन्तीत्यत आह- गणधरास्तांश्च नत्वेति, सामान्याचार्याणां गणधरत्वेऽपि तीर्थकरनमस्कारानन्तरोपादानागौतमादय एवेह विवक्षिताः। प्रथमश्चकारः सिद्धाधुपलक्षणार्थो द्वितीयः समुच्चितौ / क्त्वाप्रत्ययस्य क्रियाऽन्तरसव्यपेक्षत्वात्तामाह-स्वपरसमयसूचनं कृतमनेनेति सूत्रकृतस्तस्य, महार्थवत्त्वाद्भगवांस्तस्य, अनेन च सर्वज्ञप्रणीतत्वमावेदितं भवति / नियुक्तिं कीर्तयिष्यामि इति योजनं युक्ति:- अर्थघटना, निश्चयेनाधिक्येन वा. युक्तिनियुक्ति:- सम्यगर्थप्रकटनमितियावत्, निर्युक्तानां वा-सूत्रेष्वेव परस्परसम्बद्धानामर्थानामाविर्भावनम्, युक्तशब्दलोपान्नियुक्तिरिति, तां 'कीर्तयिष्यामि'अभिधास्य इति // इह सूत्रकृतस्य नियुक्ति कीर्तयिष्ये इत्यनेनोपक्रमद्वारमुपक्षिप्तम्, तच्चेह 'उद्देसे निद्देसे' (आवश्यकनिर्युक्तौ) इत्यादिनेषदभिहितमिति, तदनन्तरं निक्षेपः, स च त्रिविधः, तद्यथा-ओघनिष्पन्नो णिजन्तात्कर्तात्मनेपदभावान्न परस्मैपदित्वादसाधुः प्रयोगोऽयमिति शङ्यम् / स्वपरसमयसूचनार्थत्वात्सूत्रकृतशब्दस्य नाभिधेयत्वेऽस्य क्षतिः, स्वकृत्यपेक्षया * नियुक्ति कीर्तयिष्य इति प्रयोजनोक्तिः।® समः समुत्तरणमार्गः प्र०® जिनेत्यनुक्त्वा जिनवरानिति वरत्वयुक्तजिनेत्युपादानम् / (r) कीर्तियिष्ये(मु०)। तच्च इहापसदे *त्यादिने० (मु०)। Page #36 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः 1 // 4 // नामनिष्पन्न: सूत्रालापकनिष्पन्नश्चेति / तत्रौघनिष्पन्ने निक्षेपेऽङ्गम्, नामनिष्पन्ने तु निक्षेपे सूत्रकृतमिति॥१॥तत्र 'तत्त्वभेदपर्यायैर्व्याख्ये श्रुतस्कन्धः१ त्यत: पर्यायप्रदर्शनार्थं नियुक्तिकृदाह प्रथममध्ययन समयः, नि०- सूयगडं अंगाणंबीयंतस्स य इमाणि नामाणि। सूतगडंसुत्तकडं सूयगडंचेव गोण्णाई॥२॥ प्रथमोद्देशकः सूत्रकृतमित्येतदङ्गानां द्वितीयम्, तस्य चामून्यकार्थिकानि, तद्यथा-सूतम्- उत्पन्नमर्थरूपतया तीर्थकृद्भ्यस्ततः कृतं ग्रन्थरचनया नियुक्ति:२-३ सूत्रकृत्पर्यायाः गणधरैरिति, तथा सूत्रकृत मिति सूत्रानुसारेण तत्त्वावबोधः क्रियतेऽस्मिन्निति, तथा सूचाकृत मिति स्वपरसमयार्थसूचनं सूचा साऽस्मिन्कृतेति, एतानि चास्य गुणनिष्पन्नानि नामानीति ॥२॥साम्प्रतं सूत्रकृतपदयोनिक्षेपार्थमाह____ नि०-दव्वं तुपोण्डयादीभावेसुत्तमिह सूयगंनाणं। सण्णासंगहवित्ते जातिणिबद्धेय कत्थादी॥३॥ नामस्थापनं अनादृत्य द्रव्यसूत्रं दर्शयति-पोण्डयाइ त्ति पोण्डगंवपनीफलादुत्पन्नं कार्पासिकम्, आदिग्रहणादण्डजवालजादेर्ग्रहणम्, भावसूत्रं तु इह अस्मिन्नधिकारे सूचकं ज्ञानं श्रुतज्ञानमित्यर्थः, तस्यैव स्वपरार्थसूचकत्वादिति। तच्च श्रुतज्ञानसूत्रं / चतुर्की भवति, तद्यथा- संज्ञासूत्रं संग्रहसूत्रं वृत्तनिबद्धं जातिनिबद्धं च, तत्र संज्ञासूत्रं यत् स्वसंकेतपूर्वकं निबद्धम्, तद्यथा-जे छेए सागारियं ण से सेवे, सव्वामगंधं परिण्णाय णिरामगंधो परिव्वए इत्यादि, तथा लोकेऽपि-पुद्गलाः संस्कारः क्षेत्रज्ञा इत्यादि / संग्रहसूत्रंतु यत्प्रभूतार्थसंग्राहकम्, तद्यथा-द्रव्यमित्याकारिते समस्तधर्माधर्मादिद्रव्यसंग्रह इति, यदिवा उत्पादव्ययध्रौव्ययुक्तं ®सूयागडमिति वाच्ये दीर्घह्रस्वाविति बन्धानुलोम्येन हस्वता, तथा च न पर्यायैक्यं / भावसूत्रेण सूत्रानुसारेण निर्वाणपथो गम्यते चू०यश्छेकः सागारिक (मैथुन) न स सेवेत, सर्वमामगन्धं परिज्ञाय निरामगन्धः परिव्रजेत् (आमं विशोधि गन्धमविशोधि)। 0 उभए जं ससमए परसमए य चू० / Page #37 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्ति समयः, श्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 5 // कृतानां सदि'ति, वृत्तनिबद्धसूत्रं पुनर्यदनेकप्रकारया वृत्तजात्या निबद्धं तद्यथा-बुज्झेजत्ति तिउट्टिन्जेत्यादि, जातिनिबद्धं तु चतुर्द्धा, श्रुतस्कन्धः१ तद्यथा- कथनीयं कथ्यमुत्तराध्ययनज्ञाताधर्मकथादि, पूर्वर्षिचरितकथानकप्रायत्वात्तस्य, तथा गद्यं ब्रह्मचर्याध्ययनादि, प्रथममध्ययन तथा पद्यं-छन्दोनिबद्धम्, तथा गेयं यत् स्वरसंचारेण गीतिकाप्रायनिबद्धम्, तद्यथा कापिलीयमध्ययनं अधुवे असासयंमि प्रथमोद्देशकः संसारंमि दुक्खपउराए इत्यादि // 3 // इदानीं कृतपदनिक्षेपार्थं नियुक्तिकृद्राथामाह नियुक्ति: 4-5 करण-कारण नि०- करणंच कारओ य कडंच तिण्हंपि छक्कनिक्खेवो। दव्वे खित्ते काले भावेण उ कारओजीवो॥४॥ इह कृतमित्यनेन कर्मोपात्तम्, न चाकर्तृकं कर्म भवतीत्यर्थात्कर्तुराक्षेपो धात्वर्थस्य च करणस्य, अमीषां त्रयाणामपि निक्षेपादिः प्रत्येकं नामादिः षोढा निक्षेपः, तत्र गाथापश्चार्द्धनाल्पवक्तव्यत्वात्तावत्करणमतिक्रम्य कारकस्य निक्षेपमाह, तत्र नामस्थापने प्रसिद्धत्वादनादृत्य द्रव्यादिकं दर्शयति- दव्वे इति द्रव्यविषये कारकश्चिन्त्यः, स च द्रव्यस्य द्रव्येण द्रव्यभूतो वा कारको द्रव्यकारकः, तथा क्षेत्रे भरतादौ यः कारको यस्मिन् वा क्षेत्रे कारको व्याख्यायते स क्षेत्रकारकः, एवं कालेऽपि योज्यम्, भावेन तु भावद्वारेण चिन्त्यमानो जीवोऽत्र कारको, यस्मात्सूत्रकृतस्य गणधराः कारकाः, एतच्च नियुक्तिकृदेवोत्तरत्र वक्ष्यति 'ठिइ अणुभावे'त्यादौ॥४॥ साम्प्रतं करणव्याचिख्यासया नामस्थापने मुक्त्वा द्रव्यादिकरणनिक्षेपार्थं नियुक्तिकृदाह नि०-दव्वं पओगवीसस पओगसा मूल उत्तरे चेव / उत्तरकरणं वंजण अत्थो तदुवक्खरो सव्वो॥५॥ द्रव्ये द्रव्यविषये करणं चिन्त्यते, तद्यथा- द्रव्यस्य द्रव्येण द्रव्यनिमित्तं वा करणं- अनुष्ठानं द्रव्यकरणम्, तत्पुनर्द्विधा-2 Oबुध्येतेति त्रोटयेत् / 0 वित्तबद्धं सिलोगादिबद्धं वा चू० / 0 अध्रुवेऽशाश्वते संसारे दुःखप्रचुरतायाम् (दुःखप्रचुरे)। 0 सूत्रस्य गणधरः कारकः (मु०)। 0 सण्णाकरणं नोसण्णाकरणं च कडकरणं अद्धाकरणं पेलुकरणादि चू० / // 5 // Page #38 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्ध:१ // 6 // श्रुतस्कन्धः१ प्रथममध्ययन समयः, प्रथमोद्देशक: नियुक्ति:६-७ करण-कारण कृतानां निक्षेपादिः प्रयोगकरणं विनसाकरणंच, तत्र प्रयोगकरणं पुरुषादिव्यापारनिष्पाद्यम्, तदपि द्विविधं-मूलकरणमुत्तरकरणंच, तत्रोत्तरकरणं गाथापश्चार्द्धन दर्शयति- उत्तरत्र करणमुत्तरकरणं-कर्णवेधादि, यदिवा तन्मूलकरणं घटादिकं येनोपस्करण-दण्डचक्रादिना अभिव्यज्यते-स्वरूपतः प्रकाश्यते तदुत्तरकरणम्, कर्तुरुपकारकः सर्वोऽप्युपस्कारोऽर्थ इति ॥५॥पुनरपि प्रपञ्चतो मूलोत्तरकरणे प्रतिपादयितुमाह नि०- मूलकरणं सरीराणि पंच तिसुकण्णखंधमादीयं / दव्विंदियाणि परिणामियाणि विसओसहादीहिं॥६॥ B मूलकरणमौदारिकादीनि शरीराणि पञ्च, तत्र चौदारिकवैक्रियाहारकेषु त्रिषूत्तरकरणं कर्णस्कन्धादिकं विद्यते, तथाहि-सीसमुरोयर | पिट्ठी दो बाहू ऊरुया य अट्ठग त्ति त्रयाणामप्येतन्निष्पत्तिर्मूलकरणम्, कर्णस्कन्धाद्यङ्गोपाङ्गनिष्पत्तिस्तूत्तरकरणम्, कार्मणतैजसयोस्तुस्वरूपनिष्पत्तिरेव मूलकरणम्, अङ्गोपाङ्गाभावान्नोत्तरकरणम्,यदिवा औदारिकस्य कर्णवेधादिकमुत्तरकरणम्, वैक्रियस्य तूत्तरकरणं- उत्तरवैक्रियम्, दन्तकेशादिनिष्पादनरूपं वा, आहारकस्य तु गमनाद्युत्तरकरणम्, यदिवा औदारिकस्य मूलोत्तरकरणे गाथापश्चार्द्धन प्रकारान्तरेण दर्शयति- द्रव्येन्द्रियाणि कलम्बुकापुष्पाद्याकृतानि मूलकरणम्, तेषामेव परिणामिनां विविधौषधादिभि: पाटवाद्यापादनमुत्तरकरणमिति॥६॥साम्प्रतमजीवाश्रितं करणमभिधातुकाम आह नि०-संघायणे य परिसाडणा यमीसे तहेव पडिसेहो। पडसंखसगडथूणाउद्दतिरिच्छादिकरणंच॥७॥ संघातकरणं- आतानवितानीभूततन्तुसंघातेन पटस्य, परिसाटकरणं- करपत्रादिना शङ्खस्य निष्पादनम्, संघातपरिसाट (r) उपकारसमर्थ भवति संस्करणादित्यर्थः चू० / ०स्कारार्थ इत्यर्थः (मु०)। (r) कण्णवेहमाईयमिति टीकाकृद्हार्दम्। 0 कालेन संघातनादि चिन्ता विस्तरेण चूर्णी उ० बृ० वत् / 0 शीर्षमुर उदरं पृष्ठिः द्वौ बाहू उरू चाष्टौ अङ्गानि / 7 विषौषधा० (मु०)। Page #39 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 7 // करणं-शकटादेः, तदुभयनिषेधकरणं-स्थूणादेरूद्मतिरश्चीनाद्यापादनमिति॥७॥प्रयोगकरणमभिधाय विनसाकरणाभिधि श्रुतस्कन्धः१ त्सयाऽऽह प्रथममध्ययनं समयः, नि०-खंधेसुदुप्पएसादिएसु अब्भेसु विजुमाईसु / णिप्फण्णगाणि दव्वाणि जाणि तं वीससाकरणं // 8 // प्रथमोद्देशक: विस्रसाकरणंसाधनादिभेदाविधा, तत्रानादिकं धर्माधर्माऽऽकाशानामन्योऽन्यानुवेधेनावस्थानम्, अन्योऽन्यसमाधानाश्रय नियुक्ति:८ करण-कारण णाच्च सत्यप्यनादित्वे करणत्वाविरोधः, रूपिद्रव्याणांच व्यणुकादिप्रक्रमेण भेदसंघाताभ्यां स्कन्धत्वापत्ति:सादिकं करणम्, कृतानां पुद्गलद्रव्याणां च दशविधः परिणामः, तद्यथा- बन्धनगतिसंस्थानभेदवर्णगन्धरसस्पर्शअगुरुलघुशब्दरूप इति, तत्र बन्धः निक्षेपादिः स्निग्धरूक्षत्वात्, गतिपरिणामो- देशान्तरप्राप्तिलक्षणः, संस्थानपरिणामः- परिमण्डलादिकः पञ्चधा, भेदपरिणाम:खण्डप्रतरचूर्णकानुतटिकोत्करिकाभेदेन पञ्चधैव,खण्डादिस्वरूपप्रतिपादकं चेदंगाथाद्वयम्, तद्यथा-खंडेहिखंडभेयं पयरब्भेयं जहब्भपडलस्स। चुण्णं चुण्णियभेयं अणुतडियं वंसवक्कलिय॥१॥"बुदसि समारोहे भेए उक्केरिया य उक्केरं / वीससपओगमीसगसंघायविओग विविहगमो॥॥वर्णपरिणाम: पञ्चानां श्वेतादीनां वर्णानां परिणतिस्तद्व्यादिसंयोगपरिणतिश्च, एतत्स्वरूपंच गाथाभ्योऽवसेयम्, ताश्चेमा:- जइ कालगमेगगुणं सुक्किलयंपि य हविज्ज बहुयगुणं / परिणामिज्जइ कालं सुक्केण गुणाहियगुणेणं // 1 // जइ 8 Oविधिविपर्ययेऽन्यथाभावः विविधा गतिर्वा चू० / 0 अचित्ता काचिद्विद्युदिति लक्ष्यतेऽनेन / ©जाण (मु०)10 खण्डानां खण्डभेदः प्रतरभेदो यथाऽभ्रपटलस्य * चौर्णश्चूर्णितभेदोऽनुतटिका वंशवल्कलिका // 1 // शुष्कतडागे समारोहे भेदे उत्करिका चोत्कीर्णः / विश्रसाप्रयोगमिश्रसंघातवियोगतो विविधो गमः।॥ 2 // O बुदंसीति : काष्ठघटनो बुन्द इति वि०प० / 0 यदि कालकमेकगुणं शुक्लमपि च भवेत् बहुकगुणम् / परिणम्यते कालकं शुक्लेन गुणाधिकगुणेन // 1 // यदि // 7 // Page #40 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ | // 8 // समयः, सुक्किलमेगगुणं कालगदव्वं तु बहुगुणं जइ य / परिणामिज्जइ सुक्कं कालेण गुणाहियगुणेणं // 2 // जइ सुक्कं एक्कगुणं कालगदव्वंपिक श्रुतस्कन्धः१ एक्कगुणमेव / कावोयं परिणाम तुल्लगुणत्तेण संभवइ / / 3 // एवं पंचवि वण्णा संजोएणं तु वण्णपरिणामो। एकत्तीसं भंगा सव्वेवि य ते प्रथममध्ययन मुणेयव्वा // 4 // एमेव य परिणामो गंधाण रसाण तहय फासाणं / संठाणाण य भणिओ संजोगेणं बहुविगप्पो // 5 ॥एकत्रिंशद्भङ्गा प्रथमोद्देशकः एवं पूर्यन्ते- दश द्विकसंयोगा दश त्रिकसंयोगा: पञ्च चतुष्कसंयोगा एकः पञ्चकसंयोग: प्रत्येकं वर्णाश्च पञ्चेति। अगुरुलघु नियुक्तिः८ करण-कारण परिणामस्तु परमाणोरारभ्य यावदनन्तानन्तप्रदेशिका: स्कन्धा: सूक्ष्माः,शब्दपरिणामस्ततविततघनशुषिरभेदाच्चतुर्द्धा, तथा कृतानां ताल्वोष्ठपुटव्यापाराद्यभिनिवर्त्यश्च,अन्येऽपि च पुद्गलपरिणामाश्छायादयो भवन्ति, ते चामी- छाया य आयवो वा उज्जोओ तहय अंधकारो य / एसो उ पुग्गलाणं परिणामो फंदणा जा य॥१॥सीया णाइपगासा छाया णायब्विया बहुविगप्पा / उण्हो पुणप्पगासो णायव्वो आयवो नाम // 2 // नवि सीओ नवि उण्हो समो पगासो य होइ उज्जोओ। कालं मइलं तमंपि य वियाण तं अंधयारंति // 3 // दव्वस्स चलण पप्पंदणा उ सा पुण गई उ निद्दिट्ठा। वीससपओगमीसा अत्तपरेणं तु उभओवि।।४॥ तथाऽभ्रेन्द्रधनुर्विद्युदादिषु कार्येषु यानि पुद्गलद्रव्याणि परिणतानि तद्विस्रसाकरणमिति // 8 // गतं द्रव्यकरणम्, इदानी क्षेत्रकरणाभिधित्सयाऽऽह- शुक्लमेकगुणं कालकद्रव्यं तु बहुगुणं यदि च / परिणम्यते शुक्लं कालकेन गुणाधिकगुणेन / / 2 // यदि शुक्लमेकगुणं कालकद्रव्यमप्येकगुणमेव / कापोतः परिणामः तुल्यगुणत्वेन संभवति / / 3 // एवं पञ्चापि वर्णाः संयोगेन तु वर्णपरिणाम:। एकत्रिंशद्भङ्गाः सर्वेऽपि च ते मुणितव्याः / / 4 / / एवमेव च परिणामो गन्धयो रसानां तथैव स्पर्शानाम् / संस्थानानां च भणित: संयोगेन बहुविकल्पः / / 5 / / 0 छाया चातपो वोद्योतस्तथैवान्धकारश्च च / एष एव पुद्गलानां परिणामः स्पन्दनं चैव // 1 // // 8 // शीता नातिप्रकाशा छाया ज्ञातव्या बहुविकल्पा / उष्णः पुनः प्रकाशो ज्ञातव्य आतपो नाम / / 2 / / 0 नापि शीतो नाप्युष्णः समः प्रकाशो भवति चोद्योतः / कालं. मलिनं तमोऽपि च विजानीहि तदन्धकार इति // 3 // द्रव्यस्य चलनं प्रस्पन्दना तु सा पुनर्गतिस्तु निर्दिष्टा / विश्रसाप्रयोगमिश्रादात्मपराभ्यां तूभयतोऽपि / / 4 / / Page #41 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१| // 9 // कृतानां नि०- ण विणा आगासेणं कीरइ जं किंचि खेत्तमागासं / वंजणपरियावण्णं उच्छुकरणमादियं बहुहा // 9 // श्रुतस्कन्धः१ 'क्षि निवासगत्योः' अस्मादधिकरणे ष्ट्रना क्षेत्रमिति, तच्चावगाहदानलक्षणमाकाशम्, तेन चावगाहदानयोग्येन विना न प्रथममध्ययनं समयः, किञ्चिदपि कर्तुं शक्यत इत्यतः क्षेत्रे करणं क्षेत्रकरणम्, नित्यत्वेऽपिचोपचारतः क्षेत्रस्यैव करणं क्षेत्रकरणम्, यथा गृहादावपनीते प्रथमोद्देशकः कृतमाकाशमुत्पादिते विनष्टमिति, यदिवा व्यञ्जनपर्यायापन्नं शब्दद्वाराऽऽयातं इक्षुकरणादिक मिति इक्षुक्षेत्रस्य करणं- नियुक्तिः 9-13 लाङ्गलादिना संस्कारः क्षेत्रकरणम्, तच्च बहुधा-शालिक्षेत्रादिभेदादिति // 9 // साम्प्रतं कालकरणाभिधित्सयाऽऽह करण-कारण नि०- कालो जो जावइओज कीरइ जंमि जंमि कालंमि। ओहेण णामओ पुण करणा एक्कारस हवंति॥१०॥ निक्षेपादिः कालस्यापि मुख्यं करणं न संभवतीत्यौपचारिकं दर्शयति- कालो यो यावानिति यः कश्चिद् घटिकादिको नलिकादिना व्यवच्छिद्य व्यवस्थाप्यते, तद्यथा- षष्ट्युदकपलमाना घटिका द्विघटिको मुहूर्त्तस्त्रिंशन्मुहूर्तमहोरात्रमित्यादि, तत्कालकरण-8 मिति, यद्वा- यत् यस्मिन् काले क्रियते यत्र वा काले करणं व्याख्याते तत्कालकरणम्, एतदोघतः, नामतस्त्वेकादश करणानि // 10 // तानि चामूनि नि०- बवंच बालवंचेव, कोलवं तेत्तिलं तहा। गरादि वणियं चेव, विट्ठी हवइ सत्तमा॥११॥ नि०- सउणि चउप्पयं नागं किंसुग्धं च करणं भवे एयं / एते चत्तारि धुवा अन्ने करणा चला सत्त // 12 // नि०- चाउद्दसि रत्तीए सउणी पडिवज्जए सदा करणं / तत्तो अहक्कम खलु चउप्पयं णाग किंसुग्धं // 13 // // 9 // 0 साहूहिं अच्छमाणेहिं गामो खेतीकओ चू०। 0 थीविलोयण प्र० / Page #42 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 प्रथममध्ययन समयः, // 10 // करण-कारण एतद्गाथात्रयं सुखोन्नेयमिति // 11 // 12 // 13 // इदानीं भावकरणप्रतिपादनायाऽऽह श्रुतस्कन्धः१ नि०-भावे पओगवीसस पओगसा मूल उत्तरे चेव / उत्तर कमसुयजोवण वण्णादी भोअणादीसु // 14 // भावकरणमपि द्विधा- प्रयोगविस्रसाभेदात्, तत्र जीवाश्रितं प्रायोगिकं मूलकरणं पञ्चानां शरीराणां पर्याप्तिः, तानि हि प्रथमोद्देशकः पर्याप्तिनामकर्मोदयादौदयिके भावे वर्तमानो जीव: स्ववीर्यजनितेन प्रयोगेण निष्पादयति / उत्तरकरणं तु गाथापश्चार्द्धनाह नियुक्तिः 14-15 उत्तरकरणं क्रमश्रुतयौवनवर्णादिचतूरूपम्, तत्र क्रमकरणं शरीरनिष्पत्त्युत्तरकालं बालयुवस्थविरादिकःक्रमेणोत्तरोत्तरोऽवस्थाविशेषः,श्रुतकरणंतु व्याकरणादिपरिज्ञानरूपोऽवस्थाविशेषोऽपरः कलापरिज्ञानरूपश्चेति, यौवनकरणं कालकृतो वयोऽ- कृतानां निक्षेपादिः वस्थाविशेषो रसायनाद्यापादितो वेति, तथा वर्णगन्धरसस्पर्शकरणं विशिष्टेषु भोजनादिषु सत्सु यद्विशिष्टवर्णाद्यापादनमिति, एतच्च पुद्गलविपाकित्वाद्वर्णादीनामजीवाश्रितमपि द्रष्टव्यमिति // 14 // इदानीं विनसाकरणाभिधित्सयाऽऽह नि०-वण्णादिया य वण्णादिएसुजे केइ वीससामेला। ते हंति थिरा अथिरा छायातवदुद्धमादीसु॥१५॥ __ वर्णादिका इति रूपरसगन्धस्पर्शास्ते यदा परेषु परेषां वा रूपादीनां मिलन्ति ते वर्णादिमेलका विस्रसाकरणम्, ते च मेलकाः स्थिरा-असंख्येयकालावस्थायिनः, अस्थिराश्च-क्षणावस्थायिनः, सन्ध्यारागार्मेन्द्रधनुरादयो भवन्ति, तथा छायात्वे-1 नातपत्वेन च पुद्गलानां विस्रसापरिणामत एव परिणामो भावकरणं दुग्धादेश्चस्तनप्रच्यवनानन्तरं प्रतिक्षणं कठिनाम्लादिभावेन गमनमिति // 15 // साम्प्रतं श्रुतज्ञानमधिकृत्य मूलकरणाभिधित्सयाऽऽह 0पक्खतिहिओ दुगुणिआ दुरूवहीणा य सुक्कपक्खंमि / सत्तहिए देवसियं तं चेव रूवाहियं रत्तिं // 1 // इति गाथानुसारेण करणयोजना 442-8-2-6+ (विष्टि) 17 (वणिक्)=१०-२६, 206+17 (व.वि०)10 स्थविरादिक्रमेणो० (मु०)। 0०ऽपरकला (मु०)10 यदाऽपरेष्वपरेषां वा (मु०)। // 10 Page #43 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 11 // कृतानां नि०- मूलकरणं पुण सुते तिविहे जोगे सुभासुभे झाणे।ससमयसुएण पगयं अज्झवसाणेण य सुहेणं // 16 // श्रुतस्कन्धः१ श्रुते पुनः श्रुतग्रन्थे मूलकरणमिदं त्रिविधे योगे मनोवाक्कायलक्षणे व्यापारे शुभाशुभे च ध्याने वर्तमानैर्ग्रन्थरचना क्रियते, प्रथममध्ययनं समयः, तत्र लोकोत्तरे शुभध्यानावस्थितैर्ग्रन्थरचना विधीयते, लोके त्वशुभध्यानाश्रितैर्ग्रन्थग्रथनं क्रियत इति, लौकिकग्रन्थस्य प्रथमोद्देशक: कर्मबन्धहेतुत्वात् कर्तुरशुभध्यायित्वमवसेयम्, इह तु सूत्रकृतस्य तावत्स्वसमयत्वेन शुभाध्यवसायेन च प्रकृतम्, यस्माद्गणधरैः नियुक्ति: 16 करण-कारण शुभध्यानावस्थितैरिदमङ्गंकृतमिति // 16 // तेषांच ग्रन्थरचनांप्रति शुभध्यायिनां कर्मद्वारेण योऽवस्थाविशेषस्तं दर्शयितुकामो नियुक्तिकृदाह निक्षेपादिः नियुक्ति: 17 नि०-ठिइअणुभावे बंधणनिकायणनिहत्तदीहहस्सेसु / संकमउदीरणाए उदए वेदे उवसमे य॥१७॥ रचनायां तत्र कर्मस्थितिं प्रति अजघन्योत्कृष्टकर्मस्थितिभिर्गणधरैः सूत्रमिदं कृतमिति, तथाऽनुभावो- विपाकस्तदपेक्षया मन्दानुभावैः, तथा बन्धमङ्गीकृत्य ज्ञानावरणीयादिप्रकृतीमन्दानुभावा बध्नद्भिः तथाऽनिकाचयद्भिरेवं निधत्तावस्थामकुर्वद्भिः तथा : दीर्घस्थितिका: कर्मप्रकृतीईसीयसीर्जनयद्भिः, तथोत्तरप्रकृतीर्बध्यमानासु संक्रामयद्भिः, तथोदयवतां कर्मणामुदीरणां विदधानैरप्रमत्तगुणस्थैस्तु सातासाताऽऽयूंष्यनुदीरयद्भिः, तथा मनुष्यगतिपञ्चेन्द्रियजात्यौदारिकशरीरतदङ्गोपाङ्गादिकर्मणामुदये वर्तमानैः, तथा वेदमङ्गीकृत्य पुंवेदे सति, तथा उवसमे त्ति सूचनात्सूत्रमिति क्षायोपशमिके भावे वर्तमानैर्गणधारिभिरिदं सूत्रकृताङ्गं हब्धमिति // 17 // साम्प्रतं स्वमनीषिकापरिहारद्वारेण करणप्रकारमभिधातुकाम आह // 11 // ®समयेन प्र०। (c) समयत्वेनेति पाठे योगसमुच्चयाय अन्यथा स्वसमयसमुच्चयः, शुभध्यानसमुच्चयोऽप्युभयत्र। 0 रिदमङ्गीकृत इति(प्र०)मङ्गीकृतमिति (मु०) / स्थित्यनुभावबन्धाद्यवस्थ Page #44 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्ध:१ // 12 // नि०- सोऊण जिणवरमतं गणहारी काउ तक्खओवसमं / अज्झवसाणेण कयं सूत्तमिणं तेण सूयगडं // 18 // श्रुत्वा निशम्य जिनवराणां- तीर्थकराणां मतं- अभिप्रायं मातृकादिपदं गणधरैः गौतमादिभिः कृत्वा तत्र' ग्रन्थरचने क्षयोपशमम्, तत्प्रतिबन्धककर्मक्षयोपशमाद्दत्तावधानैरितिभावः, शुभाध्यवसायेन च सता कृतमिदं सूत्रं तेन सूत्रकृतमिति // 18 // इदानी कस्मिन् योगे वर्तमानैस्तीर्थकृद्भिर्भाषितं ? कुत्र वा गणधरैदृब्धमित्येतदाह नि०- वइजोगेण पभासियमणेगजोगंधराण साहूणं / तो वयजोगेण कयंजीवस्स सभावियगुणेण // 19 // तत्र तीर्थकृद्भिः क्षायिकज्ञानवर्तिभिर्वाग्योगेनार्थः प्रकर्षण भाषितः प्रभाषितो गणधराणाम्, ते च न प्राकृतपुरुषकल्पाः किं त्वनेकयोगधराः, तत्र योग:-क्षीराश्रवादिलब्धिकलापसंबन्धस्तं धारयन्तीत्यनेकयोगधरास्तेषाम्, प्रभाषितमिति सूत्रकृताङ्गापेक्षया नपुंसकता, साधवश्चात्र गणधरा एव गृह्यन्ते, तदुद्देशेनैव भगवतामर्थप्रभाषणादिति, ततोऽर्थ निशम्य गणधरैरपि वाग्योगेनैव कृतम्, तच्च जीवस्य स्वाभाविकेन गुणेनेति स्वस्मिन् भावे भव: स्वाभाविकः प्राकृत इत्यर्थः, प्राकृतभाषयेत्युक्तं भवति, न पुनः संस्कृतया ललिट्शप्प्रकृतिप्रत्ययादिविकारविकल्पनानिष्पन्नयेति // 19 // पुनरन्यथा सूत्रकृतनिरुक्तमाह नि०- अक्खरगुणमतिसंघायणाएँ कम्मपरिसाडणाए य / तदुभयजोगेण कयं सुत्तमिणं तेण सूत्तगडं // 20 // अक्षराणि- अकारादीनि तेषां गुणः- अनन्तगमपर्यायवत्त्वमुच्चारणं वा, अन्यथाऽर्थस्य प्रतिपादयतुिमशक्यत्वात्, मतेःमतिज्ञानस्य संघटना मतिसंघटना, अक्षरगुणेन मतिसंघटना अक्षरगुणमतिसंघटना, भावश्रुतस्य द्रव्यश्रुतेन प्रकाशनमित्यर्थः, अक्षरगुणस्य वा मत्या-बुद्ध्या संघटना रचनेतियावत् तयाऽक्षरगुणमतिसंघटनया, तथा कर्मणां- ज्ञानावरणादीनां परिशाटना (r) सुत्तगडं (प्र०)। 0 मातृकापदादिकं (प्र०)। श्रुतस्कन्धः१ प्रथममध्ययन समयः, प्रथमोद्देशक: नियुक्ति: 18 रचनायां स्थित्यनुभावबन्धाद्यवस्था नियुक्ति: 19 रचनायां स्थित्यनुभावबन्धाद्यवस्था नियुक्ति: 20 सूत्रनिरुक्तम् // 12 // Page #45 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग जीवप्रदेशेभ्यः पृथक्करणरूपा तया च हेतुभूतया, सूत्रकृताङ्गं कृतमिति संबन्धः, तथाहि- यथायथा गणधराः सूत्रकरणायोद्यम श्रुतस्कन्धः१ नियुक्तिकुर्वन्ति तथा तथा कर्मपरिशाटना भवति, यथा यथा च कर्मपरिशाटना तथा तथा ग्रन्थरचनायोद्यमः संपद्यत इति, एतदेव प्रथममध्ययनं श्रीशीला० समयः, वृत्तियुतम् गाथापश्चार्धन दर्शयति- तदुभययोगेनेति अक्षरगुणमतिसंघटनायोगेन कर्मपरिशाटनायोगेन च, यदिवा वाग्योगेन मनोयोगेन प्रथमोद्देशकः श्रुतस्कन्धः१ च कृतमिदं सूत्रं तेन सूत्रकृतमिति // 20 // इहानन्तरं सूत्रकृतस्य निरुक्तमुक्तम्, अधुना सूत्रपदस्य निरुक्ताभिधित्सयाऽऽह a. 8 नियुक्ति: 21 // 13 // सूत्रनिरुक्तम् नि०- सुत्तेण सुत्तिया चिय अत्था तह सूइया य जुत्ता य। तो बहुविहं पउत्ता पया य सिद्धा अणादीया // 21 // * अर्थस्य सूचनात्सूत्रं तेन च सूत्रेण केचिदर्थाः साक्षात्सूत्रिता- मुख्यतयोपात्ताः, तथाऽपरे सूचिता- अर्थापत्त्याक्षिप्ताः साक्षादनुपादानेऽपि दध्यानयनचोदनया तदाधारानयनचोदनावदिति, एवं च कृत्वा चतुर्दशपूर्वविदः परस्परं षट्स्थानपतिता भवन्ति, तथा चोक्तं-अक्खरलंभेण समा ऊणहिया हुंति मतिविसेसे / तेऽविय मईविसेसा सुयणाणऽब्भंतरे जाण // 1 // तत्र ये साक्षादुपात्तास्तान्प्रति सर्वेऽपि तुल्याः, ये पुनःसूचितास्तदपेक्षया कश्चिदनन्तभागाधिकमर्थं वेत्त्यपरोऽसंख्येयभागाधिकमन्यः संख्येयभागाधिकं तथाऽन्यः संख्येयासंख्येयानन्तगुणमिति, ते च सर्वेऽपि युक्ता युक्त्युपपन्नाः सूत्रोपात्ता एव वेदितव्याः, तथा चाभिहितं- तेऽविय मईविसेसे इत्यादि, ननु किं सूत्रोपात्तेभ्योऽन्येऽपिकेचनार्थाः सन्ति? येन तदपेक्षया चतुर्दशपूर्वविदा षट्स्थानपतितत्वमुद्धृष्यते, बाढं विद्यन्ते, यतोऽभिहितं- पण्णवणिज्जा भावा अणंतभागो उ अणभिलप्पाणं / पण्णवणिज्जाणं पुण अणंतभागो सुयनिबद्धो // 1 // यतश्चैवं ततस्ते अर्था आगमे बहुविधं प्रयुक्ताः- सूत्रैरुपात्ताः केचन साक्षात्केचिदर्थापत्त्या // 13 // 0 प्रोताः। ॐ युज्यमानाः। 0 चउब्विहेण जाइबंधेण पंचावयवविशेषेण वा चू०। 0 अक्षरलाभेन समा ऊनाधिका भवन्ति मतिविशेषैः / तानपि च 8मतिविशेषान् श्रुतज्ञानाभ्यन्तरे जानीहि // 1 // प्रज्ञापनीया भावा अनन्तभाग एवानभिलाप्यानाम् / प्रज्ञापनीयानां पुनरनन्तभागः श्रुतनिबद्धः // 1 // Page #46 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः१ प्रथममध्ययन समयः, प्रथमोद्देशक: नियुक्तिः |22-23 सूत्रनिरुक्तम् / श्रीसूत्रकृताङ्गं समुपलभ्यन्ते, यदिवा क्वचिद्देशग्रहणं क्वचित्सर्वार्थोपादानमित्यादि, यैश्च पदैस्ते अर्थाः प्रतिपाद्यन्ते तानि पदानि सिद्धानि नियुक्ति प्रसिद्धानि न साधनीयानि,तथाऽनादीनि च तानि नेदानीमुत्पाद्यानि, तथा चेयं द्वादशाङ्गी शब्दार्थरचनाद्वारेण विदेहेषु नित्या श्रीशीला० वृत्तियुतम् भरतैरावतेष्वपि शब्दरचनाद्वारेणैव प्रति तीर्थकरं क्रियते अन्यथा तु नित्यैव। एतेन च 'उच्चरितप्रध्वंसिनो वर्णा' इत्येतश्रुतस्कन्धः१8 निराकृतं वेदितव्यमिति // 21 // साम्प्रतं सूत्रकृतस्य श्रुतस्कन्धाध्ययनादिनिरूपणार्थमाह॥ 14 // | नि०- दो चेव सुयक्खंधा अज्झयणाइंच हुंति तेवीसं। तेत्तीसुद्देसणकाला आयाराओ दुगुणमंग॥२२॥ द्वावत्र श्रुतस्कन्धौ, त्रयोविंशतिरध्ययनानि, त्रयस्त्रिंशदुद्देशनकालाः, ते चैवं भवन्ति- प्रथमाध्ययने चत्वारो द्वितीये त्रयस्तृतीये चत्वारः एवं चतुर्थपञ्चमयो द्वौ तथैकादशस्वेकसरकेष्वेकादाशैवेति प्रथमश्रुतस्कन्धे, तथा द्वितीयश्रुतस्कन्धे सप्ताध्ययनानि तेषां सप्तैवोद्देशनकालाः,एवमेते सर्वेऽपि त्रयस्त्रिंशदिति, एतच्चाचाराङ्गाद्विगुणमङ्गम्, षट्त्रिंशत्पदसहस्रपरिमाणमित्यर्थः॥२२॥ साम्प्रतं सूत्रकृताङ्गनिक्षेपानन्तरं प्रथमश्रुतस्कन्धस्य नामनिष्पन्ननिक्षेपाभिधित्सयाऽऽह नि०- निक्खेवो गाहाए चउव्विहो छव्विहो य सोलससु। निक्खेवो य सुयंमि य खंधे य चउव्विहो होइ // 23 // इहाद्यश्रुतस्कन्धस्य गाथाषोडशक इति नाम, गाथाख्यं षोडशमध्ययनं यस्मिन् श्रुतस्कन्धे स तथेति, तत्र गाथाया नामस्थापनाद्रव्यभावरूपश्चतुर्विधो निक्षेपः, नामस्थापने प्रसिद्ध, द्रव्यगाथा द्विधा- आगमतो नोआगमतश्च, तत्र आगमतो ज्ञाता तत्र चानुपयुक्तः 'अनुपयोगो द्रव्य'मितिकृत्वा, नोआगमतस्तु त्रिधा-ज्ञशरीरद्रव्यगाथा भव्यशरीरद्रव्यगाथा ताभ्यां विनिर्मुक्ता 0पदानि प्रकर्षण सिद्धा० (मु०)। // 14 // Page #47 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 15 // श्रुतस्कन्धः१ प्रथममध्ययन समयः, प्रथमोद्देशक: नियुक्तिः 24-28 अध्ययनार्था|धिकारा: सत्तट्ठतरू विसमे ण से हया ताण छट्ठ णह जलया / गाहाए पच्छद्धे भेओ छट्ठोत्ति इक्ककलो // 1 // इत्यादिलक्षणलक्षिता पत्रपुस्तकादिन्यस्तेति, भावगाथापि द्विविधा-आगमनोआगमभेदात्, तत्राऽगमतो गाथापदार्थज्ञस्तत्र चोपयुक्तः, नोआगमतस्त्विदमेव गाथाख्यमध्ययनम्, आगमैकदेशत्वादस्य। षोडशकस्यापि नामस्थानपनाद्रव्यक्षेत्रकालभावभेदात् षोढा निक्षेपः, तत्र नामस्थापने क्षुण्णे, द्रव्यषोडशकंज्ञशरीरभव्यशरीरविनिर्मुक्तं सचित्तादीनि षोडश द्रव्याणि, क्षेत्रषोडशकं षोडशाकाशप्रदेशाः, कालषोडशकं षोडश समया एतत्कालावस्थायि वा द्रव्यमिति, भावषोडशकमिदमेवाध्ययनषोडशकम्, क्षायोपशमिकभाववृत्तित्वादिति / श्रुतस्कन्धयोः प्रत्येकं चतुर्विधो निक्षेपः, स चान्यत्र न्यक्षेण प्रतिपादित इति नेह प्रतन्यते // 23 // साम्प्रतमध्ययनानां प्रत्येकमर्थाधिकारं दिदर्शयिषयाऽऽह नि०- ससमयपरसमयपरूवणा यणाऊण बुज्झणाचेव।संबुद्धस्सुवसग्गा थीदोसविवजणांचेव॥२४॥ नि०- उवसग्गभीरुणो थीवसस्स णरएसु होज्ज उववाओ। एव महप्पा वीरो जयमाह तहा जएजाह // 25 // नि०- परिचत्तनिसीलकुसीलसुसीलसेवी य सीलवं होइ।णाऊण वीरियदुर्गपंडियवीरिए पयइयव्वं (पयट्टिजा) // 26 // नि०- धम्मो समाहि मग्गों समोसढा चउसु सव्ववादीसु / सीसगुणदोसकहणागंथंमि सदा गुरुनिवासो॥२७॥ नि०-आदाणिय संकलिया आयाणिज्जंमि आययचरितं / अप्पग्गंथे पिंडियवयणेण गाहाए अहिगारो॥२८॥ तत्र प्रथमाध्ययने स्वसमयपरसमयप्ररूपणा, द्वितीये स्वसमयगुणान् परसमयदोषांश्च ज्ञात्वा स्वसमय एव बोधो विधेय इति, तृतीयाध्ययने तु संबुद्धः सन् यथोपसर्गसहिष्णुर्भवति तदभिधीयते, चतुर्थे स्त्रीदोषविवर्जना, पञ्चमे त्वयमर्थाधिकारः, तद्यथाOसप्त तरवः (चतुर्मात्रा गणाः)अष्टमः (गुरुः) विषमे न (जगणः) तस्याघातकास्तासां षष्ठे नही (चतुर्लघवः) जो वा / गाथायाः पश्वार्धे भेदः षष्ठ एककल इति // 1 // // 15 // Page #48 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 16 // 24-28 उपसर्गासहिष्णोः स्त्रीवशवर्तिनोऽवश्यं नरकेषूपपात इति, षष्ठे पुनः एवमिति अनुकूलप्रतिकूलोपसर्गसहनेन स्त्रीदोषवर्जनेन च श्रुतस्कन्धः१ भगवान् महावीरो जेतव्यस्य कर्मणः संसारस्य वा पराभवेन जयमाह ततस्तथैव यत्नं विधत्त यूयमिति शिष्याणामुपदेशो दीयते / प्रथममध्ययनं समयः, सप्तमे त्विदमभिहितम्, तद्यथा- नि:शीला- गृहस्थाः कुशीलास्तीर्थिकाः पार्श्वस्थादयो वा ते परित्यक्ता येन साधुना स. प्रथमोद्देशकः परित्यक्तनिःशीलकुशील इति, तथा सुशीला- उद्युक्तविहारिण: संविग्नाः, तत्सेवाशील: शीलवान् भवतीति, अष्टमे त्वेतत्प्रति- नियुक्तिः पाद्यते, तद्यथा- ज्ञात्वा वीर्यद्वयं पण्डितवीर्ये प्रयत्नो विधेय इति, नवमे अर्थाधिकारस्त्वयम्, तद्यथा- यथाऽवस्थितो धर्मः अध्ययनार्थाकथ्यते, दशमे तु समाधिः प्रतिपाद्यते, एकादशेतु सम्यग्दर्शनज्ञानचारित्रात्मको मोक्षमार्गः कथ्यते, द्वादशे त्वयमर्थाधिकारः, धिकाराः तद्यथा- समवसृता अवतीर्णा व्यवस्थिताश्चतुर्यु मतेषु क्रियाऽक्रियाऽज्ञानवैनयिकाख्येष्वभिप्रायेषु त्रिषष्ट्युत्तरशतत्रयसंख्या: पाषण्डिनः स्वीयं स्वीयमर्थं प्रसाधयन्तः समुत्थितास्तदुपन्यस्तसाधनदोषोद्भावनतो निराक्रियन्ते, त्रयोदशे त्विदमभिहितम्, तद्यथा- सर्ववादिषु कपिलकणादाक्षपादशौद्धोदनिजैमिनिप्रभृतिमतानुसारिषु कुमार्गप्रणेतृत्वं साध्यते, चतुर्दशेतु ग्रन्थाख्ये|ऽध्ययनेऽयमर्थाधिकारः, तद्यथा- शिष्याणां गुणदोषकथना, तथा शिष्यगुणसम्दुपेतेन च विनेयेन नित्यं गुरुकुलवासो विधेय। इति, पञ्चदशे त्वादानीयाख्येऽध्ययनेऽर्थाधिकारोऽयम्, तद्यथा-आदीयन्ते- गृह्यन्ते उपादीयन्ते इत्यादानीयानि- पदान्यर्था / वा ते च प्रागुपन्यस्तपदैरर्थश्च प्रायशोऽत्र संकलिताः, तथा आयतं चरित्रं- सम्यक्चरित्रं मोक्षमार्गप्रसाधकं तच्चात्र व्यावय॑त. इति, षोडशे तु गाथाख्येऽल्पग्रन्थेऽध्ययनेऽयमर्थो व्यावर्ण्यते, तद्यथा-पञ्चदशभिरध्ययनैर्योऽर्थोऽभिहितः सोऽत्र पिण्डितवचनेन / // 16 // स्त्रीवशगस्य प्रा0 कुशीलास्तु अन्यतीर्थिकाः (मु०)। संविग्ना:-संवेगमग्नास्तत्से० (मु०)10 विधीयते (मु०) 0 गुणानुरूपगु० प्र०। 88888888 Page #49 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 17 // श्रुतस्कन्ध:१ प्रथममध्ययनं समय:, प्रथमोद्देशक: नियुक्तिः 24-28 अध्ययनार्थाधिकाराः संक्षिप्ताभिधानेन प्रतिपाद्यत इति // 24-28 // गाहासोलसगाणं पिंडत्थो वण्णिओ समासेणं / इत्तो इक्किक्कं पुण अज्झयणं कित्तयिस्सामि ॥शाँ तत्राद्यमध्ययनं समयाख्यम्, तस्य चोपक्रमादीनि चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमणमुपक्रम्यते वाऽनेन शास्त्रं न्यासदेशं-निक्षेपावसरमानीयत इत्युपक्रमः, स च लौकिको नामस्थापनाद्रव्यक्षेत्रकालभावभेदेन षड्रा आवश्यकादिष्वेव प्रपञ्चितः, शास्त्रीयोऽप्यानुपूर्वीनामप्रमाण वक्तव्यताऽर्थाधिकारसमवताररूप: षोदैव, तत्रानुपूादीन्यनुयोगद्वारानुसारेण ज्ञेयानि तावद्यावत्समवतारः, तत्रैतदध्ययनमानुपूर्व्यादिषु यत्र यत्र समवतरति तत्र तत्र समवतारयितव्यम्, तत्र दशविधायामानुपूर्त्यां गणनानुपूर्त्यां समवतरति, सापि त्रिधा-पूर्वानुपूर्वी पश्चानुपूर्वी अनानुपूर्वी चेति, तत्रेदमध्ययन पूर्वानुपूर्व्या प्रथमं पश्चानुपूर्त्यां षोडशं अनानुपूर्व्यास्तु चिन्त्यमानमस्यामेवैकादिकायामेकोत्तरिकायां षोडशगच्छगतायां श्रेण्यामन्योऽन्याभ्यासद्विरूपोनसंख्याभेदं भवति / अनानुपूर्त्यां तु भेदसंख्यापरिज्ञानोपायोऽयम्, तद्यथा-एकाद्या गच्छपर्यन्ताः, परस्परसमाहताः / राशयस्तद्धि विज्ञेयम्, विकल्पगणिते फलम् // 1 // प्रस्तारानयनोपायस्त्वयं-पुव्वाणुपुब्बि हेट्ठा समयाभेएण कुण जहाजेट्ठ। उवरिमतुल्लं पुरओ नसेज्ज पुव्वक्कमो सेसे॥१॥ तथा-गणितेऽन्त्यविभक्ते तु, लब्धं शेषैर्विभाजयेत् / आदावन्ते च तत् स्थाप्यम्, विकल्पगणिते क्रमात्॥१॥अयं श्लोकः शिष्यहितार्थं विव्रियते-तत्र सुखावगमार्थं षट् पदानि समाश्रित्य तावत् श्लोकार्थो योज्यते, तत्रैवं 123456 षट् पदानि स्थाप्यानि,एतेषां परस्परताडनेन सप्त शतानि विंशत्युत्तराणि गणितमुच्यते, तस्मिन् गणितेऽन्त्योऽत्र षट्कः तेन भागे हृते विंशत्युत्तरं शतं लभ्यते, तच्च षण्णां पङ्क्तीनामन्त्यपङ्क्तौ षट्कानांन्यस्यते, तदधः पञ्चकानां विंशत्युत्तरमेव शतम्, एवमधोऽधश्चतुष्कत्रिकद्विकैककानांप्रत्येकं विंशत्युत्तरशतं न्यस्यम्, एवमन्त्यपङ्क्तौ 0 गाथाषोडशकानां पिण्डार्थो वर्णित: (समुदायार्थः) समासेन / इत एकैकं पुनरध्ययनं कीर्तयिष्यामि // 1 // (r) चूर्णिगाथा। (c) तत्र (मु०)। // 17 // Page #50 -------------------------------------------------------------------------- ________________ नियक्ति श्रीसूत्रकृताङ्गं श्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 18 // श्रुतस्कन्धः१ प्रथममध्ययन समयः, प्रथमोद्देशकः नियुक्तिः 24-28 अध्ययनार्थाधिकाराः सप्त शतानि विंशत्युत्तराणि भवन्ति, एषा च गणितप्रक्रियाया आदिरुच्यते, तथा यत्तविंशत्युत्तरं शतं लब्धम्, तस्य च पुनः शेषेण पञ्चकेन भागेऽपहृते लब्धा चतुर्विंशतिः, तावन्तस्तावन्तश्च पञ्चकचतुष्कत्रिकद्विकैकका:प्रत्येकं पञ्चमपङ्क्तौ न्यस्याः यावद्विशत्युत्तरं शतमिति, तदधोऽग्रतो न्यस्तमडूमुक्त्वा येऽन्ये तेषां यो यो महत्संख्यः स सोऽधस्ताच्चतुर्विंशतिसंख्य एव तावत् न्यस्यो यावत्सप्त शतानि विंशत्युत्तराणि पञ्चमपङ्क्तावपि पूर्णानि भवन्ति, एषा च गणितप्रक्रिययैवान्त्याऽभिधीयते, एवमनया प्रक्रियया चतुर्विंशते: शेषचतुष्ककेन भागे हृते षट् लभ्यन्ते, तावन्तश्चतुर्थपङ्क्तौ चतुष्ककाः स्थाप्याः, तदधः षट्विकाः,पुनर्द्विका भूय एककाः,पुन: पूर्वन्यायेन पङ्क्तिः पूरणीया,पुनः षट्कस्य शेषत्रिकेणभागे हृते द्वौ लभ्येते, तावन्मात्री त्रिकौ तृतीयपङ्क्तौ ,शेषं पूर्ववत्, शेषपङ्क्तिद्वये शेषमङ्कद्वयंक्रमोत्क्रमाभ्यांव्यवस्थाप्यमिति१२३४,२१३४,१३२४, 3124, 2314, 3214, 1243, 2143, 1423, 4123, 2413, 4213, 1342, 3142, 1432, 1432, 4132, 3412, 4312, 2341, 3241, 2431, 4231, 3421, 4321 / तथा नाम्निषड्विधनाम्न्यवतरति, यतस्तत्र षड्भावाः प्ररूप्यन्ते, श्रुतस्य च क्षायोपशमिकभाववर्तित्वात्। प्रमाणमधुना-प्रमीयतेऽनेनेति प्रमाणम्, तत् द्रव्यक्षेत्रकालभावभेदाच्चतुर्द्धा, तत्रास्याध्ययनस्य क्षायोपशमिकभावव्यवस्थितत्वाद्भावप्रमाणेऽवतारः, भावप्रमाणंच गुणनयसंख्याभेदात्रिधा, तत्रापि गुणप्रमाणे समवतारः, तदपि जीवाजीवभेदा द्विधा, समयाध्ययनस्य क्षायोपशमिकभावरूपत्वात् तस्य च जीवानन्यत्वाज्जीवगुणप्रमाणे समवतारः, जीवगुणप्रमाणमपिज्ञानदर्शनचारित्रभेदात्रिविधम्, तत्रास्य बोधरूपत्वात् ज्ञानगुणप्रमाणे समवतारः, तदपि प्रत्यक्षानुमानोपमानागमभेदाच्चतुर्द्धा, तत्रास्यागमप्रमाणे समवतारः, सोऽपि लौकिकलोकोत्तरभेदाद् द्विधा, तदस्य लोकोत्तरे समवतारः, तस्य च सूत्रार्थतदुभयरूपत्वात्रैविध्यम्, (अस्य त्रिरूपत्वात्) त्रिष्वपि समवतारः, यदिवा-आत्मानन्तरपरम्परभेदादागम Page #51 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं स्त्रिविधः,तत्र तीर्थकृतामर्थापेक्षयाऽऽत्मागमोगणधराणामनन्तरागमस्तच्छिष्याणां परम्परागमः, सूत्रापेक्षया तु गणधराणा- श्रुतस्कन्धः१ नियुक्तिश्रीशीला० प्रथममध्ययन मात्मागमस्तच्छिष्याणामनन्तरागमस्तदन्येषां परम्परागमः, गुणप्रमाणानन्तरं नयप्रमाणावसरः, तस्य चेदानीं पृथक्त्वानुयोगे समयः, वृत्तियुतम् नास्ति समवतारो, भवेद्वा पुरुषापेक्षया, तथा चोक्तं- मूढनइयं सुयं कालियं तु ण णया समोरयंति इहं। अपहत्ते समोयारो णत्थि प्रथमोद्देशक: पुत्ते समोयारो॥१॥तथा आसज्ज उ सोयारं नए नयविसारउ बूया, संख्याप्रमाणं त्वष्टधा-नामस्थापनाद्रव्यक्षेत्रकालपरिमाण नियुक्ति: 29 पर्यवभावभेदात्, तत्रापि परिमाणसंख्यायां समवतारः, सापि कालिकदृष्टिवादभेदात् द्विधा, तत्रास्य कालिकपरिमाण अनुयोग द्वाराणि संख्यायां समवतारः, तत्राप्यङ्गानङ्गयोरङ्गप्रविष्टे समवतारः, पर्यवसंख्यायां त्वनन्ता: पर्यवाः, तथा संख्येयान्यक्षराणि संख्येयाः संघाताः संख्येयानि पदानि संख्येयाः पादाः संख्येयाः श्लोकाः संख्येया गाथाः संख्येया वेढाः संख्येयान्यनुयोगद्वाराणि / साम्प्रतं वक्तव्यतायाः समवतारश्चिन्त्यते-सा च स्वपरसमयतदुभयभेदात्रिधा, तत्रेदमध्ययनं त्रिविधायामपि समवतरति। अर्थाधिकारो द्वेधा- अध्ययनार्थाधिकार उद्देशार्थाधिकारश्च, तत्राध्ययनार्थाधिकारोऽभिहित;, उद्देशार्थाधिकार तु गाथान्तरितं नियुक्तिकृद्वक्ष्यति ॥२४-२८॥साम्प्रतं निक्षेपावसरः, स च त्रिधा-ओघनिष्पन्नो नामनषिपन्न; सूत्रालापक-28 निष्पन्नश्च, तत्रौघनिष्पन्नेऽध्ययनम्, तस्य च निक्षेप आवश्यकादौ प्रबन्धेनाभिहित एव, नामनिष्पन्ने तु समय इति नाम, तन्निक्षेपार्थं नियुक्तिकार आह नि०- नामं ठवणा दविए खेत्ते काले कुतित्थसंगारे। कुलगणसंकरगंडी बोद्धव्वो भावसमए य॥२९॥ 7 वस्तुनः पर्यायाणां संभवतां निगमनम् / ॐ मूढनयिकं (नयशून्यं) श्रुतं कालिकं तु न नयाः समवतरन्तीह / अपृथक्त्वे समवतारो नास्ति पृथक्त्वे समवतारः। // 1 // 0 आसाद्य तु श्रोतारं नयान् नयविशारदो ब्रूयात् / / // 19 // Page #52 -------------------------------------------------------------------------- ________________ श्रुतस्कन्ध:१ प्रथममध्ययन समयः, श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 20 // प्रथमोद्देशक: नियुक्ति: 29 अनुयोगद्वाराणि नामस्थापनाद्रव्यक्षेत्रकालकुतीर्थसंगारकुलगणसंकरगण्डीभावभेदात् द्वादशधा समयनिक्षेपः, तत्र नामस्थापने क्षुण्णे, द्रव्यसमयो द्रव्यस्य सम्यगयनं-परिणतिविशेषः स्वभाव इत्यर्थः, तद्यथा-जीवद्रव्यस्योपयोग: पुद्गलद्रव्यस्य मूर्तत्वं धर्माधर्माकाशानां गतिस्थित्यवगाहदानलक्षण:, अथवा यो यस्य द्रव्यस्यावसरो-द्रव्यस्योपयोगकाल इति, तद्यथा- वर्षासु लवणममृतं शरदि जलं गोपयश्च हेमन्ते / शिशिरे चामलकरसो घृतं वसन्ते गुडश्चान्ते।।१॥क्षेत्रसमय:-क्षेत्रं- आकाशं तस्य समय:- स्वभावः, यथा एगेणवि से पुण्णे दोहिवि पुण्णे सयंपि माएज्जा / लक्खसएणवि पुण्णे कोडिसहस्सपि माएज्जा // 1 // यदिवा देवकुरुप्रभृतीनां क्षेत्राणामीदृशोऽनुभावो यदुत तत्र प्राणिनःसुरूपा नित्यसुखिनो निर्वैराश्च भवन्तीति, क्षेत्रस्य वा परिकर्मणावसरः क्षेत्रसमय इति, कालसमयस्तुसुषमादेरनुभावविशेषः, उत्पलपत्रशतभेदाभिव्यङ्गयो वा कालविशेष: कालसमय इति, अत्र च द्रव्यक्षेत्रकालप्राधान्यविवक्षया द्रव्यक्षेत्रकालसमयता द्रष्टव्येति, कुतीर्थसमयः पाखण्डिकानामात्मीयात्मीय आगमविशेषः तदुक्तं वाऽनुष्ठानमिति, संगार:- संकेतस्तद्रूपःसमयःसंगारसमयः, यथा सिद्धार्थसारथिदेवेन पूर्वकृतसंगारानुसारेण गृहीतहरिशवो बलदेवः प्रतिबोधित इति, कुलसमय:- कुलाचारो यथा शकानां पितृशुद्धिः आभीरकाणां मन्थनिकाशुद्धिः, गणसमयो यथा मल्लानामयमाचारो- यथा यो ह्यनाथो मल्लो म्रियते स तैः संस्क्रियते, पतितश्चोद्धियत इति, संकरसमयस्तु संकरो-भिन्नजातीयानां मीलकस्तत्र च समय:- एकवाक्यता, यथा वाममार्गादावनाचारप्रवृत्तावपि गुप्तिकरणमिति, गण्डीसमयो- यथा शाक्यानांभोजनावसरे गण्डीताडनमिति, भावसमयस्तु नोआगमत इदमेवाध्ययनम्,अनेनैवात्राधिकारः,शेषाणांतु शिष्य (r) कालओ भमरो सुगंधं चंदणादि तित्तो निंबो कक्खडो पाहाणो चू०। (r) एकेनापि स पूर्णो द्वाभ्यामपि पूर्णः शतमपि मायात् / लक्षशतेनापि पूर्णः 8 कोटीसहस्रमपि मायात् // 1 // // 20 // Page #53 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 21 // श्रुतस्कन्धः१ प्रथममध्ययन समयः, प्रथमोद्देशकः नियुक्तिः 30-32 उद्देशार्थाधिकाराः मतिविकासार्थमुपन्यास इति ॥२९॥साम्प्रतं प्रागुपन्यस्तोद्देशार्थाधिकाराभिधित्सयाऽऽह नि०- महपंचभूय एकप्पए य तज्जीवतस्सरीरे य। तहय अकारयवादी अत्तच्छट्ठो अफलवादी॥३०॥ नि०- बीए नियईवाओ अण्णाणिय तहय नाणवाईओ। कम्मंचयं न गच्छइ चउव्विहं भिक्खुसमयंमि॥३१॥ नि०- तइए आहाकम्मं कडवाईजह य ते पवादीआ। किच्चुवमा य चउत्थे परप्पवाई अविरएसु // 32 // अस्याध्ययनस्य चत्वार उद्देशकाः, तत्राद्यस्य षडाधिकारा आद्यगाथयाऽभिहिताः, तद्यथा पञ्च भूतानि-पृथिव्यप्तेजोवाय्वाकाशाख्यानि महान्ति च तानि सर्वलोकव्यापित्वात् भूतानि च महाभूतानि इत्ययमेकोऽर्थाधिकारः। तथा चेतनाचेतनं सर्वमेवात्मविवर्त इत्यात्माऽद्वैतवादः प्रतिपाद्यत इत्यर्थाधिकारो द्वितीयः। स चासौजीवश्चतज्जीव:- कायाकारोभूतपरिणामः, तदेव च शरीरंजीवशरीरयोरैक्यमितियावदिति तृतीयोऽर्थाधिकारः। तथाऽकारको जीव:सर्वस्याः पुण्यपापक्रियाया इत्येवंवादीति चतुर्थोऽधिकारः। तथाऽऽत्मा षष्ठ इति पञ्चानां भूतानामात्मा षष्ठः प्रतिपाद्यत इत्ययं पञ्चमोऽर्थाधिकारः। तथाऽफलवादीति न विद्यते कस्याश्चित् क्रियायाः फलमित्येवंवादी च प्रतिपाद्यत इति षष्ठोऽर्थाधिकार इति / द्वितीयोद्देशके चत्वारोऽर्थाधिकाराः, तद्यथा- नियतिवादस्तथाऽज्ञानिकमतं ज्ञानवादी च प्रतिपाद्यते, कर्म चयं- उपचयं चतुर्विधमपि न गच्छति भिक्षुसमये शाक्यागमे इति चतुर्थोऽर्थाधिकारः। चातुर्विध्यंतुकर्मणोऽविज्ञोपचितं-अविज्ञानमविज्ञा तयोपचितम्, अनाभोगकृतमित्यर्थः, यथा मातुः स्तनाद्याक्रमणेन पुत्रव्यापत्तावप्यनाभोगान्न कर्मोपचीयते, तथा परिज्ञानं परिज्ञा- केवलेन मनसा पर्यालोचनम्, तेनापि कस्यचित्प्राणिनो व्यापादनाभावात् कर्मोपचयाभाव इति, तथा ईरणमीर्या- गमनं तेन जनितमीर्याप्रत्ययं तदपि कर्मोपचयं न गच्छति, प्राणिव्यापादनाभिसन्धेरभावादिति, तथा स्वप्नान्तिकं-स्वप्नप्रत्ययं कर्म नोपची // 21 // Page #54 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 22 // बन्धप्रश्नश्च यते, यथा स्वप्नभोजने तृप्त्यभाव इति / तृतीयोद्देशके त्वयमर्थाधिकारः, तद्यथा- आधाकर्मगतविचारस्तद्भोजिनां च। श्रुतस्कन्धः 1 दोषोपदर्शनमिति, तथा कृतवादी च भण्यते, तद्यथा-ईश्वरेण कृतोऽयं लोकः, प्रधानादिकृतोवा, यथा च ते प्रवादिन आत्मीय प्रथममध्ययनं समय:, मात्मीयं कृतवादं गृहीत्वोत्थितास्तथा भण्यन्त इति द्वितीयोऽधिकारः, चतुर्थोद्देशकाधिकारस्त्वयम्, तद्यथा- अविरतेषु-3 प्रथमोद्देशक: गृहस्थेषु यानि कृत्यानि-अनुष्ठानानि स्थितानि तैरसंयमप्रधानैः कर्तव्यैः परप्रवादी परतीर्थिक उपमीयत इति / इदानीमनुगमः, सूत्रम् बन्धनोपदेशः सच द्वेधा- सूत्रानुगमो निर्युक्त्यनुगमश्च, तत्र निर्युक्त्यनुगमस्त्रिविधः,तद्यथा-निक्षेपनिर्युक्त्यनुगम उपोद्घातनिर्युक्त्यनुगमः सूत्रस्पर्शिकनियुक्त्यनुगमश्च। तत्र निक्षेपनियुक्त्यनुगमोऽनुगतः, ओघनामनिष्पन्ननिक्षेपयोरन्तर्गतत्वात्, तथा वक्ष्यमाणश्च सूत्रस्य निक्षेप्स्यमानत्वात्। उपोद्घातनिर्युक्त्यनुगमस्तु षड्विंशतिद्वारप्रतिपादकाद्गाथाद्वयादवसेयः, तच्चेदं-‘उद्देसे निद्देसे य' इत्यादि ॥३०-३२॥सूत्रस्पर्शिकनियुक्त्यनुगमस्तु सूत्रे सति भवति, सूत्रं च सूत्रानुगमे, स चावसरप्राप्त एव, तत्रास्खलितादिगुणोपेतं सूत्रमुच्चारणीयम्, तच्चेदं बुज्झेजा तिउट्टेजा, बंधणं परिजाणिया। किमाह बंधणं वीरो, किंवा जाणं तिउट्टई?॥सूत्रम् 1 // __ अस्य संहितादिक्रमेण व्याख्या-बुध्येतेत्यादि, सूत्रमिदं सूत्रकृताङ्गादौ वर्तते, अस्य चाचाराङ्गेन सहायं संबन्धः, तद्यथा ®पस्थिताः प्र। तथा च वक्ष्यमाणस्य सूत्रस्य (मु०)10 उद्देसे निइसे य निग्गमे खित्त काल पुरिसे य / कारण पच्चय लक्खण नए समोयारणाणुमए // 1 // किं कइविहं कस्स कहिं केसु कह किच्चिरं हवइ कालं / कइसंतरमविरहिअं भवागरिस फासण निरुत्ती // उद्देशो निर्देशश्च निर्गमः क्षेत्र कालः पुरुषश्च / कारणं प्रत्ययो8 // 22 // लक्षणं नयः समवतारोऽनुमतम् / / 1 // किं कतिविधं कस्य क्व केषु कथं कियच्चिरं भवति कालम् / कति सान्तरमविरहितं भवा आकर्षाः स्पर्शना निरुक्तिः // 2 // 08 प्रसूतिर्निर्गमनमित्यर्थः,-मेघच्छन्ने यथा चन्द्रो, न राजति नभस्तले / उपोद्घातं विना शास्त्रं, तथा न भ्राजते विधौ // 1 // संभवति (मु०) संहिता लक्षिता संहिया य पयं चेव पयत्थो पयविग्गहो / चालणा य पसिद्धी य छव्विहं विद्धि लक्खणं // 1 // इति व्याख्यालक्षणे तस्या एवादौ प्रतिपादनात् / / Page #55 -------------------------------------------------------------------------- ________________ श्रुतस्कन्ध:१ प्रथममध्ययन समयः, श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 23 // प्रथमोद्देशक: सूत्रम् 2 बन्धनोपदेशः बन्धप्रश्नच आचाराङ्गेऽभिहितं- जीवो छक्कायपरूवणा य तेसिं वहेण बंधोत्ति इत्यादि तत्सर्वं बुध्येतेत्यादि, यदिवेह केषाञ्चिद्वादिनां ज्ञानादेव मुक्त्यवाप्तिरन्येषां क्रियामात्रात्, जैनानांतूभाभ्यां निःश्रेयसाधिगम इत्येतदनेन श्लोकेन प्रतिपाद्यते। तत्रापि ज्ञानपूर्विका क्रिया फलवती भवतीत्यादौ बुध्यतेत्यनेन ज्ञानमुक्तं त्रोटयेदित्येनेन च क्रियोक्ता, तत्रायमर्थो- बुध्येत अवगच्छेत् बोधं विदध्यादित्युपदेशः, किं पुनस्तद्रुध्येतात आह- बन्धनं बध्यते जीवप्रदेशैरन्योऽन्यानुवेधरूपतया व्यवस्थाप्यत इति | बन्धनं-ज्ञानावरणाद्यष्टप्रकारं कर्म तद्धेतवो वा मिथ्यात्वाविरत्यादयः परिग्रहारम्भादयोवा, नच बोधमात्रादभिलषितार्थावाप्तिर्भवतीत्यत: क्रियां दर्शयति- तच्च बन्धनं परिज्ञाय विशिष्टया क्रियया- संयमानुष्ठानरूपया त्रोटयेद् अपनयेदात्मनः पृथक्कुर्यात्परित्यजेद्वा, एवं चाभिहिते जम्बूस्वाम्यादिको विनेयो बन्धादिस्वरूपं विशिष्टं जिज्ञासुः पप्रच्छ- किमाह किमुक्तवान् बन्धनं वीर: तीर्थकृत्?, किंवा जानन् अवगच्छंस्तद्वन्धनं त्रोटयति ततो वा त्रुट्यति?, इति श्लोकार्थः॥१॥ बन्धनप्रश्ननिर्वचनायाह चित्तमंतमचित्तंवा, परिगिज्झ किसामवि / अन्नं वा अणुजाणाइ, एवं दुक्खा ण मुचड़।सूत्रम् 2 // 8 इह बन्धनं कर्म तद्धेतवो वाऽभिधीयन्ते, तत्र न निदानमन्तरेण निदानिनो जन्मेति निदानमेव दर्शयति,तत्रापि सर्वारम्भाः दर्शयति, तत्रापि सर्वारम्भाः कर्मोपादानरूपाःप्रायश आत्मात्मीयग्रहोत्थाना इतिकृत्वाऽऽदौ परिग्रहमेव दर्शितवान्, चित्तंउपयोगो ज्ञानं तद्विद्यते यस्य तच्चित्तवत्-द्विपदचतुष्पदादि, ततोऽन्यदचित्तवत्-कनकरजतादि, तदुभयरूपमपि परिग्रहं परिगृह्य कृशमपि स्तोकमपि तृणतुषादिकमपीत्यर्थः, यदिवा कसनं कस:- परिग्रहग्रहणबुद्ध्या जीवस्य गमनपरिणाम इतियावत्, 0एकान्तपरोक्षे चू०। ७०प्रश्नस्वरूपनिर्वच० (मु०)। 0 कर्मणो बन्धनत्वपक्षे / Page #56 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 24 // समय: सूत्रम् 3-4 बध्यः तदेवं स्वत: परिग्रहं परिगृह्यान्यान्वा ग्राहयित्वा गृह्णतोवाऽन्याननुज्ञाय दुःखयतीति दुःखं- अष्टप्रकारं कर्म तत्फलंवा असातो- श्रुतस्कन्धः१ दयादिरूपं तस्मान्न मुच्यत इति, परिग्रहाग्रह एव परमार्थतोऽनर्थमूलं भवति, तथा चोक्तं- ममाहमिति चैष यावदभिमानदाहज्वरः, प्रथममध्ययन कृतान्तमुखमेव तावदिति न प्रशान्त्युन्नयः / यश:सुखपिपासितैरयमसावनोंत्तरैः, परैरपसद: कुतोऽपि कथमप्यपाकृष्यते॥ 1 // तथा प्रथमोद्देशकः द्वेषस्यायतनं धृतेरपचयः क्षान्तेः प्रतीपो विधियाक्षेपस्य सुहृन्मदस्य भवनं ध्यानस्य कष्टो रिपुः। दुःखस्य प्रभवः सुखस्य निधनं पापस्य आरभ्यममत्वे वासो निजः, प्राज्ञस्यापि परिग्रहो ग्रह इव क्लेशाय नाशाय च // 2 // तथा च परिग्रहेष्वप्राप्तनष्टेषु काङ्क्षाशोको प्राप्तेषु च रक्षणमुपभोगे चातृप्तिरित्येवं परिग्रहे सति दुःखात्मकाढून्धनान्न मुच्यत इति // 2 // परिग्रहवतश्चावश्यंभाव्यारम्भेस्तस्मिंश्चल प्राणातिपात इति दर्शयितुमाह___सयं तिवायए पाणे, अदुवाऽन्नेहिं घायए। हणंतं वाऽणुजाणाइ, वेरं वडइ अप्पणो॥ सूत्रम् 3 // जस्सिंकुले समुप्पन्ने, जेहिं वा संवसे नरे। ममाई लुप्पई बाले, अण्णमण्णेहिं मुच्छिए।सूत्रम् 4 // यदिवा- प्रकारान्तरेण बन्धनमेवाह-'सयं तीत्यादि', स परिग्रहवानसंतुष्टो भूयस्तदर्जनपरः समर्जितोपद्रवकारिणि च द्वेषमुपगतः स्वयं आत्मना त्रिभ्यो मनोवाक्कायेभ्य आयुर्बलशरीरेभ्यो वा पातयेत् च्यावयेत् प्राणान् प्राणिनः, अकारलोपाद्वा अतिपातयेत् प्राणानिति, प्राणाश्चामी- पञ्चेन्द्रियाणि त्रिविधं बलं च, उच्छ्रासनिश्वासमथान्यदायुः / प्राणा दशैते भगवद्भिक्तास्तेषांक वियोजीकरणं तु हिंसा // 1 // तथा स परिग्रहाग्रही न केवलं स्वतो व्यापादयति अपरैरपि घातयति घ्नतश्चान्यान् समनुजानीते, तदेवं कृतकारितानुमतिभिः प्राण्युपमर्दनेन जन्मान्तरशतानुबन्ध्यात्मनो वैरं वर्धयति, ततश्चदुःखपरम्परारूपाद् बन्धनान्न मुच्यत 7 गतस्तत: स्वयं (मु०)। ॐ अष्टप्रकारं कर्म चू०। // 24 // Page #57 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 25 // | श्रुतस्कन्धः१ प्रथममध्ययनं समयः, प्रथमोद्देशक: सूत्रम् 5-6 वित्ताद्यत्राणम् इति / प्राणातिपातस्य चोपलक्षणार्थत्वात् मृषावादादयोऽपिबन्धहेतवो द्रष्टव्या इति ॥३॥पुनर्बन्धनमेवाश्रित्याह-'जस्सि' मित्यादि, यस्मिन्' राष्ट्रकूटादौ कुले जातो यैर्वा सहपांसुक्रीडितैर्वयस्यैर्भार्यादिभिर्वा सह संवसेन्नरः, तेषु मातृपितृभ्रातृभगिनीभार्यावयस्यादिषुममायीति ममत्ववान् स्निान लुप्यते विलुप्यते, ममत्वजनितेन कर्मणा नारकतिर्यमनुष्यामरलक्षणे संसारे भ्रम्यमाणो बाध्यते-पीड्यते।कोऽसौ?- बाल:-अज्ञः, सदसद्विवेकरहितत्वाद्, अन्येष्वन्येषु च मूर्छितो' गृद्धोऽध्युपपन्नो, ममत्वबहुल इत्यर्थः, पूर्वं तावन्मातापित्रोस्तदनु भार्यायां पुनः पुत्रादौ स्नेहवानिति // 4 // साम्प्रतं यदुक्तं प्राक्I'किं वा जानन् बन्धनं त्रोटयतीति,' अस्य निर्वचनमाह वित्तं सोयरिया चेव, सव्वमेयं न ताणइ।संखाए जीविअंचेवं, कम्मुणा उतिउट्टइ॥ सूत्रम् 5 // वित्तं द्रव्यम्,तच्च सचित्तमचित्तं वा, तथा सोदर्या भ्रातृभगिन्यादयः, सर्वमपि च एतद् वित्तादिकं संसारान्तर्गतस्यासुमतोतिकटुका: शारीरमानसीर्वेदनास्समनुभवतो न त्राणाय रक्षणाय भवतीत्येतत् संख्याय ज्ञात्वा तथा जीवितं च प्राणिनां स्वल्पमिति संख्याय-ज्ञपरिज्ञया, प्रत्याख्यानपरिज्ञया तु सचित्ताचित्तपरिग्रहप्राण्युपघातस्वजनस्नेहादीनि बन्धनस्थानानि प्रत्याख्याय कर्मण:सकाशात् त्रुट्यति अपगच्छत्यसौ, तुरवधारणे, त्रुट्यत्येवेति, यदिवा-'कर्मणा' क्रियया संयमानुष्ठानरूपया / बन्धनात्रुट्यति, कर्मण:पृथग्भवतीत्यर्थः॥५॥ अध्ययनार्थाधिकाराभिहितत्वात्स्वसमयप्रतिपादनानन्तरं परसमयप्रतिपादनाभिधित्सयाऽऽह एए गंथे विउक्कम, एगे समणमाहणा। अयाणंता विउस्सित्ता, सत्ता कामेहि माणवा॥सूत्रम् 6 // (c) ममायमिति (मु०)। 0 द्वाभ्यामाकलितः चू० / नसवेदनाः प्र० 1 0 त्रुट्येदेवेति (मु०)। // 25 // Page #58 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 26 // समयः, 5-6 वित्ताद्यत्राणम् एतान् अनन्तरोक्तान् ग्रन्थान् व्युत्क्रम्य परित्यज्य स्वरुचिविरचितार्थेषु ग्रन्थेषु 'सिताः' सक्ताः बद्धाः, एके, न सर्वे इति श्रुतस्कन्धः 1 सम्बन्धः / ग्रन्थातिक्रमश्च तेषां तदुक्तार्थानभ्युपगमात्, अनन्तरग्रन्थेषु चायमर्थोऽभिहित: तद्यथा- जीवास्तित्वे सति ज्ञाना प्रथममध्ययन वरणीयादिकर्मबन्धनम्, तस्य हेतवो मिथ्यात्वाविरतिप्रमादादयः परिग्रहारम्भादयश्च, तत्रोटनं च सम्यग्दर्शनाद्युपायेन, प्रथमोद्देशक: मोक्षसद्भावश्चेत्येवमादिकः, तदेवमेके श्रमणाः शाक्यादयो बार्हस्पत्यमतानुसारिणश्च ब्राह्मणाः एतान्' अर्हदुक्तान् ग्रन्थानति- सूत्रम् क्रम्य परमार्थमजानाना विविधं- अनेकप्रकारं उत्- प्राबल्येन सिता- बद्धाः स्वसमयेष्वभिनिविष्टाः / तथा च शाक्या एवं प्रतिपादयन्ति, यथा- सुखदुःखेच्छाद्वेषज्ञानाधारभूतो नास्त्यात्मा कश्चित्, किंतु विज्ञानमेवैकं विवर्तत इति, क्षणिका: सर्वसंस्कारा इत्यादि, तथा सांख्या एवं व्यवस्थिता:-सत्त्वरजस्तमसां साम्यावस्था प्रकृतिः, प्रकृतेर्महान्, महतोऽहङ्कारः, तस्माद्गणश्च षोडशकः, तस्मादपि षोडशकात् पञ्चभ्यः पञ्च भूतानि, चैतन्यं पुरुषस्य स्वरूपमित्यादि, वैशेषिकाः पुनराहुः'द्रव्यगुणकर्मसामान्यविशेषसमवाया: षट् पदार्था' इति, तथा नैयायिका:- प्रमाणप्रमेयादीनां पदार्थानामन्वयव्यतिरेकपरिज्ञानान्निःश्रेयसाधिगम इति व्यवस्थिताः, तथा मीमांसका:- चोदनालक्षणो धर्मो,नच सर्वज्ञः कश्चिद्विद्यते, मुक्त्यभावश्चेत्येवमाश्रिताः, चार्वाकास्त्वेवमभिहितवन्तो, यथा- नास्ति कश्चित्परलोकयायी भूतपञ्चकाव्यतिरिक्तो जीवाख्यः पदार्थो, नापि पुण्यपापेस्त इत्यादि। एवं चाङ्गीकृत्यैते लोकायतिका: मानवा: पुरुषाः सक्ता गृद्धा अध्युपपन्नाः कामेषु इच्छामदनरूपेषु, तथा चोचुः- एतावानेव पुरुषो, यावनिन्द्रियगोचरः। भद्रे! वृकपदं पश्य, यद्वदन्त्यबहुश्रुताः॥१॥ पिब खाद च साधुलोचने!, यदतीत 0 सक्ताः सिता (मु०)। 0 श्चैतेषां (मु०)। 0 परिव्राजकादयः अथवा समणलिंगत्था माहणा समणोवासगा समणा एव माहणा 10 तस्मात्षोडशकादपि पञ्च भूतानि (मु०)। लोकोऽयं / 0 साधु शोभने (मु०)। // 26 // Page #59 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 27 // श्रुतस्कन्धः प्रथममध्ययन समय: प्रथमोद्देशकः सूत्रम् 7- 8 भूतेभ्य: उत्पादः वरगात्रि! तन्न ते / नहि भीरु! गतं निवर्तते, समुदयमात्रमिदं कलेवरम् // 2 // एवं ते तन्त्रान्तरीयाः स्वसमयार्थवासितान्त:करणाः सन्तो भगवदर्हदुक्तं ग्रन्थार्थमज्ञातपरमार्थाः समतिक्रम्य स्वकीयेषु ग्रन्थेषु सिता:- संबद्धाः कामेषु च सक्ता इति // 6 // साम्प्रतं विशेषेण सूत्रकार एव चार्वाकमतमाश्रित्याऽऽह___संति पंच महन्भूया, इहमेगेसिमाहिया। पुढवी आउ तेऊ वा, वाउ आगासपंचमा॥ सूत्रम् 7 // एए पंच महब्भूया, तेब्भो एगोत्ति आहिया। अह एसिं विणासे उ, विणासो होइ देहिणो॥सूत्रम् 8 // सन्ति विद्यन्ते महान्ति च तानि भूतानि च महाभूतानि, सर्वलोकव्यापित्वान्महत्त्वविशेषणम्, अनेन च भूताभाववादिनिराकरणं द्रष्टव्यम्, इह अस्मिन् लोके एकेषां भूतवादिनां आख्यातानि प्रतिपादितानि तत्तीर्थकृता तैर्वा भूतवादिभिर्बार्हस्पत्यमतानुसारिभिराख्यातानि- स्वयमङ्गीकृतान्यन्येषां च प्रतिपादितानि / तानि चामूनि, तद्यथा- पृथिवी कठिनरूपा, आपो द्रवलक्षणाः, तेज उष्णरूपम्, वायुश्चलनलक्षणः, आकाशंशुषिरलक्षणमिति, तच्च पञ्चमं येषां तानि तथा, एकानि चागोपालाङ्गना प्रसिद्धत्वात् प्रत्यक्षप्रमाणावसेयत्वाच्च न कैश्चिदपह्नोतुं शक्यानि / ननु च साङ्खयादिभिरपि भूतान्यभ्युपगतान्येव, था - सत्त्वरजस्तमोरूपात्प्रधानान्महान्, बुद्धिरित्यर्थः, महतोऽहङ्कारः-अहमितिप्रत्ययः, तस्मादप्यहङ्कारात्षोडशको गण उत्पद्यते, स चायं- पञ्च स्पर्शनादीनि बुद्धीन्द्रियाणि, वाक्पाणिपादपायूपस्थरूपाणि च पञ्च कर्मेन्द्रियाणि, एकादशं मनः, पञ्च तन्मात्राणि, तद्यथा-गन्धरसरूपस्पर्शशब्दतन्मात्राख्यानि, तत्र गन्धतन्मात्रात्पृथिवीगन्धरसरूपस्पर्शवती, रसतन्मात्रादापोरसरूपस्पर्शवत्यः, रूपतन्मात्रात्तेजोरूपस्पर्शवत्, स्पर्शतन्मात्राद्वायुःस्पर्शवान्, शब्दतन्मात्रादाकाशंगन्धरसरूपस्पर्श (c) एतानि साङ्गोपाङ्गानि प्रसिद्धत्वात् (मु०)। 0 तथाहि सांख्यास्तावदेवमूचुः (मु०)। // 27 // Page #60 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 28 // वर्जितमुत्पद्यत इति / तथा वैशेषिका अपि भूतान्यभिहितवन्तः, तद्यथा-पृथिवीत्वयोगात्पृथिवी, सा च परमाणुलक्षणा श्रुतस्कन्धः१ नित्या, व्यणुकादिप्रक्रमनिष्पन्नकार्यरूपतया त्वनित्या, चतुर्दशभिर्गुणै रूपरसगन्धस्पर्शसंख्यापरिणामपृथक्त्वसंयोग प्रथममध्ययनं समयः, विभागपरत्वापरत्वगुरुत्वद्रवत्ववेगाख्यैरुपेता, तथाऽप्त्वयोगादापः, ताश्च रूपरसस्पर्शसंख्यापरिमाणपृथक्त्वसंयोगविभाग प्रथमोद्देशक: परत्वापरत्वगुरुत्वस्वाभाविकद्रवत्वस्नेहवेगवत्यः, तासु च रूपं शुक्लमेव रसो मधुर एव स्पर्शः शीत एवेति, तेजस्त्वाभि- सूत्रम् संबन्धात्तेजः, तच्च रूपस्पर्शसंख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वनैमित्तिकद्रवत्ववेगाख्यैरकादशभिर्गुणैर्गुणवत्, भूतेभ्यः तत्र रूपंशुक्लं भास्वरंच, स्पर्श उष्ण एवेति, वायुत्वयोगाद्वायुः,सचानुष्णशीतस्पर्शसंख्यापरिमाणपृथक्त्वसंयोगविभाग- | उत्पादः परत्वापरत्ववेगाख्यैर्नवभिर्गुणैर्गुणवान् धृतिकम्पशब्दानुष्णाशीतस्पर्शलिङ्गः, आकाशमिति पारिभाषिकी संज्ञा एकत्वात्तस्य, तच्च संख्यापरिमाणपृथक्त्वसंयोगविभागशब्दाख्यैः षड्भिर्गुणैर्गुणवत् शब्दलिङ्गंचेति, एवमन्यैरपि वादिभिर्भूतसद्भावाश्रयणे किमिति लोकायतिकमतापेक्षमेव भूतपञ्चकोपन्यास इति ?, उच्यते, सांख्यादिभिर्हि प्रधानात्साहङ्कारिकं तथा कालदिगात्मादिकं चान्यदपि वस्तुजातमभ्युपेयते, लोकायतिकैस्तु भूतपञ्चकव्यतिरिक्तं नात्मादिकं किञ्चिदभ्युपगम्यते इत्यतस्तन्मताश्रयणेनैव सूत्रार्थो व्याख्यात इति // 7 // यथा चैतत् तथा दर्शयितुमाह- ‘एए पंच महब्भूया' इत्यादिश्लोकः / एतानि अनन्तरोक्तानि पृथिव्यादीनि पञ्च महाभूतानि यानि तेभ्यः कायाकारपरिणतेभ्यः एकः कश्चिच्चिद्रूपो भूताव्यतिरिक्त आत्मा भवति, न भूतेभ्यो व्यतिरिक्तोऽपरः कश्चित्परपरिकल्पितःपरलोकानुयायी सुखदुःखभोक्ता जीवाख्यः पदार्थोऽस्ती 1-8 // 28 // त्येवमाख्यातवन्तस्ते, तथाहि त एवं प्रमाणयन्ति- न पृथिव्यादिव्यतिरिक्त आत्माऽस्ति, तद्वाहकप्रमाणाभावात्, प्रमाणं O हति० (प्र०) हरणमित्यर्थः। हृत्कम्प० (मु०)। 0 मतापेक्षया भूत० (मु०)। 0 व्याख्यायत (मु०)। Page #61 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 29 // श्रुतस्कन्धः१ प्रथममध्ययन समयः, प्रथमोद्देशकः नियुक्ति: 33 ज्ञानात्मसिद्धिः 8888 चात्र प्रत्यक्षमेव, नानुमानादिकम्, तत्रेन्द्रियेण सार्धं साक्षादर्थस्य संबन्धाभावाव्यभिचारसंभवः, सति च व्यभिचारसंभवे सदृशे च बाधासंभवे तल्लक्षणमेव दूषितं स्यादिति सर्वत्रानाश्वासः, तथा चोक्तं- हस्तस्पर्शादिवान्धेन, विषमे पथि धावता। अनुमानप्रधानेन, विनिपातो न दुर्लभः॥१॥ अनुमानं चात्रोपलक्षणमागमादीनामपि,साक्षादर्थसंबन्धाभावद्धस्तस्पर्शनेनेव प्रवृत्तिरिति / तस्मात्प्रत्यक्षमेवैकं प्रमाणम्, तेन च भूतव्यतिरिक्तस्यात्मनो न ग्रहणम्, यत्तु चैतन्यं तेषूपलभ्यते, तद्भूतेष्वेव कायाकारपरिणतेष्वभिव्यज्यते, मद्याङ्गेषु समुदितेषु मदशक्तिवदिति, तथा- न भूतव्यतिरिक्तं चैतन्यम्, तत्कार्यत्वात्, घटादिवदिति / तदेवं भूतव्यतिरिक्तस्याऽऽत्मनोऽभावाद्भूतानामेव चैतन्याभिव्यक्तिः,जलस्य बुढ्दाभिव्यक्तिवदिति / केषाश्चिलोकायतिकानामाकाशस्यापि भूतत्वेनाभ्युपगमाद्भूतपञ्चकोपन्यासो न दोषायेति / ननु च यदि भूतव्यतिरिक्तोऽपरः कश्चिदात्माख्यः पदार्थो न विद्यते, कथं तर्हि मृत इति व्यपदेश इत्याशङ्कयाह- अथैषां कायाकारपरिणतौ चैतन्याभिव्यक्ती सत्यां तदूर्ध्व तेषामन्यतमस्य विनाशे अपगमे वायोस्तेजों वोभयोर्वा देहिनो देवदत्ताख्यस्य विनाश: अपगमो भवति, ततश्च मृत इति व्यपदेशः प्रवर्तते, न पुनर्जीवापगम इति भूताव्यतिरिक्तचैतन्यवादिपूर्वपक्ष इति // 8 // अत्र प्रतिसमाधानार्थं नियुक्तिकृदाह नि०-पंचण्हं संजोए अण्णगुणाणंच चेयणाइगुणो। पंचिंदियठाणाणं ण अण्णमुणियं मुणइ अण्णो॥३३॥ पञ्चानां पृथिव्यादीनां भूतानां संयोगे कायाकारपरिणामे चैतन्यादिक: आदिशब्दात् भाषाचमणादिकश्च गुणो न भवतीति | प्रतिज्ञा, अन्यादयस्त्वत्र हेतुत्वेनोपात्ताः, दृष्टान्तस्त्वभ्यूह्यः,सुलभत्वात्तस्य नोपादानम्। तत्रेदंचार्वाकः प्रष्टव्यः- यदेतद्भूतानां Oव्येण साक्षा० (मु०)। (r) स्तेजसश्चोभ० (मु०)। // 29 // Page #62 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग संयोगे चैतन्यमभिव्यज्यते तत्किं तेषां संयोगेऽपि स्वातन्त्र्य एवाऽऽहोस्वित्परस्परापेक्षया, पारतन्त्र्ये इति?, किंचातः?, न श्रुतस्कन्धः 1 नियुक्ति प्रथममध्ययन श्रीशीला० तावत्स्वातन्त्र्ये, यत आह- अण्णगुणाणं चे ति चैतन्यादन्यो गुणों येषां तान्यन्यगुणानि तथाहि-आधारकाठिन्यगुणा पृथिवी। समयः, वृत्तियुतम् द्रवगुणा आपः पक्तिगुणं तेजःचलनगुणो वायुः अवगाहदानगुणमाकाशमिति, यदिवा प्रागभिहिता गन्धादयः पृथिव्यादी- प्रथमोद्देशकः श्रुतस्कन्धः 1 नामेकैकपरिहाण्याऽन्ये गुणाश्चैतन्यादिति, तदेवं पृथिव्यादीन्यन्यगुणानि, चशब्दो द्वितीयविकल्पवक्तव्यतासूचनार्थः, नियुक्ति: 33 // 30 // ज्ञानात्मसिद्धिः चैतन्यगुणे साध्ये पृथिव्यादीनामन्यगुणानां सतां चैतन्यगुणस्य पृथिव्यादीनामेकस्याप्यभावान्न तत्समुदायाच्चैतन्याख्यो। गुण:सिद्ध्यतीति, प्रयोगस्त्वत्र- भूतसमुदाय:स्वातन्त्र्ये सति धर्मित्वेनोपादीयते, न तस्य चैतन्याख्यो गुणोऽस्तीति साध्यो धर्मः, पृथिव्यादीनामन्यगुणत्वात्, यो योऽन्यगुणानां समुदायस्तत्र तत्रापूर्वगुणोत्पत्तिर्न भवतीति, यथा सिकतासमुदाये स्निग्धगुणस्य तैलस्य चोत्पत्तिर्न भवति, घटपटसमुदाये वा स्तम्भाद्याविर्भाव इति, दृश्यते च काये चैतन्यम्, तदात्मगुणो भविष्यति न भूतानामिति / अस्मिन्नेव साध्ये हेत्वन्तरमाह- पश्चिन्दियठाणाणं ति पञ्च च तानि स्पर्शनरसघ्राणचक्षुःश्रोत्राख्यानीन्द्रियाणि तेषां स्थानानि- अवकाशास्तेषां चैतन्यगुणाभावान्न तत्समुदाये चैतन्यम्, इदमत्र हृदयं-लोकायतिकानां हि अपरस्य द्रष्टुरनभ्युपगमादिन्द्रियाण्येव द्रष्टुणि, तेषां च यानि स्थानानि- उपादानकारणानि तेषामचिद्रूपत्वान्न भूतसमुदाये चैतन्यमिति, इन्द्रियाणांचामूनि स्थानानि, तद्यथा-श्रोत्रेन्द्रियस्याकाशं सुषिरात्मकत्वात्, घ्राणेन्द्रियस्य पृथिवी। तदात्मकत्वात्, चक्षुरिन्द्रियस्य तेजस्तद्रूपत्वात्, एवं रसनेन्द्रियस्यापः स्पर्शनेन्द्रियस्य वायुरिति / प्रयोगश्चात्रनेन्द्रियाण्युप // 30 // लब्धिमन्ति, तेषामचेतनगुणारब्धत्वात्, यद्यदचेतनगुणारब्धं तत्तदचेतनम्, यथा घटपटादीनि, एवमपि च भूतसमुदाये O०दन्ये गुणा (मु०)। (c) पक्तृगुणं (मु०)। 0 मेकैकस्या (मु०)। 0 तैलस्य नोत्पत्तिरिति घटपटसमुदाये वा न स्तम्भा० (मु०)। 0 भूतसमुदाये (मु०) Page #63 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 / / 31 // भाव एव साधितो भवति / पुनर्हेत्वन्तरमाह-ण अण्णमुणियं मुणइ अण्णो त्ति इहेन्द्रियाणि प्रत्येकभूतात्मकानि, तान्येव। श्रुतस्कन्धः१ य द्रष्टुरभावाद् द्रष्टुणि, तेषां च प्रत्येकं स्वविषयग्रहणादन्यविषये चाप्रवृत्तेर्नान्येन्द्रियज्ञातमन्यदिन्द्रियं जानातीति॥ प्रथममध्ययनं समयः, 33 // , अतो मया पञ्चापि विषया ज्ञाता इत्येवमात्मकः संकलनाप्रत्ययो न प्राप्नोति, अनुभूयते चायम्, तस्मादेकेनैव द्रष्ट्रा | प्रथमोद्देशकः भवितव्यम्, तस्यैव च चैतन्यं न भूतसमुदायस्येति, प्रयोग: पुनरेवं- न भूतसमुदाये चैतन्यम्, तदारब्धेन्द्रियाणां प्रत्येक नियुक्ति: 33 ज्ञानात्मसिद्धिः विषयग्राहित्वे सति संकलनाप्रत्ययाभावात्, यदि पुनरन्यगृहीतमप्यन्यो गृह्णीयाद् देवदत्तगृहीतं यज्ञदत्तेनापि गृह्येत्, न चैतद् दृष्टमिष्टं वेति / ननु चस्वातन्त्र्यपक्षेऽयं दोषः, यदा पुनः परस्परसापेक्षाणां संयोगपारतन्त्र्याभ्युपगमेन भूतानामेव समुदितानां चैतन्याख्यो धर्मः संयोगवशादाविर्भवति, यथा किण्वोदकादिषु मद्याङ्गेषु समुदितेषु प्रत्येकमविद्यमानाऽपि मदशक्तिरिति, तदा कुतोऽस्य दोषस्यावकाश इति?, अत्रोत्तरं गाथोपात्तचशब्दाक्षिप्तमभिधीयते- यत्तावदुक्तं यथा 'भूतेभ्यः परस्परसव्यपेक्षसंयोगभाग्भ्यश्चैतन्यमुत्पद्यते', तत्र विकल्पयामः- किमसौ संयोगः संयोगिभ्यो भिन्नोऽभिन्नो वा?, भिन्नश्चेत्षष्ठभूतप्रसंगो, न चान्यत् पञ्चभूतव्यतिरिक्तसंयोगाख्यभूतग्राहकं भवतां प्रमाणमस्ति, प्रत्यक्षस्यैवैकस्याभ्युपगमात्, तेन च तस्याग्रहणात्, प्रमाणान्तराभ्युपगमे च तेनैव जीवस्यापि ग्रहणमस्तु, अथ अभिन्नो भूतेभ्यः संयोगः, तत्राप्येतच्चिन्तनीयंकिं भूतानि प्रत्येकं चेतनावन्त्यचेतनानि वा?, यदि चेतनावन्ति तदा एकेन्द्रियसिद्धिः, तथा (च) समुदायस्य पञ्चप्रकारचैतन्यापत्तिः,अथाचेतनानि, तत्र चोक्तो दोषो, न हि यद्यत्र प्रत्येकविद्यमानं तत्तत्समुदाये भवदुपलभ्यते, सिकतासु तैलवदि // 31 // त्यादिना / यदप्यत्रोक्तं- यथा मद्याङ्गेष्वविद्यमानाऽपि प्रत्येकं मदशक्तिः समुदाये प्रादुर्भवतीति, तदप्ययुक्तम्, यतस्तत्र न्येवाप० (मु०)। 0 न्यदिन्द्रि० (मु०)10 न्त्यचेतनावन्ति (मु०)। Page #64 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 32 // श्रुतस्कन्धः१ प्रथममध्ययनं समयः, किण्वादिषु या च यावती च शक्तिरुपलभ्यते, तथाहि- किण्वस्य बुभुक्षापनयनसामर्थ्य भ्रमिजननसामर्थ्यं च उदकस्य तृडपनयनसामर्थ्यमित्यादिनेति, भूतानांच प्रत्येकं चैतन्यानभ्युपगमे दृष्टान्तदान्तिकयोरसाम्यम् / किंच- भूतचैतन्याभ्युपगमे मरणाभावो, मृतकायेऽपि पृथ्व्यादीनां भूतानांसद्भावात्, नैतदस्ति, तत्र मृतकाये वायोस्तेजसो वाऽभावान्मरणसद्भावः / / प्रथमोद्देशकः इत्यशिक्षितस्योल्लापः, तथाहि- मृतकाये शोफोपलब्धेर्न वायोरभावः, कोथस्य च पक्तिस्वभावस्य दर्शनान्नाग्नेरिति, अथ नियुक्ति: 33 ज्ञानात्मसिद्धिः सूक्ष्मः कश्चिद्वायुविशेषोऽग्निर्वा ततोऽपगत इति मतिरिति, एवं च जीव एव नामान्तरेणाभ्युपगतो भवतेत, यत्किञ्चिदेतत् / तथा न भूतसमुदायमात्रेण चैतन्याविर्भावः, पृथिव्यादिष्वेकत्र व्यवस्थापितेष्वपिचैतन्यानुपलब्धेः, अथ कायाकारपरिणतौ सत्यांतदभिव्यक्तिरिष्यते, तदपिन, यतोलेप्यमयप्रतिमायांसमस्तभूतसद्भावेऽपिजडत्वमेवोपलभ्यते।तदेवमन्वयव्यतिरेकाभ्यामालोच्यमानो नायं चैतन्याख्यो गुणो भूतानां भवितुमर्हति, समुपलभ्यते चायं शरीरेषु, तस्मात् पारिशेष्यात् जीवस्यैवायमिति स्वदर्शनपक्षपातं विहायाङ्गीक्रियतामिति / यच्चोक्तं प्राक्-'न पृथिव्यादिव्यतिरिक्त आत्माऽस्ति, तद्वाहकप्रमाणाभावात्, प्रमाणंचात्र प्रत्यक्षमेवैक' मित्यादि, तत्र प्रतिविधीयते- यत्तावदुक्तं प्रत्यक्षमेवैकंप्रमाणं नानुमानादिक' मित्येतदनुपासितगुरोर्वचः, तथाहि-अर्थाविसंवादकंप्रमाणमित्युच्यते, प्रत्यक्षस्य च प्रामाण्यमेवं व्यवस्थाप्येत-काश्चित्प्रत्यक्षव्यक्तीर्धर्मित्वेनोपादाय प्रमाणयति-प्रमाणमेताः, अर्थाविसंवादकत्वाद्, अनुभूतप्रत्यक्षव्यक्तिवत्, न च ताभिरेव प्रत्यक्षव्यक्तिभिः स्वसंविदिताभिः परंव्यवहारयितुमयमीशः, तासांस्वसंविनिष्ठत्वात् मूक्त्वाच्च प्रत्यक्षस्य, तथा नानुमानं प्रमाणमित्यनुमानेनैवानुमाननिरासं कुर्वंश्चार्वाकः कथं नोन्मत्तः स्याद्?, एवं ह्यसौतदप्रामाण्यं प्रतिपादयेत् यथा-नानुमानं प्रमाणम्, विसंवादकत्वाद्, 0 किण्वे बुभुक्षा (मु०)। (c) भवति (मु०)। 0 प्यते (मु०)। // 32 // Page #65 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 33 // अनुभूतानुमानव्यक्तिवदिति एतच्चानुमानम्, अथ परप्रसिद्ध्यैतदुच्यते तदप्ययुक्तम्, यतस्तत्परप्रसिद्धमनुमानं भवतःप्रमाणम- श्रुतस्कन्धः१ प्रमाणं वा?, प्रमाणं चेत्कथमनुमानमप्रमाणमित्युच्यते, अथाप्रमाणं कथमप्रमाणेन सता तेन परः प्रत्याय्यते?, परेण तस्य प्रथममध्ययन समयः, प्रामाण्येनाभ्युपगतत्वादिति चेद्, तदप्यसाम्प्रतम्, यदि नाम परो मान्द्यादप्रमाणमेव प्रमाणमित्यध्यवस्यति, किं भवताऽति प्रथमोद्देशकः निपुणेनापि तेनैवासौ प्रतिपाद्यते?, यो ह्यज्ञो गुडमेव विषमिति मन्यते किंतस्य मारयितुकामेनापि बुद्धिमता गुड एव दीयते?, नियुक्ति:३३ ज्ञानात्मसिद्धिः तदेवं प्रत्यक्षानुमानयोः प्रामाण्याप्रामाण्ये व्यवस्थापयतो भवतोऽनिच्छतोऽपि बलादायातमनुमानस्य प्रामाण्यम् / तथा स्वर्गापवर्गदेवतादेः प्रतिषेधं कुर्वन् भवान् केन प्रमाणेन करोति?, न तावत्प्रत्यक्षेण प्रतिषेधः कर्तुं पार्यते, यतस्तत्प्रत्यक्षं प्रवर्तमानं वा तन्निषेधं विदध्यान्निवर्तमानं वा?, न तावत्प्रवर्तमानम्, तस्याभावविषयत्वविरोधात्, नापि निवर्तमानम्, यतस्तच्च नास्ति तेन च प्रतिपत्तिरित्यसंगतम्, तथाहि-व्यापकविनिवृत्तौ व्याप्यस्य विनिवृत्तिरिष्यते, न चार्वाग्दर्शिप्रत्यक्षेण समस्तवस्तुव्याप्तिःसंभाव्यते, तत्कथं प्रत्यक्षविनिवृत्तौ पदार्थव्यावृत्तिरिति?, तदेवं स्वर्गादेः प्रतिषेधं कुर्वताचार्वाकेणावश्यं प्रमाणान्तरमभ्युपगतम् / तथाऽन्याभिप्रायविज्ञानाभ्युपगमाच्च स्पष्टमेव प्रमाणान्तरमभ्युपगतम्, अन्यथा कथं परावबोधाय शास्त्रप्रणयनमकारि चार्वाकेणेत्यलमतिप्रसङ्गेन / तदेवं प्रत्यक्षादन्यदपि प्रमाणमस्ति, तेनात्मा सेत्स्यति, किं पुनस्तदिति वेद्, उच्यते, अस्त्यात्मा, असाधारणतद्गुणोपलब्धेः, चक्षुरिन्द्रियवत्, चक्षुरिन्द्रियं हि न साक्षादुपलभ्यते, स्पर्शनादीन्द्रियासाधारणरूपविज्ञानोत्पादनशक्त्या त्वनुमीयते, तथाऽऽत्माऽपि पृथिव्याद्यसाधारणचैतन्यगुणोपलब्धेरस्तीत्यनुमीयते, चैतन्य 8 // 33 // च तस्यासाधारणो गुण इत्येतत्पृथिव्यादिभूतसमुदाये चैतन्यस्य निराकृतत्वादवसेयम् / तथा अस्त्यात्मा, समस्तेन्द्रियो मौढ्याद०(मु०)10 व्याप्यस्यापि(वि) निवृत्ति (मु०)।0 चार्वाक्दर्शित० (प्र०)10 संसाध्यते (प्र०)।७ गमादत्र स्प० (मु०)। 0 साधारणगुण (मु०)।।। dh Page #66 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 34 // श्रुतस्कन्धः१ प्रथममध्ययन समयः, प्रथमोद्देशक: नियुक्ति: 33 ज्ञानात्मसिद्धिः पलब्धार्थसंकलनाप्रत्ययसद्भावात्, पञ्चगवाक्षान्यान्योपलब्धार्थसंकलनाविधाय्येकदेवदत्तवत्, तथाऽऽत्मा अर्थद्रष्टा नेन्द्रियाणि, तद्विगमेऽपि तदुपलब्धार्थस्मरणात्, गवाक्षोपरमेऽपि तारोपलब्धार्थस्मर्तृदेवदत्तवत्, तथा अर्थापत्त्याऽप्यात्माऽस्तीत्यवसीयते, तथाहि- सत्यपि पृथिव्यादिभूतसमुदाये लेप्यकर्मादौ न सुखदुःखेच्छाद्वेषप्रयत्नादिक्रियाणां सद्भाव इति, अतः सामर्थ्यादवसीयते-अस्ति भूतातिरिक्तः कश्चित्सुखदुःखेच्छादीनां क्रियाणां समवायिकारणं पदार्थः, स चात्मेति,तदेवं प्रत्यक्षानुमानादिपूर्विकाऽन्याऽप्यर्थापत्तिरभ्यूह्या, तस्यास्त्विदं लक्षणं- प्रमाणषट्कविज्ञातो, यत्रार्थो नान्यथाभवन् / अदृष्ट कल्पयेदन्यम्, साऽर्थापत्तिरुदाहृता॥१॥तथाऽऽगमादप्यात्मास्तित्वमवसेयम्, स चायमागमः- अत्थि मे आया उववाइए इत्यादि। यदिवा किमत्रापरप्रमाणचिन्तया?, सकलप्रमाणज्येष्ठेन प्रत्यक्षेणैवात्माऽस्तीत्यवसीयते, तद्गुणस्य ज्ञानस्य प्रत्यक्षत्वात्, ज्ञानगुणस्य च गुणिनोऽनन्यत्वात् प्रत्यक्ष एवात्मा, रूपादिगुणप्रत्यक्षत्वेन घटादिप्रत्यक्षत्ववत्, तथाहि- अहं सुख्यहंदुःख्येवमाद्यहंप्रत्ययग्राह्यश्चात्मा प्रत्यक्षः, अहंप्रत्ययस्य स्वसंविद्रूपत्वादिति, ममेदं शरीरं पुराणं कर्मेति च शरीराद्भेदेन निर्दिश्यमानत्वाद्, इत्यादीन्यन्यान्यपि प्रमाणानि जीवसिद्धावभ्यूह्यानीति / तथा यदुक्तं-'न भूतव्यतिरिक्तं चैतन्यं तत्कार्यत्वात् घटादिवदि' ति, एतदप्यसमीचीनम्, हेतोरसिद्धत्वात्, तथाहि-न भूतानां कार्यं चैतन्यम्, तेषामतद्गुणत्वात् भूतकार्यचैतन्ये संकलनाप्रत्ययासंभवाच्च, इत्यादिनोक्तप्रायम्, अतोऽस्त्यात्मा भूतव्यतिरिक्तो ज्ञानाधार इति स्थितम् // ननु च किं ज्ञानाधारभूतेनात्मना ज्ञानाद्भिनेनाश्रितेन?, यावता ज्ञानादेव सर्वसंकलनाप्रत्ययादिकं सेत्स्यति, किमात्मनाऽन्तर्गडुकल्पेनेति, तथाहि- ज्ञानस्यैव चिद्रूपत्वाद्भूतैरचेतनैः कायाकारपरिणतैः सह संबन्धेसति सुखदुःखेच्छाद्वेषप्रयत्नक्रियाः प्रादुष्षन्ति तथा संकलनाप्रत्ययो O०दप्यस्तित्व० (मु०)। (c) अस्ति मे आत्मौपपातिकः। 0 पटादिप्रत्यक्षवत् (मु०)। (r) प्रादुष्यन्ति (मु०)। // 34 // P Page #67 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 35 // श्रुतस्कन्धः१ प्रथममध्ययन समयः, प्रथमोद्देशक: सूत्रम् एकोऽपि भवान्तरगमनंचेति, तदेवं व्यवस्थिते किमात्मना कल्पितेनेति?,अत्रोच्यते, न ह्यात्मानमेकमाधारभूतमन्तरेण संकलनाप्रत्ययो / घटते, तथाहि- प्रत्येकमिन्द्रियैः स्वविषयग्रहणे सति परविषये चाप्रवृत्तेः एकस्य च परिच्छेत्तुरभावात् मया पश्चापि विषयाः परिच्छिन्ना इत्यात्मकस्य संकलनाप्रत्ययस्याभाव इति, आलयविज्ञानमेकमस्तीति चेद्, एवं सत्यात्मन एव नामान्तरं भवता कृतं स्यात्, न च ज्ञानाख्यो गुणो गुणिनमन्तरेण भवतीत्यवश्यमात्मना गुणिना भाव्यमिति // स च न सर्वव्यापी, तद्गुणस्य / सर्वत्रानुपलभ्यमानत्वात्, घटवत् / नापि श्यामाकतन्दुलमात्रोऽङ्गुष्ठपर्वमात्रो वा, तावन्मात्रस्योपात्तशरीराव्यापित्वात्, नानाविधः त्वक्पर्यन्तशरीरव्यापित्वेन चोपलभ्यमानगुणत्वात्, तस्मात्स्थितमिदं- उपात्तशरीरत्वक्पर्यन्तव्याप्यात्मेति / तस्य चानादिकर्मसंबद्धस्य कदाचिदपि सांसारिकस्यात्मनः स्वरूपेऽनवस्थानात् सत्यप्यमूर्तत्वे मूर्तेन कर्मणा संबन्धो न विरुध्यते, कर्मसंबन्धाच्च सूक्ष्मबादरैकेन्द्रियद्वित्रिचतुष्पञ्चेन्द्रियपर्याप्तापर्याप्ताद्यवस्था बहुविधाः प्रादुर्भवन्ति / तस्य चैकान्तेन क्षणिकत्वे ध्यानाध्ययनश्रमप्रत्यभिज्ञानाद्यभावः एकान्तनित्यत्वे च नारकतिर्यमनुष्यामरगतिपरिणामाभावः स्यात् तस्मात्स्यादनित्यः स्यान्नित्य आत्मेत्यलमतिप्रसङ्गेन ॥८॥साम्प्रतमेकात्माद्वैतवादमुद्देशार्थाधिकारप्रदर्शितं पूर्वपक्षयितुमाह___जहा य पुढवीथूभे, एगे नाणाहि दीसइ / एवं भो! कसिणे लोए, विनू नाणाहि दीसई। सूत्रम् 9 // दृष्टान्तबलेनैवार्थस्वरूपावगतः पूर्वं दृष्टान्तोपन्यासः, यथेत्युपदर्शने, चशब्दोऽपिशब्दार्थे, सच भिन्नक्रम एके इत्यस्यानन्तरं द्रष्टव्यः, पृथिव्येव स्तूपः पृथिव्या वास्तूपः पृथिवीसंघाताख्योऽवयवी, स चैकोऽपि यथा नानारूपः-सरित्समुद्रपर्वतनगरसन्निवेशाद्याधारतया विचित्रो दृश्यते निम्नोन्नतमृदुकठिनरक्तपीतादिभेदेन वा दृश्यते, न च तस्य पृथिवीतत्त्वस्यैतावता भेदेन Oस्थिते चेति किमात्मना (प्र०)। // 35 // Page #68 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 36 // भेदो भवति, एवं उक्तरीत्याँ भो इति परामन्त्रणे, कृत्स्नोऽपि लोकः- चेतनाचेतनरूप एको विद्वान् वर्तते, इदमत्र हृदयं- एक श्रुतस्कन्धः१ एव ह्यात्मा विद्वान् ज्ञानपिण्डः पृथिव्यादिभूताद्याकारतया नाना दृश्यते, न च तस्यात्मन एतावताऽऽत्मतत्त्वभेदो भवति, तथा प्रथममध्ययनं समयः, चोक्तं- एक एव हि भूतात्मा, भूते भूते व्यवस्थितः। एकधा बहुधा चैव, दृश्यते जलचन्द्रवत्॥१॥तथा 'पुरुष एवेदं निं सर्वं यद्भूतं प्रथमोद्देशकः यच्च भाव्यं उतामृतत्वस्येशानो यदन्नेनातिरोहति, यदेजति यन्नेजति यद्दूरे यदु अन्तिके यदन्तरस्य सर्वस्य यत्सर्वस्यास्य बाह्यतः सूत्रम् 10 एकोऽपि इत्यात्माद्वैतवादः॥ 9 // अस्योत्तरदानायाह नानाविधः एवमेगेत्ति जप्पंति, मंदा आरंभणिस्सिआ। एगे किच्चा सयं पावं, तिव्वं दुक्खं नियच्छइ / / सूत्रम् 10 // एव मिति अनन्तरोक्तात्माद्वैतवादोपप्रदर्शनं एके केचन पुरुषकारणवादिनो जल्पन्ति प्रतिपादयन्ति, किंभूतास्ते इत्याहमन्दा जडाः सम्यक्परिज्ञानविकलाः, मन्दत्वं च तेषां युक्तिविकलात्माऽद्वैतपक्षसमाश्रयणात्, तथाहि- यद्येक एवात्मा / स्यान्नात्मबहुत्वं ततो ये सत्त्वाः- प्राणिनः कृषीवलादयः ‘एके' केचन आरम्भे- प्राण्युपमर्दनकारिणि व्यापारे नि:श्रिताआसक्ताः सम्बद्धा अध्युपपन्नास्ते च संरम्भसमारम्भारम्भैः कृत्वा उपादाय स्वयं आत्मना पापं अशुभप्रकृतिरूपमसातोदयफलं तीव्रदुःखं तदनुभवस्थानं वा नरकादिकं नियच्छतीति, आर्षत्वाद्बहुवचनार्थे एकवचनमकारि, ततश्चायमर्थो-निश्चयेन यच्छन्त्यवश्यंतयाँ प्राप्नुवन्ति त एवारम्भासक्ता नान्य इति, एतन्न स्याद्, अपि त्वेकेनापि अशुभे कर्मणि कृते सर्वेषां शुभानुष्ठायिनामपि तीव्रदुःखाभिसंबन्धः स्याद्, एकत्वादात्मन इति, न चैतदेवं दृश्यते, तथाहि- य एव कश्चिदसमञ्जसकारी स एव लोके तदनुरूपा विडम्बनाः समनुभवन्नुपलभ्यते नान्य इति, तथा सर्वगतत्वे आत्मनो बन्धमोक्षाद्यभावस्तथा प्रतिपाद्यप्रतिपादक 0 उक्तनीत्या (प्र०)। (r) तया गच्छन्ति-प्राप्नु० (मु०)। // 36 // Page #69 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 37 // श्रुतस्कन्धः१ प्रथममध्ययन समय:, प्रथमोद्देशक: सूत्रम् 11 तज्जीवतच्छरीरवादि विवेकाभावाच्छास्त्रप्रणयनाभावश्च स्यादिति / एतदर्थसंवादित्वात्प्राक्तन्येव नियुक्तिगाथाऽत्र व्याख्यायते, तद्यथा-पञ्चानां पृथिव्यादीनां भूतानामेकत्र कायाकारपरिणतानां चैतन्यमुपलभ्यते, यदि पुनरेक एवात्मा व्यापी स्यात्तदा घटादिष्वपि चैतन्योपलब्धिः स्यात्, न चैवम्, तस्मान्नैक आत्मा, भूतानां चान्याऽन्यगुणत्वं न स्याद्, एकस्मादात्मनोऽभिन्नत्वात्, तथा पञ्चेन्द्रियस्थानानां- पञ्चेन्द्रियाश्रितानां ज्ञानानां प्रवृत्तौ सत्यामन्येन ज्ञात्वा विदितमन्यो न जानातीत्येतदपि न स्याद्यद्येक एवात्मा स्यादिति // 10 // साम्प्रतं तज्जीवतच्छरीरवादिमतं पूर्वपक्षयितुमाह पत्तेअंकसिणे आया, जे बाला जे अपंडिआ।संति पेच्चा न ते संति, नत्थि सत्तोववाइया॥ सूत्रम् 11 // 8 तज्जीवतच्छरीरवादिनामयमभ्युपगमः-यथा पञ्चभ्यो भूतेभ्यः कायाकारपरिणतेभ्यश्चैतन्यमुत्पद्यते अभिव्यज्यतेवा, तेनैकैकं शरीरं प्रति प्रत्येकमात्मानः कृत्स्नाः सर्वेऽप्यात्मान एवमवस्थिताः, ये बाला अज्ञा ये च पण्डिताः सदसद्विवेकज्ञास्ते सर्वेऽपि पृथग व्यवस्थिताः, नोक एवात्मा सर्वव्यापित्वेनाभ्युपगन्तव्यो, बालपण्डिताद्यविभागप्रसङ्गात्, ननु प्रत्येकशरीराश्रयत्वेनात्मबहुत्वमार्हतानामपीष्टमेवेत्याशङ्कयाह- सन्ति विद्यन्ते यावच्छरीरं विद्यन्ते तदभावे तु न विद्यन्ते, तथाहि- कायाकारपरिणतेषु भूतेषु चैतन्याविर्भावो भवति, भूतसमुदायविचटने च चैतन्यापगमो, न पुनरन्यत्र गच्छच्चैतन्यमुपलक्ष्यते , इत्येतदेव दर्शयति- पेच्चा न ते संती ति प्रेत्य परलोके न ते आत्मानः सन्ति विद्यन्ते, परलोकानुयायी शरीराद्भिन्नः स्वकर्मफलभोक्तान कश्चिदात्माख्यः पदार्थोऽस्तीति भावः / किमित्येवमत आह- नत्थि सत्तोववाइया अस्तिशब्दस्तिङन्तप्रतिरूपको निपातो बहुवचने द्रष्टव्यः, तदयमर्थः- न सन्ति न विद्यन्ते सत्त्वाः प्राणिन उपपातेन निर्वृत्ता औपपातिका- भवाद्भवान्तरगामिनो न O नियुक्तिकृद्गाथा (मु०)। 0 पिच्चा (मु०)। 0 विघटने (मु०)। 0 पलभ्यते (मु०)। // 37 // Page #70 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 38 // श्रुतस्कन्धः१ प्रथममध्ययनं समय:, प्रथमोद्देशकः सूत्रम् 12 तज्जीवतच्छरीरवादि भवन्तीति तात्पर्यार्थः, तथाहि तदागमः- विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यति न प्रेत्य संज्ञाऽस्ती ति, ननु प्रागुपन्यस्तभूतवादिनोऽस्य च तज्जीवतच्छरीरवादिनः को विशेष इति?, अत्रोच्यते, भूतवादिनो भूतान्येव कायाकारपरिणतानि धावनवल्गनादिकां क्रियां कुर्वन्ति, अस्य तु कायाकारपरिणतेभ्यो भूतेभ्यश्चैतन्याख्य आत्मोत्पद्यतेऽभिव्यज्यते वा, तेभ्यश्चाभिन्न इत्ययं विशेषः॥११॥ एवं च धर्मिणोऽभावाद्धर्मस्याप्यभाव इति दर्शयितुमाह नत्थि पुण्णे व पावेवा, नत्थि लोए इतो वरे / सरीरस्स विणासेणं, विणासो होइ देहिणो।सूत्रम् 12 // पुण्यं अभ्युदयप्राप्तिलक्षणं तद्विपरीतं पापमेतदुभयमपि न विद्यते, आत्मनो धर्मिणोऽभावात्, तदभावाच्च नास्ति अतः अस्माल्लोकात् परः अन्यो लोको यत्र पुण्यपापानुभव इति, अत्र चार्थे सूत्रकारः कारणमाह- शरीरस्य कायस्य विनाशेन भूतविचटनेन विनाशः अभावो देहिन आत्मनोऽप्यभावो भवति यतः, न पुनः शरीरे विनष्टे तस्मादात्मा परलोकं गत्वा पुण्यं पापं वाऽनुभवतीति, अतो धर्मिण आत्मनोऽभावात्तद्धर्मयोः पुण्यपापयोरप्यभाव इति, अस्मिंश्चार्थे बहवो दृष्टान्ताः सन्ति, तद्यथा- यथा जलबुद्दो जलातिरेकेण नापरः कश्चिद्विद्यते तथा भूतव्यतिरेकेण नापरः कश्चिदात्मेति, तथा यथा कदलीस्तम्भस्य बहिस्त्वगपनयने क्रियमाणे त्वङ्गात्रमेव सर्वं नान्तः कश्चित्सारोऽस्ति एवं भूतसमुदाये विचटति सति तावन्मा विहाय नान्तः सारभूतः कश्चिदात्माख्यः पदार्थ उपलभ्यते, यथा वाऽलातं भ्राम्यमाणमतद्रुपमपि चक्रबुद्धिमुत्पादयति एवं भूतसमुदायोऽपि विशिष्टक्रियोपेतो जीवभ्रान्तिमुत्पादयतीति, यथा च स्वप्ने बहिर्मुखाकारतया विज्ञानमनुभूयते अन्तरेणैव बाह्यमर्थम्, एवमात्मानमन्तरेण तद्विज्ञानं भूतसमुदायों प्रादुर्भवतीति, तथा यथाऽऽदर्श स्वच्छत्वात्प्रतिबिम्बितो बहिः 7 श्व भिन्न (प्र०)। (c) भूतविघटनेन (मु०)। 0 विघटति (मु०)। 0 दाये (मु०)। 0 बहिः स्थितोऽप्य० (मु०)। // 38 // Page #71 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 39 // श्रुतस्कन्धः 1 प्रथममध्ययन समयः, प्रथमोद्देशकः सूत्रम् 13 तजीवतच्छरीरवादि स्थोऽप्यर्थोऽन्तर्गतो लक्ष्यते, न चासौ तथा, यथा च ग्रीष्मे भौमेनोष्मणा परिस्पन्दमाना मरीचयो जलाकारं विज्ञानमुत्पादयन्ति,एवमन्येऽपि गन्धर्वनगरादयः स्वरूपेणातथाभूता अपि तथा प्रतिभासन्ते, तथाऽऽत्मापि भूतसमुदायस्य कायाकारपरिणतौ सत्यां पृथगसन्नेव तथा भ्रान्तिं समुत्पादयतीति / अमीषां च दृष्टान्तानां प्रतिपादकानि केचित्सूत्राणि व्याचक्षते, अस्माभिस्तु सूत्राऽऽदर्शेषु चिरन्तनटीकायां चादृष्टत्वान्नोल्लिङ्गितानीति / ननु च यदि भूतव्यतिरिक्तः कश्चिदात्मा न विद्यते, तत्कृते च पुण्यापुण्ये नस्तः,तत्कथमेतज्जगद्वैचित्र्यं घटते?, तद्यथा-कश्चिदीश्वरोऽपरो दरिद्रोऽन्यः सुभगोऽपरो दुर्भगः सुखी दुःखी सुरूपो मन्दरूपो व्याधितो नीरोगश्चेति, एवं प्रकारा च विचित्रता किंनिबन्धनेति,? अत्रोच्यते, स्वभावात्, तथाहिकुत्रचिच्छिलाशकले प्रतिमारूपं निष्पाद्यते, तच्च कुङ्कमागरुचन्दनादिविलेपनानुभोगमनुभवति स्रग्धूपाद्यामोदंच, अन्यस्मिंस्तु पाषाणखण्डे पादक्षालनादि क्रियते, न च तयोः पाषाणखण्डयोःशुभाशुभेस्तः, यदुदयात्स तादृग्विधावस्थाविशेष इत्येवं स्वभावाज्जगद्वैचित्र्यम्, तथा चोक्तं- कण्टकस्य च तीक्ष्णत्वं, मयूरस्य विचित्रता / वर्णाश्च ताम्रचूडानां, स्वभावेन भवन्ति हि॥१॥ इति तज्जीवतच्छरीरवादिमतं गतम् // 12 // इदानीमकारकवादिमताभिधित्सयाऽऽह कुव्वं च कारयं चेव, सव्वं कुव्वं न विजई। एवं अकारओ अप्पा, एवं ते उपगब्भिआ॥सूत्रम् 13 // कुर्वन्निति स्वतन्त्रः कर्ताऽभिधीयते, आत्मनश्चामूर्तत्वान्नित्यत्वात् सर्वव्यापित्वाच्च कर्तृत्वानुपपत्तिः, अत एव हेतोःकारयितृत्वमप्यात्मनोऽनुपपन्नमिति, पूर्वश्चशब्दोऽतीतानागतकर्तृत्वनिषेधको द्वितीयः समुच्चयार्थः, ततश्चात्मा न स्वयं क्रियायां प्रवर्तते, नाप्यन्यं प्रवर्तयति, यद्यपिच स्थितिक्रियां मुद्राप्रतिबिम्बोदयन्यायेन च भुजिक्रियांकरोति तथाऽपि समस्तक्रिया®स्वस्वरूप० (मु०)। (r) नीरोगीति (मु०)। 0ति धूपा० (मु०)10 मयूरस्य च चित्रता (प्र०)। // 39 // Page #72 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 40 // तज्जीव कर्तृत्वं तस्य नास्तीत्येतद्दर्शयति-सव्वं कुव्वं ण विज्जइ त्ति सर्वां परिस्पन्दात्मिकां देशाद्देशान्तरप्राप्तिलक्षणां क्रियां कुर्वन्नात्मा श्रुतस्कन्धः१ न विद्यते, सर्वव्यापित्वेनामूर्तत्वेन चाकाशस्येवात्मनो निष्क्रियत्वमिति, तथा चोक्तं-अकर्ता निर्गुणो भोक्ता, आत्मा साङ्ख्य- प्रथममध्ययनं समयः, निदर्शने इति / एवं अनेन प्रकारेणात्माऽकारक इति, ते सांख्याः, तुशब्दः पूर्वेभ्यो व्यतिरेकमाह, ते पुनः साङ्ख्या एवं प्रगल्भिताः प्रथमोद्देशकः प्रगल्भवन्तो धाय॑वन्तःसन्तो भूयो भूयस्तत्र तत्र प्रतिपादयन्ति, यथा- प्रकृतिः करोति, पुरुष उपभुङ्क्ते, तथा बुद्ध्यध्यवसितमर्थं प्रथमोद्देशक: सूत्रम् 14 पुरुषश्चेतयते इत्याद्यकारकवादिमतमिति // 13 // साम्प्रतं तज्जीवतच्छरीराकारकवादिनोर्मतं निराचिकीर्षुराह - जे ते उ वाइणो एवं, लोए तेसिंकओ सिया?। तमाओ ते तमंजंति, मंदा आरंभनिस्सिया ॥सूत्रम् 14 // तच्छरीरवादि तत्र ये तावच्छरीराव्यतिरिक्तात्मवादिनः एव मिति पूर्वोक्तया नीत्या भूताव्यतिरिक्तमात्मानमभ्युपगतवन्तस्ते निराक्रियन्ते तत्र यत्तैस्तावदुक्तं- यथा न शरीरादिन्नोऽस्त्यात्मे ति, तदसाम्प्रतम्, यतस्तत्प्रसाधकं प्रमाणमस्ति, तच्चेदं-विद्यमानकर्तृकमिदं शरीरम्, आदिमत्प्रतिनियताकारत्वात्, इह यद्यदादिमत्प्रतिनियताकारं तत्तद्विद्यामानकर्तृकं दृष्टम्, यथा घटः, यच्चाविद्यमानकर्तृकं तदादिमत्प्रतिनियताकारमपि न भवति,यथाऽऽकाशम्, आदिमत्प्रतिनियताकारस्य चसकर्तृकत्वेन व्याप्तेः, व्यापकविनिर्वृत्तौ व्याप्यस्य विनिवृत्तिरिति सर्वत्र योजनीयम् / तथा विद्यमानाधिष्ठातृकानीन्द्रियाणि, करणत्वात्, यद्यदिह करणं तत्तद्विद्यमानाधिष्ठातृकं दृष्टम्, यथा दण्डादिकमिति, अधिष्ठातारमन्तरेण करणत्वानुपपत्तिः यथाऽऽकाशस्य, हृषीकाणां चाधिष्ठाताऽऽत्मा, स च तेभ्योऽन्य इति, तथा विद्यमानाऽऽदातृकमिदमिन्द्रियविषयकदम्बकम्, आदानादेयसद्भावात्, इह 0 परिस्पन्दादिकां (मु०)। 0 तदसङ्गतम् (मु०)10 नाभ्राणां प्रतिनियत आकारः, जम्बूद्वीपादिलोकस्थितिनिषेधार्थमादिमत्त्वम्। 0 सकर्तृत्वेन व्याप्ते:8 व्यापकनिवृत्तौ (मु०)। // 40 // Page #73 -------------------------------------------------------------------------- ________________ समयः, नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 41 // बाप्त जीव यत्र यत्राऽऽदानादेयसद्धावस्तत्र तत्र विद्यमान आदाता- ग्राहको दृष्टः, यथा संदंशकायस्पिण्डयोस्तद्भिन्नोऽयस्कार इति, श्रुतस्कन्ध:१ यश्चात्रेन्द्रियैः करणैर्विषयाणामादाता- ग्राहकः स तद्भिन्न आत्मेति, तथा विद्यमानभोक्तृकमिदंशरीरम्, भोग्यत्वादोदनादिवत्, प्रथममध्ययन अत्र च कुलालादीनां मूर्तत्वानित्यत्वसंहतत्वदर्शनादात्मापि तथैव स्यादिति धर्मिविशेषविपरीतसाधनत्वेन विरुद्धाशङ्का न प्रथमोद्देशकः विधेया, संसारिण आत्मनः कर्मणा सहान्योऽन्यानुबन्धतः कथञ्चिन्मूर्तत्वाद्यभ्युपगमादिति, तथा यदुक्तं 'नास्ति सत्त्वा / प्रथमोद्देशक: औपपातिका' इति, तदप्ययुक्तम्, यतस्तदहर्जातबालकस्य यः स्तनाभिलाषः सोऽन्याभिलाषपूर्वकः, अभिलाषत्वात्, सूत्रम् 14 कुमाराभिलाषवत्, तथा बालविज्ञानमन्यविज्ञानपूर्वकं विज्ञानत्वात्, कुमारविज्ञानवत्, तथाहि-तदहर्जातबालकोऽपियावत्स तच्छरीरवादि एवायं स्तन इत्येवं नावधारयति तावन्नोपरतरुदितो मुखमर्पयति स्तने इति, अतोऽस्ति बालके विज्ञानलेशः, सचान्यविज्ञानपूर्वकः,तच्चान्यद्विज्ञानं भवान्तरविज्ञानम्, तस्मादस्ति सत्त्व औपपातिक इति / तथा यदभिहितं- विज्ञानघन एवैतेभ्यो भूतेभ्यः / समुत्थाय तान्येवानु विनश्यतीति, तत्राप्ययमर्थो- 'विज्ञानघनों विज्ञानपिण्ड आत्मा भूतेभ्य उत्थाये' ति प्राक्तनकर्मवशात्तथाविधकायाकारपरिणतभूतसमुदाये तद्वारेण स्वकर्मफलमनुभूय पुनस्तद्विनाशे आत्मापि तदनु तेनाकारेण विनश्यपर्यायान्तरेणोत्पद्यते, न पुनस्तैरेव सह विनश्यतीति / तथा यदुक्तं- 'धर्मिणोऽभावात्तद्धर्मयोः पुण्यपापयोरभाव' इति, तदप्यसमीचीनम्, यतो धर्मी तावदनन्तरोक्तयुक्तिकदम्बकेन साधितः, तत्सिद्धौ च तद्धर्मयोः पुण्यपापयोरपि सिद्धिरवसेया जगद्वैचित्र्यदर्शनाच्च। यत्तु स्वभावमाश्रित्योपलशकलं दृष्टान्तत्वेनोपन्यस्तं तदपि तद्भोक्तृकर्मवशादेव तथा तथा संवृत्तमिति दुर्निवारः पुण्यापुण्य // 41 // सद्भाव इति / येऽपि बहवः कदलीस्तम्भादयो दृष्टान्ता आत्मनोऽभावसाधनायोपन्यस्ताः तेऽप्यभिहितनीत्याऽऽत्मनो भूतOणते भूत० (मु०)। 0 विनश्यापरपर्या० (मु०)। 0 नन्तरोक्तिक० (मु०)। Page #74 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 42 // समयः, व्यतिरिक्तस्य परलोकयायिनः सारभूतस्य साधितत्वात्केवलं भवतो वाचालतां प्रख्यापयन्ति इत्यलमतिप्रसङ्गेन / शेषं सूत्रं श्रुतस्कन्धः१ विवियतेऽधुनेति / तदेवं तेषां' भूतव्यतिरिक्तात्मनिह्नववादिनां योऽयं लोकः'चतुर्गतिकसंसारो भवाद्भवान्तरगतिलक्षण: प्रथममध्ययनं प्राक्प्रसाधितः सुभगदुर्भगसुरूपमन्दरूपेश्वरदरिद्रादिगत्यां जगद्वैचित्र्यलक्षणश्चस एवंभूतो लोकस्तेषां कुतो भवेत्? कयोपपत्त्या प्रथमोद्देशक: घटेत? आत्मनोऽनभ्युपगमात्, न कथञ्चिदित्यर्थः, ते च' नास्तिकाः परलोकयायिजीवाऽनभ्युपगमेन पुण्यपापयोश्चा- प्रथमोद्देशकः सूत्रम् 14 भावमाश्रित्य यत्किञ्चनकारिणोऽज्ञानरूपात्तमसः सकाशादन्यत्तमो यान्ति, भूयोऽपि ज्ञानावरणादिरूपं महत्तरं तमः तज्जीवसंचिन्वन्तीत्युक्तं भवति, यदिवा- तम इव तमो-दुःखसमुद्धातेन सदसद्विवेकप्रध्वंसित्वाद्यातनास्थानंतस्माद्-एवंभूतात्तमसः तच्छरीरवादि परतरं तमो यान्ति, सप्तमनरकपृथिव्यांरौरवमहारौरवकालमहाकालाप्रतिष्ठानाख्यं नरकावासं यान्तीत्यर्थः / किमिति?, यतस्ते, मन्दा जडा मूर्खाः, सत्यपि युक्त्युपपन्ने आत्मन्यसदभिनिवेशात्तदभावमाश्रित्य प्राण्युपमर्दकारिणि विवेकिजननिन्दिते आरम्भे- व्यापारे निश्चयेन नितरां वा श्रिताः- सम्बद्धाः, पुण्यपापयोरभाव इत्याश्रित्य परलोकनिरपेक्षतयाऽऽरम्भनिश्रिता इति / तथा तज्जीवतच्छरीरवादिमतं नियुक्तिकारोऽपि निराचिकीर्षुराह-पंचण्ह'मित्यादिगाथा प्राग्वदत्रापि॥३३॥साम्प्रतमकारकवादिमतमाश्रित्यायमनन्तर (रोक्त) श्लोको भूयोऽपि व्याख्यायते- ये एते अकारकवादिन आत्मनोऽमूर्तत्वनित्यत्वसर्वव्यापित्वेभ्यो हेतुभ्यो निष्क्रियत्वमेवाभ्युपपन्नास्तेषां य एष लोको' जरामरणशोकाक्रन्दनहर्षादिलक्षणो नरकतिर्यमनुष्यामरगतिरूपः सोऽयमेवंभूतो निष्क्रिये सत्यात्मन्यप्रच्युतानुत्पन्नस्थिरैकस्वभावे 'कुतः'कस्माद्धेतोः स्यात्?,न कथञ्चित्कुतश्चि // 42 // त्स्यादित्यर्थः, ततश्च दृष्टेष्टबाधारूपात्तमसोऽज्ञानरूपात्ते तमोऽन्तरं निकृष्टं यातनास्थानं यान्ति, किमिति?, यतो 'मन्दा' (r) दारिद्रा० (मु०)। Page #75 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 43 // जडाः प्राण्यपकारकाऽऽरम्भनिश्रिताश्च ते इति // अधुना नियुक्तिकारोऽकारकवादिमतनिराकरणार्थमाह श्रुतस्कन्धः१ नि०- को वेएई अकयं? कयनासो पंचहा गई नत्थि। देवमणुस्सगयागइ जाईसरणाइयाणं च / / 34 / / प्रथममध्ययन समयः, आत्मनोऽकर्तृत्वात्कृतं नास्ति, ततश्चाकृतं को वेदयते?, तथा निष्क्रियत्वे वेदनक्रियाऽपि न घटां प्राञ्चति, अथाकृतमप्यनु- नियुक्तिः भूयेत तथा सत्यकृतागमकृतनाशापत्तिः स्यात्, ततश्च एककृतपातकेन सर्वः प्राणिगणो दुःखितः स्यात् पुण्येन च सुखी 34-35 अकारकस्यादिति, न चैतद् दृष्टमिष्टं वा, तथा व्यापित्वान्नित्यत्वाच्चात्मनः पञ्चधा पञ्चप्रकारा नारकतिर्यमनुष्यामरमोक्षलक्षणा वादिनिरागतिर्न भवेत्, ततश्च भवतां साङ्ख्यानां काषायचीवरधारणशिरस्तुण्डमुण्डनदण्डधारणभिक्षाभोजित्वपञ्चरात्रोपदेशानुसार- करणम् यमनियमाद्यनुष्ठानम्, तथा- पञ्चविंशतितत्त्वज्ञो, यत्र तत्राश्रमे रतः। जटी मुण्डी शिखी वापि, मुच्यते नात्र संशयः॥१॥ इत्यादि सर्वमपार्थकमाप्नोति तथा देवमनुष्यादिषु गत्यागती न स्याताम्, सर्वव्यापित्वादात्मनः, तथा नित्यत्वाच्च विस्मरणाभावाजाति-2 स्मरणादिका च क्रिया नोपपद्यते, आदिग्रहणात् 'प्रकृतिः करोति पुरुष उपभुङ्क्ते' इति भुजिक्रिया या समाश्रिता साऽपि न प्राप्नोति, तस्या अपि क्रियात्वादिति, अथ 'मुद्राप्रतिबिम्बोदयन्यायेन भोग' इति चेद्, एतत्तु निरन्तराः सुहृदः प्रत्येष्यन्ति, वाभात्रत्वात्, प्रतिबिम्बोदयस्यापि च क्रियाविशेषत्वादेव, तथा नित्ये चाविकारिण्यात्मनि प्रतिबिम्बोदयस्याभावाद्यत्किश्चिदेतदिति // 34 // ननु च भुजिक्रियामात्रेण प्रतिबिम्बोदयमात्रेण च यद्यप्यात्मा सक्रियः तथापि न तावन्मात्रेणास्माभिः सक्रियत्वमिष्यते, किं तर्हि?, समस्तक्रियावत्त्वे सतीत्येतदाशङ्कय नियुक्तिकृदाह नि०-ण हु अफलथोवणिच्छितकालफलत्तणमिहं अदुमहेऊ / णादुद्धथोवदुद्धत्तणे णगावित्तणे हेउ // 35 // (c) पद्यते तथा आदि (मु०)। // 43 // Page #76 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् // 44 // आत्मषष्ठ न हुनैवाफलत्वं द्रुमाभावे साध्ये हेतुर्भवति, नहि यदैव फलवांस्तदैव द्रुमः अन्यदा त्वद्रुम इति भावः, एवमात्मनोऽपि श्रुतस्कन्धः१ सुप्ताद्यवस्थायां यद्यपि कथञ्चिन्निष्क्रियत्वं तथापि नैतावता त्वसौ निष्क्रिय इति व्यपदेशमर्हति, तथा स्तोकफलत्वमपि न प्रथममध्ययन समयः, वृक्षाभावसाधनायालम्, स्वल्पफलोऽपि हि पनसादिवृक्षव्यपदेशभाग्भवति, एवमात्माऽपि स्वल्पक्रियोऽपि क्रियावानेव, प्रथमोद्देशकः कदाचिदेषामतिर्भवतो भवेत्-स्तोकक्रियो निष्क्रिय एव, यथैककार्षापणधनोन धनित्व (व्यपदेश) मास्कन्दति, एवमात्माऽपि सूत्रम् 15 स्वल्पक्रियत्वादक्रिय इति, एतदप्यचारु, यतोऽयं दृष्टान्तः प्रतिनियतपुरुषापेक्षया वोच्यते समस्तपुरुषापेक्षया वा?, तत्र वादिमतम् यद्याद्यः पक्षः तदा सिद्धसाध्यता, यतः- सहस्रादिधनवदपेक्षया निर्धन एवासौ, अथ समस्तपुरुषापेक्षया तदसाधु, यतोऽन्यान् / जरच्चीवरधारिणोऽपेक्ष्य कार्षापणधनोऽपिधनवानेव, तथाऽऽत्मापि विशिष्टसामोपेतपुरुषक्रियापेक्षया यदि निष्क्रियोऽभ्युपगम्यते न काचित्क्षतिः सामान्यापेक्षया तु क्रियावानेव, इत्यलमतिप्रसङ्गेन, एवमनिश्चिताकालफलत्वाख्यहेतुद्वयमपि न वृक्षाभावसाधकं इत्यायोज्यम्,एवमदुग्धत्वस्तोकदुग्धत्वरूपावपि हेतूगोत्वाभाव न साधयतः, उक्तन्यायेनैव दार्टान्तिकयोजना कार्येति // ३५॥॥१४॥साम्प्रतमात्मषष्ठवादिमतं पूर्वपक्षयितुमाह संति पंच महन्भूया, इहमेगेसि आहिया।आयछट्ठो पुणो आहु, आया लोगे य सासए।सूत्रम् 15 // सन्ति विद्यन्ते पञ्च महाभूतानि पृथिव्यादीनि इह अस्मिन्संसारे एकेषां वेदवादिनां साङ्ख्यानां वैशेषिकाणां च, एतद् / आख्यातं आख्यातानि वा भूतानि, ते च वादिन एवमाहुः- एवमाख्यातवन्तः, यथा आत्मषष्ठानि आत्मा षष्ठो येषां तानि आत्मषष्ठानि भूतानि विद्यन्त इति, एतानि चात्मषष्ठानि भूतानि यथाऽन्येषां वादिनामनित्यानि तथा नामीषामिति दर्शयति चो(ऽत्रो)पगम्यते (मु०) ॐ त्मापि यदि...क्षया निष्क्रियो (मु०)। 0 इत्यादि योन्यम् (मु०)। न गोत्वाभावं साध० (मु०)। 7 शैवाधिकारिणां (मु०)। Page #77 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 45 // आत्मा लोकश्च पृथिव्यादिरूपः शाश्वतः अविनाशी, तत्रात्मनः सर्वव्यापित्वादमूर्तत्वाच्चाकाशस्येव शाश्वतत्वम्, पृथिव्यादीन श्रुतस्कन्धः 1 च तद्रूपाप्रच्युतेरविनश्वरत्वमिति ॥१५॥शाश्वतत्वमेव भूयः प्रतिपादयितुमाह प्रथममध्ययन समय:, दुहओण विणस्संति, नो य उप्पज्जए असं / सव्वेऽविसव्वहा भावा, नियत्तीभावमागया।सूत्रम् 16 // प्रथमोद्देशक: ते आत्मषष्ठाः पृथिव्यादयः पदार्था उभयत इति निर्हेतुकसहेतुकविनाशद्वयेन न विनश्यन्ति, यथा बौद्धानांस्वत एव निर्हेतुको सूत्रम् 16 आत्मषष्ठविनाशः, तथा च ते ऊचुः- जातिरेव हि भावानां, विनाशे हेतुरिष्यते / यो जातश्च न च ध्वस्तो, नश्येत्पश्चात्स केन वः // 1 // यथा / वादिमतम् च वैशेषिकाणां लकुटादिकारणसान्निध्ये विनाशः सहेतुकः, तेनोभयरूपेणापि विनाशेन लोकात्मनोर्न विनाश इति तात्पर्यार्थः, यदिवा-'दुहओ'त्ति द्विरूपादात्मनः स्वभावाच्चेतनाचेतनरूपान्न विनश्यन्तीति, तथाहि- पृथिव्यप्तेजोवाय्वाकाशानि स्वरूपापरित्यागरूपतयाँ नित्यानि, 'न कदाचिदनीदृशंजगदि तिकृत्वा, आत्माऽपि नित्य एव, अकृतकत्वादिभ्यो। हेतुभ्यः, तथा चोक्तं- नैनं छिन्दन्ति शस्त्राणि, नैनं दहति पावकः / न चैनं क्लेदयन्त्यापो, न शोषयति मारुतः॥१॥ अच्छेद्योऽयमभेद्योऽयमविकार्योऽयमुच्यते। नित्यः सततग:स्थाणुरचलोऽयं सनातनः॥२॥ एवं च कृत्वा नासदुत्पद्यते, सर्वस्य सर्वत्र सद्भावाद् असति च कारकव्यापाराभावात् सत्कार्यवादः, यदि च असदुत्पद्येत खरविषाणादेरप्युत्पत्तिः स्यादिति, तथा चोक्तंअसदकरणादुपादानग्रहणात्सर्वसंभवाभावात् / शक्तस्य शक्यकरणात्कारणभावाच्च सत्कार्यम्॥१॥ एवं च कृत्वा मृत्पिण्डेऽपि घटोऽस्ति, तदर्थिनां मृत्पिण्डोपादानात्, यदि चासदुत्पद्येत ततो यतः कुतश्चिदेव स्यात्, नावश्यमेतदर्थिना मृत्पिण्डोपादानमेव क्रियेत इति, अतः सदेव कारणे कार्यमुत्पद्यत इति / एवं च कृत्वा सर्वेऽपि भावाः- पृथिव्यादय आत्मषष्ठाः नियतिभावं (r) केन च (मु०)। (c) त्यागतया (मु०)। 0* मदाह्योऽय० प्र० / 0 सर्वगतः प्र० / // 45 // Page #78 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः१ प्रथममध्ययनं समय:, प्रथमोद्देशकः सूत्रम् 17 क्षणिकवादः // 46 // श्रीसूत्रकृताङ्ग नित्यत्वमागता नाभावरूपतामभूत्वा च भावरूपतां प्रतिपद्यन्ते, आविर्भावतिरोभावमात्रत्वादुत्पत्तिविनाशयोरिति, तथा नियुक्ति चाभिहितं- नासतो जायते भावो, नाभावो जायते सतः इत्यादि, अस्योत्तरं नियुक्तिकृदाह-'को वेएई' त्यादिप्राक्तन्येव गाथा, श्रीशीला० वृत्तियुतम् सर्वपदार्थनित्यत्वाभ्युपगमे कर्तृत्वपरिणामो न स्यात्, ततश्चात्मनोऽकर्तृत्वे कर्मबन्धाभावस्तदभावाच्च को वेदयति?, न श्रुतस्कन्धः१| कश्चित्सुखदुःखादिकमनुभवतीत्यर्थः, एवं च सति कृतनाशः स्यात्, तथा असतश्चोत्पादाभावे येयमात्मनः पूर्वभवपरित्यागेनापरभवोत्पत्तिलक्षणा पञ्चधा गतिरुच्यते सा न स्यात्, ततश्च मोक्षगतेरभावाद्दीक्षादिक्रियाऽनुष्ठानमनर्थकमापद्येत, तथाऽप्रच्युतानुत्पन्नस्थिरैकस्वभावत्वे चात्मनो देवमनुष्यगत्यागती तथा विस्मृतेरभावात् जातिस्मरणादिकं च न प्राप्नोति, यच्चोक्तं सदेवोत्पद्यते' तदप्यसत्, यतो यदि सर्वथा सदेव कथमुत्पादः?,उत्पादश्चेत् न तर्हि सर्वदा सदिति, तथा चोक्तं - कर्मगुणव्यपदेशाः प्रागुत्पत्तेर्न सन्ति यत्तस्मात् / कार्यमसद्विज्ञेयं क्रियाप्रवृत्तेश्च कर्तृणाम् // 1 // तस्मात्सर्वपदार्थानां कथञ्चिन्नित्यत्वं कथञ्चिदनित्यत्वं सदसत्कार्यवादश्चेत्यवधार्यम्, तथा चाभिहितं-सर्वव्यक्तिषु नियतं क्षणे क्षणेऽन्यत्वमथ च न विशेषः। सत्योश्चित्यपचित्योराकृतिजातिव्यवस्थानात्॥१॥ इति, तथा नान्वयः स हि भेदत्वान्न भेदोऽन्वयवृत्तितः। मृद्रेदद्वयसंसर्गवृत्तिर्जात्यन्तरं घटः॥१॥॥१६॥साम्प्रतं बौद्धमतं पूर्वपक्षयन्नियुक्तिकारोपन्यस्तमफलवादाधिकारमाविर्भावयन्नाह पंच खंधे वयंतेगे, बाला उखणजोइणो। अण्णो अणण्णो णेवाहु, हेउयं च अहेउयं / / सूत्रम् 17 // एके केचन वादिनो बौद्धाः पञ्च स्कन्धान वदन्ति रूपवेदनाविज्ञानसंज्ञासंस्काराख्याः पञ्चैव स्कन्धा विद्यन्ते नापरः कश्चिदात्माख्यः स्कन्धोऽस्तीत्येवं प्रतिपादयन्ति, तत्र रूपस्कन्धः पृथिवीधात्वादयोरूपादयश्च १सुखा दुःखा अदुःखसुखा (c) इति (प्र०)। // 46 // Page #79 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 47 // श्रुतस्कन्धः१ प्रथममध्ययन समयः, प्रथमोद्देशक: सूत्रम् 17 क्षणिकवादः 932 चेति वेदना वेदनास्कन्धः 2 रूपविज्ञानं रसविज्ञानमित्यादि विज्ञानं विज्ञानस्कन्धः 3 संज्ञास्कन्धः संज्ञानिमित्तोद्वाहणात्मकः प्रत्ययः 4 संस्कारस्कन्धः पुण्यापुण्यादिधर्मसमुदाय इति 5 / न चैतेभ्यो व्यतिरिक्तः कश्चिदात्माख्यः पदार्थोऽध्यक्षेणाध्यवसीयते, तदव्यभिचारिलिङ्गग्रहणाभावात्,नाप्यनुमानेन, न च प्रत्यक्षानुमानव्यतिरिक्तमर्थाविसंवादि प्रमाणान्तरमस्तीत्येवं बाला इव बाला- यथाऽवस्थितार्थापरिज्ञानात् बौद्धाः प्रतिपादयन्ति, तथा ते स्कन्धाः क्षणयोगिनः परमनिरुद्धः कालः | लक्षणःक्षणेन योग:- संबन्धः क्षणयोगःस विद्यते येषां ते क्षणयोगिनः, क्षणमात्रावस्थायिन इत्यर्थः, तथा च तेऽभिदधतिस्वकारणेभ्यः पदार्थ उत्पद्यमानःकिं विनश्वरस्वभाव उत्पद्यतेऽविनश्वरस्वभावो वा?, यद्यविनश्वरस्वभावस्ततस्तव्यापिन्याः। क्रमयोगपद्याभ्यामर्थक्रियाया अभावात् पदार्थस्यापि व्याप्यस्याभाव: प्रसजति, तथाहि-यदेवार्थक्रियाकारितदेव परमार्थ / सदिति, स च नित्योऽर्थक्रियायां प्रवर्तमानः क्रमेण वा प्रवर्तेत यौगपद्येन वा?, न तावत्क्रमेण, यतो होकस्या अर्थक्रियायाः काले तस्यापरार्थक्रियाकरणस्वभावो विद्यते वा न वा?, यदि विद्यते किमिति क्रमकरणं?, सहकार्यपेक्षयेति चेत्, तेन सहकारिणा तस्य कश्चिदतिशयः क्रियते वानवा?, यदि क्रियते किं पूर्वस्वभावपरित्यागेनापरित्यागेन वा?, यदि परित्यागेन ततोऽतादवस्थ्यापत्तेरनित्यत्वम्, अथ पूर्वस्वभावापरित्यागेन ततोऽतिशयाभावात्किंसहकार्यपेक्षया?, अथ अकिञ्चित्करोऽपि विशिष्टकार्यार्थमपेक्ष्यते,तदयुक्तम्, यतः- अपेक्षेत परं कश्चिद्यदि कुर्वीत किञ्चन / यदकिञ्चित्करं वस्तु, किं केनचिदपेक्ष्यते?॥१॥ अथ तस्यैकार्थक्रियाकरणकालेऽपरार्थक्रियाकरणस्वभावो न विद्यते, तथा च सति स्पष्टैव नित्यताहानिः, अथासौ नित्यो यौगपद्येनार्थक्रियां कुर्यात् तथा सति प्रथमक्षण एवाशेषार्थक्रियाणां करणात् द्वितीयक्षणेऽकर्तृत्वमायातम्, तथा च सैवा© यद्यविनश्वरस्तत० (मु०)। (r) परमार्थतः सदिति (मु०)। 0 त्वेत् न तेन (प्र०)। 0 क्रियते न वा (मु०)। 0 ०पेक्षते (मु०)। // 47 // Page #80 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 श्रुतस्कन्धः१ प्रथममध्ययनं समयः, प्रथमोद्देशकः सूत्रम् 17 क्षणिकवादः // 48 // नित्यता, अथ तस्य तत्स्वभावत्वात्ता एवार्थक्रिया भूयो भूयो द्वितीयादिक्षणेष्वपि कुर्यात्, तदसाम्प्रतम्, कृतस्य करणाभावादिति, किंच-द्वितीयादिक्षणसाध्या अप्यर्थक्रिया:प्रथमक्षण एव प्राप्नुवन्ति, तस्य तत्स्वभावत्वात्, अतत्स्वभावत्वे च तस्यानित्यत्वापत्तिरिति / तदेवं नित्यस्य क्रमयोगपद्याभ्यामर्थक्रियाविरहान्नस्वकारणेभ्यो नित्यस्योत्पाद इति / अथानित्यस्वभावः समुत्पद्यते, तथा च सति विघ्नाभावादायातमस्मदुक्तमशेषपदार्थजातस्य क्षणिकत्वम्, तथा चोक्तं- जातिरेव हि भावानां, विनाशे हेतुरिष्यते / यो जातश्च न च ध्वस्तो, नश्येत्पश्चात्स केन वः, ॥१॥ननु च सत्यप्यनित्यत्वे यस्य यदा विनाशहेतु-8 सद्भावस्तस्य तदा विनाशः, तथा चस्वविनाशकारणापेक्षाणामनित्यानामपि पदार्थानां न क्षणिकत्वमिति, एतच्चानुपासितगुरोर्वचः, तथाहि- तेन मुद्रादिकेन विनाशहेतुना घटादेः किं क्रियते?, किमत्र प्रष्टव्यं? अभावः क्रियते, अत्र च प्रष्टव्यो देवानांप्रियः, अभाव इति किं पर्युदासप्रतिषेधोऽयमुत प्रसज्यप्रतिषेध इति?, तत्र यदिपर्युदासस्ततोऽयमों-भावादन्योऽभावो भावान्तरं- घटात्पटादिः सोऽभाव इति, तत्र भावान्तरे यदि मुद्रादिव्यापारो न तर्हि तेन किञ्चिद् घटस्य कृतमिति, अथ प्रसज्यप्रतिषेधस्तदाऽयमों-विनाशहेतुरभावं करोति, किमुक्तं भवति?- भावं न करोतीति, ततश्च क्रियाप्रतिषेध एव कृतः। स्यात्, न च घटादेः पदार्थस्य मुद्रादिना करणम्, तस्य स्वकारणैरेव कृतत्वात्, अथ भावाभावोऽभावस्तं करोतीति, तस्य तुच्छस्य नीरूपत्वात् कुतस्तत्र कारकाणां व्यापारः?, अथ तत्रापि कारकव्यापारो भवेत् खरशृङ्गादावपि व्याप्रियेरन् कारकाणीति। तदेवं विनाशहेतोरकिञ्चित्करत्वात् स्वहेतुत एवानित्यताक्रोडीकृतानां पदार्थानामुत्पत्तेर्विघ्नहेतोश्चाभावात् क्षणिकत्वमवस्थितमिति / तुशब्दः पूर्ववादिभ्योऽस्य व्यतिरेकप्रदर्शकः, तमेव श्लोकपश्चार्धेन दर्शयति-अण्णो अणण्णो इति 0 अप्याः (मु०)। // 48 // Page #81 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः१ प्रथममध्ययन श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 49 // समयः, प्रथमोद्देशक: सूत्रम् 18 क्षणक्षयसमाधानम् ते हि बौद्धा यथाऽऽत्मषष्ठवादिनः साङ्ख्यादयो भूतव्यतिरिक्तमात्मानमभ्युपगतवन्तो यथा च चार्वाका भूताव्यतिरिक्तं चैतन्याख्यमात्मानमिष्टवन्तस्तथा नैवाहुः नैवोक्तवन्तः, तथा हेतुभ्यो जातो हेतुकः कायाकारपरिणतभूतनिष्पादित इति यावत् तथाऽहेतुकोऽनाद्यपर्यवसितत्वान्नित्य इत्येवंतमात्मानं ते बौद्धा नाभ्युपगतवन्त इति // 17 // तथाऽपरे बौद्धाश्चातुर्धातुकमिदं जगदाहुरित्येतद्दर्शयितुमाह पुढवी आऊ तेऊ य, तहा वाऊ य एगओ। चत्तारि धाउणो रूवं, एवमाहंसु आवरे / / सूत्रम् 18 // * पृथिवी धातुरापश्च धातुस्तथा तेजो वायुश्चेति, धारकत्वात्पोषकत्वाच्च धातुत्वमेषाम्, एगओ त्ति यदैते चत्वारोऽप्येकाकारपरिणति बिभ्रति कायाकारतया तदा जीवव्यपदेशमश्नुवते, तथा चोचुः- चतुर्धातुकमिदं शरीरं, न तद्व्यतिरिक्त आत्माऽस्ती ति, एवमाहंसु यावरेत्ति अपरे बौद्धविशेषा एवं 'आहुः' अभिहितवन्त इति, क्वचिद् 'जाणगा' इति पाठः, तत्राप्ययमों 'जानका' ज्ञानिनः किल वयमित्यभिमानाग्निदग्धाः सन्त एवमाहुरिति संबन्धनीयम् / अफलवादित्वं चैतेषां क्रियाक्षण एव कर्तुः सर्वात्मना नष्टत्वात् क्रियाफलेन सम्बन्धाभावादवसेयम्, सर्व एव वा पूर्ववादिनोऽफलवादिनो द्रष्टव्याः,कैश्चिदात्मनो नित्यस्याविकारिणोऽभ्युपगतत्वात् कैश्चित्त्वात्मन एवानभ्युपगमादिति / अत्रोत्तरदानार्थं प्राक्तन्येव नियुक्तिगाथा 'को वेए' इत्यादि। व्याख्यायते, यदि पञ्चस्कन्धव्यतिरिक्तः कश्चिदात्माख्यः पदार्थो न विद्यते ततस्तदभावात्सुखदुःखादिकं कोऽनुभवतीत्यादिगाथा प्राग्वव्याख्येयेति,तदेवमात्मनोऽभावाद्योऽयं स्वसंविदितः सुखदुःखानुभवः स कस्य भवत्विति चिन्त्यताम्, ज्ञानस्कन्धस्यायमनुभव इति चेत्, न, तस्यापि क्षणिकत्वात्, ज्ञानक्षणस्य चातिसूक्ष्मत्वात् सुखदुःखानुभवाभावः, क्रियाफलवतोश्च 7 ज्ञानिनो वयं किलेत्यभि० (मु०)।७ पूर्वतन्येव नियुक्तिगाथा को वेए इत्येषा (प्र०)। // 49 // Page #82 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 50 // श्रुतस्कन्धः 1 प्रथममध्ययन समयः, प्रथमोद्देशकः सूत्रम् 18 क्षणक्षयसमाधानम् क्षणयोरत्यन्तासंगतेः कृतनाशाकृताभ्यागमापत्तिरिति, ज्ञानसंतान एकोऽस्तीति चेत्, तस्यापि संतानिव्यतिरिक्तस्याभावाद्यत्किञ्चिदेतत्, पूर्वक्षण एव उत्तरक्षणे वासनामाधाय विनङ्यतीति चेत्, तथा चोक्तं- यस्मिन्नेव हि संताने, आहिता कर्मवासना। फलं तत्रैव संधत्ते, कर्पासे रक्तता यथा ॥१॥अत्रापीदं विकल्प्यते-सा वासना किं क्षणेभ्यो व्यतिरिक्ताऽव्यतिरिक्ता वा?, यदि व्यतिरिक्ता वासकत्वानुपपत्तिः, अथाव्यतिरिक्ता क्षणवत् क्षणक्षयित्वं तस्याः, तदेवमात्माभावे सुखदुःखानुभवाभावः स्याद्, अस्ति च सुखदुःखानुभवो, अतोऽस्त्यात्मेति, अन्यथा पञ्चविषयानुभवोत्तरकालमिन्द्रियज्ञानानांस्वविषयादन्यत्रा वृत्तेः संकलनाप्रत्ययो न स्यात्, आलयविज्ञानाद्भविष्यतीति चेदात्मैव तर्हि संज्ञान्तरेणाभ्युपगत इति / तथा बौद्धागमोऽप्या*त्मप्रतिपादकोऽस्ति, सचायं- इत एकनवते कल्पे, शक्त्या में पुरुषो हतः / तेन कर्मविपाकेन, पादे विद्धोऽस्मि भिक्षवः! // 1 // तथा कृतानि कर्माण्यतिदारुणानि, तनूभवन्त्यात्मनि गर्हणेन / प्रकाशनात्संवरणाच्च तेषामत्यन्तमूलोद्धरणं वदामि ॥१॥इत्येवमादि, तथा यदुक्तं क्षणिकत्वं साधयता यथा ‘पदार्थः कारणेभ्य उत्पद्यमानो नित्यः समुत्पद्यतेऽनित्यो वे' त्यादि, तत्र नित्येऽप्रच्युतानुत्पन्नस्थिरैकस्वभावे कारकाणांव्यापाराभावादतिरिक्ता वाचोयुक्तिरिति नित्यत्वपक्षानुत्पत्तिरेव, यच्च नित्यपक्षे भवताऽभिहितं 'नित्यस्य न क्रमेणार्थक्रियाकारित्वं नापि यौगपद्येनेति' तत्क्षणिकत्वेऽपि समानम्, यतःक्षणिकोऽप्यर्थक्रियायां प्रवर्तमानः क्रमेण योगपद्येन वाऽवश्यं सहकारिकारणसव्यपेक्ष एव प्रवर्तते, यतः 'सामग्री जनिका, न ोकं किञ्चिदिति तेन च सहकारिणा न तस्य कश्चिदतिशयः कर्तुं पार्यते, क्षणस्याविवेकत्वेनानाधेयातिशयत्वात्, क्षणानां च परस्परोपकारकोपकार्यत्वानुपपत्तेः सहकारित्वाभावः, सहकार्यनपेक्षायां च प्रतिविशिष्टकार्यानुपपत्तिरिति / तदेवमनित्य एव कारणेभ्यः पदार्थः O सन्ताने (प्र०)। // 50 // Page #83 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 / / 51 // श्रुतस्कन्ध:१ प्रथममध्ययन समय:, प्रथमोद्देशक: सूत्रम् 18 क्षणक्षयसमाधानम् समुत्पद्यत इति द्वितीयपक्षसमाश्रयणमेव, तत्रापि चैतदालोचनीयं- किं क्षणक्षयित्वेनानित्यत्वमाहोस्वित्परिणामानित्यतयेति?, तत्र क्षणक्षयित्वे कारणकार्याभावात् कारकाणां व्यापार एवानुपपन्नः कुतः क्षणिकानित्यस्य कारणेभ्य उत्पाद इति?, अथ पूर्वक्षणादुत्तरक्षणोत्पादे सति कार्यकारणभावो भवतीत्युच्यते, तदयुक्तम्, यतोऽसौ पूर्वक्षणो विनष्टो वोत्तरक्षणं जनयेदविनष्टोवा?, न तावद्विनष्टः, तस्यासत्त्वाज्जनकत्वानुपपत्तेः, नाप्यविनष्टः, उत्तरक्षणकाले पूर्वक्षणव्यापारसमावेशात्क्षणभङ्गभङ्गापत्तेः, पूर्वक्षणो विनश्यन्नुत्तरक्षणमुत्पादयिष्यति तुलान्तयो मोन्नामवदिति चेत्, एवं तर्हि क्षणयोः स्पष्टैवैककालताऽऽश्रिता, तथाहि-याऽसौ विनश्यदवस्था साऽवस्थातुरभिन्ना उत्पादावस्थाऽप्युत्पित्सोः, ततश्च तयोविनाशोत्पादयोर्योगपद्याभ्युपगमेतद्धर्मिणोरपि पूर्वोत्तरक्षणयोरेककालावस्थायित्वमिति, तद्धर्मताऽनभ्युपगमे च विनाशोत्पादयोर तुत्वापत्तिरिति / यच्चोक्तं- जातिरेव हि भावानामित्यादि, तत्रेदमभिधीयते- यदि जातिरेव- उत्पत्तिरेव भावानां-पदार्थानामभावे हेतुः, ततोऽभावकारणस्य सन्निहितत्वेन विरोधेनाघ्रातत्वादुत्पत्यभावः,अथोत्पत्त्युत्तरकालं विनाशो भविष्यतीत्यभ्युपगम्यते, तथा सति उत्पत्तिक्रियाकाले तस्याभूतत्वात्पश्चाच्च भवन्ननन्तर एव भवति न भूयसा कालेनेति किमत्र नियामकं?, विनाशहेत्वभाव इति चेत्, यत उक्तं- निर्हेतुत्वाद्विनाशस्य स्वभावादनुबन्धितेति एतदप्ययुक्तम्, यतोघटादीनांमुद्रादिव्यापारानन्तरमेव विनाशो भवन् लक्ष्यते, ननु चोक्तमेवात्र तेन मुद्रादिना घटादेः किं क्रियते? इत्यादि, सत्यमुक्तं इदमयुक्तं तूक्तम्, तथाहि- अभाव इति प्रसज्यपर्युदासविकल्पद्वयेन योऽयं विकल्पितः पक्षद्वयेऽपि च दोषः प्रदर्शितः सोऽदोष एव, यतः पर्युदासपक्षे कपालाख्यभावान्तरकरणे घटस्य च परिणामानित्यतया तद्रूपतापत्तेः कथं मुद्रादेर्घटादीन् प्रत्यकिश्चित्करत्वं? 0 विनश्यस्तूत्तर० (मु०)। // 51 // Page #84 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 52 // प्रसज्यप्रतिषेधस्तु भावं न करोतीति क्रियाप्रतिषेधात्मकोऽत्र नाश्रीयते, किंतर्हि?, प्रागभावप्रध्वंसाभावेतरेतरात्यन्ताभावानां श्रुतस्कन्धः 1 चतुर्णांमध्ये प्रध्वंसाभाव एवेहाश्रीयते, तत्र च कारकाणांव्यापारो भवत्येव, यतोऽसौ वस्तुनः पर्यायोऽवस्थाविशेषोनाभाव- प्रथममध्ययनं समयः, मात्रम्, तस्य चावस्थाविशेषस्य भावरूपत्वात्पूर्वोपमर्दैन च प्रवृत्तत्वाद्य एव कपालादेरुत्पादः स एव घटादेविनाश इति प्रथमोद्देशक: विनाशस्य सहेतुकत्वमवस्थितम्, अपिच-कादाचित्कृत्वेन विनाशस्य सहेतुकत्वमवसेयमिति, पदार्थव्यवस्था) चावश्यम-8 सूत्रम् 19 दर्शनाङ्गीभावचातुर्विध्यमाश्रयणीयम्, तदुक्तं- कार्यद्रव्यमनादि स्यात्प्रागभावस्य निहवे। प्रध्वंसस्य चाभावस्य, प्रच्यवेऽनन्तता व्रजेत्॥१॥ कारात् मोक्षः सर्वात्मकं तदेकं स्यादन्यापोहव्यतिक्रमे इत्यादि / तदेवं क्षणिकत्वस्य विचाराक्षमत्वात्परिणामानित्यपक्ष एव ज्यायानिति / / एवञ्च सत्यात्मा परिणामी ज्ञानाधारो भवान्तरयायी भूतेभ्यः कथञ्चिदन्य एव शरीरेण सहान्योऽन्यानुवेधादनन्योऽपि, तथा सहेतुकोऽपिनारकतिर्यमनुष्यामरभवोपादानकर्मणा तथा तथा विक्रियमाणत्वात् पर्यायरूपतयेति, तथाऽऽत्मस्वरूपाप्रच्युतेनित्यत्वादहेतुकोऽपीति / आत्मनश्च शरीरव्यतिरिक्तस्य साधितत्वात् 'चतुर्द्धातुकमानं शरीरमेवेदमि' त्येतदुन्मत्तप्रलपितमपकर्णयितव्यमित्यलं प्रसङ्गेनेति ॥१८॥साम्प्रतं पञ्चभूतात्माऽद्वैततज्जीवतच्छरीराकारकात्मषष्ठक्षणिकपञ्चस्कन्धवादिनामफलवादित्वं वक्तुकामः सूत्रकारस्तेषां स्वदर्शनफलाभ्युपगमं दर्शयुितमाह___ अगारमावसंतावि, अरण्णा वावि पव्वया। इमं दरिसणमावण्णा, सव्वदुक्खा विमुचई। सूत्रम् 19 // अगारं गृहं तद् आवसन्तः तस्मिंस्तिष्ठन्तो गृहस्था इत्यर्थः, आरण्या वा तापसादयः, प्रव्रजिताश्च शाक्यादयः, अपिः संभावने, // 52 // वस्तुतः (मु०)। 0 नादिः (मु०)। 0च भावस्य प्र० 10 दगसोयरिआदओ चू० तच्चणिआणं उवासगाविवझंति आरोप्पगावि अणागमणधम्मिणो य देवा तओ चेव णिधंति। Page #85 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 53 // श्रुतस्कन्ध:१ प्रथममध्ययन समयः, प्रथमोद्देशक: सूत्रम् 20-25 दर्शनाङ्गीकारात् मोक्षः इदं ते संभावयन्ति यथा- इदं अस्मदीयं दर्शनं आपन्ना आश्रिताः सर्वदुःखेभ्यो विमुच्यन्ते, आर्षत्वादेकवचनं सूत्रे कृतम्, तथाहि-पञ्चभूततज्जीवतच्छरीरवादिनामयमाशयः- यथेदमस्मदीयं दर्शनं ये समाश्रितास्ते गृहस्थाः सन्तः सर्वेभ्यः शिरस्तुण्डमुण्डनदण्डाजिनजटाकाषायचीवरधारणकेशोल्लुञ्चननाग्न्यतपश्चरणकायक्लेशरूपेभ्यो दुःखेभ्यो मुच्यन्ते, तथा चोचुः- तपांसि यातनाश्चित्राः संयमो भोगवश्चनम्। अग्निहोत्रादिकं कर्म, बालक्रीडेव लक्ष्यत॥१॥इति, साङ्ख्यादयस्तु मोक्षवादिन एवं संभावयन्तियथा येऽस्मदीयं दर्शनमकर्तृत्वात्माऽद्वैतपञ्चस्कन्धादिप्रतिपादकमापन्नाः प्रव्रजितास्ते सर्वेभ्यो जन्मजरामरणगर्भपरम्पराऽनेकशारीरमानसातितीव्रतरासातोदयरूपेभ्यो दुःखेभ्यो विमुच्यन्ते, सकलद्वन्द्वविनिर्मोक्षमोक्षमास्कन्दन्तीत्युक्तं भवति // 19 // इदानीं तेषामेवाफलवादित्वाविष्करणायाह तेणावि संधिं णच्चा णं, न ते धम्मविओजणा / जे ते उ वाइणो एवं, न ते ओहंतराऽऽहिया ॥सूत्रम् 20 // ते णावि संधिं णच्चा णं, न ते धम्मविओ जणा / जे ते उ वाइणो एवं, न ते संसारपारगा। सूत्रम् 21 // ते णावि संधिं णच्चा णं, न ते धम्मविओ जणा। जे ते उ वाइणो एवं, न ते गब्भस्स पारगा। सूत्रम् 22 // ते णावि संधिं णच्चा णं, न ते धम्मविओ जणा। जे ते उ वाइणो एवं, न ते जम्मस्स पारगा॥सूत्रम् 23 // ते णावि संधिं णच्चा णं, न ते धम्मविओ जणा। जे ते उ वाइणो एवं, न ते दुक्खस्स पारगा। सूत्रम् 24 // ते णावि संधिंणच्चा णं, न ते धम्मविओजणा / जे ते उ वाइणो एवं, न ते मारस्स पारगा॥ सूत्रम् 25 // ते- पञ्चभूतवाद्याद्याः नापि नैव सन्धिं छिद्रं विवरम्, स च द्रव्यभावभेदावधा, तत्र द्रव्यसन्धिः कुड्यादेः भावसन्धिश्च ज्ञानावरणादिकर्मविवररूपः तमज्ञात्वा ते प्रवृत्ताः णमिति वाक्यालङ्कारे, यथा आत्मकर्मणोः सन्धिर्द्विधाभावलक्षणो // 53 // Page #86 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 54 // श्रुतस्कन्धः 1 प्रथममध्ययन समयः, प्रथमोद्देशक: सूत्रम् 26-27 दर्शनाङ्गीकारात् मोक्षः भवति तथा अबुद्धैव ते वराका दुःखमोक्षार्थमभ्युद्यता इत्यर्थः, यथा त एवंभूतास्तथा प्रतिपादितं लेशतः प्रतिपादयिष्यते च, यदिवा-सन्धानं सन्धि उत्तरोत्तरपदार्थपरिज्ञानं तदज्ञात्वा प्रवृत्ता इति, यतश्चैवमतस्ते न सम्यग्धर्मपरिच्छेदे कर्तव्ये विद्वांसोनिपुणा जनाः पञ्चाभूतास्तित्वादिवादिनो लोका इति, तथाहि-क्षान्त्यादिको दशविधो धर्मस्तमज्ञात्वैवान्यथाऽन्यथा च धर्म प्रतिपादयन्ति, यत्फलाभावाच्च तेषामफलवादित्वंतदुत्तरग्रन्थेनोद्देशकपरिसमाप्त्यवसानेन दर्शयति-ये ते त्विति तुशब्दश्चशब्दार्थे य इत्यस्यानन्तरं प्रयुज्यते, ये च ते एवमनन्तरोक्तप्रकारवादिनो नास्तिकादयः, ओघो भवौघः संसारस्तत्तरणशीलास्तै न भवन्तीति श्लोकार्थः // 20 // तथा न ते वादिनः संसारगर्भजन्मदुःखमारादिपारगा भवन्तीति // 21 // 22 // 23 // 24 // 25 // यत्पुनस्ते प्राप्नुवन्ति तद्दर्शयितुमाह नाणाविहाइंदुक्खाई, अणुहोंति पुणो पुणो। संसारचक्वालंमि, मचुवाहिजराकुले ॥सूत्रम् 26 // उच्चावयाणि गच्छंता, गब्भमेस्संतिणंतसो / नायपुत्ते महावीरे, एवमाह जिणोत्तमे ।।सूत्रम् 27 // इति बेमि पढममज्झयणे पढमो उद्देसो समत्तो॥ नानाविधानि बहुप्रकाराणि दुःखानि असातोदयलक्षणान्यनुभवन्ति पुनःपुनः, तथाहि- नरकेषु करपत्रदारणकुम्भीपाकतप्तायःशाल्मलीसमालिङ्गनादीनि तिर्यक्षुच शीतोष्णदहनदमनाङ्नताडनाऽतिभारारोपणक्षुत्तुडादीनि मनुष्येषु इष्टवियोगानिष्टसंप्रयोगशोकाक्रन्दनादीनि देवेषु चाभियोग्येाकिल्बिषिकत्वच्यवनादीन्यनेकप्रकाराणि दुःखानि ये एवंभूता वादिनस्ते पौनः पुन्येन समनुभवन्ति, एतच्च श्लोकार्द्धं सर्वेषूत्तरश्लोकार्धेष्वायोज्यम्, शेषं सुगमं यावदुद्देशकसमाप्तिरिति // 26 // नवरं 7 अष्टप्रकारं कर्म चू०। 7 तथा च न ते (मु०)। 0 शीतोष्णदमना० (मु०)। ये ते (प्र०) यत (प्र०)। // 54 // Page #87 -------------------------------------------------------------------------- ________________ समयः, श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 55 // उच्चावचानी ति अधमोत्तमानि नानाप्रकाराणि वासस्थानानि गच्छन्तीति, गच्छन्तो भ्रमन्तो गर्भाद्गर्भमेष्यन्ति यास्यन्त्यनन्तशो श्रुतस्कन्धः१ निर्विच्छेदमिति ब्रवीमीति सुधर्मस्वामी जम्बूस्वामिनं प्रत्याह- ब्रवीम्यहं तीर्थंकराज्ञया,न स्वमनीषिकया, स चाहं ब्रवीमि / प्रथममध्ययन येन मया तीर्थङ्करसकाशाच्छूतम्,एतेन च क्षणिकवादिनिरासो द्रष्टव्यः // 27 // इति प्रथमोद्देशकः समाप्तः॥ द्वितीयोद्देशकः सूत्रम् 1 (28) नियतिवादः ॥प्रथमाध्ययने द्वितीयोद्देशकः॥ उक्त: प्रथमोद्देशकस्तदनु द्वितीयोऽभिधीयते, तस्य चायमभिसम्बन्धः- इहानन्तरोद्देशके स्वसमयपरसमयप्ररूपणा कृता, इहाप्यध्ययनार्थाधिकारत्वात्सैवाभिधीयते, यदिवाऽनन्तरोद्देशके भूतवादादिमतं प्रदर्श्य तन्निराकरणं कृतम्, तदिहापि तदवशिष्टनियतिवाद्यादिमिथ्यादृष्टिमतान्युपदर्श्य निराक्रियन्ते, अथवा प्रागुद्देशकेऽभ्यधायि यथा 'बन्धनं बुध्येत तच्च त्रोटयेदिति' तदेवं च बन्धनं नियतिवाद्याद्यभिप्रायेण न विद्यत इति प्रदर्श्यते-तदेवमनेकसम्बन्धेनायातस्यास्योद्देशकस्य चत्वार्यनुयोगद्वाराणि व्यावर्ण्य सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयम्, तच्चेदं___ आघायं पुण एगेसिं, उववण्णा पुढो जिया / वेदयंति सुहं दुक्खं, अदुवा लुप्पंति ठाणउ / / सूत्रम् 1 // ( // 28 // ) अस्य चानन्तरपरम्परसूत्रः सम्बन्धो वक्तव्यः,तत्रानन्तरसूत्रसम्बन्धोऽयं- इहानन्तरसूत्रे इदमभिहितम्,यथा पञ्चभूतस्कन्धादिवादिनो मिथ्यात्वोपहतान्तरात्मानोऽसद्हाभिनिविष्टाः परमार्थावबोधविकला:सन्तः संसारचक्रवाले व्याधिमृत्युजराकुले // 55 // उच्चावचानिस्थानानि गच्छन्तो गर्भमेष्यन्त्यन्वेषयन्ति वाऽनन्तश' इति, तदिहापिनियत्यज्ञानिज्ञानचतुर्विधकर्मापचयवादिनां (r) नकर्मापचय प्र०। Page #88 -------------------------------------------------------------------------- ________________ प्रथममध्ययन समय:, श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 56 // तदेव संसारचक्रवालभ्रमणगर्भान्वेषणं प्रतिपाद्यते / परम्परसूत्रं तु 'बुज्झेज्जे' त्यादि, तेन च सहास्यायं सम्बन्ध:- तत्र श्रुतस्कन्धः१ बुध्येतेत्येतत् प्रतिपादितम्, इहापि यदाख्यातं नियतिवादिभिस्तद्ध्येत, इत्येवं मध्यसूत्रैरपि यथासंभवं सम्बन्धो लगनीय इति तदेवं पूर्वोत्तरसम्बन्धसम्बद्धस्यास्य सूत्रस्याधुनाऽर्थः प्रतन्यते-पुनः शब्दः पूर्ववादिभ्यो विशेषं दर्शयति, नियतिवादिनां द्वितीयोद्देशकः पुनरेकेषामेतदाख्यातम्, अत्र च 'अविवक्षितकर्मका अपि अकर्मका भवन्ती'ति ख्यातेर्धातो वे निष्ठाप्रत्ययस्तद्योगे कर्तरि | सूत्रम् 2-3 (29-30) षष्ठी ततश्चायमर्थः-तैर्नियतिवादिभिः पुनरिदमाख्यातम्, तेषामयमाशय इत्यर्थः, तद्यथा- उपपन्ना युक्त्या घटमानका इति,अनेन | नियतिवादः च पञ्चभूततज्जीवतच्छरीरवादिमतमपाकृतं भवति, युक्तिस्तुलेशतः प्राग्दर्शितैव प्रदर्शयिष्यतेच, पृथक् पृथक् नारकादिभवेषु / शरीरेषु वेति, अनेनाप्यात्माद्वैतवादिनिरासोऽवसेयः, के पुनस्ते पृथगुपपन्नाः?, तदाह- जीवाः प्राणिनः सुखदुःखभोगिनः, अनेन च पञ्चस्कन्धातिरिक्तजीवाभावप्रतिपादकबौद्धमतापक्षेपः कृतो द्रष्टव्यः, तथा ते जीवाः 'पृथक्' पृथक् प्रत्येकदेहे व्यवस्थिताः सुखं दुःखं च वेदयन्ति अनुभवन्ति, न वयं प्रतिप्राणि प्रतीतं सुखदुःखानुभवं निलुमहे, अनेन चाकर्तृवादिनो निरस्ता भवन्ति, अकर्तर्यविकारिण्यात्मनि सुखदुःखानुभवानुपपत्तेरिति भावः। तथैतदप्यस्माभि पलप्यते 'अदुवे' ति अथवा ते प्राणिनः सुखं दुःखंचानुभवन्तो, विलुप्यन्ते उच्छिद्यन्ते स्वायुषः प्रच्याव्यन्ते स्थानात्स्थानान्तरं संक्राम्यन्त इत्यर्थः, ततश्चौपपातिकत्वमप्यस्माभिस्तेषां न निषिध्यते इति श्लोकार्थः॥१॥ 28 // तदेवं पञ्चभूतास्तित्वादिवादिनिरासं कृत्वा यत्तैर्नियतिवादिभिराश्रीयते तच्छ्लोकद्वयेन दर्शयितुमाह नसयं कडं दुक्खं, कओ अन्नकडं च णं? / सुहं वा जइ वा दुक्खं, सेहियं वा असेहियं / / सूत्रम् 2 // ( // 29 // ) 0 तथैतदस्माभि० (मु०)। (r) चानुभवन्ति (मु०)। 0 न तं सयं (मु०)। Page #89 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 57 // श्रुतस्कन्धः१ प्रथममध्ययन समयः, द्वितीयोद्देशकः सूत्रम् 2-3 (29-30) नियतिवादः नसयंकडं अण्णेहिं, वेदयंति पुढो जिया। संगइअंतंतहा तेसिं, इहमेगेसि आहिअं॥सूत्रम् 3 // ( // 30 // ) यत् तैः प्राणिभिरनुभूयते सुखं दुःखं स्थानविलोपनं वा न तत् स्वयं आत्मना पुरुषकारेण कृतं निष्पादितं दुःखमिति कारणे कार्योपचारात् दुःखकारणमेवोक्तम्, अस्य चोपलक्षणत्वात् सुखाद्यपि ग्राह्यम्, ततश्चेदमुक्तं भवति-योऽयं सुखदुःखानुभवः स पुरुषकारकृतकारणजन्यो न भवतीति, तथा कुतः अन्येन कालेश्वरस्वभावकर्मादिना च कृतं भवेत् ण मित्यलङ्कारे तथाहि- यदि पुन: पुरुषकारकृतं सुखाद्यनुभूयेत ततः सेवकवणिक्कर्षकादीनांसमाने पुरुषकार सति फलप्राप्तिवैसदृश्यं फलाप्राप्तिश्चन भवेत्, कस्यचित्तु सेवादिव्यापाराभावेऽपि विशिष्टफलावाप्तिदृश्यत इति, अतोन पुरुषकारात्किञ्चिदासाद्यते, किंतर्हि?, नियतेरेवेति, एतच्च द्वितीयश्लोकान्तेऽभिधास्यते नापि कालः कर्ता, तस्यैकरूपत्वाज्जगति फलवैचित्र्यानुपपत्तेः, कारणभेदे हि कार्यभेदो भवति नाभेदे, तथाहि-अयमेव हि भेदो भेदहेतुर्वा यदुत विरुद्धधर्माध्यासः कारणभेदश्च, तथेश्वरकर्तृकेऽपिसुखदुःखेन भवतः, यतोऽसावीश्वरो मूर्तोऽमूर्तो वा?, यदि मूर्तस्ततः प्राकृतपुरुषस्येव सर्वकर्तृत्वाभावः, अथामूर्तस्तथा सत्याकाशस्येवसुतरां निष्क्रियत्वम्, अपिच-यद्यसौरागादिमांस्ततोऽस्मदाद्यव्यतिरेकाद्विश्वस्याकतैव, अथासौ. विगतरागस्ततस्तत्कृतंसुभगदुर्भगेश्वरदरिद्रादि जगद्वैचित्र्यंन घटांप्राञ्चति, ततोनेश्वरः कर्तेति, तथा स्वभावस्यापिसुखदुःखादिकर्तृत्वानुपपत्तिः, यतोऽसौ स्वभावः पुरुषाद्भिन्नोऽभिन्नो वा?, यदि भिन्नो न पुरुषाश्रिते सुखदुःखे कर्तुमलम्, तस्माद्भिन्नत्वादिति, नाप्यभिन्नः अभेदे पुरुष एव स्यात्, तस्य चाकर्तृत्वमुक्तमेव ।नापि कर्मणःसुखदुःखं प्रति कर्तृत्वं घटते, यतस्तत्कर्म पुरुषाद्भिन्नमभिन्नं वा भवेत्?, अभिन्नं चेत्पुरुषमात्रतापत्तिः कर्मणः, तत्र चोक्तो दोषः, अथ भिन्नं तत्किं सचेतनमचेतनं (c) यदि पुरुष० (मु०)। 7 पुरुषाकारे (मु०)। 0 र्वा घटते यदुत (मु०)। // 57 // Page #90 -------------------------------------------------------------------------- ________________ समयः, श्रीसूत्रकृताङ्गं वा?,यदि सचेतनमेकस्मिन् काये चैतन्यद्वयापत्तिः, अथाचेतनंतथा सति कुतस्तस्य पाषाणखण्डस्येवास्वतन्त्रस्य सुखदुःखो- श्रुतस्कन्धः 1 नियुक्ति प्रथममध्ययन श्रीशीला० त्पादनं प्रति कर्तृत्वमिति, एतच्चोत्तरत्र व्यासेन प्रतिपादयिष्यत इत्यलं प्रसङ्गेन / तदेवं सुखं सैद्धिकं सिद्धौ- अपवर्गलक्षणायां वृत्तियुतम् भवं यदिवा दुःखं-असातोदयलक्षणमसैद्धिकं सांसारिकम्, यदिवा उभयमप्येतत्सुखंदुःखं वा, स्रक्चन्दनाङ्गनाद्युपभोगक्रिया- द्वितीयोद्देशकः श्रुतस्कन्धः सिद्धौ भवंतथा कशाताडनाङ्कनादिक्रियासिद्धौ च भवं सैद्धिकमिति, तथा असैद्धिकं सुखमान्तरमानन्दरुपामाकस्मिकमनव- सूत्रम् 4-5 // 58 // (31-32) धारितबाह्यनिमित्तं एवं दुःखमपिज्वरशिरोऽर्तिशूलादिरूपमङ्गोत्थमसैद्धिकम् / / 2 // 29 // तदेतदुभयमपिन स्वयं पुरुषकारेण नियतिकृतं नाप्यन्येन केनचित् कालादिना कृतं वेदयन्ति अनुभवन्ति पृथग्जीवाःप्राणिन इति / कथं तर्हि तत्तेषामभूत् ? इति नियतिवादी वादिमतम् स्वाभिप्रायमाविष्करोति-संगइयंति सम्यक्स्वपरिणामेन गति:- यस्य यदा यत्र यत्सुखदुःखानुभवनं सासंगतिः-नियतिस्तस्यां भवं सांगतिकम्, यतश्चैवं न पुरुषकारादिकृतं सुखदुःखादि अतस्तत्तेषां प्राणिनां नियतिकृतं सांगतिकमित्युच्यते, इह अस्मिन् / ®सुखदुःखानुभववादे एकेषां वादिना आख्यातं तेषामयमभ्युपगमः तथा चोक्तं- प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः, सोऽवश्यं भवति नृणां शुभोऽशुभो वा। भूतानां महति कृतेऽपि हि प्रयत्ने, नाभाव्यं भवति न भाविनोऽस्ति नाशः॥१॥॥३॥ 30 // एवं श्लोकद्वयेन नियतिवादिमतमुपन्यस्यास्योत्तरदानायाह एवमेयाणि जपंता, बाला पंडिअमाणिणो। निययानिययं संतं, अयाणंता अबुद्धिया ।सूत्रम् 4 // ( // 31 // ) एवमेग उ पासत्था, ते भुजो विप्पगब्भिआ। एवं उवट्ठिआ संता, ण ते दुक्खविमोक्खया।सूत्रम् 5 // // 32 // ) एवं इति अनन्तरोक्तस्योपप्रदर्शने एतानि पूर्वोक्तानि नियतिवादाश्रितानि वचनानि जल्पन्तः अभिदधतो बाला इव बाला // 58 // Page #91 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 60 // प्रथममध्ययन समय:, पष्टम्भकारित्वममूर्तत्वं चेत्येवमादिस्वभावापादितम्, यदपि चात्रात्मव्यतिरेकाव्यतिरेकरूपं दूषणमुपन्यस्तं तददूषणमेव,यतः श्रुतस्कन्धः१ स्वभाव आत्मनोऽव्यतिरिक्तः, आत्मनोऽपिचकर्तृत्वमभ्युपगतमेतदपिस्वभावापादितमेवेति। तथा कर्मापिकर्तृ भवत्येव,तद्धि जीवप्रदेशैः सहान्योऽन्यानुवेधरूपतया व्यवस्थितं कथञ्चिच्चात्मनोऽभिन्नम्, तद्वशाच्चात्मा नारकतिर्यमनुष्यामरभवेषु पर्यटन द्वितीयोद्देशकः सुखदुःखादिकमनुभवतीति / तदेवं नियत्यनियत्योः कर्तृत्वे युक्त्युपपन्ने सति नियतेरेव कर्तृत्वमभ्युपगच्छन्तो निर्बुद्धिका सूत्रम् 6-7 (33-34) भवन्तीत्यवसेयम् // 4 // 31 // तदेवं युक्त्या नियतिवादं दूषयित्वा तद्वादिनामपायदर्शनायाह- एव मिति पूर्वाभ्युपगम-निया संसूचकः, सर्वस्मिन्नपि वस्तुनि नियतानियते सत्येके नियतमेवावश्यंभाव्येव कालेश्वरादेर्निराकरणेन निर्हेतुकतया नियति- वादिमतम् वादमाश्रिताः, तुरवधारणे, त एव नान्ये, किंविशिष्टाः पुनस्ते इति दर्शयति- युक्तिकदम्बकाद्बहिस्तिष्ठन्तीति पार्श्वस्थाः परलोकक्रियापार्श्वस्थावा, नियतिपक्षसमाश्रयणात्परलोकक्रियावैयर्थ्यम्, यदिवा-पाश इव पाशः कर्मबन्धनम्, तच्चेह युक्तिविकलनियतिवादप्ररूपणं तत्र स्थिताः पाशस्थाः, अन्येऽप्येकान्तवादिनः कालेश्वरादिकारणिकाः पार्श्वस्थाः पाशस्था वा द्रष्टव्या इति, ते पुनर्नियतिवादमाश्रित्यापि, भूयो विविधं विशेषेण वा प्रगल्भिता विप्रगल्भिता धाष्टोपेता: परलोकसाधिकासु क्रियासु प्रवर्तन्ते, धाष्टाश्रयणं तु तेषां नियतिवादाश्रयणे सत्येव पुनरपि तत्प्रतिपन्थिनीषु क्रियासु प्रवर्तनादिति, ते पुनः एवमप्युपस्थिताः परलोकसाधिकासु क्रियासु प्रवृत्ता अपि सन्तो नात्मदुःखविमोक्षकाः असम्यक्-प्रवृत्तत्वान्नात्मानं दुःखाद्विमोचयन्ति / गता नियतिवादिनः॥५॥३२॥ साम्प्रतमज्ञानिमतं दूषयितुं दृष्टान्तमाह जविणो मिगा जहा संता, परिताणेण वजिआ। असंकियाई संकंति, संकिआई असंकिणो॥सूत्रम् 6 // ( // 33 // ) (c) नियतिमे० (मु०)। 0 इत्यादि 'ते' पुनर्नि.....'प्रगल्भिता' धाोपगताः....साधकासु० (मु०)। // 60 // Page #92 -------------------------------------------------------------------------- ________________ समयः, श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 59 // अज्ञाः सदसद्विवेकविकला अपि सन्तः पण्डितमानिनआत्मानं पण्डितं मन्तुं शीलं येषांते तथा, किमिति त एवमुच्यन्त? इति श्रुतस्कन्धः१ तदाह- यतोनिययानिययं संतमिति सुखादिकं किश्चिन्नियतिकृतं- अवश्यंभाव्युदयप्रापितं तथा अनियतं- आत्मपुरुष प्रथममध्ययन कारकालेश्वरादिप्रापितं सत् नियतिकृतमेवैकान्तेनाश्रयन्ति, अतोऽजानाना:सम्यक्सुखदुःखादिकारणं अबुद्धिका- बुद्धिरहिता द्वितीयोद्देशकः भवन्तीति, तथाहि आर्हतानां किञ्चित्सुखदुःखादि नियतित एव भवति- तत्कारणस्य कर्मणः कस्मिंश्चिदवसरे- सूत्रम् 4-5 (31-32) ऽवश्यंभाव्युदयसद्भावान्नियतिकृतमित्युच्यते, तथा किञ्चिदनियतिकृतं च- पुरुषकारकालेश्वरस्वभावकर्मादिकृतम्, तत्र नियतिकथञ्चित्सुखदुःखादेः पुरुषकारसाध्यत्वमप्याश्रीयते, यतः क्रियातः फलं भवति, क्रिया च पुरुषाकाराऽऽयत्ता वर्तते, तथा वादिमतम् चोक्तं- न दैवमिति संचिन्त्य, त्यजेदुद्यममात्मनः। अनुद्यमेन कस्तैलं, तिलेभ्यः प्राप्तुमर्हति ? // 1 // यत्तु समाने पुरुषव्यापारे / फलवैचित्र्यमुपन्यस्तंदूषणत्वेन तददूषणमेव, यतस्तत्रापिपुरुषकारवैचित्र्यमपिफलवैचित्र्यकारणं भवति, समानेवा पुरुषकारे / यः फलाभावः कस्यचिद्भवति सोऽदृष्टकृतः, तदपि चास्माभिः कारणत्वेनाश्रितमेव / तथा कालोऽपि कर्ता, यतो बकुलचम्पकाशोकपुन्नागनागसहकारादीनां विशिष्ट एव काले पुष्पफलाद्युद्धवो न सर्वदेति,यच्चोक्तं 'कालस्यैकरूपत्वाज्जगद्वैचित्र्यं न घटत' इति, तदस्मान् प्रति न दूषणम्, यतोऽस्माभिर्न काल एवैकः कर्तृत्वेनाभ्युपगम्यते अपितु कर्मापि,ततो जगद्वैचित्र्यमित्यदोषः। तथेश्वरोऽपि कर्ता,आत्मैव हि तत्र तत्रोत्पत्तिद्वारेण सकलजगद्व्यापनादीश्वरः, तस्य सुखदुःखोत्पत्तिकर्तृत्वं सर्ववादिनामविगानेन सिद्धमेव, यच्चात्र मूर्तामूर्तादिकं दूषणमुपन्यस्तं तदेवंभूतेश्वरसमाश्रयणे दूरोत्सादितमेवेति / स्वभावस्यापि // 59 // कथञ्चित्कर्तृत्वमेव, तथाहि-आत्मन उपयोगलक्षणत्वमसंख्येयप्रदेशत्वं पुद्गलानांच मूर्तत्वं धर्माधर्मास्तिकाययोर्गतिस्थित्यु मुच्यत (मु०) कारेश्वरादि (मु०)। ©ना: सुखदु०(मु०)। 0 पुरुषकारा० (मु०)। 7 वैचित्र्यं पूषणत्वेनोपव्यस्तं तद (मु०)। ॐ वैचित्र्ये कारणं (मु०) Page #93 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 61 // श्रुतस्कन्धः१ प्रथममध्ययन समयः, द्वितीयोद्देशकः सूत्रम् 6-7 (33-34) नियतिवादिमतम् यथा- जविनो वेगवन्तः सन्तो मृगा आरण्याः पशवः परि-समन्तात् त्रायते- रक्षतीति परित्राणं तेन वर्जिता- रहिताः, परित्राणविकला इत्यर्थः यदिवा- परितानं- वागुरादिबन्धनं तेन तर्जिता- भयं ग्राहिताः सन्तो भयोद्धान्तलोचनाः समाकुलीभूतान्तःकरणाः सम्यग्विवेकविकला अशङ्कनीयानि कूटपाशादिरहितानि स्थानान्यशङ्काहा॑णि तान्येव शङ्कन्ते अनर्थापादकत्वेन गृह्णन्ति / यानि पुनः शङ्काहा॑णि शङ्का संजाता येषु योग्यत्वात्तानि शङ्कितानि-शङ्कायोग्यानि- वागुरादीनि तान्यशङ्किनस्तेषु शङ्कामकुर्वाणाः, तत्र तत्र' पाशादिके संपर्ययन्त इत्युत्तरेण सह सम्बन्ध :॥६॥३३॥पुनरप्येतदेवातिमोहाविष्करणायाह परियाणिआणि संकेता, पासिताणि असंकिणो। अण्णाणभयसंविग्गा, संपलिंति तहिं तहिं॥ सूत्रम् 7 // ( // 34 // ) परित्रायते इति परित्राणं तज्जातं येषु तानि तथा, परित्राणयुक्तान्येव शङ्कमाना अतिमूढत्वाद्विपर्यस्तबुद्धयः, त्रातर्यपि भयमुत्प्रेक्षमाणाः, तथा पाशितानि पाशोपेतानि- अनर्थापादकानि अशनिः तेषु शङ्कामकुर्वाणाः सन्तः अज्ञानेन भयेन च संविग्ग त्ति सम्यग्व्याप्ता- वशीकृताः, शङ्कनीयमशङ्कनीयंवा तथा परित्राणोपेतं पाशाद्यनर्थोपेतं वा सम्यग्विवेकेनाजानानाः तत्र तत्र अनर्थबहुले पाशवागुरादिके बन्धने संपर्ययन्ते सम्-एकीभावेन परि-समन्तादयन्ते यन्ति वा, गच्छन्तीत्युक्तं भवति, तदेवं दृष्टान्तं प्रसाध्य नियतिवाद्याद्येकान्ताज्ञानवादिनो दार्टान्तिकत्वेनाऽऽयोज्याः, यतस्तेऽप्येकान्तवादिनोऽज्ञानिकाः त्राणभूतानेकान्तवादवर्जिताः सर्वदोषविनिर्मुक्तं कालेश्वरादिकारणवादाभ्युपगमेनानाशङ्कनीयमनेकान्तवादमाशङ्कन्ते शङ्कनीयं च नियत्यज्ञानवादमेकान्तंन शङ्कन्ते, ते' एवंभूताः परित्राणार्हेऽप्यनेकान्तवादे शङ्कांकुर्वाणा युक्त्याऽघटमानकमनर्थबहुलमेकान्तवादमशङ्कनीयत्वेन गृह्णन्तोऽज्ञानावृतास्तेषु तेषु कर्मबन्धस्थानेषु संपर्ययन्त इति ॥७॥३४॥पूर्वदोषैरतुष्य O अनर्थोत्पाद० (मु०)। 0 रेण सम्बन्धः (मु०)10 यान्ति वा (मु०)। 0 ०वादाद्येका० (मु०)। Page #94 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्ध:१ // 62 // नाचार्यो दोषान्तरदित्सया पुनरपि प्राक्तनदृष्टान्तमधिकृत्याऽऽह अह तं पवेज बझं, अहे बज्झस्स वा वए। मुच्चेज पयपासाओ, तंतु मंदे ण देहए।सूत्रम् 8 // ( // 35 // ) अथ अनन्तरमसौ मृगस्तत् वज्झमिति वद्धम्, यदि बन्धनाकारेण व्यवस्थितं वागुरादिकं वा बन्धनं बन्धकत्वाद्बन्धमित्युच्यते, तदेवंभूतं कूटपाशादिकं बन्धनं यद्यसावुपरि प्लवेत् तदधस्तादतिक्रम्योपरि गच्छेत्, तस्य वर्द्धादेर्बन्धनस्याधो (वा) गच्छेत्, तत एवं क्रियमाणेऽसौ मृगः पदे पाशः पदपाशो- वागुरादिबन्धनं तस्मान्मुच्यते, यदिवा पदं- कूटं पाश:प्रतीतस्ताभ्यांमुच्येत, क्वचित्पदपाशादीति पठ्यते, आदिग्रहणाद्वधताडनमारणादिकाः क्रिया गृह्यन्ते, एवं सन्तमपि तमनर्थपरिहरणोपायं मन्दोजडोऽज्ञानावृतो न देहती ति न पश्यतीति // 8 // 35 // कूटपाशादिकं चापश्यन् यामवस्थामवाप्नोति तां दर्शयितुमाह ___ अहिअप्पाऽहियपण्णाणे, विसमंतेणुवागते / स बद्धे पयपासेणं, तत्थ घायं नियच्छइ // सूत्रम् 9 // ( // 36 // ) * स मृगोऽहितात्मा तथाऽहितं प्रज्ञानं- बोधो यस्य सोऽहितप्रज्ञानः, स चाहितप्रज्ञानः सन् विषमान्तेन कूटपाशादियुक्तेन प्रदेशेनोपागतः, यदिवा-विषमान्ते-कूटपाशादिके आत्मानमनुपातयेत्, तत्र चासौ पतितो बद्धश्च तेन कूटादिना पदपाशादीननर्थबहुलानवस्थाविशेषान् प्राप्तः तत्र बन्धने घातं विनाशं नियच्छति प्राप्नोतीति // 9 // 36 // एवं दृष्टान्तं प्रदर्श्य सूत्रकार एव दार्टान्तिकमज्ञानविपाकं दर्शयितुमाह एवं तुसमणा एगे, मिच्छदिट्ठी अणारिआ। असंकिआईसंकंति, संकिआई असंकिणो॥सूत्रम् 10 // // 37 // ) 0 बद्धं-बन्धना० (मु०)। (r) वादेर्बन्धन (मु०)10 तेऽणुवायए इति पाठमाश्रित्य / श्रुतस्कन्धः१ प्रथममध्ययन समय:, द्वितीयोद्देशकः सूत्रम् 8 (35) नियतिवादिमतम्सूत्रम् सूत्रम् 9-10 | (36-37) नियतिवादिमतम् // 62 Page #95 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१| | // 63 // प्रथममध्ययन समयः, | द्वितीयोद्देशकः | वादिमतम एवमिति यथा मृगा अज्ञानावृता अनर्थमनेकशः प्राप्नुवन्ति, तुरवधारणे, एवमेव श्रमणाः केचित् पाखण्डविशेषाश्रिताः- | श्रुतस्कन्धः 1 एके न सर्वे, किंभूतास्ते इति दर्शयति- मिथ्या-विपरीता दृष्टिर्येषामज्ञानवादिनां नियतिवादिनां वा ते मिथ्यादृष्टयः, तथा अनार्याः आराद्याताः सर्वहेयधर्मेभ्य इति आर्याः न आर्या अनार्या अज्ञानावृतत्वादसदनुष्ठायिन इति यावत् / अज्ञानावृतत्वं च दर्शयति- अशङ्कितानि अशङ्कनीयानि सद्धर्मानुष्ठानादीनि शङ्कमानाः तथा शङ्कनीयानि अपायबहुलानि एकान्तपक्षसमाश्रय- सूत्रम् 11-12 (38-39) णानि, अशङ्किनो मृगा इव मूढचेतसस्तत्तदाऽरभन्ते यद्यदनाय संपद्यत इति ॥१०॥३७॥शङ्कनीयाशङ्कनीयविपर्यासमाह-8 नियतिधम्मपण्णवणा जा सा, तंतु संकंति मूढगा। आरंभाईन संकंति, अविअत्ता अकोविआ॥ सूत्रम् 11 // ( // 38 // ) धर्मस्य-क्षान्त्यादिदशलक्षणोपतस्य या प्रज्ञापना-प्ररूपणा, तां तु इति तामेव शङ्कन्ते असद्धर्मप्ररूपणेयमित्येवमध्यवस्यन्ति, ये पुनः पापोपादानभूताः समारम्भास्तानाशङ्कन्ते, किमिति?, यतः अव्यक्ता मुग्धाः- सहजसद्विवेकविकलाः, तथा अकोविदा अपण्डिताः- सच्छास्त्रावबोधरहिता इति // 11 // 38 // ते च अज्ञानावृता यन्नाप्नुवन्ति तदर्शनायाह- सव्वप्पगं विउक्कस्सं, सव्वं णूमं विहूणिआ। अप्पत्तिअंअकम्मंसे, एयमढे मिगे चुए।। सूत्रम् 12 / / ( / / 39 // ) सर्वत्रात्मा यस्यासौ सर्वात्मको- लोभस्तं विधूयेति संबन्धः, तथा विविध उत्कर्षो गर्वो व्युत्कर्षो- मान इत्यर्थः, तंच, तथा णूमं ति माया तां विधूय, तथा अप्पत्तियं ति क्रोधं विधूय, कषायविधूननेन च मोहनीयविधूननमावेदितं भवति, तदपगमाच्चाशेषकर्माभावः प्रतिपादितो भवतीत्याह- अकर्मांशइति न विद्यते कर्माशोऽस्येत्यकर्माश-सचाकर्माशो विशिष्ट-2 ज्ञानाद्भवति नाज्ञानादित्येतदेव दर्शयति - एनमर्थं कर्माभावलक्षणं मृग इव मृगः- अज्ञानी चुए त्ति त्यजेत्, विभक्तिपरिणामेन 7 सुधर्मानुष्ठा० (मु०)। ॐ संपद्यन्त (मु०)। 0 सर्वत्राप्यात्मा (मु०)। 0 इत्यर्थः, तथा (मु०)10 दित्येव दर्शयति (मु०)। // 63 // Page #96 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 64 // समयः, वा अस्मादेवंभूतादर्थात् च्यवेत्- भ्रश्येदिति // 12 // 39 // भूयोऽप्यज्ञानवादिनां दोषाभिधित्सयाऽऽह श्रुतस्कन्धः१ प्रथममध्ययनं ___जेएयं नाभिजाणंति, मिच्छदिट्ठी अणारिया। मिगा वा पासबद्धा ते, घायमेसंति णंतसो॥सूत्रम् 13 // ( // 40 // ) ये अज्ञानपक्षं समाश्रिता एनं कर्मक्षपणोपायं न जानन्ति आत्मीयासद्हग्रहग्रस्ता मिथ्यादृष्टयोऽनार्यास्ते मृगा इव पाशबद्धा द्वितीयोद्देशकः घातं विनाशं एष्यन्ति यास्यन्त्यन्वेषयन्ति वा, तद्योग्यक्रियानुष्ठानात्, अनन्तशः अविच्छेदेनेत्यज्ञानवादिनो गताः॥१३॥४० सूत्रम् 13-15 | (40-42) // इदानीमज्ञानवादिनां दूषणोद्विभावयिषया स्ववाग्यन्त्रिता वादिनो न विचलिष्यन्तीति तन्मताविष्करणायाह नियति___ माहणा समणा एगे, सव्वे नाणंसयंवए। सव्वलोगेऽविजे पाणा, न ते जाणंति किंचण / / सूत्रम् 14 // // 41 // ) वादिमतम् एके केचन ब्राह्मणविशेषाः तथा श्रमणाः परिव्राजकविशेषाः सर्वेऽप्येते ज्ञायतेऽनेनेति ज्ञानं- हेयोपादेयार्थाऽऽविर्भाव परस्परविरोधेन व्यवस्थितं स्वकं आत्मीयं वदन्ति प्रतिपादयन्ति, न च तानि ज्ञानानि परस्परविरोधेन प्रवृत्तत्वात्सत्यानि, तस्मादज्ञानमेव श्रेयः, किं ज्ञानपरिकल्पनयेति, एतदेव दर्शयति- सर्वस्मिन्नपि लोके ये प्राणाः प्राणिनो न ते किञ्चनापिल सम्यगपेतबाधं जानन्ती ति विदन्तीति // 14 // 41 // यद्यपि तेषां गुरुपारम्पर्येण ज्ञानमायातं तदपि छिन्नमूलत्वादवितथं न भवतीति दृष्टान्तद्वारेण दर्शयितुमाह मिलक्खू अमिलक्खुस्स, जहा वुत्ताणुभासए। ण हेउं से विजाणाइ, भासिअंतऽणुभासए। सूत्रम् 15 // ( // 42 // ) __ यथा म्लेच्छ आर्यभाषानभिज्ञः अम्लेच्छस्य आर्यस्य म्लेच्छभाषानभिज्ञस्य यद्भाषितं तद् अनुभाषते अनुवदति केवलम्, न सम्यक् तदभिप्रायं वेत्ति, यथाऽनया विवक्षयाऽनेन भाषितमिति, न च हेतुं निमित्तं निश्चयेनासौ म्लेच्छस्तद्भाषितस्य जानाति, (r) यान्त्यन्वेष० (प्र०)। 0 न चलिष्यन्तीति (मु०)। 0 वदन्ति, न च (मु०)। 0 सम्यगपेतवाचं (च्य) (मु०)। // 64 // Page #97 -------------------------------------------------------------------------- ________________ समयः, श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 65 // केवलं परमार्थशून्यं तद्भाषितमेवानुभाषत इति // 15 // 42 // एवं दृष्टान्तं प्रदर्श्य दार्टान्तिकं योजयितुमाह श्रुतस्कन्धः१ एवमन्नाणिया नाणं, वयंतावि सयं सयं / निच्छयत्थं न याणंति, मिलक्खुव्व अबोहिया॥ सूत्रम् 16 // ( // 43 // ) प्रथममध्ययनं * यथाम्लेच्छः अम्लेच्छस्य परमार्थमजानानः केवलंतद्भाषितमनुभाषते, तथा अज्ञानिकाः सम्यग्ज्ञानरहिताः श्रमणा ब्राह्मणा द्वितीयोद्देशक: वदन्तोऽपि स्वीयं स्वीयं ज्ञानं प्रमाणत्वेन परस्परविरुद्धार्थभाषणात् निश्चयार्थं न जानन्ति, तथाहि-ते स्वकीयंतीर्थकरंसर्वज्ञत्वेन सूत्रम् 16-17 (43-44) निर्भीर्य तदुपदेशेन क्रियासु प्रवर्तेरन्, न च सर्वज्ञविवक्षा अर्वाग्दर्शिना ग्रहीतुं शक्यते, 'नासर्वज्ञः सर्वज्ञं जानाती' ति न्यायात्, नियतितथा चोक्तं-सर्वज्ञोऽसाविति ह्येतत्तत्कालेऽपि बुभुत्सुभिः। तज्ज्ञानज्ञेयविज्ञानरहितैर्गम्यते कथम्?॥ 1 // तदेवं परचेतोवृत्तीनां वादिमतम् दुरन्वयत्वादुपदेष्टुरपि यथावस्थितविवक्षया ग्रहणासंभवान्निश्चयार्थमजानानाम्लेच्छवदपरोक्तमनुभाषन्त एव, अबोधिका बोधरहिताः केवलमिति, अतोऽज्ञानमेव श्रेय इति / एवं यावद्यावज्ज्ञानाभ्युपगमस्तावत्तावद्गुरुतरदोषसंभवः, तथाहि-योऽवगच्छन् / पादेन कस्यचित् शिरः स्पृशति तस्य महानपराधो भवति, यस्त्वनाभोगेन स्पृशति तस्मै न कश्चिदपराध्यतीति, एवं चाज्ञानमेव प्रधानभावमनुभवति, न तु ज्ञानमिति // 16 // 43 // एवमज्ञानवादिमतमनूवेदानीं तद्दूषणायाह अन्नाणियाणं वीमंसा, अण्णाणे ण विनियच्छइ। अप्पणो य परं नालं, कुतो अन्नाणुसासिउं? // सूत्रम् 17 // // 44 // ) न ज्ञानमज्ञानं तद्विद्यते येषां तेऽज्ञानिनः,अज्ञानशब्दस्य संज्ञाशब्दत्वाद्वा मत्वर्थीयः, गौरखरवदरण्यमिति यथा, तेषामज्ञानि-8 नाम्, तथा अज्ञानमेव श्रेय इत्येवंवादिनाम्, योऽयं विमर्शः पर्यालोचनात्मको मीमांसा वा- मातुं परिच्छेत्तुमिच्छा सा अज्ञाने अज्ञानविषये न णियच्छति न निश्चयेन यच्छति- नावतरति, न युज्यत इतियावत्, तथाहि- यैवंभूता मीमांसा विमर्शो वा (c) एवं पर (मु०)। 0 शब्दस्य शब्दान्तरत्वाद्वा मत्वर्थीयः (प्र०)। 0 ज्ञानिनां-अज्ञान० (मु०)। 98080888888888880808080808080000000888080808888888888888888888888888888888888888 // 65 // Page #98 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 66 // श्रुतस्कन्धः१ प्रथममध्ययनं समयः, किमेतज्ज्ञानं सत्यमुतासत्यमिति?, यथा अज्ञानमेव श्रेयो यथा यथा च ज्ञानातिशयस्तथा तथा दोषातिरेक इति सोऽयमेवंभूतो विमर्शस्तेषां न बुध्यते, एवंभूतस्य पर्यालोचनस्य ज्ञानरूपत्वादिति / अपिच- तेऽज्ञानवादिन आत्मनोऽपि परं प्रधानमज्ञानवादमिति शासितुं उपदेष्टुं नालं न समर्थाः, तेषामज्ञानपक्षसमाश्रयणेनाज्ञत्वादिति, कुतः पुनस्ते स्वयमज्ञाः सन्तोऽन्येषांक द्वितीयोद्देशकः शिष्यत्वेनोपगतानामज्ञानवादमुपदेष्टुमलं- समर्था भवेयुरिति?। यदप्युक्तं- 'छिन्नमूलत्वात् म्लेच्छानुभाषणवत्सर्वमुप- सूत्रम् 18(45) देशादिकं तदप्ययुक्तम्, यतोऽनुभाषणमपि न ज्ञानमृते कर्तुं शक्यते, तथा यदप्युक्तं 'परचेतोवृत्तीनां दुरन्वयत्वादज्ञानमेव नियतिश्रेय इति,' तदप्यसत्, यतो भवतैवाज्ञानमेव श्रेय इत्येवं परोपदेशदानाभ्युद्यतेन परचेतोवृत्तिपरिज्ञानस्याभ्युपगमः कृत इति, वादिमतम् तथाऽन्यैरप्यभ्यधायि- आकारैरिङ्गितैर्गत्या, चेष्टया भाषितेन च। नेत्रवक्त्रविकारैश्च, गृह्यतेऽन्तर्गतं मनः॥१॥॥ 17 // 44 // तदेवं ते तपस्विनोऽज्ञानिन आत्मनः परेषां च शासने कर्तव्ये यथा न समर्थास्तथा दृष्टान्तद्वारेण दर्शयितुमाह वणे मूढे जहा जंतू, मूढे णेयाणुगामिए / दोवि एए अकोविया, तिव्वं सोयं नियच्छइ // सूत्रम् 18 // // 45 // ) वने अटव्यां यथा कश्चिन्मूढो जन्तुः प्राणी दिक्परिच्छेदं कर्तुमसमर्थः स एवंभूतो यदा परं मूढमेव नेतारमनुगच्छति तदा तौल द्वावपि अकोविदौ सम्यग्मार्गपरिज्ञानानिपुणौ सन्तौ तीव्र असा स्रोतो गहनं शोकं वा नियच्छतो निश्चयेन गच्छतः- प्राप्नुतः, अज्ञानावृतत्वात् / एवं तेऽप्यज्ञानवादिन आत्मीयं मार्ग शोभनत्वेन निर्धारयन्तः परकीयं चाशोभनत्वेन जानानाः स्वयं मूढाः सन्तः परानपि मोहयन्तीति // 18 // 45 // अस्मिन्नेवार्थे दृष्टान्तान्तरमाह // 66 // तथा च दोषा० (मु०)। 0 तेषां मते सम्यक्तया न ज्ञायते न युज्यते इति भावः। 0 वृत्तिज्ञान० (मु०)। 0 तदा द्वावपि...सम्यग्ज्ञानानिपुणौ (मु०)। Page #99 -------------------------------------------------------------------------- ________________ समयः, श्रीसूत्रकृताङ्ग अंधो अंधं पहं णितो, दूरमद्धाण गच्छइ / आवजे उप्पहं जंतू , अदुवा पंथाणुगामिए / / सूत्रम् 19 // ( // 46 // ) श्रुतस्कन्धः१ नियुक्ति प्रथममध्ययन यथा अन्धः स्वयमपरमन्धं पन्थानं नयन् दूरमध्वानं विवक्षितादध्वनः परतरं गच्छति, तथोत्पथमापद्यते जन्तुरन्धः, अथवा परं श्रीशीला० वृत्तियुतम् पन्थानमनुगच्छेत्, न विवक्षितमेवाध्वानमनुयायादिति // 19 // 46 // एवं दृष्टान्तं प्रसाध्य दार्टान्तिकमर्थं दर्शयितुमाह- द्वितीयोद्देशकः श्रुतस्कन्धः१ __एवमेगेणियायट्ठी, धम्ममाराहगा वयं / अदुवा अहम्ममावज्जे, ण ते सव्वज्जुयं वए। सूत्रम् 20 // ( // 47 // ) सूत्रम् 19-20 // 67 // (46-47) * एव मिति पूर्वोक्तार्थोपप्रदर्शने, एवं भावमूढा भावान्धाश्चैके आजीविकादयः नियायट्ठी त्ति नियागो- मोक्षः सद्धर्मो वा नियतितदर्थिनः, ते किल वयं सद्धर्माराधका इत्येवं संधाय प्रव्रज्यायामुद्यताः सन्तः पृथिव्यम्बुवनस्पत्यादिकायोपमर्दैन पचनपाचनादि- वादिमतम् क्रियासु प्रवृत्तास्तत् तत्स्वयमनुतिष्ठन्ति अन्येषांचोपदिशन्ति येनाभिप्रेताया मोक्षावाप्तेभ्रंश्यन्ति, अथवाऽऽस्तांतावन्मोक्षा-8 भावः, त एवं प्रवर्तमाना अधर्म पापमापद्येरन्, संभावनायामुत्पन्नेन लिप्रत्ययेनैतद्दर्शयति- एतदपरं तेषामनर्थान्तरं संभाव्यते यदुत विवक्षितार्थाभावतया विपरीतार्थावाप्तेः पापोपादानमिति / अपिच-त एवमसदनुष्ठायिन आजीविकादयो गोशालकमतानुसारिणोऽज्ञानवादप्रवृत्ताः सर्वैः प्रकारैर्ऋजुः- प्रगुणो विवक्षितमोक्षगमनं प्रत्यकुटिलः सर्वर्जुः- संयमः सद्धर्मो वा तं सर्वर्जुकं ते न व्रजेयुः न प्राप्नुयुरित्युक्तं भवति, यदिवा- सर्वर्जुकं- सत्यं तत्तेऽज्ञानान्धा ज्ञानापलापिनो न वदेयुरिति / एते चाज्ञानिकाः सप्तषष्टिभेदा भवन्ति, ते च भेदा अमुनोपायेन प्रदर्शनीयाः, तद्यथा- जीवादयो नव पदार्थाः, सत् असत् सदसत् अवक्तव्यः सदवक्तव्यः असदवक्तव्यः सदसदवक्तव्य इत्येतैः सप्तभिः प्रकारैर्विज्ञातुं न शक्यन्ते, न च विज्ञातैः / / / 67 // प्रयोजनमस्ति, भावना चेयं-सन् जीव इति को वेत्ति? किंवा तेन ज्ञातेन?, असन् जीव इति को वेत्ति? किंवा तेन ज्ञातेनेत्यादि, 0 मद्धाणु (मु०)। 9 मापद्येत (प्र०)। 0 प्रवृत्ताः सन्तः तत्स्व० (मु०)। Page #100 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 68 // एवमजीवादिष्वपि प्रत्येकं सप्त विकल्पाः, नव सप्तकास्त्रिषष्टिः, अमी चान्ये चत्वारस्त्रिषष्टिमध्ये प्रक्षिप्यन्ते, तद्यथा श्रुतस्कन्धः१ सती भावोत्पत्तिरिति को जानाति? किंवाऽनया ज्ञातया?, एवमसती सदसत्यवक्तव्या भावोत्पत्तिरिति को जानाति? किंवाऽ-8 प्रथममध्ययनं समयः, नया ज्ञातयेति, शेषविकल्पत्रयं तूत्पत्त्युत्तरकालं पदार्थावयवापेक्षमतोऽत्र न संभवतीति नोक्तम्, एतच्चतुष्टयप्रक्षेपात्सप्तषष्टि- द्वितीयोद्देशकः भवति, तत्र सन् जीव इति को वेत्तीत्यस्यायमर्थो न कस्यचिद्विशिष्टं ज्ञानमस्ति योऽतीन्द्रियान् जीवादीनवभोत्स्यते, न च सूत्रम् 21-22 (48-49) तैव्रतैः किश्चित्फलमस्ति, तथाहि यदि नित्यःसर्वगतोऽमूर्तो ज्ञानादिगुणोपेत एतद्गुणव्यतिरिक्तो वा ततः कतमस्य पुरुषार्थस्य नियतिसिद्धिरिति?, तस्मादज्ञानमेव श्रेय इति // 20 // 47 // पुनरपि तद्दूषणाभिधित्सयाऽऽह वादिमतम् एवमेगे वियक्काहिं, नो अन्नं पञ्जुवासिया। अप्पणो य वियक्काहिं, अयमंजू हि दुम्मई। सूत्रम् 21 // // 48 // ) एवं अनन्तरोक्तया नीत्या एके-केचनाज्ञानिका वितर्काभिः मीमांसाभिः स्वोत्प्रेक्षिताभिरसत्कल्पनाभिः परं अन्यमार्हतादिकं ज्ञानवादिनं न पर्युपासते न सेवन्ते स्वावलेपग्रहग्रस्ता वयमेव तत्त्वाभिज्ञा नापरः कश्चिदित्येवं नान्यं पर्युपासत इति / तथा आत्मीयैर्वितरेवमभ्युपगतवन्तो- यथा अयमेव अस्मदीयोऽज्ञानमेव श्रेय इत्येवमात्मको मार्गः अंजू रिति निर्दोषत्वाव्यक्तः-8 स्पष्टः, परैस्तिरस्कर्तुमशक्यः, ऋजुर्वा-प्रगुणोऽकुटिलः, यथावस्थितार्थाभिधायित्वात्, किमिति त एवमभिदधति?-'हि यस्मादर्थे यस्मात्तेदुर्मतयो विपर्यस्तबुद्धय इत्यर्थः॥२१॥४८॥साम्प्रतमज्ञानवादिनांज्ञानवादी स्पष्टमेवानर्थाभिधित्सयाऽऽहएवं तक्काइ साहिता धम्माधम्मे अकोविया। दुक्खं ते नाइतुटुंति, सउणी पंजरंजहा ।सूत्रम् 22 // ( // 49 // ) // 68 // एवं पूर्वोक्तन्यायेन तर्कया स्वकीयविकल्पनया साधयन्तः प्रतिपादयन्तो धर्मे-क्षान्त्यादिके अधर्मे च-जीवोपमर्दापादिते (r) मंजूहिं (मु०)। 0 तत्त्वज्ञानाभिज्ञा (मु०)। Page #101 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 69 // पापे अकोविदा अनिपुणा दुःखं असातोदयलक्षणं तद्धेतुंवा मिथ्यात्वाद्युपचितकर्मबन्धनं नातित्रोटयन्ति अतिशयेनैतद्व्यवस्थितं श्रुतस्कन्धः१ तथा ते न त्रोटयन्ति- अपनयन्तीति,अत्र दृष्टान्तमाह- यथापञ्जरस्थः शकुनिः पञ्जरंत्रोटयितुं-पञ्जरबन्धनादात्मानं मोचयितुं प्रथममध्ययन समय:, नालम्, एवमसावपि संसारपञ्जरादात्मानं मोचयितुं नालमिति ॥२२॥४९॥अधुना सामान्येनैकान्तवादिमतदूषणार्थमाह- द्वितीयोद्देशकः सयं सयं पसंसंता, गरहंता परं वयं / जे उ तत्थ विउस्संति, संसारं ते विउस्सिया॥सूत्रम् 23 // ( // 50 // ) सूत्रम् 23-24 (50-51) स्वकं स्वकं आत्मीयमात्मीयं दर्शनमभ्युपगतं प्रशंसन्तो वर्णयन्तः समर्थयन्तो वा, तथा गर्हमाणा निन्दन्तः परकीयां वाचम्, नियतितथाहि- साङ्ख्याः सर्वस्याविर्भावतिरोभाववादिनः सर्वं वस्तु क्षणिकं निरन्वयविनश्वरं चेत्येवंवादिनो बौद्धान् दूषयन्ति, वादिमतम् तेऽपि नित्यस्य क्रमयोगपद्याभ्यामर्थक्रियाविरहात् साङ्ख्यान्, एवमन्येऽपि द्रष्टव्या इति / तदेवं ये एकान्तवादिनः, तुरवधारणे भिन्नक्रमश्च, तत्रैव तेष्वेवाऽऽत्मीयात्मीयेषु दर्शनेषु प्रशंसां कुर्वाणाः परवाचं च विगर्हमाणा विद्वस्यन्ते विद्वांस इवाऽऽचरन्ति, तेषु वा विशेषेणोशन्ति- स्वशास्त्रविषये विशिष्टं युक्तिवातं वदन्ति, ते चैवंवादिनः संसारं चतुर्गतिभेदेन संसृतिरूपं विविधंअनेकप्रकारं उत्- प्राबल्येन श्रिताः-संबद्धाः, तत्र वा संसारे उषिताः स्थिताः संसारान्तर्वर्तिनः सर्वदा भवन्तीत्यर्थः // 23 // 50 // साम्प्रतं यदुक्तं नियुक्तिकारेणोद्देशकार्थाधिकारे कर्म चयं न गच्छति चतुर्विधं भिक्षुसमय' इति, तदधिकृत्याह अहावरं पुरक्खायं, किरियावाइदरिसणं / कम्मचिंतापणट्ठाणं, संसारस्स पवडणं // सूत्रम् 24 // ( // 51 // ) ___ अथे त्यानन्तर्ये, अज्ञानवादिमतानन्तरमिदमन्यत् पुरा पूर्वं आख्यातं कथितम्, किं पुनस्तदित्याह- क्रियावादिदर्शनं क्रियैव-2 // 69 // चैत्यकर्मादिका प्रधानं मोक्षाङ्गमित्येवं वदितुं शीलमेषां ते क्रियावादिनस्तेषां दर्शनं- आगमः क्रियावादिदर्शनम्, किंभूतास्ते 0 उषिताः संसार० (मु०)। (r) शीलं येषां (मु०)। Page #102 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 70 // श्रुतस्कन्धः१ प्रथममध्ययन समय:, द्वितीयोद्देशकः सूत्रम् 25 (52) अव्यक्तसावद्दम् क्रियावादिन इत्याह- कर्मणि-ज्ञानावरणादिके चिन्ता- पर्यालोचनं कर्मचिन्ता तस्याः प्रनष्टा-अपगताः कर्मचिन्ताप्रनष्टा: यतस्ते अविज्ञानाद्युपचितं चतुर्विधं कर्मबन्धं नेच्छन्ति अतः कर्मचिन्ताप्रनष्टाः तेषां चेदं दर्शनं दुःखस्कन्धस्य असातोदयपरम्पराया विवर्धनं भवति, क्वचित्संसारवर्धनमिति पाठः, ते ह्येवं प्रतिपद्यमानाः संसारस्य वृद्धिमेव कुर्वन्ति नोच्छेदमिति // 24 // 51 // यथा च ते कर्मचिन्तातो नष्टास्तथा दर्शयितुमाह जाणं काएणऽणाउट्टी, अबुहो जं च हिंसति / पुट्ठो संवेदइ परं, अवियत्तं खु सावजं ॥सूत्रम् 25 // // 52 // ) यो हि जानन् अवगच्छन् प्राणिनो हिनस्ति, कायेन चानाकुट्टी, 'कुट्ट छेदने' आकुट्टनमाकुट्टः स विद्यते यस्यासावाकुट्टी नाकुट्यनाकुट्टी, इदमुक्तं भवति-यो हि कोपादेनिमित्तात् केवलं मनोव्यापारेण प्राणिनो व्यापादयति, न च कायेन प्राण्यवयवानां छेदनभेदनादिके व्यापारे वर्तते न तस्यावद्यम्, तस्य कर्मोपचयो न भवतीत्यर्थः, तथा अबुधः अजानानः कायव्यापारमात्रेण यं च हिनस्ति प्राणिनं तत्रापि मनोव्यापाराभावान्न कर्मोपचय इति, अनेन च श्लोकार्थेन यदुक्तं नियुक्तिकृता यथा - 'चतुर्विधं कर्म नोपचीयते भिक्षुसमय' इति, तत्र परिज्ञोपचिताविज्ञोपचिताख्यभेदद्वयंसाक्षादुपात्तम्, शेषं त्वीर्यापथस्वप्नान्तिकभेदद्वयं चशब्देनोपात्तम्, तत्रेरणमीर्या- गमनं तत्सम्बद्धः पन्था ईर्यापथस्तत्प्रत्ययं कर्मेर्यापथम्, एतदुक्तं भवति-पथि गच्छतो यथाकथञ्चिदनभिसंधेर्यत्प्राणिव्यापादनं भवति तेन कर्मणश्चयो न भवति, तथा स्वप्नान्तिकमिति- स्वप्न एव लोकोक्त्या स्वप्नान्तः स विद्यते यस्य तत्स्वप्नान्तिकम्, तदपि न कर्मबन्धाय, यथा स्वप्ने भुजिक्रियायां तृप्त्यभावस्तथा कर्मणोऽपीति, कथं तर्हि तेषां कर्मोपचयो भवतीति?, उच्यते, यद्यसौ हन्यमानः प्राणी भवति हन्तुश्च यदि प्राणीत्येवं 0 प्रणष्टाः (मु०)। (c) ज्ञोपचितमविज्ञोपचिताख्यं भेद० (मु०)। // 70 // Page #103 -------------------------------------------------------------------------- ________________ समयः, 26(53) श्रीसूत्रकृताङ्ग ज्ञानमुत्पद्यते तथैनं हन्मीत्येवं च यदि बुद्धिः प्रादुष्ष्याद् एतेषु च सत्सु यदि कायचेष्टा प्रवर्तते तस्यामपि यद्यसौ प्राणी श्रुतस्कन्धः१ नियुक्तिव्यापाद्यते ततो हिंसा, हिंसातश्च कर्मोपचयो भवतीति, एषामन्यतराभावेऽपि न हिंसा, न च कर्मोपचयः अत्र च पञ्चानां प्रथममध्ययन श्रीशीला० वृत्तियुतम् पदानां द्वात्रिंशद्भङ्गा भवन्ति, तत्र प्रथमङ्गे हिंसकोऽपरेष्वेकत्रिंशत्स्वहिंसकः, तथा चोक्तं- प्राणी प्राणिज्ञानं घातकचित्तं च द्वितीयोद्देशकः श्रुतस्कन्धः१8 तद्गता चेष्टा / प्राणैश्च विप्रयोगः पञ्चभिरापद्यते हिंसा // 1 // किमेकान्तेनैव परिज्ञोपचितादिना कर्मोपचयो न भवत्येव?, भवति सूत्रम् // 71 // काचिदव्यक्तमात्रेति दर्शयितुं श्लोकपश्चार्धमाह- पुट्ठो त्ति तेन केवलमनोव्यापाररूपपरिज्ञोपचितेन केवलकायक्रियोत्थेन अव्यक्तवाऽविज्ञोपचितेनेर्यापथेन स्वप्नान्तिकेन च चतुर्विधेनापि कर्मणा स्पृष्ट ईषच्छुप्तः संस्तत्कर्माऽसौ स्पर्शमात्रेणैव परमनुभवति, सावद्दम् न तस्याधिको विपाकोऽस्ति, कुड्यापतितसिकतामुष्टिवत्स्पर्शानन्तरमेव परिशटतीत्यर्थः, अत एव तस्य चयाभावोऽभिधीयते, न पुनरत्यन्ताभाव इति / एवं च कृत्वा तद् अव्यक्तं अपरिस्फुटम्, खुरवधारणे, अव्यक्तमेव, स्पष्टविपाकानुभवाभावात्, तदेवमव्यक्तं सहावद्येन- गर्केण वर्तते तत्परिज्ञोपचितादिकर्मेति // 25 // 52 // ननु च यद्यनन्तरोक्तं चतुर्विधं कर्म नोपचयं याति कथं तर्हि कर्मोपचयो भवतीत्येतदाशङ्कयाह संतिमे तउ आयाणा, जेहिं कीरइ पावगं / अभिकम्मा य पेसा य, मणसा अणुजाणिया। सूत्रम् 26 // ( // 53 // ) सन्ति विद्यन्ते अमूनि त्रीणि आदीयते- स्वीक्रियते अमीभिः कर्मेत्यादानानि, एतदेव दर्शयति- यैरादानैः क्रियते विधीयते / निष्पाद्यते पापकं कल्मषम्, तानि चामूनि, तद्यथा- अभिक्रम्ये ति आभिमुख्येन वध्यं प्राणिनं क्रान्त्वा-तद्धाताभिमुखं चित्तं विधाय यत्र स्वत एव प्राणिनं व्यापादयति तदेकं कर्मादानम्, तथाऽपरं च प्राणिघाताय प्रेष्यं समादिश्य यत्प्राणिव्यापादनं O हिंसा ततश्च कर्मो (मु०)। (c) कर्मचयः (मु०)। // 71 // Page #104 -------------------------------------------------------------------------- ________________ समयः, श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 72 // तद्वितीयं कर्मादानमिति, तथाऽपरं व्यापादयन्तंमनसाऽनुजानीत इत्येतत्तृतीयं कर्मादानम्, परिज्ञोपचितादस्यां भेदः-तत्र केवलं श्रुतस्कन्धः१ मनसा चिन्तनमिह त्वपरेण व्यापाद्यमाने प्राणिन्यनुमोदनमिति // 26 // 53 // तदेवं यत्र स्वयं कृतकारितानुमतयः प्राणिघाते. प्रथममध्ययनं क्रियमाणे विद्यन्ते क्लिष्टाध्यवसायस्य प्राणातिपातश्च तत्रैव कर्मोपचयो नान्यत्रेति दर्शयितुमाह द्वितीयोद्देशकः| ___ एते उ तउ आयाणा, जेहिं कीरइ पावगं / एवं भावविसोहीए, निव्वाणमभिगच्छइ ॥सूत्रम् 27 // // 54 // ) सूत्रम् 27-28 (54-55) तुरवधारणे, एतान्येव पूर्वोक्तानि त्रीणि व्यस्तानि समस्तानि वा आदानानि यैर्दुष्टाध्यवसायसव्यपेक्षैः पापकं कर्मोपचीयत अव्यक्तइति, एवं च स्थिते यत्र कृतकारितानुमतयः प्राणिव्यपरोपणं प्रति न विद्यन्ते तथा भावविशुद्ध्या अरक्तद्विष्टबुद्ध्या प्रवर्तमानस्य सावहम् सत्यपि प्राणातिपाते केवलेन मनसा कायेन वा मनोऽभिसन्धिरहितेनोभयेन वा विशुद्धबुद्धेर्न कर्मोपचयः, तदभावाच्च निर्वाणं सूत्रम् |29(56) सर्वद्वन्द्वोपरतिस्वभावं अभिगच्छति आभिमुख्येन प्राप्नोतीति // 27 ॥५४॥भावशुद्ध्या प्रवर्तमानस्य कर्मबन्धो न भवतीत्य- द्विष्टमनसः त्रार्थे दृष्टान्तमाह संसारमज्जनम् ___ पुत्तं पिया समारम्भ, आहारेज असंजए। भुंजमाणो य मेहावी, कम्मणा नोवलिप्पड़ ।सूत्रम् 28 // // 55 // ) __पुत्र अपत्यं पिता जनकः समारभ्य व्यापाद्य आहारार्थं कस्याञ्चित्तथाविधायामापदि तदुद्धरणार्थमरक्तद्विष्टः असंयतो गृहस्थस्तत्पिशितं भुञ्जानोऽपिचशब्दस्यापिशब्दार्थत्वादिति, तथा मेधाव्यपि संयतोऽपीत्यर्थः, तदेवं गृहस्थो भिक्षुर्वा शुद्धाशयः पिशिताश्यपि कर्मणा पापेन नोपलिप्यते नाश्लिष्यत इति यथा चात्र पितुः पुत्रं व्यापादयतस्तत्रारक्तद्विष्टमनसः कर्मबन्धो न भवति तथाऽन्यस्याप्यरक्तद्विष्टान्तःकरणस्य प्राणिवधे सत्यपिन कर्मबन्धो भवतीति ॥२८॥५५॥साम्प्रतमेतद्दूषणायाह मणसाजेपउस्संति, चित्तं तेसिंण विज्जइ / अणवज्जमतहं तेसिं, ण ते संवुडचारिणो।सूत्रम् 29 // ( // 56 // ) // 72 // Page #105 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 73 // श्रुतस्कन्धः१ प्रथममध्ययन समयः, द्वितीयोद्देशकः सूत्रम् 30-32 (57-59) द्विष्टमनसः संसारमज्जनम् इच्चेयाहि य दिट्ठीही, सातागारवणिस्सिया ।सरणंति मन्नमाणा, सेवंती पावगंजणा ॥सूत्रम् 30 // // 57 // ) जहा अस्साविणिंणावं, जाइअंधो दुरूहिया / इच्छई पारमागंतुं, अंतराय विसीयई।सूत्रम् 31 // ( // 58 // ) एवं तु समणा एगे, मिच्छदिट्ठी अणारिया।संसारपारकंखी ते, संसारं अणुपरियटॅति // सूत्रम् 32 // // 59 // ) त्तिबेमि / इति प्रथमाध्ययने द्वितीयोद्देशकः॥ ये हि कुतश्चिन्निमित्तात् मनसा अन्तःकरणेन प्रादुष्यन्ति प्रद्वेषमुपयान्ति तेषां वधपरिणतानां शुद्धं चित्तं न विद्यते, तदेवं यत्तैरभिहितं- यथा केवलमनःप्रद्वेषेऽपि अनवद्यं कर्मोपचयाभाव इति, तत् तेषां अतथ्यं असदर्थाभिधायित्वम्, यतो न ते संवृतचारिणो, मनसोऽशुद्धत्वात्, तथाहि-कर्मोपचये कर्तव्ये मन एव प्रधानं कारणम्, यतस्तैरपि मनोरहितकेवलकायव्यापारे कर्मोपचयाभावोऽभिहितः, ततश्च यत् यस्मिन् सति भवत्यसति तु न भवति तत्तस्य प्रधानं कारणमिति, ननुतस्यापिकायचेष्टारहितस्याकारणत्वमुक्तम्, सत्यमुक्तम्, अयुक्तं तूक्तम्, यतो भवतैव एवं भावशुद्ध्या निर्वाणमभिगच्छती'ति भणता मनस एवैकस्य प्राधान्यमभ्यधायि, तथाऽन्यदप्यभिहितं- चित्तमेव हि संसारो, रागादिक्लेशवासितम् / तदेव तैर्विनिर्मुक्तं, भवान्त इति कथ्यते॥१॥तथाऽन्यैरप्यभिहितं- मतिविभव! नमस्ते यत्समत्वेऽपि पुंसां, परिणमसि शुभाशैः कल्मषांशैस्त्वमेव। नरकनगरवम प्रस्थिताःकष्टमेके, उपचितशुभशक्त्या सूर्यसंभेदिनोऽन्ये॥१॥तदेवं भवदभ्युपगमेनैव क्लिष्टमनोव्यापारः कर्मबन्धायेत्युक्तम्, तर्यापथेऽपि यद्यनुपयुक्तो याति ततोऽनुपयुक्ततैव क्लिष्टचित्ततेति कर्मबन्धो भवत्येव, अथोपयुक्तो याति यतोऽप्रमत्तत्वादबन्धक एव, तथा चोक्तं- उच्चालियंमि पाए इरियासमियस्स संकमट्ठाए। वावज्जेज कुलिंगी मरेज्जतं जोगमासज्ज ॥१॥"ण य तस्स ®त्युक्तं भवति तथे (मु०)10 उच्चालिते पादे ईर्यासमितेन संक्रमार्थाय / व्यापद्येत कुलिङ्गी म्रियेत तं योगमासाद्य // 1 // न च तस्य *णे य (मु०)। // 73 // Page #106 -------------------------------------------------------------------------- ________________ समयः, / / 74 / / (56-59) द्विष्टमनसः श्रीसूत्रकृताङ्गं तन्निमित्तो बन्धो सुहुमोऽवि देसिओ समए।अणवज्जो उपयोगेण सव्वभावेण सो जम्हा॥२॥स्वप्नान्तिकेऽप्यशुद्धचित्तसद्भावादीषद्बन्धो / श्रुतस्कन्धः१ नियुक्ति प्रथममध्ययन भवत्येव, सच भवताऽप्यभ्युपगत एव अव्यक्तंतत्सावद्य'मित्यनेनेति / तदेवं मनसोऽपि क्लिष्टस्यैकस्यैव व्यापारेबन्धसद्भावात् / श्रीशीला० वृत्तियुतम् यदुक्तं भवता 'प्राणी प्राणिज्ञान' मित्यादि तत्सर्वं प्लवत इति, यदप्युक्तं- 'पुत्रं पिता समारभ्ये'त्यादि तदप्यनालोचिताभि- द्वितीयोद्देशकः श्रुतस्कन्धः१ धानम्, यतो मारयामीत्येवं यावन्न चित्तपरिणामोऽभूत्तावन्न कश्चिद्व्यापादयति, एवंभूतचित्तपरणतेश्च कथमसंक्लिष्टता?, सूत्रम् 29-32 चित्तसंक्लेशे चावश्यंभावी कर्मबन्ध इत्युभयोरविसंवादोऽत्रेति / यदपि च तैः क्वचिदुच्यते- यथा परव्यापादितपिशितभक्षणे परहस्ताऽऽकृष्टाङ्गारदाहाभाववन्न दोष' इति,तदपि उन्मत्तप्रलपितवदनाकर्णनीयम्, यतः परव्यापादितेऽपि पिशितभक्षणेऽनु- संसारमजनम् मतिरप्रतिहता, तस्याश्च कर्मबन्ध इति, तथा चान्यैरप्यभिहितं-अनुमन्ता विशसिता, संहर्ता क्रयविक्रयी। संस्कर्ता चोपभोक्ता च, घातकश्चाष्ट घातकाः॥१॥यच्च कृतकारितानुमतिरूपमादानत्रयं तैरभिहितं तज्जैनेन्द्रमतलवास्वादनमेव तैरकारीति / तदेवं कर्मचतुष्टयं नोपचयं यातीत्येवं तदभिदधानाः कर्मचिन्तातो नष्टा इति सुप्रतिष्ठितमिदमिति // 29 // 56 // अधुनैतेषांक क्रियावादिनामनर्थपरम्परांदर्शयितुमाह- इत्येताभिः पूर्वोक्ताभिश्चतुर्विधं कर्म नोपचयं यातीति दृष्टिभिःअभ्युपगमैस्ते वादिनः सातगौरवनिःश्रिताः सुखशीलतायामासक्ता यत्किञ्चनकारिणो यथालब्धभोजिनश्चसंसारोद्धरणसमर्थं शरणं इदमस्मदीयं दर्शनं इति एवं मन्यमाना विपरीतानुष्ठानतया सेवन्ते कुर्वते पापं अवद्यम्, एवं व्रतिनोऽपि सन्तो जना इव जनाः प्राकृतपुरुषसदृशा इत्यर्थः॥३०॥५७॥ अस्यैवार्थस्योपदर्शकं दृष्टान्तमाह-आ-समन्तात्स्रवति तच्छीला वा आस्राविणी सच्छिद्रेत्यर्थः,तां // 74 // तथाभूतां नावं यथा जात्यन्धः समारुह्य पारं तटं आगन्तुंप्राप्तुमिच्छत्यसौ, तस्याश्चास्राविणीत्वेनोदकप्लुतत्वात् अन्तराले जलमध्य तन्निमित्तो बन्धः सूक्ष्मोऽपि दिष्टः समये। अनवद्यस्तु प्रयोगेण सर्वभावेन स यस्मात् // 2 // (r) भयोस्संवादो (मु०)। 0 दिते पिशित (मु०)। Page #107 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 75 // अनन्तघातप्राप्तिः एवं विषीदति वारिणि निमज्जति तत्रैव च पञ्चत्वमुपयातीति // 31 // 58 // साम्प्रतं दान्तिकयोजनार्थमाह- एव मिति श्रुतस्कन्धः१ यथाऽन्धः सच्छिद्रायां नावि समारूढः पारगमनाय नालं तथा श्रमणा एके शाक्यादयो मिथ्या- विपरीता दृष्टिर्येषां ते प्रथममध्ययन समयः, मिथ्यादृष्टयस्तथा पिशिताशनानुमतेरनार्याः स्वदर्शनानुरागेण संसारपारकाशिणो मोक्षाभिलाषुका अपि सन्तस्ते चतुर्विधकर्म- तृतीयोद्देशकः चयानभ्युपगमेनानिपुणत्वाच्छासनस्य संसारमेव चतुर्गतिसंसरणरूपं अनुपर्यटन्ति भूयोभूयस्तत्रैव जन्मजरामरणदौर्गत्यादिक्लेश-8 सूत्रम् 1-4 (60-63) मनुभवन्तोऽनन्तमपि कालमासते, न विवक्षितमोक्षसुखमाप्नुवन्ति, इति ब्रवीमीति पूर्ववदिति // 32 // 59 // इति द्वितीयोद्देशकः समाप्तः॥ ॥प्रथमाध्ययने तृतीयोद्देशकः॥ द्वितीयोद्देशकानन्तरं तृतीयः समारभ्यते, अस्य चायमभिसम्बन्धः-अध्ययनार्थाधिकारः स्वसमयपरसमयप्ररूपणेति, तत्रोद्देशकद्वयेन स्वपरसमयप्ररूपणा कृता अत्रापि सैव क्रियते,अथवाऽऽद्ययोरुद्देशकयोः कुदृष्टयः प्रतिपादितास्तदोषाश्च तदिहापितेषामाचारदोषः प्रदर्श्यत इत्यनेन संबन्धेनायातस्यास्योद्देशकस्य चत्वार्यनुयोगद्वाराणि व्यावास्खलितादिगुणोपेतं. सूत्रमुच्चारणीयम्, तच्चेदंजं किंचि उ पूइकडं, सड्डीमागंतुमीहियं / सहस्संतरियं भुंजे, दुपक्खं चेव सेवइ ॥सूत्रम् 1 // // 60 // ) // 75 // तमेव अवियाणंता, विसमंसि अकोविया। मच्छा वेसालिया चेव, उदगस्सऽभियागमे ।सूत्रम् 2 // // 61 // ) सच्छिद्रां नावं (मु०)। Page #108 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ प्रथममध्ययनं समय:, तृतीयोद्देशकः सूत्रम् 1-4 (60-63) श्रुतस्कन्धः१ अनन्तघात प्राप्तिः उदगस्स पभावेणं, सुक्कं सिग्धं तमिति उ / ढंकेहि य कंकेहि य, आमिसत्थेहिं ते दुही। सूत्रम् 3 // ( // 62 // ) एवं तु समणा एगे, वट्टमाणसुहेसिणो। मच्छा वेसालिया चेव, घातमेस्संतिणंतसो॥सूत्रम् 4 // ( // 63 // ) अस्य चानन्तरसूत्रेण सहायं सम्बन्ध- इहानन्तरोद्देशकपर्यन्तसूत्रेऽभिहितम्, ‘एवं तु श्रमणा एके' इत्यादि, तदिहापि सम्बध्यते, एके श्रमणा यत्किञ्चित्पूतिकृतं भुजानाः संसारंपर्यटन्तीति, परम्परसूत्रे त्वभिहितं बुज्झिज्ज' इत्यादि, यत्किञ्चित्पूतिकृतं तद्बुध्येतेति, एवमन्यैरपि सूत्रैरुत्प्रेक्ष्य संबन्धो योज्यः। अधुना सूत्रार्थः प्रतीयते- यत्किञ्चिदिति आहारजातं स्तोकमपि, आस्तां तावत्प्रभूतम्, तदपि पूतिकृतं आधाकर्मादिसिक्थेनाप्युपसृष्टम्, आस्तां तावदाधाकर्म, तदपि न स्वयंकृतम्, अपितु श्रद्धावता अन्येन भक्तिमताऽपरान् आगन्तुकानुद्दिश्य ईहितंचेष्टितं निष्पादितम्, तच्च सहस्रान्तरितमपि यो भुञ्जीत अभ्यवहरेदसौ द्विपक्षंगृहस्थपक्ष० प्रव्रजितपक्षंचाऽऽसेवते, एतदुक्तं भवति- एवंभूतमपि परकृतमपरागन्तुकयत्यर्थं निष्पादितं यदाधाकर्मादि तस्य सहस्रान्तरितस्यापि योऽवयवस्तेनाप्युपसृष्टमाहारजातं भुजानस्यद्विपक्षासेवनमापद्यते, किं पुनः य एते शाक्यादयः स्वयमेव सकलमाहारजातं निष्पाद्य स्वयमेव चोपभुञ्जते?, ते तु सुतरां द्विपक्षासेविनो भवन्तीत्यर्थः, यदिवा-'द्विपक्ष'मिति ईर्यापथं सांपरायिकं च, अथवा- पूर्वबद्धा निकाचिताद्यवस्थां कर्मप्रकृतीर्नयत्यपूर्वाश्चादत्ते, तथा चागमः- आहाकम्मण भुञ्जमाणे समणे कई कम्मपयडीओ बंधइ?, गोयमा! अट्ठकम्मपयडीओ बंधइ, सिढिलबंधणबद्धाओ घणियबंधणबद्धाओ करेइ, चियाओ करेइ, उवचियाओ करेइ, हस्सठिझ्याओ दीहठिइयाओ करेइ इत्यादि / ततश्चैवं शाक्यादयः परतीर्थिकाः स्वयूथ्या वा द्विपक्षसेव० (मु०)। 9 ते च सुतरां द्विपक्षसे० (मु०)। 0 पथ: (मु०)। 0 ०वस्थाः (मु०)। Oआधाकर्म भुञ्जानः श्रमणःकति कर्मप्रकृतीर्बध्नाति? गौतम! अष्टकर्मप्रकृतीर्बध्नाति, शिथिलबन्धनबद्धा गाढबन्धनबद्धाः करोति चिताः करोति उपचिताः करोति हस्वकालस्थितिका दीर्घकालस्थितिकाः करोति। // 76 // Page #109 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 77 // अनन्तघात आधाकर्म भुञ्जाना द्विपक्षमेवाऽऽसेवन्त इति सूत्रार्थः॥१॥६०॥इदानीमेतेषां सुखैषिणामाधाकर्मभोजिनांकटुकविपाका- श्रुतस्कन्धः१ विर्भावनाय श्लोकद्वयन दृष्टान्तमाह- तमेव आधाकर्मोपभोगदोषं अजानाना विषमः-अष्टप्रकारकर्मबन्धो भवकोटिभिरपि प्रथममध्ययनं समय:, दुर्मोक्ष: चतुर्गतिसंसारो वा तस्मिन्नकोविदाः, कथमेष कर्मबन्धो भवति? कथं वा न भवति? केन वोपायेनायं संसारार्णवस्तीर्यत तृतीयोद्देशकः इत्यत्राकुशलाः, तस्मिन्नेव संसारोदरे कर्मपाशावपाशिता दुःखिनो भवन्तीति / अत्र दृष्टान्तमाह- यथा मत्स्याः पृथुरोमाणो. सूत्रम् 1-4 (60-63) विशाल:- समुद्रस्तत्र भवा वैशालिकाः विशालाख्यविशिष्टजात्युद्भवा वा वैशालिकाः विशाला एव (वा) वैशालिका:बृहच्छरीरास्ते एवंभूता महामत्स्या उदकस्याभ्यागमे समुद्रवेला (यामागता) यां सत्यां प्रबलमरुद्वेगोद्भूतोत्तुङ्गकल्लोलमाला- प्राप्तिः प्रणुन्नाः सन्त उदकस्य प्रभावेन नदीमुखमागताः पुनर्वेलाऽपगमें तस्मिन्नुदके शुष्के वेगेनैवापगते सति बृहत्त्वाच्छरीरस्य तस्मिन्नेव / धुनीमुखे विलग्ना अवसीदन्त आमिषगृध्नुभिर्डहैश्चक.श्च पक्षिविशेषैरन्यैश्च मांसवसार्थिभिर्मत्स्यबन्धादिभिर्जीवन्त एव विलुप्यमाना महान्तं दुःखसमुद्धातमनुभवन्तः अशरणा 'घातं' विनाशं 'यान्ति' प्राप्नुवन्ति, तुरवधारणे, त्राणाभावाद्विनाशमेव यान्तीति श्लोकद्वयार्थः // 2-3 // 61-62 // एवं दृष्टान्तमुपदर्घ्य दार्टान्तिके योजयितुमाह- यथैतेऽनन्तरोक्ता मत्स्यास्तथा श्रमणाः श्राम्यन्तीति श्रमणा एके शाक्यपाशुपतादयः स्वयूथ्या वा, किंभूतास्ते इति दर्शयति-वर्तमानमेव सुखं आधाकर्मोपभोगजनितमेषितुंशीलं येषां ते वर्तमानसुखैषिणः, समुद्रवायसवत् तत्कालावाप्तसुखलवासक्तचेतसोऽनालोचिताधाकर्मोपभोगजनितातिकटुकदुःखौघानुभवा वैशालिकमत्स्या इव घातं विनाशं एष्यन्ति अनुभविष्यन्ति अनन्तशः अरहट्टघटीन्यायेन भूयो भूयः संसारोदन्वति निमज्जनोन्मज्जनं कुर्वाणा न ते संसाराम्भोधेः पारगामिनो भविष्यन्तीत्यर्थः // 4 // 63 // साम्प्रतम®लाऽपनुन्नाः (मु०)। ॐ ग्रधनुभिर्डहैकद्देश्च (मु०)। // 77 // Page #110 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 78 // पराज्ञाभिमतोपप्रदर्शनायाह श्रुतस्कन्धः१ इणमन्नं तु अन्नाणं, इहमेगेसि आहियं / देवउत्ते अयं लोए, बंभउत्तेति आवरे ॥सूत्रम् 5 // ( // 64 // ) प्रथममध्ययनं समयः, ईसरेण कडेलोए, पहाणाइ तहावरे। जीवाजीवसमाउत्ते, सुहदुक्खसमन्निए।सूत्रम् 6 // / // 65 // ) तृतीयोद्देशकः सयंभुणा कडे लोए, इति वुत्तं महेसिणा। मारेण संथुया माया, तेण लोए असासए। सूत्रम्॥ ( // 66 // ) सूत्रम् 5-7 (64-66) इद मिति वक्ष्यमाणम्, तुशब्दः पूर्वेभ्यो विशेषणार्थः, अज्ञान मिति मोहविजृम्भणं- इह अस्मिन् लोके एकेषां न सर्वेषांक वादनिरास: आख्यातं अभिप्रायः, किं पुनस्तदाख्यातमिति? तदाह- देवेनोप्तो देवोप्तः, कर्षकेणेव बीजवपनं कृत्वा निष्पादितोऽयं लोक इत्यर्थः, देवैर्वा गुप्तो- रक्षितो देवगुप्तो देवपुत्रो वेत्येवमादिकमज्ञानमिति, तथा ब्रह्मणा उप्तो ब्रह्मोप्तोऽयं लोक इत्यपरे एवं व्यवस्थिताः, तथाहि तेषामयमभ्युपगमः- ब्रह्मा जगत्पितामहः, स चैक एव जगदादावासीत्तेन च प्रजापतयः सृष्टास्तैश्च क्रमेणैतत्सकलं जगदिति ॥५॥६४॥तथेश्वरेण कृतोऽयं लोकः, एवमेके ईश्वरकारणिका अभिदधति, प्रमाणयन्ति च तेसर्वमिदं विमत्यधिकरणभावापन्नं तनुभुवनकरणादिकं धर्मित्वेनोपादीयते, बुद्धिमत्कारणपूर्वकमिति साध्यो धर्मः, संस्थानविशेषवत्त्वादिति हेतुः, यथा घटादिरिति दृष्टान्त:, यद्यत्संस्थानविशेषवत्तत्तद्बुद्धिमत्कारणपूर्वकं दृष्टम्, यथा देवकुलकूपा-8 दीनि, संस्थानविशेषवच्च मकराकरनदीधराधरधराशरीरकरणादिकं विवादगोचरापन्नमिति, तस्माद्बुद्धिमत्कारणपूर्वकम्, यश्च / समस्तस्यास्य जगतः कर्तास सामान्यपुरुषो न भवतीत्यसावीश्वर इति, तथा सर्वमिदंतनुभुवनकरणादिकं धर्मत्वेनोपादीयते, बुद्धिमत्कारणपूर्वकमिति साध्यो धर्मः, कार्यत्वाद् घटादिवत्, तथा स्थित्वा प्रवृत्तेर्वास्यादिवदिति / तथाऽपरे प्रतिपन्ना Oदृष्टान्तोऽयं (मु०)। 0 प्रवृत्तेर्वा, वास्या० (मु०)। // 78 // Page #111 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ समय:, // 79 // यथा- प्रधानादिकृतो लोकः, सत्त्वरजस्तमसांसाम्यावस्था प्रकृतिः,साच पुरुषार्थं प्रति प्रवर्तते, आदिग्रहणाच्च 'प्रकृतेर्महान् / ततोऽहङ्कारः तस्माच्च गणः षोडशकः तस्मादपि षोडशकात्पञ्चभ्यः पञ्च भूतानी' त्यादिकया प्रक्रियया सृष्टिर्भवतीति, प्रथममध्ययन यदिवा- आदिग्रहणात्स्वभावादिकंगृह्यते, ततश्चायमर्थः-स्वभावेन कृतोलोकः, कण्टकादितैक्ष्ण्यवत्, तथाऽन्ये नियतिकृतो. लोको मयूराङ्गरुहवदित्यादिभिः कारणैः कृतोऽयं लोको जीवाजीवसमायुक्तो जीवैः- उपयोगलक्षणैः तथा अजीवैः धर्माधर्मा- सूत्रम् 8 (67) वादनिरास: काशपुद्गलादिकैः समन्वितः समुद्रधराधरादिक इति, पुनरपि लोकं विशेषयितुमाह-सुखं आनन्दरूपंदुःखं असातोदयरूपमिति, ताभ्यां समन्वितो- युक्त इति // 6 // 65 // किंच-सयंभुणा इत्यादि, स्वयं भवतीति स्वयम्भूः- विष्णुरन्यो वा, स चैक एवादावभूत, न चैकाकी रमते, द्वितीयमिष्टवान्, ततः तच्चिन्तानन्तरमेव द्वितीया शक्तिः समुत्पन्ना, तदनन्तरं जगत्सृष्टिरभूद है। इति एवं महर्षिणा उक्तं अभिहितम्, एवंवादिनोलोकस्य कर्तारमभ्युपगतवन्तः / अपिच 'तेन' स्वयंभुवा लोकं निष्पाद्यातिभारभयाद्यमाख्यो मारयतीति मारो व्यधायि, तेन मारेण संस्तुता कृता प्रसाधिता माया, तया च मायया लोका म्रियन्ते, न च परमार्थतो जीवस्योपयोगलक्षणस्य व्यापत्तिरस्ति, अतो मायैषा यथाऽयं मृतः, तथा चायं लोकः अशाश्वतः अनित्यो विनाशीति गम्यते // 7 // 66 // अपि च माहणा समणा एगे, आह अंडकडे जगे। असो तत्तमकासीय, अयाणंता मुसंवदे॥ सूत्रम् 8 // ( // 67 // ) ब्राह्मणा धिग्जातयः श्रमणाः त्रिदण्डिप्रभृतयः एके केचन पौराणिका न सर्वे, एवं आहुः उक्तवन्तो, वदन्ति च यथा // 79 // जगदेतच्चराचरमण्डेन कृतमण्डकृतं अण्डाजातमित्यर्थः, तथाहि ते वदन्ति- यदा न किञ्चिदपि वस्त्वासीत्- पदार्थशून्योऽयं 0 भूत, तत्रैकाकी (मु०)। 0 वान्, तच्चिन्ता (मु०)। 0 तदनन्तरमेव जग० (मु०)। Page #112 -------------------------------------------------------------------------- ________________ समयः, श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 80 // संसारस्तदा ब्रह्माऽप्स्वण्डमसृजत्, तस्माच्च क्रमेण वृद्धात्पश्चाविधाभावमुपगतादूर्वाधोविभागोऽभूत्, तन्मध्ये च सर्वाः प्रकृत- श्रुतस्कन्धः१ योऽभूवन्, एवं पृथिव्यप्तेजोवाय्वाकाशसमुद्रसरित्पर्वतनगराकरनिवेशादिसंस्थितिरभूदिति, तथा चोक्तं-आसीदिदं तमोभूतम प्रथममध्ययन प्रज्ञातमलक्षणम् / अप्रतय॑मविज्ञेयं, प्रसुप्तमिव सर्वतः॥१॥ एवंभूते चास्मिन् जगति असौ बह्मा, तस्य भावस्तत्त्वं- पदार्थजातं तृतीयोद्देशकः तदण्डादिप्रक्रमेण अकार्षीत् कृतवानिति / ते च ब्राह्मणादयः परमार्थमजानानाः सन्त एवं वदन्तो मृषा वदन्ति- अन्यथा च / वादनिरास: स्थितं तत्त्वमन्यथा प्रतिपादयन्तीत्यर्थः // 8 // 67 // अधुनैतेषां देवोप्तादिजगद्वादिनामुत्तरदानायाह सएहिं परियाएहि, लोयं बूया कडेति य / तत्तं ते ण विजाणंति, ण विणासी कयाइवि।सूत्रम् 9 // // 68 // ) स्वकैः स्वकीयैः पर्यायैः अभिप्रायैयुक्तिविशेषैः अयं लोकः कृत इत्येवं अब्रुवन् अभिहितवन्तः, तद्यथा- देवोप्तो ब्रह्मोप्त / ईश्वरकृतः प्रधानादिनिष्पादितः स्वयम्भुवा व्यधायि तन्निष्पादितमायया म्रियते तथाऽण्डजश्चायं लोक इत्यादि, स्वकीयाभिरुपपत्तिभिः प्रतिपादयन्ति- यथाऽस्मदुक्तमेव सत्यं नान्यदिति, ते चैवंवादिनो वादिनः सर्वेऽपि तत्त्वं परमार्थं यथावस्थितलोकस्वभावं न जानन्ति न सम्यक् विवेचयन्ति, यथाऽयं लोको द्रव्यार्थतया न विनाशीति-निर्मूलतः कदाचन, न चायमादित आरभ्य केनचित् क्रियते, अपि त्वयं लोकोऽभूद्भवति भविष्यति च, तथाहि- यत्तावदुक्तं यथा 'देवोप्तोऽयं लोक' इति, तदसंगतम्, यतो देवोप्तत्वे लोकस्य न किञ्चित्तथाविधं प्रमाणमस्ति, न चाप्रमाणकमुच्यमानं विद्वज्जनमनांसि प्रीणयति, अपिच-किमसौदेव उत्पन्नोऽनुत्पन्नोवा लोकं सृजेत्?, न तावदनुत्पन्नस्तस्य खरविषाणस्येवासत्त्वात्करणाभावः, अथोत्पन्नः // 80 // सृजेत्तत्किं स्वतोऽन्यतो वा?, यदि स्वत एवोत्पन्नस्तथा सति तद्वल्लोकस्यापि स्वत एवोत्पत्तिः किं नेष्यते?, अथान्यत उत्पन्नः। O०पर्वतमकरा० (मु०)। 0 सन्तो मृषा वदन्त एवं वदन्ति (मु०)। 0 नाभि (न वि) जानन्ति (मु०)। सति तल्लोकस्या० (मु०)। Page #113 -------------------------------------------------------------------------- ________________ समयः, श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ / / 81 // सन् लोककरणाय, सोऽप्यन्योऽन्यतः सोऽप्यन्योऽन्यत इत्येवमनवस्थालता नभोमण्डलव्यापिन्यनिवारितप्रसरा प्रसर्पतीति, श्रुतस्कन्धः१ अथासौ देवोऽनादित्वान्नोत्पन्न इत्युच्यते, इत्येवं सति लोकोऽप्यनादिरेवास्तु, को दोषः? किंच- असावनादिः सन्नित्योऽनित्यो प्रथममध्ययन वा स्यात्?, यदि नित्यस्तदा तस्य क्रमयोगपद्याभ्यामर्थक्रियाविरोधान्न कर्तृत्वम्, अथानित्यस्तथा सति स्वत एवोत्पत्त्यनन्तरं तृतीयोद्देशकः विनाशित्वादात्मनोऽपि न त्राणाय, कुतोऽन्यकरणं प्रति तस्य व्यापारचिन्तेति?, तथा किममूर्तो मूर्तिमान् वा? यद्यमूर्तस्तदा- सूत्रम् 9 (68) वादनिरास: sऽकाशवदकतॆव, अथ मूर्तिमान् तथा सति प्राकृतपुरुषस्येवोपकरणसव्यपेक्षस्य स्पष्टमेव सर्वजगदकर्तृत्वमिति / देवगुप्तदेवपुत्रपक्षौ त्वतिफल्गुत्वादपकर्णयितव्याविति, एतदेव दूषणं ब्रह्मोप्तपक्षेऽपि द्रष्टव्यम्, तुल्ययोगक्षेमत्वादिति / तथा यदुक्तं'तनुभुवनकरणादिकं विमत्यधिकरणभावापन्नं विशिष्टबुद्धिमत्कारणपूर्वकम्, कार्यत्वाद्, घटादिवदिति' तदयुक्तं तथाविधविशिष्टकारणपूर्वकत्वेन व्याप्त्यसिद्धेः, कारणपूर्वकत्वमात्रेण तु कार्यं व्याप्तम्, कार्यविशेषोपलब्धौ कारणविशेषप्रतिप्रत्तिर्गृहीतप्रतिबन्धस्यैव भवति, न चात्यन्तादृष्टे तथा प्रतीतिर्भवति, घटे तत्पूर्वकत्वं प्रतिपन्नमिति चेत्, युक्तं तत्र घटस्य कार्यविशेषत्वप्रतिपत्तेः, न त्वेवं सरित्समुद्रपर्वतादौ बुद्धिमत्कारणपूर्वकत्वेन संबन्धो गृहीत इति, नन्वत एव घटादिसंस्थानविशेषदर्शनवत्पर्वतादावपि विशिष्टसंस्थानदर्शनाद्बुद्धिमत्कारणपूर्वकत्वस्य साधनं क्रियते, नैतदेवं युक्तम्, यतो न हि संस्थानशब्दप्रवृत्तिमात्रेण सर्वस्य बुद्धिमत्कारणपूर्वकत्वावगतिर्भवति, यदि तुस्यात् मृद्विकारत्वाद्वल्मीकस्यापि घटवत्कुम्भकारकृतिः। स्यात्, तथा चोक्तं-अन्यथा कुम्भकारेण, मृद्विकारस्य कस्यचित् / घटादेःकरणात्सिद्ध्येद्वल्मीकस्यापि तत्कृतिः॥१॥ इति, तदेवं // 81 // यस्यैव संस्थानविशेषस्य बुद्धिमत्कारणपूर्वकत्वेन संबन्धो गृहीतस्तद्दर्शनमेव तथाविधकारणानुमापकं भवति न संस्थान (c) कुतोऽन्यत्करणं (मु०)। Page #114 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 82 // मात्रमिति, अपिच-घटादिसंस्थानानां कुम्भकार एव विशिष्टः कर्तोपलक्ष्यते नेश्वरः, यदि पुनरीश्वरः स्यात् किं कुम्भकारे- श्रुतस्कन्धः 1 णेति?, नैतदस्ति, तत्रापीश्वर एव सर्वव्यापितया निमित्तकारणत्वेन व्याप्रियते, नन्वेवं दृष्टहानिरदृष्टकल्पना स्यात्, तथा प्रथममध्ययनं | समयः, चोक्तं- शस्त्रौषधादिसम्बन्धाच्चैत्रस्य व्रणरोहणे। असम्बद्धस्य किं स्थाणोः, कारणत्वं न कल्प्यते? // 1 // तदेवं दृष्टकारण- तृतीयोद्देशकः परित्यागेनादृष्टपरिकल्पना न न्याय्येति, अपिच- देवकुलावटादीनां यः कर्ता स सावयवोऽव्याप्यनित्यो दृष्टः, तद्दृष्टान्त- सूत्रम् 9(68) | वादनिरास: साधितश्चेश्वर एवंभूत एव प्राप्नोति, अन्यथाभूतस्य च दृष्टान्ताभावाद्व्याप्त्यसिद्धर्नानुमानमिति, अनयैव च दिशा स्थित्वा प्रवृत्त्यादिकमपिसाधनमसाधनमायोज्यम्, तुल्ययोगक्षेमत्वादिति / यदपिचोक्तं प्रधानादिकृतोऽयं लोक' इति, तदप्यसंगतम्, यतस्तत्प्रधानं किं मूर्तममूर्तं वा?, यद्यमूर्तं न ततो मकराकरादेर्मूर्तस्योद्भवो घटते, न ह्याकाशात्किञ्चिदुत्पद्यमानमालक्ष्यते, मूर्तामूर्तयोः कार्यकारणविरोधादिति, अथ मूर्तं तत्कुतः समुत्पन्नं?, न तावत्स्वतोलोकस्यापि तथोत्पत्तिप्रसङ्गात्, नाप्यन्यतोऽनवस्थापत्तेरिति, यथाऽनुत्पन्नमेव प्रधानाद्यनादिभावेनाऽऽस्ते तद्वल्लोकोऽपि किं नेष्यते?, अपिच- सत्त्वरजस्तमसां साम्यावस्था प्रधानमित्युच्यते, न चाविकृतात्प्रधानान्महदादेरुत्पत्तिरिष्यते भवद्भिः, न च विकृतं प्रधानव्यपदेशमास्कन्दतीत्यतो न प्रधानाल्लोकस्योत्पत्तिरिति, अपिच- अचेतनायाः प्रकृतेः कथं पुरुषार्थं प्रति प्रवृत्तिः? येनाऽऽत्मनो भोगोपपत्त्या | सृष्टिः स्यादिति, प्रकृतेरयंस्वभाव इति चेदेवंतर्हिस्वभाव एव बलीयान् यस्तामपि प्रकृतिं नियमयति, तत एव च लोकोऽप्यस्तु, किमदृष्टप्रधानादिकल्पनयेति?, अथादिग्रहणात्स्वभावस्यापि कारणत्वं कैश्चिदिष्यत इति चेदस्तु, न हि स्वभावोऽ // 82 // भ्युपगम्यमानो नः क्षतिमातनोति, तथाहि- स्वो भावः स्वभावः- स्वकीयोत्पत्तिः, सा च पदार्थानामिष्यत एवेति / तथा Oव्यैव दिशा (मु०)। 0 प्रधानान्महदादेरुत्पत्ति० (मु०)। Page #115 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 83 // श्रुतस्कन्धः१ प्रथममध्ययनं समयः, तृतीयोद्देशकः सूत्रम् 9 (68) वादनिरास: यदुक्तं 'नियतिकृतोऽयं लोक' इति, तत्रापि नियमनं नियतिर्यद्यथाभवनं नियतिरित्युच्यते, साचाऽऽलोच्यमानान स्वभावादतिरिच्यते, यच्चाभ्यधायि- 'स्वयम्भुवोत्पादितो लोक' इति, तदप्यसुन्दरमेव, यतः स्वयम्भूरिति किमुक्तं भवति?, किं यदाऽसौ भवति तदा स्वतन्त्रोऽन्यनिरपेक्ष एव भवति, अथानादिभवनात्स्वयम्भूरिति व्यपदिश्यते? तद्यदि स्वतन्त्रभवनाभ्युपगमस्तद्वल्लोकस्यापि भवनं किं नाभ्युपेयते?, किं स्वयम्भुवा?, अथानादिस्ततस्तस्यानादित्वे नित्यत्वम्, नित्यस्य चैकरूपत्वात्कर्तृत्वानुपपत्तिः, तथा वीतरागत्वात्तस्य संसारवैचित्र्यानुपपत्तिः, अथ सरागोऽसौ ततोऽस्मदाद्यव्यतिरेकात्सुतरां विश्वस्याकर्ता, मूर्तामूर्तादिविकल्पाश्च प्राग्वदायोज्या इति / यदपि चात्राभिहितं- 'तेन मारः समुत्पादितः, स च लोकं व्यापादयति, तदप्यकर्तृत्वस्याभिहितत्वात्प्रलापमात्रमिति / तथा यदुक्तं-'अण्डादिक्रमजोऽयं लोक' इति, तदप्यसमी-8 चीनम्, यतो यास्वप्सु तदण्डं निसृष्टं ता यथाऽण्डमन्तरेणैवाभूवन तथा लोकोऽपि भूत इत्यभ्युपगमे न काचिद्बाधा दृश्यते, तथाऽसौ ब्रह्मा यावदण्डं सृजति तावल्लोकमेव कस्मान्नोत्पादयति?, किमनया कष्टया युक्त्यसंगतया चाण्डपरिकल्पनया?, एवमस्त्विति चेत् तथा हि केचिदभिहितवन्तो यथा ब्रह्मणो मुखाद्ब्राह्मणाः समजायन्त बाहुभ्यां क्षत्रिया ऊरुभ्यां वैश्याः पद्भ्यांशूद्रा इति, एतदप्ययुक्तिसंगतमेव, यतो न मुखादेः कस्यचिदुत्पत्तिर्भवन्त्युपलक्ष्यते, अथापि स्यात्तथा सति वर्णानामभेदः स्याद्, एकस्मादुत्पत्तेः, तथा ब्राह्मणानां कठतैत्तिरीयककलापादिकश्च भेदो न स्याद्, एकस्मान्मुखादुत्पत्तेः, एवं चोपनयनादिसद्भावो न भवेद्, भावे वा स्वस्रादिग्रहणापत्तिः स्याद्, एवमाद्यनेकदोषदुष्टत्वादेवं लोकोत्पत्ति भ्युपगन्तव्या। ततश्च स्थितमेतत्-त एवंवादिनोलोकस्यानाद्यपर्यवसितस्योर्ध्वाधश्चतुर्दशरज्जुप्रमाणस्य वैशाखस्थानस्थकटिन्यस्तकरयुग्म (r) रेणाभूवन् (मु०)। (c) तथा केचिद् (मु०)। Page #116 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 84 // सूत्रम् 10 भवावतारः पुरुषाकृतेरधोमुखमल्लकाकारसप्तपृथिव्यात्मकाधोलोकस्य स्थालाकारासंख्येयद्वीपसमुद्राधारमध्यलोकस्य मल्लकसमुद्ग- श्रुतस्कन्धः१ रोवलोकस्य धर्माधर्माकाशपुद्गलजीवात्मकस्य द्रव्यार्थतया नित्यस्य पर्यायापेक्षया क्षणक्षयिण उत्पादव्ययध्रौव्या प्रथममध्ययन समयः, द्रव्यस्वतत्त्वस्यानादिजीवकर्मसंबन्धापादितानानेकभवप्रपञ्चस्याष्टविधकर्मविप्रमुक्ताऽत्मलोकान्तोपलक्षितस्य स्वतत्त्वमजानानाः सन्तो मृषा वदन्तीति // 9 // 68 // इदानीमेतेषामेव देवोप्तादिवादिनामज्ञानित्वं प्रसाध्य तत्फलदिदर्शयि-8 क्रीडया षयाऽऽह अमणुनसमुप्पाय, दुक्खमेव विजाणिया। समुप्पायमजाणंता, कहं नायंति संवर?॥सूत्रम् 10 // // 69 // ) मनोऽनुकूलं मनोज्ञं-शोभनमनुष्ठानं न मनोज्ञममनोज्ञं- असदनुष्ठानं तस्मादुत्पादः- प्रादुर्भावो यस्य दुःखस्य तदमनोज्ञसमुत्पादम्, एवकारोऽवधारणे, स चैव संबन्धनीयः- अमनोज्ञसमुत्पादमेव दुःखमित्येवं विजानीयात् अवगच्छेत्प्राज्ञः, एतदुक्तं, भवति-स्वकृतासदनुष्ठानादेव दुःखस्योद्भवो भवति नान्यस्मादिति, एवं व्यवस्थितेऽपि सति अनन्तरोक्तवादिनोऽसदनुष्ठानोद्भवस्य दुःखस्य समुत्पादमजानानाः सन्तोऽन्यत ईश्वरादेर्दुःखस्योत्पादमिच्छन्ति, ते चैवमिच्छन्तः कथं केन प्रकारेण दुःखस्य संवरं- दुःखप्रतिघातहेतुं ज्ञास्यन्ति, निदानोच्छेदेन हि निदानिन उच्छेदो भवति, ते च निदानमेव न जानन्ति, तच्चाजानानाः कथं दुःखोच्छेदाय यतिष्यन्ते?,यत्नवन्तोऽपिच नैव दुःखोच्छेदनमवाप्स्यन्ति, अपितु संसार एव जन्मजरामरणेष्टवियोगाद्यनेकदुःखवाताघ्राता भूयोऽरहट्टघटीन्यायेनाटन्तोऽनन्तमपि कालं संस्थास्यन्ति ॥१०॥६९॥साम्प्रतंप्रकारान्तरेण कृतवादिमतमेवोपन्यस्यन्नाह 0 सतत्त्व० (मु०)। 0 तस्य तत्त्व० (मु०)। न्यायेनाऽनन्तः (मु०)। // 84 // Page #117 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 85 // श्रुतस्कन्ध:१ प्रथममध्ययन समय:, सूत्रम् 11-12 (70-71) क्रीडया भवावतारः सुद्धे अपावए आया, इहमेगेसिमाहियं / पुणो किड्डापदोसेणं, सो तत्थ अवरज्झई।सूत्रम् 11 // ( // 70 // ) इह संवुडे मुणी जाए, पच्छा होई अपावए। वियडंबु जहा भुज्जो, नीरयं सरयं तहा।सूत्रम् 12 // // 71 // ) इह अस्मिन् कृतवादिप्रस्तावे त्रैराशिका गोशालकमतानुसारिणो येषामेकविंशतिसूत्राणि पूर्वगते त्रैराशिकसूत्रपरिपाट्या व्यवस्थितानि ते एवं वदन्ति- यथाऽयमात्मा शुद्धो मनुष्यभव एव शुद्धाचारो भूत्वा अपगताशेषमलकलङ्को मोक्षे अपापको भवति- अपगताशेषकर्मा भवतीत्यर्थः, इदं एकेषां गोशालकमतानुसारिणामाख्यातम्, पुनरसावात्मा शुद्धत्वाकर्मत्वराशिद्वयावस्थो भूत्वा क्रीडया प्रद्वेषेण वा स तत्र मोक्षस्थ एव अपराध्यति रजसा श्लिष्यते, इदमुक्तं भवति- तस्य हि स्वशासनपूजामुपलभ्यान्यशासनपराभवंचोपलभ्य क्रीडोत्पद्यते- प्रमोदः संजायते, स्वशासननिकारदर्शनाच्च द्वेषः, ततोऽसौ क्रीडाद्वेषाभ्यामनुगतान्तरात्मा शनैः शनैर्निर्मलपटवदुपभुज्यमानो रजसा मलिनीक्रियते, मलीमसश्च कर्मगौरवाद्भूयःसंसारेऽवतरति, अस्यां चावस्थायां सकर्मकत्वात्तृतीयराश्यवस्थो भवति // 11 // 70 // किंच- इह अस्मिन् मनुष्यभवे प्राप्तः सन् प्रव्रज्यामभ्युपेत्य संवृतात्मा- यमनियमरतो जातः सन् पश्चादपापो भवति- अपगताशेषकर्मकलङ्को भवतीति भावः, ततः स्वशासनं प्रज्वाल्य मुक्त्यवस्थो भवति, पुनरपिस्वशासनपूजादर्शनान्निकारोपलब्धेश्वरागद्वेषोदयात्कलुषितान्तरात्मा विकटवद्- उदकवन्नीरजस्कं सद्वातोद्भूतरेणुनिवहसंपृक्तं सरजस्कं-मलिनं भूयो यथा भवति तथाऽयमप्यात्माऽनन्तेन कालेन संसाराद्वेगाच्छुद्धाचारावस्थो भूत्वा ततो मोक्षावाप्तौ सत्यामकर्मावस्थो भवति, पुनः शासनपूजानिकारदर्शनाद्रागद्वेषोदयात्सकर्मा भवतीति, एवं त्रैराशिकानां राशित्रयावस्थो भवत्यात्मेत्याख्यातम्, उक्तं च- दग्धेन्धनः पुनरुपैति भवं प्रमथ्य, निर्वाणमप्यनवधारितभीरुनिष्ठम् / 7 गतत्रैराशि० (मु०)। 0 ०कर्मकत्व (मु०)। 0 न्यक्कारदर्श० (मु०)। 0 विकटाम्बुवद् (मु०)। ७०वातोद्धत० (मु०)। // 85 // Page #118 -------------------------------------------------------------------------- ________________ प्रथममध्ययन समयः, श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 86 // (72-73) क्रीडया भवावतारः मुक्तः स्वयं कृतभवश्च परार्थशूरस्त्वच्छासनप्रतिहतेष्विह मोहराज्यम्॥१॥ इति // 12 // 71 // अधुनैतदूषयितुमाह |श्रुतस्कन्ध:१ एताणुवीति मेधावी, बंभचेरे ण ते वसे / पुढो पावाउया सव्वे, अक्खायारोसयं सयं॥ सूत्रम् 13 // ( // 72 // ) सएसए उवट्ठाणे, सिद्धिमेवन अन्नहा / अहो इहेव वसवत्ती, सव्वकामसमप्पिए।सूत्रम् 14 // // 73 // ) सूत्रम् 13-14 एतान् पूर्वोक्तान् वादिनोऽनुविचिन्त्य मेधावी प्रज्ञावान् मर्यादाव्यवस्थितो वा एतदवधारयेत् यथा- नैते राशित्रयवादिनो देवोप्तादिलोकवादिनश्च ब्रह्मचर्ये तदुपलक्षिते वा संयमानुष्ठाने वसेयुः अवतिष्ठेरन्निति, तथाहि- तेषामयमभ्युपगमो यथा / स्वदर्शनपूजानिकारदर्शनात्कर्मबन्धो भवति, एवं चावश्यं तद्दर्शनस्य पूजया तिरस्कारेण वोभयेन वा भाव्यम्, तत्संभवाच्च कर्मोपचयस्तदुपचयाच्च शुद्ध्यभावः शुद्ध्यभावाच्च मोक्षाभावः, न च मुक्तानामपगताशेषकर्मकलङ्कानां कृतकृत्यानामवगताशेषयथावस्थितवस्तुस्वतत्त्वानांसमस्तुतिनिन्दानामपगतात्मात्मीयपरिग्रहाणांरागद्वेषानुषङ्गः, तदभावाच्च कुतः पुनः कर्मबन्धः?, तद्वशाच्च संसारावतरणमिति?, अतस्ते यद्यपि कथञ्चिद् द्रव्यब्रह्मचर्ये व्यवस्थितास्तथापि सम्यग्ज्ञानाभावान्न ते सम्यगनुष्ठानभाज इति स्थितम् / अपिच-सर्वेऽप्येते प्रावादुकाः स्वकं स्वकं आत्मीयमात्मीयं दर्शनं स्वदर्शनानुरागादाख्यातारःशोभनत्वेन प्रख्यापयितार इति, नच तत्र विदितवेद्येनास्था विधेयेति // 13 // 72 // पुनरन्यथा कृतवादिमतमुपदर्शयितुमाहते कृतवादिनः शैवैकदण्डिप्रभृतयः स्वकीये स्वकीये उपतिष्ठन्त्यस्मिन्नित्युपस्थानं- स्वीयमनुष्ठानं दीक्षागुरुचरणशुश्रूषादिकं तस्मिन्नेव सिद्धिं अशेषसांसारिकप्रपञ्चरहितस्वभावामभिहितवन्तो नान्यथा नान्येन प्रकारेण सिद्धिरवाप्यत इति, तथाहिशैवा दीक्षात एव मोक्ष इत्येवं व्यवस्थिताः, एकदण्डिकास्तु पञ्चविंशतितत्त्वपरिज्ञानान्मुक्तिरित्यभिहितवन्तः, तथाऽन्येऽपि Oरेण (मु०)। 0 ०नुचिन्त्य (मु०)। 0 नामपगता...वस्तुतत्त्वानां (मु०)। 0 ०मित्यर्थः (मु०)। // 86 // Page #119 -------------------------------------------------------------------------- ________________ समयः, श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 87 // भवावतार: वेदान्तिका ध्यानाध्ययनसमाधिमार्गानुष्ठानात्सिद्धिमुक्तवन्त इत्येवमन्येऽपि यथास्वस्व दर्शनैर्मोक्षमार्ग प्रतिपादयन्तीति, श्रुतस्कन्धः१ अशेषद्वन्द्वोपरमलक्षणायाः सिद्धिप्राप्तेरधस्तात्-प्रागपि यावदद्यापि सिद्धिप्राप्तिर्न भवति तावदिहैवजन्मन्यस्मदीयदर्शनोक्तानु- प्रथममध्ययनं ष्ठानानुभावादष्टगुणैश्वर्यसद्भावो भवतीति दर्शयति आत्मवशे वर्तितुं शीलमस्येति वशवर्ती- वश्येन्द्रिय इत्युक्तं भवति, न तृतीयोद्देशकः ह्यसौ सांसारिकैः स्वभावैरभिभूयते, सर्वे कामा- अभिलाषा समर्पिता:- संपन्ना यस्य स सर्वकामसमर्पितो, यान् यान् / सूत्रम् 15-16 (74-75) कामान् कामयते ते तेऽस्य सर्वे सिध्यन्तीतियावत्, तथाहि- सिद्धेरारादष्टगुणैश्वर्यलक्षणा 'सिद्धिर्भवति' तद्यथा- अणिमा क्रीडया लघिमा महिमा प्राकाम्यमीशित्वं प्रतिघातित्वं यत्र कामावसायित्वमिति // 14 // 73 // तदेवमिहैवास्मदुक्तानुष्ठायिनोऽष्ट-2 गुणैश्वर्यलक्षणा सिद्धिर्भवत्यमुत्र चाशेषद्वन्द्वोपरमलक्षणा सिद्धिर्भवतीति दर्शयितुमाह सिद्धा य ते अरोगा य, इहमेगेसिमाहियं। सिद्धिमेव पुरो काउं, सासए गढिआ नरा॥ सूत्रम् 15 // ( // 74 // ) असंवुडा अणादीयं, भमिहिंति पुणो पुणो। कप्पकालमुवखंति, ठाणा आसुरकिब्बिसिया॥सूत्रम् 16 // // 75 // ) इति बेमि इति प्रथमाध्ययने तृतीयोद्देशकः॥गाथाग्रं०७५।। ये ह्यस्मदुक्तमनुष्ठानं सम्यगनुतिष्ठन्ति तेऽस्मिन् जन्मन्यष्टगुणैश्वर्यरूपां सिद्धिमासाद्य पुनर्विशिष्टसमाधियोगेन शरीरत्यागं कृत्वा सिद्धाश्च अशेषद्वन्द्वरहिता अरोगाश्च भवन्ति, अरोगग्रहणंचोपलक्षणम्, अनेकशारीरमानसद्वन्द्वैर्न स्पृश्यन्ते, शरीरमनसोरभावादिति, एवं इह अस्मिन् लोके सिद्धिविचारे वा एकेषां शैवादीनामिदं आख्यातं भाषितम्, ते च शैवादयः सिद्धिमेव // 87 // पुरस्कृत्य मुक्तिमेवाङ्गीकृत्य स्वकीये आशये स्वदर्शनाभ्युपगमे ग्रथिताः संबद्धा अध्युपपन्नास्तदनुकूला युक्तिः प्रतिपादयन्ति, (r) यथास्वं दर्शनान्मोक्ष० (मु०)। 7 वशेन्द्रिय (मु०)। (c) अर्पिताः (मु०)। 0 सिद्धिर्भविष्यतीति (प्र०)। 7 अरोगा भवन्ति (मु०)। Page #120 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 88 // नरा इव नरा:यथा नराः प्राकृतपुरुषाः शास्त्रावबोधविकलाः स्वाभिप्रेतार्थसाधनाय युक्तीः प्रतिपादयन्ति, एवं तेऽपि पान्त, एव तापश्रुतस्कन्धः१ पण्डितंमन्याः परमार्थमजानानाः स्वाग्रहप्रसाधिका युक्तीरुद्घोषयन्तीति, तथा चोक्तं- आग्रही बत निनीषति युक्ति, तत्र यत्र प्रथममध्ययन समय:, मतिरस्य निविष्टा / पक्षपातरहितस्य तु युक्तिर्यत्र तत्र मतिरेति निवेशम् // 1 // 15 // 74 // साम्प्रतमेतेषामनर्थप्रदर्शनपुरःसरं तृतीयोद्देशकः दूषणाभिधित्सयाऽऽह-ते हि पाखण्डिका मोक्षाभिसन्धिना समुत्थिता अपि असंवृता इन्द्रियनोइन्द्रियैरसंयताः, इहाप्यस्माकं | सूत्रम् 15-16 (74-75) लाभ इन्द्रियानुरोधेन सर्वविषयोपभोगाद्, अमुत्रं च मुक्त्यवाप्तेः,तदेवं मुग्धजनं प्रचारयन्तोऽनादिक संसारकान्तारं भ्रमिष्यन्ति / क्रीडया पर्यटिष्यन्ति स्वदुश्चरितोपात्तकर्मपाशावपाशिताः पौनःपुन्येन नरकादियातनास्थानेषूत्पद्यन्ते, तथाहि-नेन्द्रियैरनियमितैरशेष- भवावतारः द्वन्द्वप्रच्युतिलक्षणा सिद्धिरवाप्यते, याऽप्यणिमाद्यष्टगुणलक्षणैहिकी सिद्धिस्तैरभिधीयते साऽपि मुग्धजनप्रतारणाय दम्भ चतुर्थोद्देशकः कल्पैवेति, याऽपि च तेषां बालतपोऽनुष्ठानादिना स्वर्गावाप्तिः साऽप्येवंप्राया भवतीति दर्शयति- कल्पकालं प्रभूतकालं उत्पद्यन्ते संभवन्ति आसुराः- असुरस्थानोत्पन्ना नागकुमारादयः, तत्रापि न प्रधानाः, किं तर्हि?- किल्बिषिका : अधमाः प्रेष्यभूता अल्पर्धयोऽल्पभोगाः स्वल्पायुःसामर्थ्याधुपेताश्च भवन्तीति / इति उद्देशकपरिसमाप्त्यर्थे, ब्रवीमीति पूर्ववत्॥१६॥ 75 / / इति तृतीयोद्देशकः समाप्तः। // 88 // // प्रथमाध्ययने चतर्थोद्देशकः॥ उक्तस्तृतीयोद्देशकः, अधुना चतुर्थः समारभ्यते, अस्य चायमभिसम्बन्धः- अनन्तरोद्देशकेऽध्ययनार्थत्वात्स्वपरसमय© इव नराः प्राकृत० (मु०)। (c) अमुत्र मुक्त्य० (मु०)। 0 नादिसंसार० (मु०)। 0 तायात (प्र०)। ॐ सिद्धिरभि० (मु०)। 9 किल्बिषा: (प्र०)। Page #121 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 89 // श्रुतस्कन्धः१ प्रथममध्ययन समयः, चतुर्थोद्देशकः सूत्रम् 1-2 (76-77) यापको मुनिः वक्तव्यतोक्तेहापि सैवाभिधीयते, अथवाऽनन्तरोद्देशके तीथिकानां कुत्सिताचारत्वमुक्तमिहापि तदेवाभिधीयते, तदनेन सम्बन्धेनाऽऽयातस्यास्योद्देशकस्योपक्रमादीनि चत्वार्यनुयोगद्वाराण्यभिधाय सूत्रानुगमे सूत्रमुच्चारणीयम्, तच्चेदं एते जिया भो! न सरणं, बाला पंडियमाणिणो। हिच्चा णं पुव्वसंजोगं, सिया किच्चोवएसगा। सूत्रम् 1 // ( // 76 // ) तंच भिक्खूपरिन्नाय, वियं तेसुण मुच्छए। अणुक्कस्से अप्पलीणे, मज्झेण मुणि जावए ।सूत्रम् 2 // ( // 77 // ) / अस्य चानन्तरसूत्रेण सहायं संबन्धस्तद्यथा, अनन्तरसूत्रेऽभिहितं- 'तीर्थिका असुरस्थानेषु किल्बिषा जायन्त' इति, किमिति? यत एते जिताः परीषहोपसर्गः, परम्परसूत्रसम्बन्धस्त्वयं- आदाविदमभिहितं 'बुध्येत त्रोटयेच्च ततश्चैतदपि बुध्येतयथैते पञ्चभूतादिवादिनो गोशालकमतानुसारिणश्च जिताः परीषहोपसर्गः कामक्रोधलोभमानमोहमदाख्येनारिषड्वर्गेण चेति, एवमन्यैरपि सूत्रः सम्बन्ध उत्प्रेक्ष्यः / तदेवं कृतसम्बन्धस्यास्य सूत्रस्येदानीं व्याख्या प्रतन्यते- एत इति पञ्चभूतैकात्मतज्जीव-8 तच्छरीरवादिनः कृतवादिनश्च गोशालकमतानुसारिणस्त्रैराशिकाश्च जिता अभिभूता रागद्वेषादिभिः शब्दादिविषयैश्च तथा प्रबलमहामोहोत्थाज्ञानेन च भोइति विनेयामन्त्रणम्, एवं त्वं गृहाण यथैते तीर्थिका असम्यगुपदेशप्रवृत्तत्वान्नकस्यचिच्छरणं भवितुमर्हन्ति न कश्चित्त्रातुं समर्था इत्यर्थः, किमित्येवं?, यतस्ते बालाइव बालाः, यथा शिशवः सदसद्विवेकवैकल्याद्यत्किचनकारिणो भाषिणश्च, तथैतेऽपिस्वयमज्ञाः सन्तः परानपि मोहयन्ति, एवम्भूता अपिच सन्तः पण्डितमानिन इति, क्वचित्पाठो 'जत्थ बालेऽवसीयई'त्ति यत्र' अज्ञाने 'बाल' अज्ञो लग्नः सन्नवसीदति, तत्र ते व्यवस्थिताः यतस्तेन कस्यचित्राणायेति।। यच्चतैर्विरूपमाचरितं तदुत्तरार्द्धन दर्शयति- हित्वात्यक्त्वा, णमिति वाक्यालङ्कारे, पूर्वसंयोगोधनधान्यस्वजनादिभिः संयोगस्तं 0 जत्थ बालेऽवसीयइ (प्र०)। (c) रादिवादिनः (मु०)। // 89 // Page #122 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताभ नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 / / 90 / / त्यक्त्वा किल वयं निःसङ्गाः प्रव्रजिता इत्युत्थाय पुनः सिता- बद्धाः परिग्रहारम्भेष्वासक्तास्ते गृहस्थास्तेषां कृत्यं- करणीयं श्रुतस्कन्धः१ पचनपाचनकण्डनपेषणादिको भूतोपमर्दकारी व्यापारस्तस्योपदेशस्तं गच्छन्तीति कृत्योपदेशगाः कृत्योपदेशकावा, यदिवा प्रथममध्ययन समयः, सिया इति आर्षत्वाद्बहुवचनेन व्याख्यायते स्युः भवेयुः कृत्यं-कर्तव्यं सावद्यानुष्ठानं तत्प्रधानाः कृत्या-गृहस्थास्तेषामुपदेशः चतुर्थोद्देशकः संरम्भसमारम्भारम्भरूपः स विद्यते येषां ते कृत्योपदेशिकाः, प्रव्रजिता अपि सन्तः कर्तव्यैर्गृहस्थेभ्यो न भिद्यन्ते, गृहस्था इव सूत्रम् 3-4 (78-79) तेऽपिसर्वावस्थाः पञ्चसूनाव्यापारोपेता इत्यर्थः॥१॥७६॥ एवम्भूतेषु च तीर्थिकेषु सत्सु भिक्षुणा यत्कर्तव्यं तद्दर्शयितुमाह-8 कृत्योपदेशवि० तं पाखण्डिकलोकमसदुपदेशदानाभिरतं परिज्ञाय सम्यगवगम्य यथैते मिथ्यात्वोपहतान्तरात्मानः सद्विवेकशून्या नात्मने छ हितायालं नान्यस्मै इत्येवं पर्यालोच्य भावभिक्षुः संयतो विद्वान् विदितवेद्यः तेषु न मूर्च्छयेत् न गायं विदध्यात्, न तैः सह संपर्कमपि कुर्यादित्यर्थः। किं पुनः कर्तव्यमिति पश्चार्द्धन दर्शयति-अनुत्कर्षवानिति अष्टमदस्थानानामन्यतमेनाप्युत्सेकमकुर्वन् तथा अप्रलीनः असंबद्धस्तीर्थिकेषु गृहस्थेषु पार्श्वस्थादिषुवा संश्लेषमकुर्वन् मध्येन रागद्वेषयोरन्तरालेन संचरन् मुनिः जगत्त्रयवेदी यापयेद् आत्मानं वर्तयेत्, इदमुक्तं भवति-तीर्थिकादिभिः सह सत्यपि कथञ्चित्संबन्धे त्यक्ताहङ्कारेण तथा भावतस्तेष्वप्रलीयमानेनारक्तद्विष्टेन तेषु निन्दामात्मनश्च प्रशंसांपरिहरता मुनिनाऽऽत्मा यापयितव्य इति // 2 // 77 // किमिति ते तीर्थिकास्त्राणाय न भवन्तीति दर्शयितुमाहसपरिग्गहा य सारंभा, इहमेगेसिमाहियं / अपरिग्गहा अणारंभा, भिक्खू ताणं परिव्वए / / सूत्रम् 3 // ( // 78 // ) // 90 // कडेसु घासमेसेजा, विऊ दत्तेसणं चरे। अगिद्धो विप्पमुक्को अ, ओमाणं परिवजए।सूत्रम् 4 // // 79 // ) ७०सक्ता गृहस्था (प्र०)10 पदेशिका: (प्र०)। Page #123 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 91 // सह परिग्रहेण धनधान्यद्विपदचतुष्पदादिना वर्तन्ते तदभावेऽपि शरीरोपकरणादौ मूर्छावन्तः सपरिग्रहाः, तथा सहारम्भेण श्रुतस्कन्धः१ जीवोपमर्दादिकारिणा व्यापारेण वर्तन्त इति तदभावेऽप्यौद्देशिकादिभोजित्वात्सारम्भाः- तीर्थिकादयः, सपरिग्रहसारम्भ प्रथममध्ययनं समयः, त्वेनैव च ते मोक्षमार्ग प्रसाधयन्तीति दर्शयति- इह परलोकचिन्तायां एकेषां केषाश्चिद् आख्यातं भाषितम्, यथा किमनया चतुर्थोद्देशकः शिरस्तुण्डमुण्डनादिकया क्रियया?, परं गुरोरनुग्रहात्परमाक्षरावाप्तिस्तद्दीक्षावाप्तिर्वा यदि भवति ततो मोक्षो भवतीत्येवं सूत्रम् 3-4 भाषमाणास्ते न त्राणाय भवन्तीति / ये पुनः त्रातुं समर्थास्तान्पश्चार्द्धन दर्शयति- अपरिग्रहाः न विद्यते धर्मोपकरणाहते (78-79) कृत्योपदेशवि० शरीरोपभोगाय स्वल्पोऽपि परिग्रहो येषां ते अपरिग्रहाः, तथा न विद्यते सावध आरम्भो येषां तेऽनारम्भाः, ते चैवंभूताः कर्मलघवः स्वयं यानपात्रकल्पाः संसारमहोदधेर्जन्तूत्तारणसमर्थास्तान् भिक्षुः भिक्षणशील उद्देशिकाद्यपरिभोजी त्राणं शरणं / परिः-समन्ताद्जेद्- गच्छेदिति // 3 // 78 // कथं पुनस्तेनापरिग्रहेणानारम्भेण च वर्तनीयमित्येतद्दर्शयितुमाह गृहस्थैः परिग्रहारम्भद्वारेणाऽऽत्मार्थं ये निष्पादिता ओदनादयस्ते कृता उच्यन्ते तेषु कृतेषु परकृतपरनिष्ठितेष्वित्यर्थः, अनेन च षोडशोद्गमदोषपरिहारः सूचितः, तदेवमुद्गमदोषरहितं ग्रस्यत इति ग्रासः- आहारस्तमेवंभूतं अन्वेषयेत् मृगयेत् याचेतेत्यर्थः, तथा विद्वान् / संयमकरणैकनिपुणः परैराशंसादोषरहितैर्यन्निःश्रेयसबुद्ध्या दत्तमिति, अनेन षोडशोत्पादनदोषाः परिगृहीता द्रष्टव्याः, तदेवम्भूते दौत्यधात्रीनिमित्तादिदोषरहिते आहारे स भिक्षुः एषणां ग्रहणैषणां चरेद् अनुतिष्ठेदिति, अनेनापि दशैषणादोषाः परिगृहीता इति मन्तव्यम्, तथा अगृद्धः अनध्युपपन्नोऽमूर्च्छितस्तस्मिन्नाहारे रागद्वेषविप्रमुक्तः, अनेनापि च ग्रासैषणादोषाः // 91 // पञ्च निरस्ता अवसेयाः, स एवम्भूतो भिक्षुः परेषामपमानं- परावमदर्शित्वं परिवर्जयेत् परित्यजेत्, न तपोमदं ज्ञानमदं च (r) प्रमर्दकारिणा (प्र०)। 0 सारम्भकत्वे० (मु०)। 0 च मोक्ष० (मु०)। 0 परगुरो (प्र०)। 7 ये तु त्रातुं (मु०)। 0 परकृतेषु (मु०)। Page #124 -------------------------------------------------------------------------- ________________ प्रथममध्ययन समय:, श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 92 // (80-81) लोकवादखण्डनम् कुर्यादिति भावः॥ 4 // 79 // एवं नियुक्तिकारेणोद्देशकार्थाधिकाराभिहितं 'किचुवमा य चउत्थे' इत्येतत्प्रदर्खेदानीं श्रुतस्कन्धः१ परवादिमतमेवोद्देशार्थाधिकाराभिहितं दर्शयितुमाहलोगवायं णिसामिजा, इहमेगेसिमाहियं / विपरीयपन्नसंभूयं, अन्नउत्तं तयाणुयं // सूत्रम् 5 // // 80 // ) चतुर्थोद्देशकः अणंते निइए लोए, सासए ण विणस्सती / अंतवं णिइए लोए, इति धीरोऽतिपासइ / / सूत्रम् 6 // ( / / 81 // ) सूत्रम् 5-6 लोकानां-पाखण्डिनांपौराणिकानांवा वादो लोकवादः- यथास्वमभिप्रायेण तथा चान्यथाभ्युपगमस्तं निशामयेत्शृणुयात् जानीयादित्यर्थः, तदेव दर्शयति- इह अस्मिन्संसारे एकेषां केषाञ्चिदिदं आख्यातं अभ्युपगमः / तदेव विशिनष्टि विपरीता-1011 परमार्थादन्यथाभूता या प्रज्ञा तया संभूतं- समुत्पन्नम्, तत्त्वविपर्यस्तबुद्धिग्रथितमितियावत्, पुनरपि विशेषयति- अन्यैःअविवेकिभिर्यदुक्तं तदनुगम्, यथावस्थितार्थविपरीतानुसारिभिर्यदुक्तं विपरीतार्थाभिधायितया तदनुगच्छतीत्यर्थः॥५॥८॥ तमेव विपर्यस्तबुद्धिरचितं लोकवादं दर्शयितुमाह-नास्यान्तोऽस्तीत्यन्तः,न निरन्वयनाशेन नश्यतीत्युक्तं भवतीति, तथाहियो यादृगिह भवेस ताहगेव परभवेऽप्युत्पद्यते, पुरुषःपुरुष एवाङ्गना अङ्गनैवेत्यादि, यदिवा अनन्तःअपरिमितो निरवधिक इतियावत्, तथा नित्य इति अप्रच्युतानुत्पन्नस्थिरैकस्वभावो लोक इति, तथा शश्वद्भवतीति शाश्वतो व्यणुकादिकार्यद्रव्यापेक्षयाऽशश्वद्भवन्नपिन कारणद्रव्यं परमाणुत्वं परित्यजतीति तथा न विनश्यतीति दिगात्माकाशाद्यपेक्षया। तथाऽन्तोऽस्यास्तीत्यन्तवान् लोकः, सप्तद्वीपा वसुन्धरे'ति परिमाणोक्तेः, सच तादृक्परिमाणो नित्य इत्येवं धीरः कश्चित्साहसिकोऽन्यथाभूतार्थ // 92 // प्रतिपादनात् व्यासादिरतीव पश्यतीत्यतिपश्यति। तदेवंभूतमनेकभेदभिन्नं लोकवादं निशामयेदिति प्रकृतेन सम्बन्धः / तथा 0 प्रायेणान्यथा० (मु०)। 7 दिरिवाति पश्यती० (मु०)। Page #125 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः 1 प्रथममध्ययनं समयः, चतुर्थोद्देशकः सूत्रम् 7-8 (82-83) लोकवादखण्डनम् श्रीसूत्रकृताङ्गं अपुत्रस्य न सन्ति लोका, ब्राह्मणा देवाः, श्वानो यक्षा, गोभिर्हतस्य गोघ्नस्य वा न सन्ति लोका इत्येवमादिकं नियुक्तिकं लोकवाद नियुक्ति निशामयेदिति // 6 // 81 // किंचश्रीशीला वृत्तियुतम् अपरिमाणं वियाणाई, इहमेगेसिमाहियं / सव्वत्थ सपरिमाणं, इति धीरोऽतिपासई। सूत्रम् 7 // ( // 8 // ) श्रुतस्कन्ध:१8 जे केइ तसा पाणा, चिटुंति अदु थावरा / परियाए अत्थि से अंजू, जेण ते तसथावरा // सूत्रम् 8 // ( // 83 // ) / / 93 // O न विद्यते परिमाणं इयत्ता क्षेत्रतः कालतो वा यस्य तदपरिमाणम्, तदेवंभूतं विजानाति कश्चित्तीर्थिकतीर्थकृत्, एतदुक्तं भवति- अपरिमितज्ञोऽसावतीन्द्रियदर्शी, न पुनः सर्वदर्शीति, यदिवा- अपरिमितज्ञ इत्यभिप्रेतार्थातीन्द्रियदर्शीति, तथा चोक्तं- सर्वं पश्यतु वा मा वा, इष्टमर्थं तु पश्यतु / कीटसंख्यापरिज्ञानं, तस्य नः क्वोपयुज्यते?॥१॥ इति, इह अस्मिल्लोके एकेषांक सर्वज्ञापह्नववादिनां इदमाख्यातं अयमभ्युपगमः, तथा सर्वत्र क्षेत्रमाश्रित्य कालं वा परिच्छेद्यं वा कर्मतापन्नमाश्रित्य सह परिमाणेन सपरिमाणं-सपरिच्छेदं धी:-बुद्धिस्तया राजत इति धीर इत्येवमसौ अतीव पश्यतीत्यतिपश्यति, तथाहि ते ब्रुवतेदिव्यं वर्षसहस्रमसौ ब्रह्मा स्वपिति, तस्यामवस्थायां न पश्यत्यसौ, तावन्मात्रं च कालं जागर्ति, तत्र च पश्यत्यसाविति, तदेवम्भूतो बहुधा लोकवादः प्रवृत्तः॥७॥ 82 // अस्य चोत्तरदानायाह- ये केचन त्रस्यन्तीति त्रसा- द्वीन्द्रियादयः प्राणाः प्राणिनः सत्त्वाः तिष्ठन्ति त्रसत्वमनुभवन्ति, अथवा स्थावराः स्थावरनामकर्मोदयाँ: पृथिव्यादयस्ते, यद्ययं लोकवादः सत्यो भवेत् यथा यो यादृस्मिन् जन्मनि मनुष्यादिः सोऽन्यस्मिन्नपि जन्मनि तागेव भवतीति, ततः स्थावराणां त्रसानां च 0तीन्द्रियद्रष्टा न पुनः सर्वज्ञ इति, यदिवा (मु०)। कश्चित्तु पक्षे प्रकृतिभावमपीच्छतीति श्रीहेमचन्द्रसूर्युक्तेरत्र प्रकृतिभावसद्भावान्नापप्रयोगता 108 सर्वक्षत्रे०...च्छेद्यं० (मु०)। 0०दयात् (मु०)। // 93 // Page #126 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ | // 94 // श्रुतस्कन्ध:१ प्रथममध्ययन समयः, चतुर्थोद्देशकः सूत्रम् 7-8 (82-83) लोकवादखण्डनम् तादृशत्वे सति दानाध्ययनजपनियमतपोऽनुष्ठानादिकाः क्रियाः सर्वा अप्यनर्थिका आपोरन् / लोकेनापि चान्यथात्वमुक्तम्, तद्यथा-स वै एष शृगालो जायते यः सपुरीषो दह्यते तस्मात् स्थावरजङ्गमानां स्वकृतकर्मवशात् परस्परसंक्रमणाद्यनिवारितमिति / तथा 'अनन्तो नित्यश्च लोकः' इति यदभिहितम्, तत्रेदमभिधीयते- यदि स्वजात्यनुच्छेदेनास्य नित्यता:भिधीयते ततः परिणामानित्यत्वमस्मदभीष्टमेवाभ्युपगतं न काचित्क्षतिः, अथाप्रच्युतानुत्पन्नस्थिरैकस्वभावत्वेन नित्यत्वमभ्युपगम्यते तन्न घटते, तस्याध्यक्षबाधितत्वात्, न हि प्रतिक्षणभाविपर्यायानालिङ्गितं किञ्चिद्वस्तु प्रत्यक्षेणावसीयते, निष्पर्यायस्य च खपुष्पस्येवासद्रूपतैव स्यादिति / तथा शश्वद्भवनं कार्यद्रव्यस्याऽऽकाशात्मादेश्चाविनाशित्वं यदुच्यते द्रव्यविशेषापेक्षया तदप्यसदेव, यतः सर्वमेव वस्तूत्पादव्ययध्रौव्ययुक्तत्वेन निर्विभागमेव ते, अन्यथा वियदरविन्दस्येव वस्तुत्वमेव हीयेतेति / तथा यदुक्तं- अन्तवाँल्लोकः सप्तद्वीपावच्छिन्नत्वा दित्येतन्निरन्तरा: प्रत्येष्यन्ति, न प्रेक्षापूर्वकारिणः, तद्वाहकप्रमाणाभावादिति / तथा यदप्युक्तं-'अपुत्रस्य न सन्ति लोका' इत्याद्येतदपि बालभाषितम्, तथाहि-किं पुत्रसत्तामात्रेणैव विशिष्टलोकावाप्तिरुत तत्कृतविशिष्टानुष्ठानात्?, तद्यदि सत्तामात्रेण तत इन्द्रमहकामुकगतवराहादिभिर्व्याप्ता लोका भवेयुः, तेषां पुत्रबहुत्वसंभवात्, अथानुष्ठानमाश्रीयते, तत:पुत्रद्वये सत्येकेन शोभनमनुष्ठितमपरेणाशोभमनमिति तत्र का वार्ता?, स्वकृतानुष्ठानं च निष्फलमापद्येतेत्येवं यत्किञ्चिदेतदिति / तथा 'श्वानो यक्षा' इत्यादि युक्तिविरोधित्वादपाकर्णनीयमिति / यदपि चोक्तं- 'अपरिमाणं विजानाती'ति, तदपिन घटामियति, यतः सत्यप्यपरिमितज्ञत्वे यद्यसौ सर्वज्ञो O०देनास्यानन्तराऽभि० (प्र०)। (r) न हि क्षण० (मु०)। 0 प्रवर्तते (मु०)। 0 अन्तरं- हृदयं, विचारशून्या इति तात्पर्यम् / 7 इत्यादीत्येतदपि (मु०)। (c) कुकुर इति त्रिकाण्डशेषः / ॐ तत्र (मु०)। ©दनाकर्ण० (मु०)। Page #127 -------------------------------------------------------------------------- ________________ समयः, श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 95 // (84-85) माक्षाय यतिः न भवेत् ततो हेयोपादेयोपदेशदानविकलत्वान्नैवासौ प्रेक्षापूर्वकारिभिराद्रियेत, तथाहि-तस्य कीटसंख्यापरिज्ञानमप्युपयोग्येव, श्रुतस्कन्धः 1 यतो यथैतद्विषयेऽस्यापरिज्ञानमेवमन्यत्राप्या(पीत्या)शया हेयोपादेये प्रेक्षापूर्वकारिणः प्रवृत्तिर्न स्यात्, तस्मात्सर्वज्ञत्व प्रथममध्ययन मेष्टव्यम् / तथा यदुक्तं- 'स्वापबोधविभागेन परिमितं जानाती'त्येतदपि सर्वजनसमानत्वेन यत्किञ्चिदिति / यदपिच कैश्चि-चतुर्थीद्देशकः दुच्यते- यथा ब्रह्मणःस्वप्नावबोधयोर्लोकस्य प्रलयोदयौ भवत' इति, तदप्ययुक्तिसंगतमेव, प्रतिपादितं चैतत् प्रागेवेति न प्रतन्यते / न चात्यन्तं सर्वजगत उत्पादविनाशौ विद्येते 'न कदाचिदनीदृशं जगदिति वचनात् / तदेवमनन्तादिकं लोकवाद परिहृत्य यथावस्थितवस्तुस्वभावाविर्भावनं पश्चार्द्धन दर्शयति-ये केचन त्रसाः स्थावरा वा तिष्ठन्त्यस्मिन् संसारे तेषां स्वकर्म-8 परिणत्याऽस्त्यसौ पर्यायः अंजू इति प्रगुणोऽव्यभिचारी तेन पर्यायेण स्वकर्मपरिणतिजनितेन ते त्रसाः सन्तः स्थावराः संपद्यन्ते स्थावरा अपि च त्रसत्वमश्नुवते तथा त्रसास्त्रसत्वमेव स्थावराः स्थावरत्वमेवाऽऽप्नुवन्ति, न पुनर्यो यादृगिह स ताहगेवामुत्रापि भवतीत्ययं नियम इति // 8 // 83 // अस्मिन्नेवार्थे दृष्टान्ताभिधित्सयाऽऽह उरालं जगतो जोग, विवज्जासंपलिंति य / सव्वे अक्कंतदुक्खा य, अओसव्वे अहिंसिता ॥सूत्रम् 9 // ( // 84 // ) एयं खुनाणिणोसारं, जन्न हिंसइ किंचण / अहिंसासमयं चेव, एतावन्तं वियाणिया॥सूत्रम् 10 // ( // 85 // ) उराल मिति स्थूलमुदारं जगत औदारिकजन्तुग्रामस्य योग व्यापार चेष्टामवस्थाविशेषमित्यर्थः, औदारिकशरीरिणो हि। जन्तवःप्राक्तनादवस्थाविशेषाद्र्भकललार्बुदरूपा विपर्यासभूतं बाल कुमारयौवनादिकमुदारं योगंपरि-समन्तादयन्ते गच्छन्ति / पर्ययन्ते, एतदुक्तं भवति- औदारिकशरीरिणो हि मनुष्यादेबलकुमारादिकः कालादिकृतोऽवस्थाविशेषोऽन्यथा चान्यथा समानत्वे य० (मु०)। 9 कौमा० (मु०)। // 95 // Page #128 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृता नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 96 // च भवन् प्रत्यक्षेणैव लक्ष्यते, न पुनर्यादृक् प्राक् तादृगेव सर्वदेति, एवं सर्वेषां स्थावरजङ्गमानामन्यथा चान्यथा च भवनं श्रुतस्कन्ध:१ द्रष्टव्यमिति / अपिच-सर्वेऽपिजन्तव आक्रान्ता: अभिभूता दुःखेन- शारीरमानसेनासातोदयेन दुःखाक्रान्ताः, यतस्ते दुःखा प्रथममध्ययन समयः, क्रान्ता:सन्तोऽन्यथाऽवस्थाभाजोलभ्यन्ते, अतः सर्वेऽपि ते यथाऽहिंसिता भवन्ति तथा विधेयम् / यदिवा-सर्वेऽपि जन्तवः चतुर्थोद्देशकः 'अकान्तं'अनभिमतं दुःखं येषां तेऽकान्तदुःखाः चशब्दात् प्रियसुखाश्च, अतस्तान् सर्वान् न हिंस्यादित्यनेन चान्यथात्वदृष्टान्तो। सूत्रम् 11-13 (86-88) दर्शितो भवत्युपदेशश्च दत्त इति // 9 // 84 // किमर्थं सत्त्वान् न हिंस्यादित्याह- खुरवधारणे, एतदेव 'ज्ञानिनो' विशिष्ट मूलोत्तरविवेकवतः ‘सारं' न्यायं यत् किञ्चन प्राणिजातं स्थावरं जङ्गमंवा न हिनस्ति' न परितापयति, उपलक्षणं चैतत्, तेन न मृषा गुणपालनं बयानादत्तं गृह्णीयानाब्रह्माऽऽसेवेत न परिग्रहं परिगृह्णीयान्न नक्तं भुञ्जीतेत्येतज्ज्ञानिनः सारं यन्न कर्माश्रवेषु वर्तत इति / अपिल च-अहिंसया समता अहिंसासमता तां चैवैतावद्विजानीयात्, यथा मम मरणं दुःखंचाप्रियमेवमन्यस्यापि प्राणिलोकस्येति, एवकारोऽवधारणे, इत्येवं साधुना ज्ञानवता प्राणिनां परितापनाऽपद्रावणादिन विधेयमेवेति // 10 // 85 // एवं मूलगुणानभिधायेदानीमुत्तरगुणानभिधातुकाम आह- . वुसिए य विगय गेही, आयाणं सं(सम्म)रक्खए। चरिआसणसेज्जासु, भत्तपाणे अ अंतसो॥सूत्रम् 11 / / (86 // ) एतेहिं तिहिं ठाणेहि, संजए सततं मुणी / उक्कसं जलणं णूमं, मज्झत्थं च विगिंचए। सूत्रम् 12 // ( / / 87 // ) समिए उसया साहु, पंचसंवरसंवुडे / सिएहि असिए भिक्खू, आमोक्खाय परिव्वएज्जासि॥सूत्रम् 13 // (॥८८॥)त्तिबेमि॥ विविधं- अनेकप्रकारमुषितः- स्थितो दशविधचक्रवालसमाचार्यां व्युषितः, तथा विगता- अपगता आहारादौ गृद्धिर्यस्यासौ ®मन्यथाऽन्यथा च (मु०)10 कञ्चन (मु०)। 0 तां चैताव० (मु०)। 0 विगयगिद्धी य (प्र०)। 0 आयाणीयं सरक्खए चू० / // 96 // Page #129 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 97 / / विगतगृद्धिः साधुः एवंभूतश्चादीयते स्वीक्रियते प्राप्यते वा मोक्षो येन तदादानीयं- ज्ञानदर्शनचारित्रत्रयं तत्सम्यग् रक्षयेद्- श्रुतस्कन्ध:१ अनुपालयेत, यथा यथा तस्य वृद्धिर्भवति तथा तथा कुर्यादित्यर्थः / कथं पुनश्चारित्रादि पालितं भवतीति दर्शयति-चर्यासन- प्रथममध्ययन समयः, शय्यासु चरणं चर्या-गमनम्, साधुना हि सति प्रयोजने युगमात्रदृष्टिना गन्तव्यम्, तथा सुप्रत्युपेक्षिते सुप्रमार्जिते चासने / चासन चतुर्थोद्देशकः उपवेष्टव्यम्, तथा शय्यायां- वसतौ संस्तारके वा सुप्रत्युपेक्षितप्रमार्जिते स्थानादि विधेयम्, तथा भक्ते पाने चान्तशः / सूत्रम् 11-13 सम्यगुपयोगवता भाव्यम्, इदमुक्तं भवति-ईर्याभाषैषणाऽऽदाननिक्षेपप्रतिष्ठापनासमितिषूपयुक्तेनान्तशो भक्तपानं यावदु (86-88) मूलोत्तरद्रमादिदोषरहितमन्वेषणीयमिति // 11 // 86 // पुनरपिचारित्रशुद्ध्यर्थं उत्तरगुणानधिकृत्याह- एतानि-अनन्तरोक्तानि त्रीणि गुणपालनं स्थानानि, तद्यथा- ईर्यासमितिरित्येकं स्थानम्, आसनंशय्येत्यनेनादानभाण्डमात्रनिक्षेपणासमितिरित्येतच्च द्वितीयं स्थानम्, भक्तपानमित्यनेनैषणासमितिरुपात्ता, भक्तपानार्थं च प्रविष्टस्य भाषणसंभवाद्भाषासमितिराक्षिप्ता, सति चाहारे उच्चारप्रश्रवणादीनां सद्भावात्प्रतिष्ठापनासमितिरप्यायातेत्येतच्च तृतीय स्थानमिति, अत एतेषु त्रिषु स्थानेषु सम्यग्यतः संयत आमोक्षाय परिव्रजेदित्युत्तरश्लोकान्ते क्रियेति / तथा सततं अनवरतं मुनिः सम्यक् यथावस्थितजगत्त्रयवेत्ता उत्कृष्यते आत्मा दध्मातो. विधीयतेऽनेनेत्युत्कर्षो- मानः, तथाऽऽत्मानं चारित्रं वा ज्वलयति- दहतीति ज्वलनः- क्रोधः, तथा णूम मिति गहनं मायेत्यर्थः, तस्या अलब्धमध्यत्वादेवमभिधीयते, तथा आसंसारमसुमतां मध्ये- अन्तर्भवतीति मध्यस्थो- लोभः, चशब्दः समुच्चये, एतान् मानादींश्चतुरोऽपि कषायाँस्तद्विपाकाभिज्ञो मुनिःसदा विगिंचए त्ति विवेचयेद्- आत्मनः पृथक्कुर्यादित्यर्थः / ननु / चान्यत्रागमे क्रोध आदावुपन्यस्यते, तथा क्षपकश्रेण्यामारूढो भगवान् क्रोधादीनेव संज्वलनान् क्षपयति, तत् किमर्थमागम ७०र्थं गुणान० (मु०)। 0 उत्कर्ण्यते (प्र०)। 0 प्रकर्षप्राप्तः / // 97 // Page #130 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग प्रसिद्धंक्रममुल्लङ्गन्यादौमानस्योपन्यास इति?,अत्रोच्यते,माने सत्यवश्यंभावी क्रोधः, क्रोधेतु मानः स्याद्वान वेत्यस्यार्थस्य नियुक्तिश्रीशीला० प्रदर्शनायान्यथाक्रमकरणमिति // 12 // 87 // तदेवं मूलगुणानुत्तरगुणाँश्चोपदाधुना सर्वोपसंहारार्थमाह- तुरवधारणे, वृत्तियुतम् पञ्चभिः समितिभिः समित एव साधुः, तथा प्राणातिपातादिपञ्चमहाव्रतोपेतत्वात्पञ्चप्रकारसंवरसंवृतः, तथा मनोवाक्कायगुप्तिश्रुतस्कन्धः१ गुप्तः,तथागृहपाशादिषु सिता- बद्धाः अवसक्ता गृहस्थास्तेष्वसितः- अनवबद्धस्तेषु मूर्छामकुर्वाणः पङ्काधारपङ्कजवत्तत्कर्म॥ 98 // लणाऽदिह्यमानो भिक्षुः-भिक्षणशीलोभावभिक्षुः आमोक्षाय अशेषकर्मापगमलक्षणमोक्षार्थं परिसमन्तात् व्रजेः-संयमानुष्ठानरतो भवेस्त्वमिति विनेयस्योपदेशः इति अध्ययनसमाप्तौ, ब्रवीमीति गणधर एवमाह, यथा तीर्थकृतोक्तं तथैवाहं ब्रवीमि, न स्वमनीषिकयेति / गतोऽनुगमः, साम्प्रतं नयास्तेषामयमुपसंहारः सव्वेसिपि नयाणं बहुविधवत्तव्वयं निसामित्ता / तं सव्वणयविसुद्धं जं चरणगुणट्ठिओ साहू॥१॥॥१३॥८८॥ इति चतुर्थोद्देशकः समाप्तः॥ प्रथममध्ययनं समाप्तम्॥ श्रुतस्कन्धः१ प्रथममध्ययन समय:, चतुर्थोद्देशकः सूत्रम् 11-13 (86-88) मूलोत्तरगुणपालनं // श्रीमत्सुधर्मस्वामिगणभृत्प्ररूपितं श्रीमच्छीलाङ्काचार्यविरचितायां श्रीसूत्रकृताङ्गवृत्तौ प्रथममध्ययनं समयाख्यं समाप्तमिति / / // 98 // (c) सर्वेषामपि नयानां बहुविधवक्तव्यतां निशम्य / तत्सर्वनयविशुद्धं यच्चरणगुण (क्रियाज्ञान) स्थितः साधुः॥१॥ Page #131 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 99 // ॥अथ द्वितीयमध्ययनं वैतालीयाख्यम्॥ श्रुतस्कन्धः 1 ॥द्वितीयाध्ययने प्रथमोद्देशकः॥ द्वितीयमध्ययनं वैतालीयम्, उक्तं समयाख्यं प्रथममध्ययनम्, साम्प्रतं वैतालीयाख्यं द्वितीयमारभ्यते, अस्य चायमभिसम्बन्धः- इहानन्तराध्ययने प्रथमोद्देशकः स्वसमयगुणाः परसमयदोषाश्च प्रतिपादिताः, तांश्च ज्ञात्वा यथा कर्म विदार्यते तथा बोधो विधेय इत्यनेन सम्बन्धेनाऽयातस्या- नियुक्ति: 36 विदार्यास्याध्ययनस्योपक्रमादीनि चत्वार्यनुयोगद्वाराणि भणनीयानि, तत्राप्युपक्रमान्तर्गतोऽर्थाधिकारो द्वेधा-अध्ययनार्थाधिकार दिनिक्षेपाः उद्देशार्थाधिकारश्च, तत्राध्ययनार्थाधिकारः प्रागेव नियुक्तिकारेणाभाणि-'णाऊण बुज्झणाचेवें' त्यनेन गाथाद्वितीयपादेनेति, उद्देशार्थाधिकारं तु स्वत एव नियुक्तिकार उत्तरत्र वक्ष्यति,नामनिष्पन्नं तु निक्षेपमधिकृत्य नियुक्तिकृदाह नि०-वेयालियंमि वेयालगो य वेयालणं वियालणियं / तिन्निवि चउक्कगाई विलालओ एत्थ पुण जीवो॥३६॥ तत्र प्राकृतशैल्या वेयालियमिति 'हविदारणे' इत्यस्य धातोर्विपूर्वस्य छान्दसत्वात् भावे ण्वुल्प्रत्ययान्तस्य विदारकमिति क्रियावाचकमिदमध्ययनाभिधानमिति, सर्वत्र च क्रियायामेतत्त्रयं सन्निहितम्, तद्यथा-कर्ता करणं कर्म चेति, अतस्तद्दर्शयति- विदारको विदारणं विदारणीयं च, तेषां त्रयाणामपि नामस्थापनाद्रव्यभावभेदाच्चतुर्द्धा निक्षेपेण त्रीणि चतुष्ककानि / द्रष्टव्यानि, अत्र च नामस्थापने क्षुण्णे, द्रव्यविदारको यो हि द्रव्यं काष्ठादि विदारयति, भावविदारकस्तु कर्मणो विदार्यत्वात् नोआगमतो जीवविशेषः साधुरिति // 36 // करणमधिकृत्याऽह // 99 // नि०- दव्वं च परसुमादी दंसणणाणतवसंजमा भावे। दव्वं च दारुगादी भावे कम्मं वियालणियं // 37 // नामस्थापने क्षुण्णे द्रव्यविदारणं परश्वादि, भावविदारणं तु दर्शनज्ञानतपःसंयमाः, तेषामेव कर्मविदारणेसामर्थ्यमित्युक्तं भवति, Page #132 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं | नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 100 // विदारणीयं तु नामस्थापने अनाहत्य द्रव्यं दादि, भावे पुनरष्टप्रकारं कर्मेति / / 37 / साम्प्रतं 'वेतालिय' मित्येतस्य निरुक्तं श्रुतस्कन्धः१ दर्शयितुमाह द्वितीयमध्ययन वैतालीयम्, नि०-वेयालियं इह देसियंति वेयालियं तओ होइ। वेयालियंतहा वित्तमत्थि तेणेव य णिबद्धं // 38 // प्रथमोद्देशकः इहाध्ययनेऽनेकधा कर्मणा विदारणमभिहितमितिकृत्वैतदध्ययनं निरुक्तिवशाद्विदारकं ततो भवति, यदिवा-वैतालीयमित्य- नियुक्तिः 38-39 ध्ययननाम, अत्रापि प्रवृत्तेनिमित्तं- वैतालीयं छन्दोविशेषरूपं वृत्तमस्ति, तेनैव च वृत्तेन निबद्धमित्यध्ययनमपि वैतालियम्, वैतालीयतस्य चेदं लक्षणं-"वैतालीयं लगनैधनाः षडयुक्पादेऽष्टौ समे च लः। न समोऽत्र परेण युज्यते नेतः षट् च निरन्तरा युजोः॥१॥॥ निरुक्तिः ३८॥साम्प्रतमध्ययनस्योपोद्घातं दर्शयितुमाह - नि०- कामं तु सासयमिणं कहियं अट्ठावयंमि उसभेणं / अट्ठाणउतिसुयाणं सोऊणं तेवि पव्वइया // 39 // __ कामशब्दोऽयमभ्युपगमे, तत्र यद्यपि सर्वोऽप्यागमः शाश्वतः तदन्तर्गतमध्ययनमपि तथापि भगवताऽऽदितीर्थाधिपेनोत्पन्नदिव्यज्ञानेनाष्टापदोपरिव्यवस्थितेन भरताधिपभरतेन चक्रवर्त्तिनोपद्रुतैरष्टानवतिभिः पुत्रैः पृष्टेन यथा भरतोऽस्मानाज्ञां कारयत्यतः किमस्माभिर्विधेयमित्यतस्तेषामगारदाहकदृष्टान्तं प्रदर्श्य न कथञ्चिजन्तोर्भोगेच्छा निवर्तत इत्यर्थगर्भमिदमध्ययनं - 0 प्रवृत्तौ निमित्तं (मु०)। 0 ओजे षण्मात्रा लगन्ता युज्यष्टौ न युजि षट् संतत ला न समः परेण गो वैतालीयम् (छन्दोऽनुशासने अ०३-५३) तद्वैतालीयं छन्दः . यत्र रगणलघुगुरुप्रान्ताः प्रथमतृतीययोः षट् द्वितीयचतुर्थयोरष्टौ मात्राः, अत्र समसंख्यको लघुर्न परेण गुरुः कार्यः, इतश्चाविषमपादयोः षट् ला निरन्तरा नेति वैतालीयार्थः। // 100 // यद्यपि विंशत्याद्येति वचनात्स्यादत्र स्त्रीत्वमेकचनान्वितं तथापि प्रतिपुत्रं प्रश्नोत्तरपार्थक्यविवक्षयाऽत्र बहुत्वम् / चैत्रमैत्राभ्यामेकविंशती दत्तमितिवत्। नापहतरष्ट० (मु०)। Page #133 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 11 // श्रुतस्कन्ध:१ द्वितीयमध्ययन वैतालीयम्, प्रथमोद्देशकः नियुक्तिः |40-41 दुर्लभो कथितं प्रतिपादितम्, तेऽप्येतच्छ्रुत्वा संसारासारतामवगम्य विषयाणां च कटुविपाकतां निःसारतांच ज्ञात्वा मत्तकरिकर्णवच्चपलमायुर्गिरिनदीवेगसमं यौवनमित्यतो भगवदाजैव श्रेयस्करीति तदन्तिके सर्वे प्रव्रज्यां गृहीतवन्त इति / अत्र उद्देसे निद्देसे य' इत्यादिः सर्वोऽप्युपोद्धातो भणनीयः॥३९॥ साम्प्रतं उद्देशार्थाधिकारं प्रागुल्लिङ्गितं दर्शयितुमाह नि०- पढमे संबोहो अनिच्चया य बीयंमि माणवज्जणया। अहिगारो पुण भणिओ तहा तहा बहुविहो तत्थ // 40 // नि०- उद्देसंमि य तइए अन्नाणचियस्स अवचओ भणिओ। वजेयव्वोय सया सुहप्पमाओ जइजणेणं // 41 // तत्र प्रथमोद्देशके हिताहितप्राप्तिपरिहारलक्षणो बोधो विधेयोऽनित्यता चेत्ययमर्थाधिकारः, द्वितीयोद्देशके मानो वर्जनीय इत्ययमर्थाधिकारः, पुनश्च तथा तथाऽनेकप्रकारो बहुविध: शब्दादावर्थेऽनित्यतादिप्रतिपादकोऽर्थाधिकारो भणित इति, 40 // तृतीयोद्देशके अज्ञानोपचितस्य कर्मणोऽपचयरूपोऽर्थाधिकारो भणित इति यतिजनेन च सुखप्रमादो वर्जनीयः सदेति // 41 ॥साम्प्रतं सूत्रानुगमे अस्खलितादिगुणोपेतं सूत्रमुच्चारणीयम्,तच्चेदं संबुज्झह किं न बुज्झह?, संबोही खलु पेच्च दुल्लहा। णो हूवणमंति राइओ, नो सुलभं पुणरावि जीवियं / / सूत्रम् 1 // ( // 89 // ) / डहरा बुड्डा य पासह गब्भत्था वि चयंति माणवा। सेणे जह वट्टयं हरे एवं आउखयंमि तुट्टई / / सूत्रम् 2 // // 90 // ) तत्र भगवानादितीर्थकरोभरततिरस्कारागतसंवेगान् स्वपुत्रानुद्दिश्येदमाह, यदिवा-सुरासुरनरोरगतिरश्चः समुद्दिश्य प्रोवाच यथा-सम्बुध्यध्वं यूयं ज्ञानदर्शनचारित्रलक्षणे धर्मे बोधं कुरुत, यतः पुनरेवंभूतोऽवसरो दुरापः, तथाहि-मानुषं जन्म तत्रापि कर्मभूमिः पुनरार्यदेशः सुकुलोत्पत्तिःसर्वेन्द्रियपाटवं श्रवणश्रद्धादिप्राप्तौ सत्यां स्वसंवित्त्यवष्टम्भेनाह-किंन संबुध्यध्व मिति, (r) प्रागुल्लिखितं (मु०)। 0 विधं (मु०)।® सम्बुध्यत्वं (मु०)। र्थाधिकारः सूत्रम् 1-2 (89-90) दुर्लभो बोधि: // 101 // Page #134 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 102 // श्रुतस्कन्धः१ द्वितीयमध्ययनं वैतालीयम्, प्रथमोद्देशकः नियुक्ति: 42 द्रव्येऽनिद्रा अवश्यमेवंविधसामग्र्यवाप्तौसत्यां सकर्णेन तुच्छान् भोगान् परित्यज्य सद्धर्मे बोधो विधेय इति भावः, तथाहि-निर्वाणादिसुखप्रदे नरभवे जैनेन्द्रधर्मान्विते, लब्धे स्वल्पमचारु कामजसुखं नो सेवितुं युज्यते / वैडूर्यादिमहोपलौघनिचिते प्राप्तेऽपि रत्नाकरे, लातुं स्वल्पमदीप्तिकाचशकलं किं साम्प्रतं साम्प्रतम्?॥१॥अकृतधर्मचरणानांतु प्राणिनां संबोधिः सम्यग्दर्शनज्ञानचारित्रावाप्तिलक्षणा प्रेत्य परलोकगतानांखलुशब्दस्यावधारणार्थत्वात् सुदुर्लभैव, तथाहि-विषयप्रमादवशात् सकृत् धर्मचरणा भ्रष्टस्यानन्तमपि कालं संसारे पर्यटनमभिहितमिति / किंच नो हुरित्यवधारणे, नैवातिक्रान्ता रात्रयः उपनमन्ति पुनौकन्ते, न ह्यतिक्रान्तो यौवनादिकालः पुनरावर्त्तत इतिभावः, तथाहिः भवकोटीभिरसुलभं मानुष्यं प्राप्य कः प्रमादो मे? / न च गतमायुर्भूयः प्रत्येत्यपि देवराजस्य ॥१॥नो नैव संसारे पुनरपि सुलभं सुप्रापं संयमप्रधानं जीवितम्, यदिवा- जीवितं- आयुस्त्रुटितं सत् तदेव संधातुं न शक्यत इति वृत्तार्थः // संबोधश्च प्रसुप्तस्य सतो भवति, स्वापश्च निद्रोदये, निद्रासंबोधयोश्च नामादिश्चतुर्द्धा निक्षेपः, तत्र नामस्थापने अनादृत्य द्रव्यभावनिक्षेपं प्रतिपादयितुं नियुक्तिकृदाह नि०-दव्वं निद्दावेओ दंसणनाणतवसंजमा भावे। अहिगारो पुण भणिओ नाणे तवदंसणचरित्ते // 42 // इह च गाथायां द्रव्यनिद्राभावसंबोधश्च दर्शितः, तत्राद्यन्तग्रहणेन भावनिद्राद्रव्यबोधयोस्तदन्तर्वर्तिनोर्ग्रहणं द्रष्टव्यम्, तत्र द्रव्यनिद्रा निद्रावेदो, वेदनमनुभवः दर्शनावरणीयविशेषोदय इतियावत्, भावनिद्रा तु ज्ञानदर्शनचारित्रशून्यता। तत्र द्रव्यबोधो द्रव्यनिद्रया सुप्तस्य बोधनम्, भावे- भावविषये पुनर्बोधो दर्शनज्ञानचारित्रतपःसंयमा द्रष्टव्याः / इह च भावप्रबोधेनाधिकारः, स च गाथापश्चार्द्धन सुगमेन प्रदर्शित इति / अत्र च निद्राबोधयोर्द्रव्यभावभेदाच्चत्वारो भङ्गा योजनीया इति // 42 // 1 // 89 // (c) धर्माचर० (मु०)। 0 किंच हु (मु०)। 0 नमन्ते (प्र०)। 0 संसारे सुलभं (मु०)। ||102 // Page #135 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 103 // भगवानेव सर्वसंसारिणां सोपक्रमत्वादनियतमायुरुपदर्शयन्नाह- डहराः बाला एव केचन जीवितं त्यजन्ति, तथा वृद्धाश्च श्रुतस्कन्धः 1 | गर्भस्था अपि, एतत्पश्यत यूयम्, के ते?- मानवा मनुष्याः, तेषामेवोपदेशदानाहत्वात् मानवग्रहणम्, बह्वपायत्वादायुषः द्वितीयमध्ययन वैतालीयम्, सर्वास्वप्यवस्थासु प्राणी प्राणांस्त्यजतीत्युक्तं भवति, तथाहि- त्रिपल्योपमायुष्कस्यापि पर्याप्त्यनन्तरमन्तर्मुहूर्तेनैव कस्य प्रथमोद्देशकः चिन्मृत्युरुपतिष्ठतीति, अपि च- गर्भस्थं जायमान मित्यादि। अत्रैव दृष्टान्तमाह- यथा श्येनः पक्षिविशेषो वर्तकं तित्तिर सूत्रम् 3-4 जातीयं हरेत् व्यापादयेद्, एवं प्राणिनःप्राणान् मृत्युरपहरेत्, उपक्रमकारणमायुष्कमुपक्रामेत्, तदभावेवा आयुष्कक्षये त्रुट्यति (91-92) दुर्लभा सुगति: व्यवच्छिद्यते जीवानां जीवितमिति शेषः // 2 // 90 // तथा मायाहिं पियाहिं लुप्पड़, नो सुलहा सुगई य पेच्चओ। एयाई भयाई पेहिया, आरम्भा विरमेज सुव्वए।सूत्रम् 3 // ( // 91 // ) जमिणं जगती पुढो जगा, कम्मेहिं लुप्पंति पाणिणो / सयमेव कडेहिं गाहइ, णो तस्स मुच्चेजऽपुट्ठयं // सूत्रम् 4 // // 92 // ) कश्चिन्मातापितृभ्यां मोहेन स्वजनस्नेहेन च न धर्मं प्रत्युद्यम विधत्ते स च तैरेव मातापित्रादिभिः लुप्यते संसारे भ्राम्यते, तथाहि- विहितमलोहमहो महन्मातापितृपुत्रदारबन्धुसंज्ञम् / स्नेहमयमसुमतामदः किं बन्धनं शृङ्खलं खलेन धात्रा? // 1 // तस्य च स्नेहाकुलितमानसस्य सदसद्विवेकविकलस्य स्वजनपोषणार्थं यत्किञ्चनकारिण इहैव सद्भिर्निन्दितस्य सुगतिरपि प्रेत्य जन्मान्तरे / नो सुलभा, अपि तु मातापितृव्यामोहितमनसस्तदर्थं क्लिश्यतो विषयसुखेप्सोश्च दुर्गतिरेव भवतीत्युक्तं भवति, तदेवमेतानि भयानि भयकारणानि दुर्गतिगमनादीनि पेहिय त्ति प्रेक्ष्य आरम्भात् सावद्यानुष्ठानरूपाद्विरमेत् सुव्रतः शोभनव्रतः सन्, सुस्थितो // 103 // वेति पाठान्तरम् // 3 // 91 // अनिवृत्तस्य दोषमाह- यद यस्मादनिवृत्तानामिदं भवति, किं तत्?- जगति पृथिव्यां पुढो त्ति पृथग्भूता- व्यवस्थिताः सावधानुष्ठानोपचितैः कर्मभिः विलुप्यन्ते नरकादिषु यातनास्थानेषु भ्राम्यन्ते, स्वयमेव च कृतैः कर्मभिः,* Page #136 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 104 // | श्रुतस्कन्धः१ | द्वितीयमध्ययन वैतालीयम्, प्रथमोद्देशकः सूत्रम् 5-6 (93-94) दुर्लभा सुगतिः नईश्वराद्यापादितैः, गाहते नरकादिस्थानानि यानि तानि वा कर्माणि दुःखहेतूनि गाहते- उपचिनोति, अनेन च हेतुहेतुमद्भावः कर्मणामुपदर्शितो भवति, न च तस्य अशुभाचरितस्य कर्मणो विपाकेन अस्पृष्टः अच्छुप्तो मुच्यते जन्तुः, कर्मणामुदयमननुभूय तपोविशेषमन्तरेण दीक्षाप्रवेशादिना न तदपगमं विधत्त इति भावः॥४॥९२॥ अधुना सर्वस्थानानित्यतां दर्शयितुमाह देवा गंधव्वरक्खसा, असुरा भूमिचरा सरिसिवा / राया नरसेट्ठिमाहणा, ठाणा तेऽवि चयंति दुक्खिया॥सूत्रम् 5 // 93 // कामेहिण संथवेहि गिद्धा, कम्मसहा कालेण जंतवो। ताहे जह बंधणचुए, एवं आउखयंमि तुट्टती।सूत्रम् 6 // 94 // 8 देवा- ज्योतिष्कसौधर्माद्याः,गन्धर्वराक्षसयोरुपलक्षणार्थत्वादष्टप्रकारा व्यन्तरागृह्यन्ते, तथा असुरा दशप्रकारा भवनपतयः, ये चान्ये भूमिचराः सरीसृपाद्याः तिर्यञ्चः, तथा राजानः चक्रवर्तिनो बलदेववासुदेवप्रभृतयः, तथा नराः सामान्यमनुष्याः श्रेष्ठिनः पुरमहत्तराः ब्राह्मणाश्चैते सर्वेऽपि स्वकीयानि स्थानानि दुःखिताः सन्तस्त्यजन्ति, यतः- सर्वेषामपि प्राणिनां प्राणपरित्यागे महदुःखं समुत्पद्यत इति // 5 // 93 // किञ्च-कामेहीत्यादि, कामैः इच्छामदनरूपैस्तथा संस्तवैः पूर्वापरभूतैः गृद्धा अध्युपपन्नाः सन्तः कम्मसह त्ति कर्मविपाकसहिष्णवः कालेन कर्मविपाककालेन जन्तवः प्राणिनो भवन्ति, इदमुक्तं भवति-भोगेप्सोविषयाऽऽसेवनेन तदुपशममिच्छत इहामुत्र च क्लेश एव केवलम्, न पुनरुपशमावाप्तिः, तथाहि- उपभोगोपायपरोवाञ्छति यः शमयितुं विषयतृष्णाम्। धावत्याक्रमितुमसौ पुरोऽपराह्ने निजच्छायाम् // 1 // नच तस्य मुमूर्षोः कामैः संस्तवैश्च त्राणमस्तीति ®कामे हि य संथवे हि य इति पु०, छन्दोऽनुलोमता चात्र, नवरं टीकाकृद्भिः गृद्धा इत्येतद् व्याख्यातम्, परं 'यन्तिा औपच्छन्दसकं' इति लक्षणं संगच्छते इति न क्षतिः, तस्यापि वैतालीयप्रकरणगतत्वान्न प्राक्प्रतिज्ञाविरोधः, एवमन्यत्रापि विकल्पसमाहतेः सर्वजातियसांकर्याभ्युपगमे च नाद्यपादमात्रस्य तथात्वे क्षतिः। लक्षणत्वाद० (मु०)® कामेहि'इ (मु०)। // 104 // Page #137 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 105 // श्रुतस्कन्धः१ द्वितीयमध्ययनं वैतालीयम्, प्रथमोद्देशकः सूत्रम् 7-8 (95-96) दुर्लभा सुगतिः दर्शयति- यथा तालफलं बन्धनात् वृन्तात् च्युतं अत्राणमवश्यं पतति, एवमसावपि स्वायुषः क्षये त्रुट्यति जीवितात् च्यवत इति // 6 // 94 // अपिच__ जेयावि बहुस्सुए सिया, धम्मिय माहणभिक्खुए सिया।अभिणूमकडेहिं मुच्छिए, तिव्वं ते कम्मेहिं किच्चती॥सूत्रम् 7 // // 95 // ) अह पास विवेगमुट्ठिए, अवितिन्ने इह भासई धुवं / णाहिसि आरंकओ परं, वेहासे कम्मेहिं किच्चती॥ सूत्रम् 8 // ( // 96 // ) ये चापि बहुश्रुताः शास्त्रार्थपारगाः तथा धार्मिका धर्माचरणशीलाः, तथा ब्राह्मणाः तथा भिक्षुका भिक्षाटनशीलाः स्युः भवेयुः,तेऽप्याभिमुख्येन णूम न्ति कर्म माया वा तत्कृतैः असदनुष्ठानैः मूञ्छिताः गृद्धाः तीव्र अत्यर्थम्, अत्र च छान्दसत्वाद्बहुवचनं द्रष्टव्यम्, ते एवंभूताः कर्मभिरसद्वद्यादिभिः कृत्यन्ते छिद्यन्ते पीड्यन्त इतियावत् ॥७॥१५॥साम्प्रतं ज्ञानदर्शनचारित्रमन्तरेण नापरो मोक्षमार्गोऽस्तीतित्रिकालविषयत्वात् सूत्रस्याऽऽगामितीर्थिकधर्मप्रतिषेधार्थमाह- अथे त्यधिकारान्तरे बह्वादेशे एकादेश इति, 'अथे'त्यनन्तरं एतच्च पश्य कश्चित्तीर्थिको विवेकंपरित्यागंपरिग्रहस्य परिज्ञानं वा संसारस्याऽऽश्रित्य उत्थितः प्रव्रज्योत्थानेन, सच सम्यक्परिज्ञानाभावादवितीर्णः संसारसमुद्रम्, केवलं इह संसारे प्रस्तावे वा शाश्वतत्वात् ध्रुवो मोक्षस्तं तदुपायं वा संयम भाषत एव न पुनर्विधत्ते तत्परिज्ञानाभावादिति भावः, तन्मार्गप्रपन्नस्त्वमपि कथं ज्ञास्यसि आरं इहभवं कुतो वा परं परलोकं यदिवा-आरमिति गृहस्थत्वम्, परमिति प्रव्रज्यापर्यायम्, अथवा- आरमिति संसारंपरमिति मोक्षम् , एवम्भूतश्चान्योऽप्युभय। भ्रष्टः, वेहासि त्ति अन्तराले उभयभावयोः स्वकृतैः कर्मभिः कृत्यते पीड्यत इति // 8 // 96 // ननु च तीर्थका अपि केचन निष्परिग्रहास्तथा तपसा निष्टप्तदेहाश्च, तत्कथं तेषां न मोक्षावाप्तिरित्येतदाशङ्कयाह (r) कर्मभिः सद्वे० (मु०)। समुद्रं तितीर्घः केवल (मु०)। 0 तन्मार्गे प्रपन्न० (मु०)10 उभयाभावतः (मु०) उभयभवयोः (प्र०)। 9 नो (मु०)। // 105 // Page #138 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 106 // (97-98) जइ विय णिगणे किसे चरे, जइविय भुंजिय मासमंतसो। जे इह मायाइ मिन्जई, आगंता गब्भाय णंतसो॥सूत्रम् 9 // ( // 97 // ) श्रुतस्कन्धः१ पुरिसोरम पावकम्मुणा, पलियंतं मणुयाण जीवियं / सन्ना इह काममुच्छिया, मोहंजंति नरा असंवुडा।सूत्रम् 10 // ( // 98 // ) द्वितीयमध्ययनं वैतालीयम्, यद्यपि तीर्थिकः कश्चित्तापसादिस्त्यक्तबाह्यगृहवासादिपरिग्रहत्वात् निष्किञ्चनतया नग्नः त्वक्त्राणाभावाच्च कृशः चरेत् / प्रथमोद्देशकः स्वकीयप्रव्रज्यानुष्ठानं कुर्यात्, यद्यपि च षष्ठाष्टमदशमद्वादशादितपो विशेषं विधत्ते यावद् अन्तशो मासं स्थित्वा भुङ्क्ते तथापि सूत्रम् 9-10 आन्तरकषायापरित्यागान्न मुच्यते इति दर्शयति- यः तीर्थक इह मायादिना मीयते, उपलक्षणार्थत्वात् कषायैर्युक्त इत्येवं असंवृतानां परिच्छिद्यते, असौ गर्भाय 'गर्भार्थमा-समन्तात् गन्ता यास्यति अनन्तशो निरवधिकंकालमिति, एतदुक्तं भवति-अकिञ्चनोऽपि मोहः तपोनिष्टप्तदेहोऽपिकषायापरित्यागान्नरकादिस्थानात् तिर्यगादिस्थानंग गर्भमनन्तमपिकालमग्निशर्मवत् संसारे पर्यटतीति // 9 // 97 // यतो मिथ्यादृष्ट्युपदिष्टतपसाऽपि न दुर्गतिमार्गनिरोधो अतो मदुक्त एव मार्गे स्थेयमेतद्गर्भमुपदेशं दातुमाह- पुरिसो इत्यादि, हे पुरुष! येन पापेन कर्मणा असदनुष्ठानरूपेण त्वमुपलक्षितस्तत्रासकृत् प्रवृत्तत्वात् तस्मात् उपरम निवर्तस्व, यतः पुरुषाणां जीवितं सुबह्वपि त्रिपल्योपमान्तं संयमजीवितं वा पल्योपमस्यान्तः- मध्ये वर्त्तते तदप्यूनां पूर्वकोटिमितियावत्, अथवा परि-समन्तात् अन्योऽस्येति पर्यन्तं-सामन्तमित्यर्थः, यच्चैवं तद्गतमेवावगन्तव्यम्, तदेवं मनुष्याणां स्तोकं जीवितमवगम्य यावत्तन्न पर्येति तावद्धर्मानुष्ठानेन सफलं कर्त्तव्यम्, ये पुनर्भोगस्नेहपङ्के अवसन्ना- मन्ना इह मनुष्यभवे संसारे वा कामेषुइच्छामदनरूपेषु मूर्च्छिता अध्युपपन्नाः ते नरा मोहं यान्ति- हिताहितप्राप्तिपरिहारे मुह्यन्ति, मोहनीयं वा कर्म उपचिन्वन्तीति, // 106 // संभाव्यते एतदसंवृतानां-हिंसादिस्थानेभ्योऽनिवृत्तानामसंयतेन्द्रियाणांचेति॥१०॥९८॥एवं च स्थिते यद्विधेयं तद्दर्शयितुमाह 0 कर्म चिन्व० (मु०)। Page #139 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 107 // जययं विहराहि जोगवं, अणुपाणा पंथा दुरुत्तरा / अणुसासणमेव पक्कमे, वीरेहिं संमं पवेइयं // सूत्रम् 11 // ( // 99 // ) श्रुतस्कन्धः१ द्वितीयमध्ययनं विरया वीरा समुट्ठिया, कोहकायरियाइपीसणा।पाणेण हणंति सव्वसो, पावाओ विरयाऽभिनिव्वुडा॥ सूत्रम् 12 // // 100 // ) 8 वैतालीयम्, स्वल्पं जीवितमवगम्य विषयांश्च क्लेशप्रायानवबुद्ध्य छित्त्वा गृहपाशबन्धनं यतमानः यत्नं कुर्वन् प्राणिनामनुपरोधेन प्रथमोद्देशकः विहर उद्युक्तविहारी भव, एतदेव दर्शयति- योगवानि ति संयमयोगवान् गुप्तिसमितियुक्त इत्यर्थः, किमित्येवं?, यतः अणवः- सूत्रम् 11-12 (99-100) सूक्ष्माः प्राणाः- प्राणिनो येषु पथिषु ते तथा ते चैवम्भूताः पन्थानोऽनुपयुक्तैर्जीवानुपमर्दैन दुस्तरा दुर्गमा इति, अनेन ईर्यासमिति- क्रोधादिरुपक्षिप्ता, अस्याश्चोपलक्षणार्थत्वात् अन्यास्वपि समितिषु सततोपयुक्तेन भवितव्यम्, अपिच अनुशासनमेव यथागममेव वर्जकः साधुः सूत्रम् 13-14 सूत्रानुसारेण संयमं प्रतिक्रामेत्, एतच्च सवैरेव वीरैः अर्हद्भिः सम्यक् प्रवेदितं प्रकर्षणाख्यातमिति // 11 // 99 // अथ क एते (101-102) वीरा इत्याह-विरया इत्यादि, हिंसाऽनृतादिपापेभ्यो ये विरताः,विशेषेण कर्म प्रेरयन्तीति वीराः,सम्यगारम्भपरित्यागेनोत्थिताः उपधानवान् कर्मक्षपक: समुत्थिताः, ते एवम्भूताश्च क्रोधकातरिकादिपीषणाः तत्र क्रोधग्रहणान्मानो गृहीतः, कातरिका- माया तद्हणाल्लोभो गृहीतः, आदिग्रहणात् शेषमोहनीयपरिग्रहः, तत्पीषणा:- तदपनेतारः, तथा प्राणिनो जीवान् सूक्ष्मेतरभेदभिन्नान् सर्वशों मनोवाक्वाय-8 कर्मभिः न घ्नन्ति न व्यापादयन्ति, पापाच्च सर्वसावद्यानुष्ठानरूपाद्विरताः- निवृत्तास्ततश्च अभिनिर्वृताः क्रोधाद्युपशमेन शान्तीभूताः, यदिवाऽभिनिर्वृता इव अभिनिर्वृताः- मुक्ता इव द्रष्टव्या इति ॥१२॥१००॥पुनरप्युपदेशान्तरमाह णविता अहमेव लुप्पए, लुप्पंती लोअंसि पाणिणो। एवं सहिएहिं पासए, अणिहे से पुढे अहियासए॥ सूत्रम् 13 // ( // 101 // ) धुणिया कुलियंव लेववं, किसए देहमणासणा इह। अविहिंसामेव पव्वए, अणुधम्मो मुणिणा पवेदितो॥सूत्रम् 14 // // 102 // ) (c) समितिगुप्तः (मु०)। 0 सर्वतः सा० (मु०) 0 शीतीभूताः (प्र०)। // 107 // Page #140 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 108 // उपधानवान् परीषहोपसर्गाएतद्भावनापरेण सोढव्याः, नाहमेवैकस्तावदिह शीतोष्णादिदुःखविशेषैः लुप्ये पीड्ये अपि त्वन्येऽपि प्राणिनः श्रुतस्कन्धः 1 द्वितीयमध्ययन तथाविधास्तिर्यमनुष्याः अस्मिंल्लोके लुप्यन्ते अतिदुःसहैर्दुःखैःपरिताप्यन्ते, तेषांचसम्यग्विवेकाभावान्न निर्जराख्यफलमस्ति, द्वित वैतालीयम्, यतः- क्षान्तं न क्षमया गृहोचितसुखं त्यक्तं न संतोषतः, सोढा दुःसहतापशीतपवनक्लेशा न तप्तं तपः / ध्यातं वित्तमहर्निशं नियमित द्वन्द्वैर्न तत्त्वं परं, तत्तत्कर्म कृतं सुखार्थिभिरहो तैस्तैः फलैर्वञ्चिताः॥१॥ तदेवं क्लेशादिसहनं सद्विवेकिनां संयमाभ्युपगमे सति सूत्रम् 13-14 (101-102) गुणायैवेति, तथाहि- काय क्षुत्प्रभवं कदन्नमशनं शीतोष्णयोः पात्रता, पारुष्यं च शिरोरुहेषु शयनं मह्यास्तले केवले। एतान्येव गृहे वहन्त्यवनतिं तान्युन्नतिं संयमे, दोषाश्चापि गुणा भवन्ति हि नृणां योग्ये पदे योजिताः॥१॥ एवं सहितो ज्ञानादिभिः स्वहितो वा कर्मक्षपक: आत्महितः सन् पश्येत् कुशाग्रीयया बुद्ध्या पर्यालोचयेदनन्तरोदितम्, तथा निहन्यत इति निहः न निहोऽनिहः- क्रोधादिभिरपीडितः सन् स महासत्त्वः परीषहैः स्पृष्टोऽपि तान् अधिसहेत मनःपीडां न विदध्यादिति, यदिवा 'अनिह' इति तपःसंयमे परीषहसहने वाऽनिगूहितबलवीर्यः, शेषं पूर्ववदिति ॥१३॥१०१॥अपिच धुणिया इत्यादि 'धूत्वा' विधूय कुलियंकडणकृतं कुड्यं लेपवत् सलेपम्, अयमत्रार्थः- यथा कुड्यं गोमयादिलेपेन सलेपं जाघट्यमानं लेपापगमात् कृशं भवति, एवं अनशनादिभिर्देह कर्शयेत् अपचितमांसशोणितं विदध्यात्, तदपचयाच्च कर्मणोऽप्यपचयों भवतीति भावः, तथा विविधा हिंसा विहिंसान विहिंसा अवहिंसा तामेव प्रकर्षेण व्रजेत्, अहिंसाप्रधानो भवेदित्यर्थः, अनुगतो-मोक्षप्रत्यनुकूलोधर्मोऽनुधर्मः | असावहिंसादिलक्षणः, परीषहोपसर्गसहनलक्षणश्च धर्मो मुनिना सर्वज्ञेन प्रवेदितः कथित इति // 14 // 102 // किञ्च। ७०वान्न तद् निर्ज० (प्र०)। 0 दुःसहशीतताप० (प्र०)। 0 नियमितैर्द्वन्द्वं न तत्त्वं (प्र०)। 0 अधिकं पृथम्जनान् पश्यतीति चू। ७०णोऽपच० (प्र०)। 0 वहिंसालक्षण० (मु०)। // 108 // Page #141 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ / / 109 // सउणीजह पंसुगुडिया, विहुणिय धंसयई सियं रय। एवंदविओवहाणवं,कम्मखवइ तवस्सिमाहणे ॥सूत्रम् 15 // // 103 // ) श्रुतस्कन्धः१ उट्ठियमणगारमेसणं, समणं ठाणठिअंतवस्सिणं / डहरा वुड्डा य पत्थए, अविसुस्सेण यतं लभेज णो॥सूत्रम् 16 // ( // 104 // ) द्वितीयमध्ययन वैतालीयम्, शकुनिका पक्षिणी यथा पांसुना रजसा अवगुण्ठिता खचिता सती अङ्गं विधूय कम्पयित्वा तद्रजः सितं अवबद्धं सत् ध्वंसयति प्रथमोद्देशकः अपनयति, एवं द्रव्यो भव्यो मुक्तिगमनयोग्यो मोक्षं प्रत्युपसामीप्येन दधातीति उपधानं- अनशनादिकं तपः तदस्यास्तीत्युप- सूत्रम् 15-16 (103-104) धानवान्, स चैवम्भूतः कर्म ज्ञानावरणादिकं क्षपयति अपनयति, तपस्वी साधुः माहण त्ति मा वधीरिति प्रवृत्तिर्यस्य स उपधानवान् प्राकृतशैल्या माहणेत्युच्यत इति // 15 // 103 // अनुकूलोपसर्गमाह- उठ्ठिये त्यादि, अगारं- गृहं तदस्य नास्तीत्यनगारः कर्मक्षपक: तमेवम्भूतं संयमोत्थानेनैषणांप्रत्युत्थितं-प्रवृत्तम्, श्राम्यतीति श्रमणस्तम्, तथा स्थानस्थितं उत्तरोत्तरविशिष्टसंयमस्थानाध्यासिनं सूत्रम् 17-18 (105-106) तपस्विनं विशिष्टतपोनिष्टप्तदेहं तमेवम्भूतमपि कदाचित् डहरा पुत्रनप्वादयः वृद्धाः पितृमातुलादयः उन्निष्क्रामयितुं प्रार्थयेयुः वित्तज्ञात्यायाचेरन्, त एवमूचुः- भवता वयं प्रतिपाल्या न त्वामन्तरेणास्माकं कश्चिदस्ति त्वं वाऽस्माकं एकः प्रतिपाल्य:, एवं च ते रम्भवर्जकः संवृतः भणन्तोजना अपि शुष्येयुः श्रमंगच्छेयुः, न च तंसाधुं विदितपरमार्थं लभेरन् नैवाऽऽत्मसात्कुर्युः- नैवाऽऽत्मवशगं विदध्युरिति॥ 16 // 104 // किञ्च जइ कालुणियाणि कासिया, जइ रोयंति वपुत्तकारणा।दवियंभिक्खूसमुट्ठियं, णोलब्भंतिणसंठवित्तए।सूत्रम् 17 // // 105 // ) जइणंकामेहिलाविया, जइणेजाहिण बंधिउंघरं / जइजीवियनावकंखए, णोलब्भंतिणसंठवित्तए।सूत्रम् 18 // ( // 106 // ) यद्यपि ते मातापितृपुत्रकलत्रादयस्तदन्तिके समेत्य करुणाप्रधानानि-विलापप्रायाणि वचांस्यनुष्ठानानि वा कुर्युः, तथाहि (c) एक एव प्रतिपाल्यः, (इति) भ० (मु०)। 0 रोयंति य (मु०)। 0 जइविय (मु०)। Page #142 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं णाहपियकंतसामिय अइवल्लह दुल्लहोऽसि भुवर्णमि / तुह विरहम्मि य निक्किव! सुण्णं सव्वंपि पडिहाइ॥१॥ सेणी गामो गोट्ठी गणो व श्रुतस्कन्धः 1 नियुक्तिश्रीशीला तंजत्थ होसि संणिहितो। दिप्पइ सिरीए सुपुरिस! किं पुण निययं घरदारं? ॥२॥तथा यदि रोयंति वत्तिरुदन्ति पुत्रकारणं सुतनिमित्तम्, वैतालीयम्, वृत्तियुतम् कुलवर्धनमेकं सुतमुत्पाद्य पुनरेवं कर्तुमर्हसीति ।एवंरुदन्तो यदिभणन्ति तंभिक्षुरागद्वेषरहितत्वान्मुक्तिगमनयोग्यत्वाद्वा द्रव्यभूतं प्रथमोद्देशकः श्रुतस्कन्धः१ सम्यक्संयमोत्थानेनोत्थितं तथाऽपि तं साधुन लप्स्यन्ते न शक्नुवन्ति प्रव्रज्यातो भ्रंशयितुं भावाच्च्यावयितुं नापि संस्थापयितुं- सूत्रम् 19-20 // 110 // (107-108) गृहस्थभावेन द्रव्यलिङ्गाच्च्यावयितुमिति ॥१७॥१०५॥अपिच- जइ णमित्यादि, यद्यपि ते निजास्तंसाधुंसंयमोत्थानेनोत्थितं / कामैः इच्छामदनरूपैः लावयन्ति उपनिमन्त्रयेयुरुपलोभयेयुरित्यर्थः, अनेनानुकूलोपसर्गग्रहणम्, तथा यदि नयेयुर्बद्धा गृहम्, रम्भवर्जक: Wणमिति वाक्यालङ्कारे / एवमनुकूलप्रतिकूलोपसगैरभिद्रुतोऽपि साधुः- यदि जीवितं नाभिकाखेत् यदि जीविताभिलाषी न भवेत् असंयमजीवितं वा नाभिनन्देत् ततस्ते निजास्तं साधु णो लब्भंति त्ति न लभन्ते-न प्राप्नुवन्ति आत्मसात्कर्तुं ण संठवित्तए त्ति नापि गृहस्थभावेन संस्थापयितुमलमिति // 18 // 106 // किञ्च सेहेंति यणं ममाइणो, माय पिया य सुया य भारिया। पोसाहिण पासओ तुमं, लोगपरंपि जहासि पोसणो।सूत्रम् 19 // // 107 // ) अन्ने अन्नेहिं मुच्छिया, मोहं जंतिणरा असंवुडा। विसमं विसमेहिं गाहिया, ते पावेहिं पुणो पगब्भिया ।सूत्रम् 20 // // 108 // ) ते कदाचिन्मातापित्रादयस्तमभिनवप्रव्रजितं सेहेंति त्ति शिक्षयन्ति णं इति वाक्यालङ्कारे- ममाइणो त्ति ममायमित्येवं 0 नाथ कान्त प्रिय स्वामिन् अतिवल्लभ दुर्लभाऽसि भवने। तव विरहे च निष्कृप!, शून्यं सर्वमपि प्रतिभाति // 1 // श्रेणियामो गोष्ठी गणो वा त्वं यत्र भवसि सन्निहितः। दीप्यते श्रिया सुपुरुष! कि पुनर्निजं गृहद्वारम्? // 2 // 0जइविय (मु०) ॐन्मुक्तियोग्य (मु०) 0 ०ऽपि साधु (मु०) Oलाविया उवनिमंतणा चू०। Page #143 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१| // 111 // स्नेहालवः, कथं शिक्षयन्तीत्यत आह- पश्य नः अस्मानत्यन्तदुःखितांस्त्वदर्थं पोषकाभावाद्वा, त्वं च यथावस्थितार्थपश्यकः- श्रुतस्कन्धः१ द्वितीयमध्ययन सूक्ष्मदर्शी, सश्रुतिक इत्यर्थः, अतः नः अस्मान् पोषय प्रतिजागरणं कुरु अन्यथा प्रव्रज्याऽभ्युपगमेनेहलोकस्त्यक्तो भवता 8 वैतालीयम्, न्याय्यास्मत्प्रतिपालनपरित्यागेन च परलोकमपि त्वं त्यजसि इति दुःखितनिजप्रतिपालनेन च पुण्यावाप्तिरेवेति, तथाहि- या प्रथमोद्देशकः गतिः क्लेशदग्धानां, गृहेषु गृहमेधिनाम् / बिभ्रतां पुत्रदारांस्तु, मां गतिं व्रज पुत्रक॥१॥इति // 19 // 107 // एवं तैरुपसर्गिताः सूत्रम् 21-22 (109-110) केचन कातराः कदाचिदेतत्कुर्युरित्याह- अन्ने इत्यादि, अन्ये केचनाल्पसत्त्वाः अन्यैः मातापित्रादिभिः मूर्छिता अध्युपपन्नाः वित्तज्ञात्यासम्यग्दर्शनादिव्यतिरेकेण सकलमपि शरीरादिकमन्यदित्यन्यग्रहणम्, ते एवम्भूताः असंवृता नराः मोहं यान्ति सदनुष्ठाने मुह्यन्ति, रम्भवर्जक: संवृतः तथा संसारगमनैकहेतुभूतत्वात् विषमः असंयमस्तं विषमैः असंयतैरुन्मार्गप्रवृत्तत्वेनापायाभीरुभिः रागद्वेषैर्वा अनादिभवाभ्यस्ततया दुश्च्छेद्यत्वेन विषमैः ग्राहिता- असंयमं प्रति वर्तिताः, ते चैवम्भूताः पापैः कर्मभिः पुनरपि प्रवृत्ताः प्रगल्भिताः धृष्टतां / गताः पापकं कर्म कुर्वन्तोऽपि न लज्जन्त इति // 20 // 108 // यत एवं ततः किं कर्तव्यमित्याह तम्हादवि इक्ख पंडिए, पावाओ विरतेऽभिणिव्वुडे / पणए वीरं महाविहिं, सिद्धिपहंणेआउयं धुवं ॥सूत्रम् 21 // ( // 109 // ) वेयालियमग्गमागओ, मणवयसाकायेण संवुडो। चिच्चा वित्तं च णायओ, आरंभं च सुसंवुडे चरे॥सूत्रम् 22 / / ( // 110 // ) त्तिबेमि इति वैतालीयाध्ययनस्य प्रथमोद्देशकः॥ यतो मातापित्रादिमूर्छिताः पापेषु कर्मसु प्रगल्भा भवन्ति तस्माद् द्रव्यभूतो भव्यः- मुक्तिगमनयोग्यः रागद्वेषरहितो वा सन् ईक्षस्व तद्विपाकं पर्यालोचय पण्डितः सद्विवेकयुक्तः पापात् कर्मणोऽसदनुष्ठानरूपात् विरतः अभिनिवृत्तः क्रोधादिपरित्यागारुभवता अस्मत्प० (मु०)10 पुत्रक! // 1 // 19 / / एवं (मु०)। 0 निवृत्तः / // 111 // Page #144 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 112 // च्छीतीभूत इत्यर्थः, तथा प्रणताः प्रह्वीभूतः वीराः कर्मविदारणसमर्थाः महावीथिं महामार्गम्, तमेव विशिनष्टि- सिद्धिपथं ज्ञानादिमोक्षमार्ग तथा मोक्षं प्रति नेतारं प्रापकं ध्रुवं अव्यभिचारिणमित्येतदवगम्य स एव मार्गोऽनुष्ठेयः, नासदनुष्ठानप्रगल्भैर्भाव्यमिति // 21 // 109 // पुनरप्युपदेशदानपूर्वकमुपसंहरन्नाह-वेयालियमग्ग मित्यादि,कर्मणा विदारणमार्गमागतो भूत्वा तं तथाभूतं मनोवाक्कायसंवृतः पुनः त्यक्त्वा परित्यज्य वित्तं द्रव्यं तथा ज्ञातींश्च स्वजनांश्च तथा सावद्यारम्भं च सुष्ठ संवृत इन्द्रियैः संयमानुष्ठानं चरेदिति ब्रवीमीति पूर्ववत् // 22 // 110 // इति प्रथमोद्देशकः समाप्तः॥ श्रुतस्कन्धः१ द्वितीयमध्ययनं वैतालीयम्, द्वितीयोद्देशकः सूत्रम् 1-2 (111-112) नियुक्तिः 43-44 मदपरित्यागः D ॥द्वितीयाध्ययने द्वितीयोद्देशकः॥ प्रथमानन्तरं द्वितीयः समारभ्यते- अस्य चायमभिसंबन्धः, इहानन्तरोद्देशके भगवता स्वपुत्राणां धर्मदेशनाऽभिहिता, तदिहापिसैवाध्ययनार्थाधिकारत्वात् अभिधीयते, सूत्रस्य सह सम्बन्धोऽयं-अनन्तरोक्तसूत्रे बाह्यद्रव्यस्वजनारम्भपरित्यागोऽभिहितः, तदिहाप्यान्तरमानपरित्याग उद्देशार्थाधिकारसूचितोऽभिधीयते, तदनेन संबन्धेनायातस्यास्योद्देशकस्यादिसूत्रं तयसंव जहाइ से रयं, इति संखाय मुणीण मज्जई। गोयन्नतरेण माहणे, अहसेयकरी अनेसी इंखिणी॥ सूत्रम् 1 // ( // 111 / / ) जो परिभवइ परंजणं, संसारे परिवत्तई महं / अदु इंखिणिया उपाविया, इति संखाय मुणीण मज्जई।सूत्रम् 2 // ( // 112 // ) यथा झुरंग: स्वां त्वचं अवश्यं परित्यागार्हत्वात् जहाति परित्यजति, एवमसावपि साधुः रज इव रजः- अष्टप्रकारं कर्म तदकषायित्वेन परित्यजतीति, एवं कषायाभावो हि कर्माभावस्य कारणमिति संख्याय ज्ञात्वा मुनिः कालत्रयवेदी न माद्यति ७०छान्तीभूत (मु०)। 7 मग्ग' इत्यादि (मु०)। 0 भूत्वा तं तथा मनो० (प्र०)। 0 नेसि। 7 चिरं पा०। 9 यथा उरगः (मु०)। // 112 // Page #145 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 113 // 43-44 मदं न याति, मदकारणं दर्शयति- गोत्रेण काश्यपादिना, अन्यतरग्रहणात् शेषाणि मदस्थानानि गृह्यन्त इति, माहण त्ति श्रुतस्कन्धः 1 साधुः, पाठान्तरं वा जे विउ'त्ति यो विद्वान्-विवेकी स जातिकुललाभादिभिर्न माद्यतीति, न केवलं स्वतो मदोन विधेयः, द्वितीयमध्ययन वैतालीयम्, जुगुप्साऽप्यन्येषां न विधेयेति दर्शयति- अथ अनन्तरं असौ अश्रेयस्करी पापकारिणी इंखिणि त्ति निन्दा अन्येषामतो न द्वितीयोद्देशकः कार्येति, मुणी न मज्जई' इत्यादिकस्य सूत्रावयवस्य सूत्रस्पर्श गाथाद्वयेन नियुक्तिकृदाह नियुक्तिः नि०- तवसंजमणाणेसुवि जइ माणो वजिओ महेसीहिं / अत्तसमुक्करिसत्थं कि पुण हीला उ अन्नेसिं?॥४३॥ मदपरित्यागः नि०-जइ ताव निज्जरमओ, पडिसिद्धो अट्ठमाणमहणेहिं। अविसेसमयट्ठाणा परिहरियव्वा पयत्तेणं // 44 // 'वेयालियस्स णिज्जुत्ती सम्मत्ता' तपःसंयमज्ञानेष्वपि आत्मसमुत्कर्षणार्थ- उत्सेकार्थं यः प्रवृत्तो मानःयद्यसावपि ताववर्जितः त्यक्तो महर्षिभिः महामुनिभिः, किंपुनर्निन्दाऽन्येषां न त्याज्येति / यदि तावनिर्जरामदोऽपि मोक्षकगमनहेतु :प्रतिषिद्धः अष्टमानमथनै अर्हद्भिरवशेषाणि तु मदस्थानानि जात्यादीनि प्रयत्नेन सुतरां परिहर्त्तव्यानीति गाथाद्वयार्थः॥४३-४४॥१॥१११॥साम्प्रतं परनिन्दादोषमधिकृत्याह- जो परिभवइ इत्यादि, यः कश्चिदविवेकी परिभवति अवज्ञयति, परं जनं अन्यं लोकं आत्मव्यतिरिक्तं सतत्कृतेन कर्मणा संसारे चतुर्गतिलक्षणे भवोदधावरघट्टघटीन्यायेन परिवर्त्तते भ्रमति महद् अत्यर्थं महान्तं वा कालम्, क्वचित् / 'चिरं' इति पाठः, अदु त्ति अथशब्दो निपातः निपातानामनेकार्थत्वात् अत इत्यस्यार्थे वर्तते, यतः परपरिभवादात्यन्तिकः / संसारः अतः इंखिणिया परनिन्दा तुशब्दस्यैवकारार्थत्वात् पापिकैव दोषवत्येव, अथवा स्वस्थानादधमस्थाने पातिका, तत्रेह ||113 // जन्मनि सुघरी दृष्टान्तः, परलोके च पुरोहितस्यापि श्वादिषूत्पत्तिरिति, इत्येवं संख्याय परनिन्दांदोषवतीं ज्ञात्वा मुनिर्जात्या (r) निर्जराविशेषणम्। (r) अष्टमामथनैः (मु०)। (r) वरहट्टघटी (प्र०)। 0 सुघरो दृष्टान्तः, परलोकेऽपि (मु०)। Page #146 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 114 / / मदपरित्यागः दिभिः यथाऽहं विशिष्टकुलोद्भवः श्रुतवान् तपस्वी भवांस्तु मत्तो हीन इति न माद्यति // 2 // 112 // मदाभावे च यद्विधेयं श्रुतस्कन्धः 1 तदर्शयितुमाह 8 द्वितीयमध्ययन ल वैतालीयम्, जे यावि अणायगे सिया, जेविय पेसगपेसए सिया / जे मोणपर्य उवट्ठिए, णो लज्जे समयं सया यरे / / सूत्रम् 3 // // 113 // ) सम अन्नयरम्मि संजमे, संसुद्धे समणे परिव्वए। जे आवकहा समाहिए, दविए कालमकासि पंडिए॥ सूत्रम् 4 // ( // 114 // ) सूत्रम् 3-4 (113-114) यश्चापि कश्चिदास्तांतावत् अन्यो, न विद्यते नायकोऽन्योऽस्येत्यनायक:-स्वयंप्रभुश्चक्रवर्त्यादिः स्यात् भवेत्, यश्चापि प्रेष्यस्यापि प्रेष्य:- तस्यैव राज्ञः कर्मकरस्यापि कर्मकरः, य एवम्भूतो मौनीन्द्रं पद्यते- गम्यते मोक्षो येन तत्पदं- संयमस्तं उप-सामीप्येन स्थित: उपस्थितः- समाश्रितः सोऽप्यलज्जमान उत्कर्षमकुर्वन् वा सर्वाः क्रिया:- परस्परतो वन्दनप्रतिवन्दनादिका विधत्ते, इदमुक्तं भवति- चक्रवर्तिनाऽपि मौनीन्द्रपदमुपस्थितेन पूर्वमात्मप्रेष्यप्रेष्यमपि वन्दमानेन लज्जा न विधेया इतरेणाप्युत्कर्ष8 इत्येवं समतां समभावं सदा भिक्षुश्चरेत्-संयमोद्युक्तो भवेदिति // 3 // 113 // व पुनर्व्यवस्थितेन लज्जामदौ न विधेयाविति दर्शयितुमाह- समे त्ति समभावोपेतः सामायिकादौ संयमे संयमस्थाने वा षट्स्थानपतितत्वात् संयमस्थानानामन्यतरस्मिन् / संयमस्थाने छेदोपस्थापनीयादौवा, तदेव विशिनष्टि-सम्यक्शुद्धे सम्यक्शुद्धो वा श्रमणः तपस्वी लज्जामदपरित्यागेन समानमना वा परिव्रजेत् संयमोद्युक्तो भवेत्, स्यात्-कियन्तं कालं?, यावत् कथा- देवदत्तो यज्ञदत्त इति कथां यावत्, सम्यगाहित आत्मा ज्ञानादौ येन स समाहितः समाधिना वा- शोभनाध्यवसायेन युक्तः, द्रव्यभूतो- रागद्वेषादिरहितः मुक्तिगमनयोग्यतया / // 114 // वा भव्यः, स एवम्भूतः कालमकार्षीत् पण्डितः सदसद्विवेककलितः, एतदुक्तं भवति- देवदत्त इति कथा मृतस्यापि भवति / सिअ वृत्तिः। ॐ अन्यो न विद्यते नायकोऽस्ये० (मु०)। 0 इतरेण चोत्कर्ष (मु०)। (r) समे'ति (मु०)। Page #147 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 115 // श्रुतस्कन्धः द्वितीयमध्यय वैतालीयम्, द्वितीयोद्देशक सूत्रम् 5-8 (115-118 धर्मकथक अतो यावन्मृत्युकालंतावल्लज्जामदपरित्यागोपेतेन संयमानुष्ठाने प्रवर्तितव्यमिति स्यात् // 4 // 114 // किमालम्ब्यैतद्विधेयमिति, उच्यते दूरं अणुपस्सिया मुणी, तीतं धम्ममणागयंतहा / पुढे परुसेहिँ माहणे, अवि हण्णू समयंमि रीयइ ।सूत्रम् 5 // ( // 115 // ) पण्णसमत्ते सया जए, समताधम्ममुदाहरे मुणी। सुहमे उसया अलूसए, णो कुज्झेणो माणि माहणे // सूत्रम् 6 // // 116 // ) दूरवर्त्तित्वात् दूरो- मोक्षस्तमनु- पश्चाद् दृष्ट्वा यदिवा- दूरमिति- दीर्घकालं अनुदृश्य पर्यालोच्य मुनिः कालत्रयवेत्ता दूरमेव दर्शयति- अतीतं धर्म स्वभावं- जीवानामुच्चावचस्थानगतिलक्षणं तथा अनागतं च धर्म- स्वभावं पर्यालोच्य लज्जामदौ न विधेयौ, तथा स्पृष्टः छुप्तः परुषैः दण्डकशादिभिर्वाग्भिर्वा माहणे त्ति मुनिः अवि हण्णू त्ति अपि मार्यमाणः स्कन्दकशिष्यगणवत् समये संयमे रीयते तदुक्तमार्गेण गच्छतीत्यर्थः, पाठान्तरं वा समयाऽहियासए'त्ति समतया सहत इति // 5 // 115 // पुनरप्युपदेशान्तरमाह- प्रज्ञायां समाप्तः प्रज्ञासमाप्तः- पटुप्रज्ञः, पाठान्तरंवा पण्हसमत्थे' प्रश्नविषये प्रत्युत्तरदानसमर्थः सदा सर्वकालं जयेत्, जेयं कषायादिकमिति शेषः / तथा समया- समता तया धर्म- अहिंसादिलक्षणं उदाहरेत् कथयेत् मुनिः यतिः सूक्ष्मे तुसंयमे यत्कर्तव्यं तस्य अलूषकः अविराधकः, तथा न हन्यमानो वा पूज्यमानो वा क्रुध्येन्नापि मानी गर्वितः स्यात् माहणो यतिरिति // 6 // 116 // अपिच बहुजणणमणमि संवुडो, सव्वटेहि णरे अणिस्सिए। हरए वसया अणाविले, धम्मं पादुरकासि कासवं।सूत्रम् 7 // // 117 // ) बहवे पाणा पुढो सिया, पत्तेयं समयं समीहिया / जो मोणपदं उवट्टिते, विरतिं तत्थ अकासि पंडिए।सूत्रम् 8 // ( // 118 // ) (r) समयाहियासए पा०। 0 पण्हसमत्थे पा०। 0 पश्चात् तं दृष्टा (मु०)10 उवेहिया (प्र०)। // 115 // Page #148 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ धर्मकथकस्वरूप: बहून् जनान् आत्मानं प्रति नामयति- प्रवीकरोति तैर्वा नम्यते-स्तूयते बहुजननमनो-धर्मः, स एव बहुभिर्जनैरात्मीयात्मीया- श्रुतस्कन्धः१ शयेन यथाऽभ्युपगमप्रशंसया स्तूयते- प्रशस्यते, कथं?, अत्र कथानकं राजगृहे नगरे श्रेणिको महाराजः, कदाचिदसौचतुर्विध द्वितीयमध्ययन वैतालीयम्, बुद्ध्युपेतेन पुत्रेण अभयकुमारेण सार्धमास्थानस्थितस्ताभिस्ताभिः कथाभिरासाचक्रे, तत्र कदाचिदेवम्भूता कथाऽभूत्, तद्यथा- इह लोके धार्मिकाः बहवः उताधार्मिका इति?, तत्र समस्तपर्षदाऽभिहितं- यथाऽत्राधार्मिका बहवो लोका धर्मं तु . सूत्रम् 5-8 (115-118) शतानामपि मध्ये कश्चिदेवैको विधत्ते, तदाकाभयकुमारेणोक्तं- यथा प्रायशो लोकाः सर्व एव धार्मिकाः, यदि न निश्चयो भवतां परीक्षा क्रियताम्, पर्षदाऽप्यभिहितं- एवमस्तु, ततोऽभयकुमारेण धवलेतरप्रासादद्वयं कारितम्, घोषितं च डिण्डिमेन नगरे, यथा- यः कश्चिदिह धार्मिकः स सर्वोऽपि धवलप्रासादं गृहीतबलिः प्रविशतु, इतरस्त्वितरमिति, ततोऽसौ लोकः सर्वोऽपि धवलप्रासादमेव प्रविष्टो निर्गच्छंश्च कथं त्वं धार्मिकः? इत्येवं पृष्टः कश्चिदाचष्टे- यथाऽहं कर्षकः अनेक-8 शकुनिगणः मद्धान्यकणैरात्मानं प्रीणयति खलकसमागतधान्यकणभिक्षादानेन च मम धर्म इति, अपरस्त्वाह- यथाऽहं ब्राह्मणः षट्कर्माभिरतस्तथा बहुशौचस्नानादिभिर्वेदविहितानुष्ठानेन पितृदेवांस्तर्पयामि, अन्यः कथयति- यथाऽहं वणिक्कुलोपजीवी भिक्षादानादिप्रवृत्तः, अपरस्त्विदमाह- यथाऽहं कुलपुत्रकः न्यायागतं निर्गतिकं कुटुम्बकं पालयाम्येव तावत्, श्वपाकोऽपीदमाह- यथाऽहं कुलक्रमागतं धर्ममनुपालयामीति मन्निश्रया च बहवः पिशितभुजः प्राणान् संधारयन्ति, इत्येवं सर्वोऽप्यात्मीयमात्मीयं व्यापारमुद्दिश्य धर्मे नियोजयति, तत्रापरमसितप्रासाद श्रावकद्वयं प्रविष्टम्, तच्च किमधर्माचरणं // 116 // भवद्भ्यामकारीत्येवं पृष्टं सत् सकृन्मद्यनिवृत्तिभङ्गव्यलीकमकथयत्, तथा साधव एवात्र परमार्थतो धार्मिका यथागृहीत 7 तावत्, यावत् श्वपाको (प्र०)। (c) आधारस्यापि कर्मत्वविवक्षया, गत्यर्थत्वेन विशः कर्तरि क्त इति न प्रथमाशङ्का / Page #149 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 117 // धर्मकथा स्वरूपः प्रतिज्ञानिर्वाहणसमर्थाः, अस्माभिस्तु-अवाप्य मानुषं जन्म, लब्ध्वा जैनं च शासनम् / कृत्वा निवृत्ति मद्यस्य, सम्यक् साऽपि न श्रुतस्कन्धः१ पालिता॥१॥अनेन व्रतभङ्गेन, मन्यमाना अधार्मिकम् / अधमाधममात्मानं, कृष्णप्रासादमाश्रिताः॥२॥तथाहि- लज्जां गुणौघजननी द्वितीयमध्ययन वैतालीयम्, |जननीमिवार्यामत्यन्तशुद्धहृदयामनुवर्तमानाः। तेजस्विनः सुखमसूनपि संत्यजन्ति, सत्यस्थितिव्यसनिनो न पुनः प्रतिज्ञाम् // 3 // वरं द्वितीयोदेशक प्रवेष्टुं ज्वलितं हुताशनं, न चापि भग्नं चिरसंचितव्रतम् / वरं हि मृत्युः सुविशुद्धचेतसों, नचापि शीलस्खलितस्य जीवितम् // 4 // सूत्रम् 5-8 (115-118 इति, तदेवं प्रायशः सर्वोऽप्यात्मानं धार्मिकं मन्यत इतिकृत्वा बहुजननमनो धर्म इति स्थितम्, तस्मिंश्च संवृतः समाहितः सन् नरः पुमान् सर्वाथैः- बाह्याभ्यन्तरैर्धनधान्यकलत्रममत्वादिभिः अनिश्रितः अप्रतिबद्धः सन् धर्म प्रकाशितवानित्युत्तरेण सह सम्बन्धः, निदर्शनमाह- हृद इव स्वच्छाम्भसा भृतः सदा अनाविलः अनेकमत्स्यादिजलचरसंक्रमेणाप्यनाकुलोऽकलुषो वा क्षान्त्यादिलक्षणं धर्मं प्रादुरकार्षीत् प्रकटं कृतवान्, यदिवा एवंविशिष्ट एव काश्यपू- तीर्थङ्करसंबन्धिनं धर्म प्रकाशयेत्, छान्दसत्वात् वर्तमाने भूतनिर्देश इति ॥७॥११७॥स बहुजननमने धर्मे व्यवस्थितो यादृशं धर्म प्रकाशयति तद्दर्शयितुमाहयदिवोपदेशान्तरमेवाधिकृत्याह-'बहवे' इत्यादि, बहवः अनन्ताः प्राणाः दशविधप्राणभाक्त्वात्तदभेदोपचारात् प्राणिनः / पृथग् इति पृथिव्यादिभेदेन सूक्ष्मबादरपर्याप्तकापर्याप्तनरकगत्यादिभेदेन वा संसारमाश्रितास्तेषां च पृथगाश्रितानामपि प्रत्येकं समतां- दुःखद्वेषित्वं सुखप्रियत्वं च समीक्ष्य दृष्ट्वा, यदिवा-'समतां' माध्यस्थ्यमुपेक्ष्य(त्य)यो मौनीन्द्रपदमुपस्थितः संयममाश्रितः स साधुः तत्र अनेकभेदभिन्नप्राणिगणे दुःखद्विषि सुखाभिलाषिणि सति तदुपघाते कर्तव्ये विरतिं अकार्षीत् कुर्याद्वेति, पापाड्डीन:- पापानुष्ठानात् दवीयान् पण्डित इति // 8 // 118 // अपिच (c) जातिपक्षीयामविपुलेयम् / ॐ कर्मणो। (प्र०)। 0 यादृक् (मु०)। // 117 // Page #150 -------------------------------------------------------------------------- ________________ स्वरूपः श्रीसूत्रकृताङ्गं धम्मस्स य पारए मुणी, आरंभस्स य अंतए ठिए।सोयंति यणं ममाइणो, णो लब्भंति णियं परिग्गहं॥सूत्रम् 9 // ( // 119 // ) श्रुतस्कन्धः१ नियुक्तिइहलोगदुहावहं विऊ, परलोगे य दुहं दुहावह / विद्धंसणधम्ममेव तं, इति विजं कोऽगारमावसे? ॥सूत्रम् 10 // ( // 120 // ) / द्वितीयमध्ययनं श्रीशीला० वैतालीयम्, वृत्तियुतम् धर्मस्य- श्रुतचारित्रभेदभिन्नस्य पारंगच्छतीति पारगः- सिद्धान्तपारगामी सम्यक्चारित्रानुष्ठायी वेति, चारित्रमधिकृत्याह द्वितीयोद्देशकः श्रुतस्कन्धः१ आरम्भस्य सावद्यानुष्ठानरूपस्य अन्ते पर्यन्ते तदभावरूपे स्थितो मुनिर्भवति, ये पुननैवं भवन्ति ते अकृतधर्माः मरणे दुःखे वा सूत्रम् 9-10 // 118 // (119-120) समुपस्थिते आत्मानं शोचन्ति, णमिति वाक्यालङ्कारे, यदिवेष्टमरणादौ अर्थनाशे वा ममाइणो त्ति ममेदमहमस्य स्वामीत्येव धर्मकथकमध्यवसायिनः शोचन्ति, शोचमाना अप्येते निजं आत्मीयं परि-समन्तात् गृह्यते-आत्मसात्क्रियत इति परिग्रहः- हिरण्यादि-2 Wरिष्टस्वजनादिर्वा तं नष्टं मृतं वा न लभन्ते न प्राप्नुवन्तीति, यदिवा धर्मस्य पारगं मुनिमारम्भस्यान्ते व्यवस्थितमनमागत्य 'स्वजनाः'मातापित्रादयःशोचन्ति ममत्वयुक्ताः स्नेहालवः, नच ते लभन्ते निजमप्यात्मीयपरिग्रहबुद्ध्या गृहीतमपि इति॥ 19 // 119 // अत्रान्तरे 'नागार्जुनीयास्तु' पठन्ति सोऊण तयं उवट्ठियं, केइ गिही विग्घेण उठ्ठिया। धम्ममि अणुत्तरे मुणी, तंपि जिणिज्ज इमेण पंडिए॥१॥ एतदेवाह- इह अस्मिन्नेव लोके हिरण्यस्वजनादिकं दुःखमावहति विउ त्ति विद्या:- जानीहि, तथाहि- अर्थानामर्जने दुःखमर्जितानां च रक्षणे। आये दुःखं व्यये दुःखं धिगर्थं दुःखभाजनम्॥१॥ तथा- रेवापयः किसलयानि च। सल्लकीना, विन्ध्योपकण्ठविपिनं स्वकुलं च हित्वा / किं ताम्यसि द्विप! गतोऽसि वशं करिण्याः, स्नेहो निबन्धनमनर्थपरम्परायाः॥१॥ परलोके च हिरण्यस्वजनादिममत्वापादितकर्मजं दुःखं भवति, तदप्यपरं दुःखमावहति, तदुपादानकर्मोपादानादिति भावः, // 118 // त्रिपदबहुव्रीहिरत्र, अनुसमासान्तश्च द्विपदादेव। (r) समुत्थिते (मु०)। गृहीतमिति (मु०)। 0 श्रुत्वा तमुपस्थित केचिदृहिणो विघ्नायोत्तिष्ठेयुः / धर्मेऽनुत्तरे मुनिस्तानपि जयेदनेन पण्डितः / / 7 तथाहि (मु०)। Page #151 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 119 // अभिष्वड़ तथैतदुपार्जितमपि विध्वंसनधर्म विशरारुस्वभावम्, गत्वरमित्यर्थः, इत्येवं विद्वान्जानन्कःसकर्ण: अगारवासंगृहवासमावसेत्?, श्रुतस्कन्धः१ गृहपाशं वाऽनुबध्नीयादिति, उक्तं च- दाराः परिभवकारा बन्धुजनो बन्धनं विषं विषयाः। कोऽयं जनस्य मोहो? ये रिपवस्तेषु / द्वितीयमध्ययन वैतालीयम्, सुहृदाशा॥१॥१०॥१२०॥ पुनरप्युपदेशमधिकृत्याह द्वितीयोद्देशकः महयं पलिगोव जाणिया, जाविय वंदणपूयणा इहं। सुहमे सल्ले दुरुद्धरे, विउमंता पयहिज्ज संथवं ।सूत्रम् 11 // ( // 121 // ) / सूत्रम् 11-12 (121-122) एगेचरे(र)ठाणमासणे, सयणे एगे(ग)समाहिए सिया। भिक्खूउवहाणवीरिए, वइगुत्ते अज्झत्तसंवुडो॥सूत्रम् 12 // ( // 122 // ) महान्तं संसारिणांदुस्त्यजत्वान्महता वा संरम्भेण परिगोपणं परिगोपः द्रव्यतः पङ्कादिः भावतोऽभिष्वङ्गः तं ज्ञात्वा स्वरूपतः त्यागः तद्विपाकतो वा परिच्छिद्य याऽपि च प्रव्रजितस्य सतो राजादिभिः कायादिभिर्वन्दना वस्त्रपात्रादिभिश्च पूजना तां च इह अस्मिन् लोके मौनीन्द्रे वा शासने व्यवस्थितेन कर्मोपशमजं फलमित्येवं परिज्ञायोत्सेको न विधेयः, किमिति?, यतो गर्वात्मकमेतत्सूक्ष्मंशल्यं वर्तते, सूक्ष्मत्वाच्च दुरुद्धरंदुःखेनोद्धर्तुं शक्यते, अतः विद्वान् सदसद्विवेकज्ञस्तत्तावत् संस्तवं परिचयमभिष्वङ्गं परिजह्यात् परित्यजेदिति / नागार्जुनीयास्तु पठन्ति-पलिमथ महं वियाणिया, जाऽविय वंदणपूयणा इहं। सुहुमं सलं दुरद्धारं, तंपि जिणे एएण पंडिए॥ 1 // अस्य चायमर्थः- साधोः स्वाध्यायध्यानपरस्यैकान्तनिःस्पृहस्य योऽपि चायं परैः वन्दनापूजनादिकः सत्कारः क्रियते असावपि सदनुष्ठानस्य सद्गतेर्वा महान् पलिमन्थो- विघ्नः, आस्तांतावच्छब्दादिष्वभिष्वङ्गः, तमित्येवं परिज्ञाय तथा सूक्ष्मं शल्यं दुरुद्धारं च अतस्तमपि 'जयेद'अपनयेत् पण्डितः एतेन वक्ष्यमाणेनेति॥ // 119 // ®आस्तां तावत् प्र० तं तावत् प्र० 1 0 पलिमन्थं (विघ्नं) महान्तं विज्ञाय याऽपि च वन्दनापूजनेह। सूक्ष्मं शल्यं दुरुद्धरं, तदपि जयेदेतेन पण्डितः॥ 1 // OR सूक्ष्मशल्यं (मु०)। Page #152 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 120 // श्रुतस्कन्धः१ द्वितीयमध्ययन वैतालीयम्, द्वितीयोद्देशकः सूत्रम् 13-14 (123-124) उपसर्गासरनम् 11 // 121 / एकः असहायो द्रव्यत एकल्लविहारी भावतो रागद्वेषरहितश्चरेत्, तथा स्थानं कायोत्सर्गादिकं एक एव कुर्यात्, तथा आसनेऽपि व्यवस्थितोऽपि रागद्वेषरहित एव तिष्ठेत्, एवं शयनेऽप्येकाक्येव समाहितः धर्मादिध्यानयुक्तः स्यात् भवेत्, एतदुक्तं भवति- सर्वास्वप्यवस्थासु चरणस्थानासनशयनरूपासुरागद्वेषविरहात् समाहित एव स्यादिति, तथा भिक्षणशीलो भिक्षुः उपधानं- तपस्तत्र वीर्यं यस्य स उपधानवीर्यः- तपस्यनिगूहितबलवीर्य इत्यर्थः, तथा वाग्गुप्तः सुपर्यालोचिताभिधायी अध्यात्म मनस्तेन संवृतो भिक्षुर्भवेदिति // 12 // 122 / / किञ्च णो पीहे ण यावपंगुणे, दारं सुन्नघरस्स संजए। पुढे ण उदाहरे वयं, ण समुच्छे णो संथरे तणं // सूत्रम् 13 // ( // 123 // ) जत्थऽत्थमिए अणाउले, समविसमाई मुणीऽहियासए। चरगा अदुवावि भेरवा, अदुवा तत्थ सरीसिवा सिया॥सूत्रम् 14 // ( // 124 // ) केनचिच्छयनादिनिमित्तेन शून्यगृहमाश्रितो भिक्षुस्तस्य गृहस्य द्वारं कपाटादिना न स्थगयेन्नापितच्चालयेत्, यावत् न यावपंगुणे त्ति नोद्घाटयेत्, तत्रस्थोऽन्यत्र वा केनचिद्धर्मादिकं मार्ग वा पृष्टः सन् सावद्यां वाचं नोदाहरेत् न ब्रूयात्, आभिग्रहिको जिनकल्पिकादिर्निरवद्यामपिन ब्रूयात्, तथा न समुच्छिन्द्यात् तृणानि कचवरं वा प्रमार्जनेन नापनयेत, नापिशयनार्थी कश्चिदाभिग्राहिकः तणादिकं संस्तरेत् तृणैरपि संस्तारकं न कुर्यात्, किं पुनः कम्बलादिना?, अन्यो वा शुषिरतृणं न संस्तरेदिति // 13 // 123 // तथा भिक्षुर्यत्रैवास्तमुपैति सविता तत्रैव कायोत्सर्गादिना तिष्ठतीति यत्रास्तमितः, तथाऽनाकुलः समुद्रवन्नक्रादिभिः (r) प्राकृते स्वार्थे ल्लप्रत्ययागमे एकल्ल इति जाते प्रसिद्धत्वादनुकरणमेतत्॥ 0 प्राक्तनोऽपिः शयनादिसमुच्चयाय अयं तूर्ध्वस्थानादिसमुच्चयाय। 0 णाववंगुणे, नावपंगुणे (प्र०)। 0 मार्गादिकं वा (प्र०)। 7 च (मु०)। // 120 // Page #153 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ / / 121 // परीषहोपसगैरक्षुभ्यन् समविषमाणिशयनासनादीन्यनुकूलप्रतिकूलानि मुनिः यथावस्थितसंसारस्वभाववेत्ता सम्यग्- अरक्तद्विष्ट- श्रुतस्कन्धः१ तयाऽधिसहेत, तत्र च शून्यगृहादौ व्यवस्थितस्य तस्य चरन्तीति चरका-दंशमशकादयः अथवापि भैरवा भयानका- रक्षःशिवा द्वितीयमध्ययन वैतालीयम्, दयः अथवा तत्र सरीसृपाः स्युः भवेयुः, तत्कृतांश्च परीषहान् सम्यक् अधिषहेतेति // 14 // 124 // साम्प्रतं त्रिविधोपसर्गाधि-द्वितीयोद्देशकः सहनमधिकृत्याह सूत्रम् 15-16 (125-126) तिरिया मणुयाय दिव्वगा, उवसगा तिविहाऽहियासिया।लोमादीयंण हारिसे, सुन्नागारगओ महामुणी॥सूत्रम् 15 // ( // 125 // ) उपसर्गसरनम् णोअभिकंखेज जीवियं, नोऽविय पूयणपत्थए सिया।अब्भत्थमुवंति भेरवा, सुन्नागारगयस्य भिक्खुणो॥सूत्रम् 16 // ( // 126 / / ) तैरश्चाः सिंहव्याघ्रादिकृताः तथा मानुषा अनुकूलप्रतिकूलाः सत्कारपुरस्कारदण्डकशाताडनादिजनिताः, तथा दिवगा इति व्यन्तरादिना हास्यप्रद्वेषादिजनिताः, एवं त्रिविधानप्युपसर्गान् अधिसहेत नोपसगैर्विकारं गच्छेत्, तदेव दर्शयति-लोमादिकमपि न हर्षेत् भयेन रोमोद्गममपि न कुर्यात्, यदिवा- एवमुपसर्गास्त्रिविधा अपि अहियासिय'त्ति अधिसोढा भवन्ति यदि रोमोद्गमादिकमपि न कुर्यात्, आदिग्रहणात् दृष्टिमुखविकारादिपरिग्रहः, शून्यागारगतः, शून्यगृहव्यवस्थितः, अस्य चोपलक्षणार्थत्वात् पितृवनादिस्थितो वा महामुनिः जिनकल्पिकादिरिति // 15 // 125 // किञ्च-स तैभैरवैरुपसर्गेरुदीर्णैस्तोतुद्यमानोऽपिजीवितं न अभिकाङ्केत, जीवितनिरपेक्षेणोपसर्गाः सोढव्या इति भावः, न चोपसर्गसहनद्वारेण पूजाप्रार्थकः प्रकर्षा-2 भिलाषी स्यात् भवेत्, एवं चजीवितपूजानिरपेक्षेणासकृत् सम्यक् सह्यमाना भैरवा- भयानकाः शिवापिशाचादयाऽभ्यस्तभावं स्वात्मतां उप- सामीप्येन यान्ति- गच्छन्ति, तत्सहनाच्च भिक्षोः शून्यागारगतस्य नीराजितवारणस्येव शीतोष्णादिजनिता (r) आवभिकंखे (प्र०)। 0 व्यवस्थितस्य चोप० (मु०)10 सर्गः सोढव्यः (मु०)। 0 माणा (मु०)। // 121 // Page #154 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ 122 // उपसर्गाः सुसहा एव भवन्तीति भावः॥१६॥१२६ // पुनरप्युपदेशान्तरमाह श्रुतस्कन्धः१ उवणीयतरस्स ताइणो, भयमाणस्स विविक्कमासणं।सामाइयमाहु तस्स जं, जो अप्पाण भएण दंसए॥सूत्रम् 17 // ( // 127 // ) द्वितीयमध्ययनं 8 वैतालीयम्, उसिणोदगतत्तभोइणो, धम्मट्ठियस्स मुणिस्स हीमतो।संसग्गि असाहुराइहिं, असमाही उतहागयस्सवि।सूत्रम् 18 // ( // 128 // ) 8 द्वितीयोद्देशकः उप-समीप्येन नीतः-प्रापितो ज्ञानादावात्मा येन स तथा अतिशयेनोपनीत उपनीततरस्तस्य, तथा तायिनः परात्मोपकारिणः सूत्रम् 17-18 त्रायिणो वा-सम्यक्पालकस्य, तथा भजमानस्य सेवमानस्य विविक्तं स्त्रीपशुपण्डकविवर्जितं आस्यते-स्थीयते यस्मिन्निति (127-128) उपसर्गसरनम् तदासनं- वसत्यादि, तस्यैवम्भूतस्य मुनेः सामायिकं समभावरूपं सामायिकादिचारित्रमाहुः सर्वज्ञाः, यद् यस्मात् ततश्चारि सूत्रम् 19-20 त्रिणा प्राग्व्यावर्णितस्वभावेन भाव्यम्, यश्चात्मानं भये परिषहोपसर्गजनिते न दर्शयेत् तद्भीरुन भवेत् तस्य सामायिकमाहुरिति (129-130) अधिकरणसम्बन्धनीयम् // 17 // 127 // किश्च-मुनेः उष्णोदकतप्तभोजिनः त्रिदण्डोद्वृत्तोष्णोदकभोजिनः, यदिवा- उष्णं सन्न शीती वर्जनम् कुर्यादिति तप्तग्रहणम्, तथा श्रुतचारित्राख्ये धर्मे स्थितस्य हीमतो त्ति ही:- असंयम प्रति लज्जा तद्वतोऽसंयमजुगुप्सावत इत्यर्थः, तस्यैवम्भूतस्य मुने राजादिभिः सार्द्धयः संसर्गः सम्बन्धोऽसावसाधुः अनर्थोदयहेतुत्वात् तथागतस्यापि यथोक्तानुष्ठायिनोपिराजादिसंसर्गवशाद् असमाधिरेव अपध्यानमेव स्यात्, न कदाचित् स्वाध्यायादिकं भवेदिति ॥१८॥१२८॥परिहार्यदोषप्रदर्शनेन अधुनोपदेशाभिधित्सयाऽऽह अहिगरणकडस्स भिक्खुणो, वयमाणस्स पसज्झ दारुणं / अट्टे परिहायती बहु, अहिगरणं न करेज्ज पंडिए / सूत्रम् 19 / / ( // 129 // ) सीओदग पडि दुगुंछिणो, अपडिण्णस्सलवावसप्पिणो / सामाइयमाहु तस्स जं, जो गिहिमत्तेऽसणं न भुंजती // सूत्रम् 20 // 0 प्राग्व्यवस्थित (मु०)। 0 नीओदपडि०। 0 सुक्कि० / // 122 // Page #155 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 123 // वर्जनम् ( // 130 // ) श्रुतस्कन्धः१ अधिकरणं-कलहस्तत्करोति तच्छीलश्चेत्यधिकरणकरः तस्यैवम्भूतस्य भिक्षोः तथाऽधिकरणकरी दारुणां भयानकांप्रसह्य / द्वितीयमध्ययनं वैतालीयम्, प्रकटमेव वाचं ब्रुवतः सतः अर्थो मोक्षः तत्कारणभूतो वा संयमः स बहु परिहीयते ध्वंसमुपयाति, इदमुक्तं भवति- बहुना द्वितीयोद्देशकः कालेन यदर्जितं विप्रकृष्टेन तपसा महत्पुण्यं तत्कलहं कुर्वतः परोपघातिनींच वाचंब्रुवतः तत्क्षणमेव ध्वंसमुपयाति, तथाहि- सूत्रम् 21-22 (131-132) अज्जियं समीखल्लएहिं तवनियमबंभमइएहिं। मा हु तयं कलहंता छड्डेअह सागपत्तेहिं॥१॥ इत्येवं मत्वा मनागप्यधिकरणं न अधिकरणकुर्यात् पण्डितः सदसद्विवेकीति॥१९॥१२९॥ तथा शीतोदकं- अप्रासुकोदकं तत्प्रति जुगुप्सकस्याप्रासुकोदकपरिहारिणः साधोः न विद्यते प्रतिज्ञा-निदानरूपा यस्य सोऽप्रतिज्ञोऽनिदान इत्यर्थः, लवं- कर्म तस्मात् अवसक्किणोत्ति - अवसर्पिणः यद्यदनुष्ठानं कर्मबन्धोपादानभूतं तत्तत्परिहारिण इत्यर्थः, तस्यैवम्भूतस्य साधोर्यद् यस्मात् यत् सामायिकं समभावलक्षणमाहुः सर्वज्ञाः, यश्च साधुः गृहिमात्रै गृहस्थभाजने कांस्यपात्रादौ न भुङ्क्ते तस्य च सामायिकमाहुरिति संबन्धनीयमिति // 20 // 130 // किञ्च___णयसंखयमाहुजीवियं, तहविय बालजणोपगब्भइ / बाले पापेहिं मिज्जति, इति संखाय मुणीण मज्जति // सूत्रम् 21 // // 131 // ) छंदेण पले इमा पया, बहुमाया मोहेण पाउडा / वियडेण पलिंति माहणे, सीउण्हं वयसाऽहियासए।सूत्रम् 22 // ( // 132 // ) न च नैव जीवितं आयुष्कं कालपर्यायेण त्रुटितं सत् पुनः संखय मिति संस्कर्तुं- तन्तुवत्सन्धातुं शक्यते इत्येवमाहुस्तद्विदः, 0 प्रसह्यां (प्र०)। 0 यदर्जितं कष्टैः (शमीपत्रैः) तपोनियमब्रह्मचर्यमयैः। मा तत् कलहयन्तः त्याष्ट शाकपत्रैः // 1 // 0 सप्पिणो (मु०)। 0 यदनु०... तत्परि०...साधोर्यस्मात् (मु०)। 9 गृहमात्रे (मु०)। // 123 // Page #156 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 124 // तथाऽपि एवमपि व्यवस्थिते बालः अज्ञो जनः 'प्रगल्भते' पापं कुर्वन् धृष्टो भवति, असदनुष्ठानरतोऽपि न लज्जत इति, स श्रुतस्कन्धः१ चैवम्भूतो बालस्तैरसदनुष्ठानापादितैः पापैः कर्मभिः मीयते तद्युक्त इत्येवं परिच्छिद्यते, भ्रियते वा मेयेन धान्यादिना द्वितीयमध्ययनं वैतालीयम्, प्रस्थकवदिति, एवं संख्याय ज्ञात्वा मुनिः यथावस्थितपदार्थानां वेत्ता न माद्यतीति तेष्वसदनुष्ठानेष्वहं शोभनः कर्तेत्येवं द्वितीयोद्देशकः प्रगल्भमानो मदं न करोति // 21 // 131 // उपदेशान्तरमाह-छन्दः अभिप्रायस्तेन तेन स्वकीयाभिप्रायेण कुगतिगमनैकहेतुना सूत्रम् 23-24 (133-134) इमाः प्रजाः अयं लोकस्तासु गतिषु प्रलीयते, तथाहि- छागादिवधमपि स्वाभिप्रायग्रहग्रस्ता धर्मसाधनमित्येवं प्रगल्भमाना। अधिकरणविदधति, अन्ये तु सङ्कादिकमुद्दिश्य दासीदासधनधान्यादिपरिग्रहं कुर्वन्ति, तथाऽन्ये मायाप्रधानैः कुक्कुटैरसकृदुत्प्रोक्षण- वर्जनम् श्रोत्रस्पर्शनादिभिर्मुग्धजनं प्रतारयन्ति, तथाहि- कुक्कुटसाध्यो लोको नाकुक्कुटतः प्रवर्तते किश्चित् / तस्माल्लोकस्यार्थे पितरमपि सकुक्कुटं कुर्यात् ॥१॥तथेयं प्रजा बहुमाया कपटप्रधाना, किमिति?- यतो मोहः- अज्ञानं तेन प्रावृता आच्छादिता सदसद्विवेकविकलेत्यर्थः, तदेतदवगम्य माहणे त्ति साधुः विकटेन प्रकटेनामायेन कर्मणा मोक्षे संयमे वा प्रकर्षेण लीयते- प्रलीयते, शोभनभावयुक्तो भवतीति भावः, तथा शीतं च उष्णं च शीतोष्णं शीतोष्णा वा- अनुकूलप्रतिकूलपरीषहास्तान् वाचा कायेन मनसा च करणत्रयेणापि सम्यगधिसहेत इति // 22 // 132 // अपिच कुजए अपराजिए जहा, अक्खेहिं कुसलेहिं दीवयं / कडमेव गहाय णो कलिं, नो तीयं नो चेव दावरं ।सूत्रम् 23 // // 133 // ) एवं लोगंमिताइणा, बुइए जे धम्मे अणुत्तरे / तं गिण्ह हियंति उत्तम, कडमिव सेसऽवहाय पंडिए। सूत्रम् 24 // ( // 134 // ) // 124 // कुत्सितो जयोऽस्येति कुजयो- द्यूतकारः, महतोऽपि द्यूतजयस्य सद्भिर्निन्दितत्वादनर्थहेतुत्वाच्च कुत्सितत्वमिति, तमेव 7 बस्तादीति प्र० 1 0 कुरुकुचैः इति प्र० / Page #157 -------------------------------------------------------------------------- ________________ वैतालीयम्, श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 125 // ग्रामधर्म साधवः विशिनष्टि- अपराजितो दीव्यन् कुशलत्वादन्येन न जीयते अक्षैः कपर्दकैर्वा- पाशकैः दीव्यन्- क्रीडंस्तत्पातज्ञः कुशलो- श्रुतस्कन्धः१ निपुणः, यथा असौ द्यूतकारोऽक्षः- पाशकैः कपर्दकैर्वा रममाणः कडमेव त्ति चतुष्कमेव गृहीत्वा तल्लब्धजयत्वात् तेनैव द्वितीयमध्ययनं दीव्यति, ततोऽसौ तल्लब्धजयः सन्न कलिं एककं नापि त्रैतं त्रिक नापि द्वापरं द्विकं गृह्णातीति ॥२३॥१३३॥दार्टान्तिकमाह- द्वितीयोद्देशकः यथा द्यूतकारः प्राप्तजयत्वात् सर्वोत्तमं दीव्यंश्चतुष्कमेव गृह्णाति एवमस्मिन् लोके मनुष्यलोके तायिना त्रायिणा वा-सर्वज्ञेनोक्तो सूत्रम् 25-26 (135-136) योऽयं धर्मः क्षान्त्यादिलक्षणः श्रुतचारित्राख्यो वा नास्योत्तरः- अधिकोऽस्तीत्यनुत्तरः तमेकान्तहितमितिकृत्वा सर्वोत्तमं चल गृहाण विस्रोतसिकारहितः स्वीकुरु, पुनरपि निगमनार्थं तमेव दृष्टान्तं दर्शयति- यथा कश्चित् द्यूतकारः कृतं कृतयुगंचतुष्क- विरताः मित्यर्थः, शेषं एककादि अपहाय त्यक्त्वा दीव्यन् गृह्णाति, एवं पण्डितोऽपि-साधुरपि शेषं-गृहस्थकुप्रावचनिकपार्श्वस्थादिभावमपहाय सम्पूर्ण महान्तं सर्वोत्तमं धर्म गृह्णीयादिति भावः॥ 24 // 134 // पुनरप्युपदेशान्तरमाह उत्तर मणुयाण आहिया, गामधम्मा(म्म) इइ मे अणुस्सुयं / जंसी विरता समुट्ठिया, कासवस्स अणुधम्मचारिणो।सूत्रम् 25 // ( // 135 // ) जे एय चरंति आहियं, नाएणं महया महेसिणा। ते उट्ठिय ते समुट्ठिया, अन्नोन्नं सारंति धम्मओ।सूत्रम् 26 // // 136 // ) / उत्तराः- प्रधानाः दुर्जयत्वात्, केषां?- उपदेशार्हत्वान्मनुष्याणां अन्यथा सर्वेषामेवेति, के ते?- ग्रामधर्माः शब्दादिविषया मैथुनरूपा वेति, एवं ग्रामधर्मा उत्तरत्वेन सर्वज्ञैराख्याताः, मयैतदनु-पश्चाच्छुतम्, एतच्च सर्वमेव प्रागुक्तं यच्च वक्ष्यमाणं // 125 // तन्नाभेयेनाऽऽदितीर्थकृता पुत्रानुद्दिश्याभिहितं सत् पाश्चात्यगणधराः सुधर्मस्वामिप्रभृतयः स्वशिष्येभ्यः प्रतिपादयन्ति अतो 0 अक्षैः वा पाशकैः (मु०)। 0 अझै कपर्दकैर्वा पाशकैर्वा (प्र०)10 त्रिकं च (मु०)। Page #158 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्ति श्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 126 // ग्रामधर्म विरता: साधवः मयैतदनुश्रुतमित्यनवद्यम्, यस्मिन्निति-कर्मणि ल्यब्लोपे पञ्चमी सप्तमी वेति यान् ग्रामधर्मानाश्रित्य ये विरताः, पञ्चम्यर्थे वा श्रुतस्कन्धः१ सप्तमी, येभ्यो विरता:सम्यक्संयमरूपेणोत्थिताः समुत्थितास्ते काश्यपस्य ऋषभस्वामिनो वर्धमानस्वामिनो वा सम्बन्धी यो वैतालीयम्, धर्मस्तदनुचारिणः, तीर्थकरप्रणीतधर्मानुष्ठायिनो भवन्तीत्यर्थः // 25 // 135 // किञ्च- ये मनुष्या एनं प्रागुक्तं धर्म-ग्रामधर्म- द्वितीयोद्देशकः विरतिलक्षणं चरन्ति कुर्वन्ति आख्यातं ज्ञातेन ज्ञातेन ज्ञातपुत्रेण महये त्ति महाविषयस्य ज्ञानस्यानन्यभूतत्वात् महान् तेन, सूत्रम् 27-28 (137-138) तथाऽनुकूलप्रतिकूलोपसर्गसहिष्णुत्वात् महर्षिणा श्रीमद्वर्धमानस्वामिना आख्यातं धर्मं ये चरन्ति ते एव संयमोत्थानेन-8 कुतीर्थिकपरिहारेणोत्थितास्तथा निह्नवादिपरिहारेण त एव सम्यक्-कुमार्गदेशनापरित्यागेन उत्थिताः समुत्थिता इति, नान्ये कुप्रावनिका जमालिप्रभृतयश्चेति भावः, त एव च यथोक्तधर्मानुष्ठायिनः अन्योऽन्यं परस्परं धर्मतो धर्ममाश्रित्य धर्मतो वा भ्रश्यन्तं सारयन्ति चोदयन्ति- पुनरपि सद्धर्मे प्रवर्तयन्तीति // 26 // 136 // किञ्च मा पेह पुरा पणामए, अभिकंखे उवहिं धुणित्तए। जे दूमण तेहिंणोणया, ते जाणंति समाहिमाहियं // सूत्रम् 27 // // 137 // ) ___णो काहिएँ होज्ज संजए, पासणिए ण य संपसारए। नच्चा धम्म अणुत्तरं, कयकिरिए णयावि मामए // सूत्रम् 28 // ( // 138 // ) दुर्गतिं संसारं वा प्रणामयन्ति- प्रह्वीकुर्वन्ति प्राणिनां प्रणामकाः- शब्दादयो विषयास्तान् पुरा पूर्वं भुक्तान् मा प्रेक्षस्व मा स्मर, तेषां स्मरणमपि यस्मान्महतेऽनाय, अनागतांश्च नोदीक्षेत- नाऽऽकाङ्केदिति, तथा अभिकाङ्केत् अभिलषेद् अनारतं चिन्तयेत् तदनुरूपमनुष्ठानं च कुर्यात्, किमर्थमिति दर्शयति- उपधीयते- ढौक्यते दुर्गतिं प्रत्यात्मा येनासावुपधिः- माया // 126 // अष्टप्रकारं वा कर्म तद् हननाय अपनयनायाभिकाङ्केदिति सम्बन्धः, तथा दुष्टं धर्मं प्रति उपनता: दुरुपनता: कुमार्गानुष्ठायिन© वा विरताः (मु०)। 0 सम्यक्त्वमार्गदेशनाऽपरि० (प्र०)। 0 ०येदनुरूप० (मु०)। 0 ०म्बन्ध: दुष्टधर्म प्रत्युपनता: कुमार्गा (मु०)। Page #159 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 127 // श्रुतस्कन्धः१ द्वितीयमध्ययनं वैतालीयम्, द्वितीयोद्देशकः (139-140) ग्रामधर्मविरता: साधवः स्तीर्थिकाः, यदिवा- दूमण त्ति दुष्टमनःकारिण उपतापकारिणो वा शब्दादयो विषयास्तेषु ये महासत्त्वाः न नता न प्रवीभूतास्तदाचारानुष्ठायिनो न भवन्ति ते सन्मार्गानुष्ठायिनो जानन्ति विदन्ति समाधिं रागद्वेषपरित्यागरूपं धर्मध्यानं वा आहितं आत्मनि व्यवस्थितम्, आ-समन्ताद्धितं वा त एव जानन्ति नान्य इति भावः॥ 27 // 137 // तथा संयतः प्रव्रजितः कथया चरति काथिकः गोचरादौ न भवेत्, यदिवा- विरुद्धां पैशून्यापादनीं स्त्र्यादिकथां वा न कुर्यात्, तथा प्रश्नेन राजादिकिंवृत्तरूपेण दर्पणादिप्रश्ननिमित्तरूपेण वा चरतीति प्राश्निको न भवेत्, नापित संप्रसारकः देववृष्ट्यर्थकाण्डादिसूचककथाविस्तारको भवेदिति, किं कृत्वेति दर्शयति- ज्ञात्वा अवबुद्ध्य नास्योत्तरो विद्यत इत्यनुत्तरस्तं श्रुतचारित्राख्यं धर्मं सम्यग् अवगम्य, तस्य हि धर्मस्यैतदेव फलं यदुत- विकथानिमित्तपरिहारेण सम्यक्कियावान् स्यादिति, तद्दर्शयति- कृता- स्वभ्यस्ता क्रियासंयमानुष्ठानरूपा येन स कृतक्रियस्तथाभूतश्च न चापि मामको ममेदमहमस्य स्वामीत्येवं परिग्रहाग्रही भवेदिति // 28 // 138 / किञ्च छन्नं च पसंसणो करे, न य उक्कोस पगास माहणे / तेसिं सुविवेगमाहिए, पणया जेहिं सुजोसिअंधुयं / / सूत्रम् 29 // // 139 // ) अणिहे सहिए सुसंवुडे, धम्मट्ठी उवहाणवीरिए। विहरेज समाहिइंदिए, अत्तहिअंखुदुहेण लब्भइ ।सूत्रम् 30 // // 140 / / ) छन्नं ति माया तस्याः स्वाभिप्रायप्रच्छादनरूपत्वात् तां न कुर्यात्, चशब्द उत्तरापेक्षया समुच्चयार्थः, तथा प्रशस्यतेसर्वैरप्यविगानेनाद्रियत इति प्रशस्यो- लोभस्तंचन कुर्यात्, तथा- जात्यादिभिर्मदस्थानलघुप्रकृतिं पुरुषमुत्कर्षयतीत्युत्कर्षकोंमानस्तमपिन कुर्यादिति सम्बन्धः, तथाऽन्तर्व्यवस्थितोऽपि मुखदृष्टिभ्रूभङ्गविकारैः प्रकाशीभवतीति प्रकाशः- क्रोधस्तंच 0०वृष्ट्यर्धकाण्डा (प्र०)। 0 धर्मम्, सम्यगवगतस्य हि धर्मस्यै प्र०)10 oर्षयत्युत्क (मु०)। // 127 // Page #160 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः // 128 // श्रुतस्कन्धः१ द्वितीयमध्ययनं वैतालीयम्, द्वितीयोद्देशकः सूत्रम् 29-30 (139-140) ग्रामधर्मविरताः साधवः माहणे त्ति साधुन कुर्यात्, तेषां कषायाणां यैर्महात्मभिः विवेकः परित्यागः आहितो जनितस्त एव धर्म प्रति प्रणता इति, यदिवा- तेषामेव सत्पुरुषाणां सुष्टु विवेकः परिज्ञानरूप आहितः- प्रथितः प्रसिद्धिं गतस्त एव च धर्मं प्रति प्रणताः यैः महासत्त्वैः सुष्ठु जुष्टं सेवितं धूयतेऽष्टप्रकारं कर्म येन तद्भूतं- संयमानुष्ठानम्, यदिवा- यैः सदनुष्ठायिभिः "सुज्झोसिअंति सुष्टु क्षपितं धूननार्हत्वात् 'धूतं' कर्मेति // 29 // 139 // अपि च-स्निह्यत इति स्निहः, न स्निहः अस्निहः- सर्वत्र ममत्वरहित इत्यर्थः, यदिवा परीषहोपसगैनिहन्यते इति निहः न निहोऽनिहः- उपसर्गरपराजित इत्यर्थः, पाठान्तरं वा 'अणहे'ति नास्याघमस्तीत्यनघो, निरवद्यानुष्ठायीत्यर्थः, सह हितेन वर्तत इति सहितः सहितो-युक्तो वा ज्ञानादिभिः, स्वहितः- आत्महितो वा सदनुष्ठानप्रवृत्तेः, तामेव दुर्शयति- सुष्ठु संवृत इन्द्रियनोइन्द्रियैर्विस्रोतसिकारहित इत्यर्थः, तथा धर्म:- श्रुतचारित्राख्यस्तेनार्थ:- प्रयोजनं स एव वाऽर्थस्तस्यैव सद्भिरर्यमाणत्वात् धर्मार्थः स यस्यास्तीति स धर्मार्थी तथा उपधानं- तपस्तत्र वीर्यवान् स एवम्भूतो विहरेत् संयमानुष्ठानं कुर्यात् समाहितेन्द्रियः संयतेन्द्रियः, कुत एवं?- यत आत्महितं दुःखेनासुमता संसारे पर्यटता अकृतधर्मानुष्ठानेन लभ्यते अवाप्यत इति, तथाहि ननु पुनरिदमतिदुर्लभमगाधसंसारजलधिविभ्रष्टम् / मानुष्यं खद्योतकतडिल्लताविलसितप्रतिमम् ॥१॥तथाहि - युगसमिलादिदृष्टान्तनीत्या मनुष्यभव एव तावत् दुर्लभः, तत्राप्यार्यक्षेत्रादिकं दुरापमिति, अत आत्महितं दुःखेनावाप्यत इति मन्तव्यम्, अपिच- भूतेषु जङ्गमत्वं तस्मिन् पश्चन्द्रियत्वमुत्कृष्टम्। तस्मादपि मानुष्यं मानुष्येऽप्यार्यदेशश्च // 1 // देशे कुलं प्रधानं कुले प्रधाने च जातिरुत्कृष्टा / जातौ रूपसमृद्धी रूपे च बलं विशिष्टतमम् // 2 // भवति बले चायुष्कं प्रकृष्टमायुष्कतोऽपि विज्ञानम् / विज्ञाने सम्यक्त्वं सम्यक्त्वे शीलसंप्राप्तिः, // 3 // एतत्पूर्वश्चायं समासतो मोक्षसाधनोपायः. तत्रं च बहु * कर्म तद्भूतं (मु०)। (c) 'सुजोसिअंति सुष्ठु क्षिप्तं (मु०)10 स तदर्थः (प्र०)। 9 न पुन० (मु०)। 7 तथा (प्र०)10 अत्र (प्र०)। // 128 // Page #161 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ / / 129 // श्रुतस्कन्थ:१ द्वितीयमध्ययन वैतालीयम्, द्वितीयोद्देशकः सूत्रम् 31-32 (141-142) ग्रामधर्म विरताः सम्प्राप्तं भवद्भिरल्पं च संप्राप्यम् // 4 // तत्कुरुतोद्यममधुना मदुक्तमार्गे समाधिमाधाय। त्यक्त्वा सङ्गमनार्य कार्य सद्भिः सदा श्रेयः॥ ५॥इति // 30 // 140 // एतच्च प्राणिभिर्न कदाचिदवाप्तपूर्वमित्येतद्दर्शयितुमाह ण हिणूण पुरा अणुस्सुतं, अदुवातंतह णो समुट्ठियं / मुणिणासामाइआहितं , नाएणंजगसव्वदंसिणा॥सूत्रम् 31 // // 141 // ) एवं मंता महंतरं, धम्ममिणं सहिया बहू जणा। गुरुणो छंदाणुवत्तगा, विरया तिन्न महोघमाहितं // सूत्रम् 32 // // 142 // ) तिबेमि॥ यदेतत् मुनिना जगतः सर्वभावदर्शिना ज्ञातपुत्रेण सामायिकादि आहितं आख्यातम्, तत् नूनं निश्चितं न हि नैव पुरा पूर्व जन्तुभिः अनुश्रुतं श्रवणपथमायातं अथवा श्रुतमपि तत्सामायिकादि यथा अवस्थितं तथा नानुष्ठितम्, पाठान्तरं वा 'अवितह न्ति अवितथं यथावन्नानुष्ठितमतः कारणादसुमतामात्महितं सुदुर्लभमिति // 31 // 141 // पुनरप्युपदेशान्तरमधिकृत्याह- एवं उक्तरीत्याऽऽत्महितं सुदुर्लभं मत्वा ज्ञात्वा धर्माणां च महदन्तरं धर्मविशेष कर्मणो वा विवरं ज्ञात्वा, यदिवा 'महंतरंति मनुष्यार्यक्षेत्रादिकमवसरं सदनुष्ठानस्य ज्ञात्वा एनं जैन धर्मं श्रुतचारित्रात्मकम्, सह हितेन वर्तन्त इति सहिता- ज्ञानादियुक्ता वा बहवो जना लघुकर्माणः समाश्रिताः सन्तो गुरोः आचार्यादेस्तीर्थङ्करस्य वा छन्दानुवर्तकाः तदुक्तमार्गानुष्ठायिनो विरताः पापेभ्यः कर्मभ्यः सन्तस्तीर्णा महौघं अपारं संसारसागरमेवमाख्यातं मया भवतामपरैश्च तीर्थकृद्भिरन्येषाम्, इतिशब्दः परिसमाप्त्यर्थे, ब्रवीमीति पूर्ववत् // 32 // 142 // इति द्वितीयोद्देशकः समाप्तः॥२॥ साधवः // 129 // Oपा० अदुवाऽवितहं णो अणुद्धि एवं मत्ता (मु०)। 0 पुत्रीयेण (मु०) 0 उक्तनीत्या (प्र०)। 7 युक्ता बहवो (मु०)। Page #162 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 130 // संयमात दुःखक्षय: // द्वितीयाध्ययने तृतीयोद्देशकः // श्रुतस्कन्धः 1 उक्तो द्वितीयोद्देशकः, साम्प्रतं तृतीयः समारभ्यते अस्य चायमभिसम्बन्धः- इहानन्तरोद्देशकान्ते विरता इत्युक्तम्, तेषांक द्वितीयमध्ययन 8 वैतालीयम्, च कदाचित्परीषहाः समुदीर्येरन्नतस्तत्सहनं विधेयमिति, उद्देशार्थाधिकारोऽपि नियुक्तिकारेणाभिहितः यथाऽज्ञानोपचितस्य कर्मणोऽपचयो भवतीति, स च परीषहसहनादेवेत्यत: परीषहाः सोढव्या इत्यने न सम्बन्धेनाऽऽयातस्यास्योद्देशकस्याऽऽदि सूत्रम् 1-2 (143-144) सूत्रं संवुडकम्मस्स भिक्खुणो, जंदुक्खं पुढे अबोहिए। तं संजमओऽवचिजई, मरणं हेच्च वयंति पंडिया // सूत्रम् 1 // ( // 143 // ) जे विनवणाहिऽजोसिया, संतिन्नेहिं समं वियाहिया। तम्हा उटुंति पासहाँ, अदक्खु कामाइरोगवं। सूत्रम् 2 / / ( // 144 // ) संवृतानि-निरुद्धानि कर्माणि- अनुष्ठानानि सम्यगुपयोगरूपाणिवा मिथ्यादर्शनाविरतिप्रमादकषाययोगरूपाणि वा यस्य भिक्षोः साधोः स तथा तस्य यत् दुःखं असद्वेद्यं तदुपादानभूतं वाऽष्टप्रकारं कर्म स्पष्ट मिति बद्धस्पृष्टनिकाचितमित्यर्थः, तच्चाबोधिना अज्ञानेनोपचितं सत् संयमतो मौनीन्द्रोक्तात् सप्तदशरूपानुष्ठानाद् अपचीयते प्रतिक्षणं क्षयमुपयाति, एतदुक्तं भवति- यथा तडागोदरसंस्थितमुदकं निरुद्धापरप्रवेशद्वारं सदादित्यकरसम्पर्कात् प्रत्यहमपचीयते, एवं संवृताश्रवद्वारस्य भिक्षोरिन्द्रिययोगकषायं प्रति संलीनतया संवृतात्मनः सतः संयमानुष्ठानेन चानेकभवाज्ञानोपचितं कर्म क्षीयते, ये च संवृतात्मानः सदनुष्ठायिनश्च ते हित्वा त्यक्त्वा मरणं मरणस्वभावमुपलक्षणत्वात् जातिजरामरणशोकादिकं त्यक्त्वा मोक्षं // 130 // व्रजन्ति पण्डिताः सदसद्विवेकिनः, यदिवा-'पण्डिताः सर्वज्ञा एवं वदन्ति यत् प्रागुक्तमिति // 1 // 143 // येऽपि च तेनैव 0 उद्धं तिरियं अहे तहा इति पा०10 तच्चात्र अबो० (मु०)। Page #163 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१| // 131 // भवेन न मोक्षमाप्नुवन्ति तानधिकृत्याह- ये महासत्त्वाः कामार्थिभिर्विज्ञाप्यन्ते यास्तदर्थिन्यो वा कामिनं विज्ञापयन्ति ता श्रुतस्कन्धः१ विज्ञापनाः- स्त्रियस्ताभिः अजुष्टा असेविताः क्षयं वा- अवसायलक्षणमतीतास्ते सन्तीर्णैः मुक्तैः समं व्याख्याताः, अतीर्णा द्वितीयमध्ययनं वैतालीयम्, अपि सन्तो यतस्ते निष्किञ्चनतया शब्दादिषु विषयेष्वप्रतिबद्धाः संसारोदन्वतस्तटान्तवर्तिनो भवन्ति, तस्माद्, ऊर्ध्वमिति तृतीयोद्देशकः मोक्षं योषित्परित्यागाद्वोर्ध्वं यद्भवति तत्पश्यत यूयम् / ये च कामान् रोगवद् व्याधिकल्पान् अद्राक्षुः दृष्टवन्तस्ते संतीर्णसमा | सूत्रम् 3-4 (145-146) व्याख्याताः तथा चोक्तं-पुप्फफलाणं च रसं सुराइ मंसस्स महिलियाणं च। जाणता जे विरया ते दुक्करकारए वंदे ॥१॥तृतीयपादस्य पाठान्तरं वा उर्ल्ड तिरियं अहेतहा' ऊर्ध्वमिति-सौधर्मादिषु, तिरियमिति-तिर्यग्लोके, अध इति-भवनपत्यादौ, ये कामास्तान दुःखक्षयः रोगवदद्राक्षुर्ये ते तीर्णकल्पा व्याख्याता इति // 2 // 144 // पुनरप्युपदेशान्तरमधिकृत्याह___ अग्गंवणिएहिं आहियं, धारंती राईणिया इहं / एवं परमा महव्वया, अक्खाया उसराइभोयणा ॥सूत्रम् 3 // ( // 145 // ) जे इह सायाणुगा नरा, अज्झोववन्ना कामेहिं मुच्छिया। किवणेण समं पगब्भिया, न वि जाणंति समाहिमाहितं / / सूत्रम् 4 / / ( // 146 // ) ___ अग्रंवयं प्रधानरत्नवस्त्राभरणादिकं तद्यथा वणिभिर्देशान्तराद् आहितं ढौकितंराजानस्तत्कल्पाईश्वरादयः इह अस्मिन्मनुष्यलोके धारयन्ति बिभ्रति, एवमेतान्यपि महाव्रतानि रत्नकल्पानि आचार्यैः आख्यातानि प्रतिपादितानि नियोजितानि सरात्रिभोजनानि रात्रिभोजनविरमणषष्ठानि साधवो बिभ्रति, तुशब्दः पूर्वरत्नेभ्यो महाव्रतरत्नानां विशेषापादक इति, इदमुक्तं भवति- यथा 8 प्रधानरत्नानां राजान एव भाजनमेवं महाव्रतरत्नानामपि महासत्त्वा एव साधवो भाजनं नान्ये इति // 3 // 145 // किञ्च- ये ®झोषोऽवसानम्। 0 स्तटान्तर्व० प्र०। 0 पुष्पफलानां च रसं सुराया मांसस्य महेलानां च / जानन्तो ये विरतास्तान् दुष्करकारकान् वन्दे॥१॥ // 131 // Page #164 -------------------------------------------------------------------------- ________________ नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 132 // सूत्रम् 5-6 सयमात् नरा लघुप्रकृतयः इह अस्मिन् मनुष्यलोके सातं- सुखमनुगच्छन्तीति सातानुगाः- सुखशीला ऐहिकामुष्मिकापायाभीरवः / श्रुतस्कन्धः१ समृद्धिरससातागौरवेषु अध्युपपन्ना गृद्धाः तथा कामेषु इच्छामदनरूपेषु मूर्च्छिता कामोत्कटतृष्णाः कृपणो- दीनो वराकक द्वितीयमध्ययनं वैतालीयम्, इन्द्रियैः पराजितस्तेन समाः तद्वत्कामासेवने प्रगल्भिता धृष्टतां गताः, यदिवा-किमनेन स्तोकेन दोषेणासम्यक्प्रत्युपेक्षणादि तृतीयोद्देशकः रूपेणास्मत्संयमस्य विराधनं भविष्यतीत्येवं प्रमादवन्तः कर्तव्येष्ववसीदन्तः समस्तमपि संयमपटवन्मणिकुट्टिमवद्वा मलिनी-8 (147-148) कुर्वन्ति, एवम्भूताश्च ते समाधिं धर्मध्यानादिकं आख्यातं कथितमपिन जानन्तीति // 4 // 146 // पुनरप्युपदेशान्तरमधिकृत्याहवाहेण जहा व विच्छए, अबले होइ गवं पचोइए। से अंतसो अप्पथामए, नाइवहइ अबले विसीयति // सूत्रम् 5 // ( // 147 // ) दुःखक्षयः एवं कामेसणाविऊ, अन्ज सुए पयहेज संथवं / कामी कामे ण कामए, लद्धे वावि अलद्ध कण्हुई॥६॥ // 148 // ) व्याधेन लुब्धकेन जहा व त्ति यथा 'गव'न्ति मृगादिपशुर्विविधं- अनेकप्रकारेण कूटपाशादिना क्षत:- परवशीकृतः श्रमं वा ग्राहितः प्रणोदितोऽप्यबलो भवति, जातश्रमत्वात् गन्तुमसमर्थः, यदिवा- वाहयतीति वाहः- शाकटिकस्तेन यथा वदवहन् गौर्विविधं प्रतोदादिना क्षतः- प्रचोदितोऽप्यबलो- विषमपथादौ गन्तुमसमर्थो भवति, स चान्तशः मरणान्तमपि यावदल्पसामर्थ्यो नातीव वोढुंशक्नोति, एवम्भूतश्च अबलो भारंवोढुमसमर्थः तत्रैव पङ्कादौ विषीदतीति ॥५॥१४७॥दार्टान्तिकमाह- एवं अनन्तरोक्तया नीत्या कामानां- शब्दादीनां विषयाणां या गवेषणा-प्रार्थना तस्यां कर्तव्यायां विद्वान् निपुणः कामप्रार्थनासक्तःशब्दादिप मग्नः स चैवम्भूतोऽद्य श्वोवा संस्तवं परिचयं कामसम्बन्धं प्रजह्यात् किलेति, एवमध्यवसाय्येव // 132 // सर्वदाऽवतिष्ठते, न च तान् कामान् अबलो बलीवर्दवत् विषमं मार्गं त्यक्तुमलम्, किञ्च-न चैहिकामुष्मिकापायदर्शितया 0प्यचालो प्र० 1 0 याऽन्वेषणा प्र०। 0 बालो 0 नबल० प्र० / (r) नैवै 0 प्र० / PARADABURAMA3363 Page #165 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 133 // कामी भूत्वोपनतानपि कामान् शब्दादिविषयान् वैरस्वामिजम्बूनामादिवद्वा कामयेत अभिलषेदिति, तथा क्षुल्लककुमारवत् श्रुतस्कन्धः१ कुतश्चिन्निमित्तात् 'सुट्टगाइय'मित्यादिना प्रतिबुद्धो लब्धानपिप्राप्तानपिकामान् अलब्धसमान् मन्यमानो महासत्त्वतया तन्निस्पृहो। 8 द्वितीयमध्ययन वैतालीयम्, भवेदिति // 6 // 148 // किमिति कामपरित्यागो विधेय इत्याशङ्कयाह तृतीयोद्देशकः मा पच्छ असाधुता भवे, अच्चेही अणुसास अप्पगं / अहियंच असाहुसोयती, से थणती परिदेवती बहुं। सूत्रम् 7 // // 149 // ) सूत्रम् 7-8 (149-150) इह जीवियमेवपासहा, तरुण एवा(णेवा)ससयस्य तुट्टती। इत्तरवासेय बुज्झह, गिद्धनरा कामेसुमुच्छिया।सूत्रम् 8 // // 150 // ) आत्मशासनं मा पश्चात्- मरणकाले भवान्तरे वा कामानुषङ्गाद् असाधुता कुगतिगमनादिकरूपा भवेत् प्राप्नुयादिति, अतो विषयासङ्गा असाधो: दात्मानं अत्येहि त्याजय, तथा आत्मानं च अनुशाधि आत्मनोऽनुशास्तिं कुरु, यथा हे जीव! यो हि असाधुः असाधुकर्मकारी हिंसानृतस्तेयादौ प्रवृत्तः स दुर्गतौ पतितः अधिकं- अत्यर्थमेवं शोचति, स च परमाधार्मिकैः कदच॑मानस्तिर्यक्षु वा क्षधादिवेदनाग्रस्तोऽत्यर्थं स्तनति सशब्दं निःश्वसिति, तथा परिदेवते विलपत्याक्रन्दति सुबह्विति- हा मातर्मियत इति त्राता नैवास्ति साम्प्रतं कश्चित् / किं शरणं मे स्यादिह दुष्कृतचरितस्य पापस्य?॥१॥ इत्येवमादीनि दुःखान्यसाधुकारिणः प्राप्नुवन्तीत्यतो विषयानुषङ्गोन विधेय इत्येवमात्मनोऽनुशासनं कुर्विति सम्बन्धनीयम् // 7 // 149 // किञ्च- इह अस्मिन् संसारे आस्तां तावदन्यज्जीवितमेव सकलसुखास्पदमनित्यताऽऽघ्रातं आवीचिमरणेन प्रतिक्षणं विशरारुस्वभावम्, तथासर्वायुःक्षय एव वा तरुण एव युवैव वर्षशतायुरप्युपक्रमतोऽध्यवसाननिमित्तादिरूपादयुषः त्रुट्यति प्रच्यवते, यदिवा-साम्प्रतं // 133 // सुबह्वप्यायुर्वर्षशतं तच्च तस्य तदन्ते त्रुट्यति, तच्च सागरोपमापेक्षया कतिपयनिमेषप्रायत्वात्, इत्वरवासकल्पं वर्तते-स्तोक-8 (r) दुब्बल वा० चू०। Page #166 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 134 // सूत्रम् 9-10 निवासकल्पमित्येवं बुध्यध्वं यूयम्, तथैवम्भूतेऽप्यायुषि नराः पुरुषा लघुप्रकृतयः कामेषुशब्दादिषु विषयेषु गृद्धा अध्युपपन्ना श्रुतस्कन्धः१ द्वितीयमध्ययनं मूर्च्छितास्तत्रैवासक्तचेतसो नरकादियातनास्थानमाप्नुवन्तीति शेषः॥८॥१५०॥ अपि च / वैतालीयम्, जे इह आरंभनिस्सिया, आतदंडा(ड)एगंतलूसगा। गंता ते पावलोगयं, चिररायं आसुरियं दिसं। सूत्रम् // ( // 151 // ) तृतीयोद्देशकः णय संखयमाहुजीवितं, तहवि य बालजणो पगब्भई / पच्चुप्पन्नेण कारियं, को दटुं परलोयमागते? // सूत्रम् 10 // // 152 // ) (151-152) ये केचन महामोहाकुलितचेतसः इह अस्मिन्मनुष्यलोके आरम्भे हिंसादिके सावधानुष्ठानरूपे निश्चयेन श्रिताः- संबद्धा आत्मशासन अध्युपपन्नास्ते आत्मानं दण्डयन्तीत्यात्मदण्डकाः, तथैकान्तेनैव जन्तूनां लूषका- हिंसकाः सदनुष्ठानस्य वा ध्वंसकाः, ते / असाधोः एवम्भूता गन्तारो यास्यन्ति पापं लोकं पापकर्मकारिणां यो लोको नरकादिः चिररात्रं इति प्रभूतं कालं तन्निवासिनो भवन्ति, तथा बालतपश्चरणादिना यद्यपि तथाविधदेवत्वापत्तिस्तथाऽप्यसुराणामियमासुरी तां दिशं यान्ति, अपरप्रेष्याः किल्बिषिका देवाधमा भवन्तीत्यर्थः॥ 9 // 151 // किञ्च- न च नैव त्रुटितं जीवितमायुः संस्कर्तुं सन्धातुं शक्यते, एवमाहुः सर्वज्ञाः, तथाहि- दंडकलियं करिन्ता वचंति हु राइओ य दिवसा य। आउं संवेल्लंता गया य ण पुणो नियत्तंति // 1 // तथाऽपि एवमपि व्यवस्थिते जीवानामायुषि बालजनः अज्ञोलोको निर्विवेकतया असदनुष्ठाने प्रवृत्तिं कुर्वन् प्रगल्भते धृष्टतां याति, असदनुष्ठानेनापिन लज्जत इत्यर्थः, सचाज्ञो जनः पापानि कर्माणि कुर्वन् परेण चोदितो धृष्टतया अलीकपाण्डित्याभिमानेनेदमुत्तरमाहप्रत्युत्पन्नेन वर्तमानकालभाविना परमार्थसता अतीतानागतयोर्विनष्टानुत्पन्नत्वेनाविद्यमानत्वात् कार्य प्रयोजनम्, प्रेक्षा-8 // 134 // पूर्वकारिभिस्तदेव प्रयोजनसाधकत्वादादीयते, एवंच सतीहलोक एव विद्यते न परलोक इति दर्शयति- कः परलोकं दृष्टेहायातः, (c) दण्डकलितं कुर्वत्त्यो व्रजन्ति रात्रयश्च दिवसाश्च। आयु संवेलयन्त्यः गताश्च पुनर्न निवर्तन्ते // 1 // ॐ कः परलोकं दर्शयति, कः पर० (प्र०)। Page #167 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ / / 135 // तथा चोचुः- पिब खाद च साधु शोभने!, यदतीतं वरगात्रि! तन्न ते / नहि भीरु! गतं निवर्तते, समुदयमात्रमिदं कलेवरम्॥१॥तथा- श्रुतस्कन्धः१ | एतावानेव पुरुषो, यावानिन्द्रियगोचरः। भद्रे! वृकपदं पश्य, यद्वदन्त्यबहुश्रुताः॥२॥ इति // // 10 // 152 // एवमैहिकसुखाभि द्वितीयमध्ययन वैतालीयम्, लाषिणा परलोकं निढुवानेन नास्तिकेन अभिहिते सत्युत्तरप्रदानायाह तृतीयोद्देशकः ___अदक्खुव दुक्खुवाहियं, (तं) सद्दहसुअदक्खुदंसणा!। हंदि हुसुनिरुद्धदंसणे, मोहणिजेण कडेण कम्मुणा॥सूत्रम्११॥ ( // 153 // ) सूत्रम् 11-12 दुक्खी मोहे पुणो पुणो, निविंदेज्ज सिलोगपूयणं / एवं सहितेऽहिपासए, आयतुलं पाणेहिं संजए।सूत्रम् 12 // ( // 154 // ) (153-154) आत्मशासन पश्यतीति पश्योन पश्योऽपश्य:-अन्धस्तेन तुल्यः कार्याकार्याविवेचित्वादपश्यवत् तस्याऽऽमन्त्रणं हेऽपश्यवद्-अन्धसदृश! असाधोः प्रत्यक्षस्यैवैकस्याभ्युपगमेन कार्याकार्यानभिज्ञ पश्येन-सर्वज्ञेन व्याहृतं- उक्तं सर्वज्ञागमं श्रद्धस्व प्रमाणीकुरु, प्रत्यक्षस्यैवैकस्याभ्युपगमेन समस्तव्यवहारविलोपेन हन्त हतोऽसि, पितृनिबन्धनस्यापि व्यवहारस्यासिद्धेरिति, तथा अपश्यकस्य- असर्वज्ञस्याभ्युपगतं दर्शनं येनासावपश्यकदर्शनस्तस्याऽऽमन्त्रणं हेऽपश्यकदर्शन! स्वतोऽर्वाग्दी भवांस्तथाविधदर्शनप्रमाणश्च सन् कार्याकार्याविवेचितयाऽन्धवदभविष्यत् यदि सर्वज्ञाभ्युपगमं नाकरिष्यत्, यदिवा अदक्षो वा अनिपुणो वा दक्षो वा-निपुणो वा यादृशस्तादृशो वाऽचक्षुर्दर्शनमस्यासावचक्षुर्दर्शन:- केवलदर्शन:- सर्वज्ञस्तस्माद्यदवाप्यते हितं तत् श्रद्धस्व, इदमुक्तं भवति-अनिपुणेन निपुणेन वासर्वज्ञदर्शनोक्तं हितं श्रद्धातव्यम्, यदिवा-हे अह(द्र)ष्ट: हे अर्वाग्दर्शिन्! द्रष्ट्रा-अतीतानागतव्यवहितसूक्ष्मपदार्थदर्शिनांयव्याहृतं-अभिहितमागमेतत् श्रद्धस्व, हे अदृष्टदर्शन अदक्षदर्शन! इति वा-असर्वज्ञोक्तशासनानु-8 यायिन्! तमात्मीयमाग्रहं परित्यज्य सर्वज्ञोक्ते मार्गे श्रद्धानं कुर्विति तात्पर्यार्थः, किमिति सर्वज्ञोक्ते मार्गे श्रद्धानमसुमान्न (r) वदन्ति पा०। (c) मोहं (प्र०)। 0 त्वादन्धवत्तस्या० (मु०)।७ हे 'अदृष्ट' हे अर्वाग्दर्शन! (मु०)। // 135 // Page #168 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 136 // करोति? येनैवमुपदिश्यते, तन्निमित्तमाह-हंदी त्येवं गृहाण, हुशब्दो वाक्यालङ्कारे सुष्ठु- अतिशयेन निरुद्धं- आवृतं दर्शनं- श्रुतस्कन्धः 1 सम्यग् अवबोधरूपं यस्य स तथा, केनेत्याह- मोहयतीति मोहनीयं- मिथ्यादर्शनादि ज्ञानावरणीयादिकं वा तेन स्वकृतेन द्वितीयमध्ययनं| * वैतालीयम्, कर्मणा निरुद्धदर्शनः प्राणी सर्वज्ञोक्तंमागंन श्रद्धत्ते अतस्तन्मार्गश्रद्धानं प्रति चोद्यते इति // 11 // 153 // पुनरप्युपदेशान्तरमाह- तृतीयोद्देशकः दुःखं- असातवेदनीयमुदयप्राप्तं तत्कारणं वा दुःखयतीति दुःखं तदस्यास्तीति दुःखी सन् प्राणी पौनःपुन्येन मोहे याति-सूत्रम् 13-14 (155-156) सदसद्विवेकविकलो भवति, इदमुक्तं भवति- असातोदयात् दुःखमनुभवन्नार्तो मूढस्तत्तत्करोति येन पुनः पुनः दुःखी संसार-गृहस्थोऽपि सागरमनन्तमभ्येति, तदेवम्भूतं मोहं परित्यज्य सम्यगुत्थानेनोत्थाय निर्विद्येत जुगुप्सयेत् परिहरेदात्मश्लाघां स्तुतिरूपां तथा / देवलोकगामी पूजनं वस्त्रादिलाभरूपं परिहरेत्, एवं अनन्तरोक्तया नीत्या प्रवर्त्तमानः सह हितेन वर्तत इति सहितो ज्ञानादियुक्तो वा संयतः प्रव्रजितोऽपरप्राणिभिः सुखार्थिभिः आत्मतुलां आत्मतुल्यतां दुःखाप्रियत्वसुखप्रियत्वरूपामधिकं पश्येत् अधिपश्येत्, आत्मतुल्यान् सर्वानपि प्राणिनः पालयेदिति // 12 // 154 // किञ्च गारंपिअ आवसे नरे, अणुपुव्वं पाणेहिं संजए।समता सव्वत्थ सुव्वते, देवाणं गच्छे सलोगयं / / सूत्रम् 13 // ( // 155 // ) सोच्चा भगवाणुसासणं, सच्चे तत्थ करेज्जुवक्कम / सव्वत्थऽवणीयमच्छरे, उञ्छंभिक्खुविसुद्धमाहरे॥सूत्रम् 14 / / ( // 156 // ) अगारमपि गृहमप्यावसन्- गृहवासमपि कुर्वन् नरो मनुष्यः 'आनुपूर्व' मिति आनुपूर्व्या- श्रवणधर्मप्रतिपत्त्यादिलक्षणया / प्राणिषु यथाशक्त्या सम्यक् यतः संयतः तदुपमन्निवृत्तः, किमिति? यतः समता समभावः आत्मपरतुल्यता सर्वत्र यतौ। गृहस्थे च यदिवैकेन्द्रियादौ श्रूयते अभिधीयते आर्हते प्रवचने, तां च कुर्वन् स गृहस्थोऽपि सुव्रतः सन् देवानां पुरन्दरादीनां 0 मोहं (मु०)। 0 पश्येत्, आत्म० (मु०)। 0 सव्वत्थ विणीय (मु०)। 0 श्रमण० प्र०। // 136 // Page #169 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 137 // लोकंस्थानं गच्छेत्, किं पुनर्यो महासत्त्वतया पञ्चमहाव्रतधारी यतिरिति ॥१३॥१५५॥अपिच-ज्ञानैश्वर्यादिगुणसमन्वितस्य श्रुतस्कन्धः१ भगवतः- सर्वज्ञस्य शासनं- आज्ञामागमं वा श्रुत्वा अधिगम्य तत्र तस्मिन्नागमे तदुक्ते वा संयमे सद्भ्यो हिते सत्ये लघुकर्मा द्वितीयमध्ययन वैतालीयम्, तदुपक्रम-तत्प्राप्त्युपायं कुर्यात्, किम्भूतः?- सर्वत्रापनीतो मत्सरोयेन स तथा सोऽरक्तद्विष्टः क्षेत्रव(वा)स्तूपधिशरीरनिष्पिपासः, तृतीयोद्देशकः तथा उछ ति भैक्षं विशुद्धं-द्विचत्वारिंशद्दोषरहितमाहरेत् गृह्णीयादभ्यवहरेद्वेति // 14 // 156 // किञ्च सूत्रम् 15-16 (157-158) सव्वं नच्चा अहिट्ठए, धम्मट्ठी उवहाणवीरिए। गुत्ते जुत्ते सदाजए, आयपरे परमायतट्टिते॥१५॥ ( // 157 // ) गृहस्थोऽपि वित्तं पसवो य नाइओ, तंबाले सरणं ति मन्नइ / एते मम तेसुवी अहं, नो ताणं सरणं न विजई // 16 // ( // 158 // ) देवलोकगामी सर्वं एतद्धेयमुपादेयं च ज्ञात्वा सर्वज्ञोक्तं मागं सर्वसंवररूपं अधितिष्ठेत् आश्रयेत्, धर्मेणार्थो धर्म एव वाऽर्थः परमार्थेनान्यस्यानर्थरूपत्वात् धर्मार्थः स विद्यते यस्यासौ धर्मार्थी- धर्मप्रयोजनवान्, उपधानं- तपस्तत्र वीर्यं यस्य स तथा अनिगूहितबलवीर्य इत्यर्थः, तथा मनोवाक्कायगुप्तः, सुप्रणिहितयोग इत्यर्थः, तथा युक्तो ज्ञानादिभिः सदा सर्वकालं यतेताऽऽत्मनि परस्मिंश्च। किंविशिष्टः सन्? अत आह- परम- उत्कृष्ट आयतो- दीर्घः सर्वकालभवनात् मोक्षस्तेनार्थिकः- तदभिलाषी पूर्वोक्तविशेषणविशिष्टो भवेदिति // 15 // 157 // पुनरप्युपदेशान्तरमाह- वित्तं धनधान्यहिरण्यादि पशवः करितुरगगोमहिष्यादयो ज्ञातयः स्वजना मातापितृपुत्रकलत्रादयः तदेतद्वित्तादिकं बालः अज्ञः शरणं मन्यते, तदेव दर्शयति- ममैते वित्तपशुज्ञातयः परिभोगे उपयोक्ष्यन्ते, तेषु चार्जनपालनसंरक्षणादिना शेषोपद्रवनिराकरणद्वारेणाहं भवामीत्येवं बालो मन्यते, न पुनर्जानीते यदर्थं धनमिच्छन्ति तच्छरीरमशाश्वतमिति,अपिच- रिद्धी सहावतरला रोगजराभंगुरं हयसरीरं। दोण्हपि गमणसीलाण किच्चिरं होज 7 वस्त्रोप० (प्र०)। ॐ भैक्ष्यं (मु०)। 0 माहारं गृह्णी० (मु०)10 ऋद्धिः स्वभावतरला रोगजराभङ्गुरं हतकं शरीरम्। द्वयोरपि गमनशीलयोः कियचिरं . // 137 // Page #170 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध: 1 // 138 // संबंधो?॥१॥तथा मातापितृसहस्राणि, पुत्रदारशतानि च / प्रतिजन्मनि वर्तन्ते, कस्य माता पिताऽपि वा? // 1 // एतदेवाह-नो नैव श्रुतस्कन्धः१| वित्तादिकं संसारे कथमपि त्राणं भवति नरकादौ पततो, नापि रागादिनोपद्रुतस्य क्वचिच्छरणं विद्यत इति // 16 // 158 // द्वितीयमध्ययन वैतालीयम्, एतदेवाह तृतीयोद्देशकः अब्भागामितंमि वा दुहे, अहवा उक्कमिते भवंतए / एगस्स गती य आगती, विदुमंता सरणंण मन्नई। सूत्रम् 17 // ( // 159 // ) सूत्रम् 17-18 (159-160) सव्वेसयकम्मकप्पिया, अवियत्तेण दुहेण पाणिणो। हिंडंति भयाउलासढा, जाइजरामरणेहिऽभिद्रुता / / सूत्रम् 18 // ( // 160 // ) वेदनादिः पूर्वोपात्तासातवेदनीयोदयेनाभ्यागते दुःखे सत्येकाक्येव दुःखमनुभवति, न ज्ञातिवर्गेण वित्तेन वा किञ्चित्क्रियते, तथा च- सयणस्सवि मज्झगओ रोगाभिहतो किलिस्सइ इहेगो / सयणोविय से रोगं, न विरंचइ नेव नासेइ ॥१॥अथवा उपक्रमकारणैरुपक्रान्ते स्वायुषि स्थितिक्षयेण वा भवान्तरे भवान्तक वा-मरणे समुपस्थिते सति एकस्यैवासुमतो गतिरागतिश्च भवति, विद्वान् / विवेकी यथावस्थितसंसारस्वभावस्य वेत्ता ईषदपि तावत् शरणं न मन्यते, कुतः? सर्वात्मना त्राणमिति, तथाहि- एकस्य जन्ममरणे गतयश्च शुभाशुभा भवावर्ते / तस्मादाकालिकहितमेकेनैवात्मनः कार्यम् // 1 // एक्को करेइ कम्म फलमवि तस्सिक्कओ समणुहवइ / एक्को जायइ मरइ य परलोयं एक्कओ जाइ॥२॥॥१७॥१५९॥ अन्यच्च- सर्वेऽपि संसारोदरविवरवर्तिनःप्राणिनः संसारे पर्यटन्तः स्वकृतेन ज्ञानावरणीयादिना कर्मणा कल्पिताः- सूक्ष्मबादरपर्याप्तकापर्याप्तकैकेन्द्रियादिभेदेन व्यवस्थापिताः, तथा तेनैव कर्मणैकेन्द्रियाद्यवस्थायां अव्यक्तेन अपरिस्फुटेन शिरःशूलाद्यलक्षितस्वभावेनोपलक्षणार्थत्वात् प्रव्यक्तेन च दुःखेन / 9 भवेत्सम्बन्धः? ||१||लतिए (मु०) स्वजनस्यापि मध्यगतो रोगाभिहतः क्लिश्यति इहैकः / स्वजनोऽपि च तस्य रोगं न विरेचयति (ह्रसयति) नैव नाशयति॥१॥ भवान्तिके (मु०)10 एकः करोति कर्म फलमपि तस्यैककः समनुभवति। एको जायते म्रियते च परलोकमेकको याति // 1 // 7 व्यवस्थिताः (मु०)। // 138 // Page #171 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 139 // वेदनादिः असातावेदनीयस्वभावेन समन्विताः प्राणिनः पर्यटन्ति- अरघट्टघटीयन्त्रन्यायेन तास्वेव योनिषु भयाकुलाः शठकर्मकारित्वात् / श्रुतस्कन्धः 1 शठा भ्रमन्ति जातिजरामरणैरभिद्रुता-गर्भाधानादिभिर्दुःखैः पीडिता इति // 18 // 160 // किञ्च 8 द्वितीयमध्ययनं वैतालीयम्, इणमेवखणं वियाणिया, णो सुलभंबोहिं च आहितं / एवं सहिएऽहिपासए, आह जिणे इणमेव सेसगा।सूत्रम् 19 // ( // 161 // ) तृतीयोद्देशकः अभविंसुपुरावि भिक्खुवो, आएसाविभवंति सुव्वता। एयाइंगुणाई आहुते, कासवस्स अणुधम्मचारिणो।सूत्रम् 20 // // 162 // ) सूत्रम् 19-20 इदमः प्रत्यक्षासन्नवाचित्वात् इम- द्रव्यक्षेत्रकालभावलक्षणं क्षणं अवसरं ज्ञात्वा तदुचितं विधेयम्, तथाहि- द्रव्यं (161-162) जङ्गमत्वपञ्चेन्द्रियत्वसुकुलोत्पत्तिमानुष्यलक्षणं क्षेत्रमप्यार्यदेशार्धषड्विंशतिजनपदलक्षणं कालोऽप्यवसर्पिणीचतुर्थारकादिः धर्मप्रतिपत्तियोग्यलक्षणः भावश्च धर्मश्रवणतच्छ्रद्धानचारित्रावरणकर्मक्षयोपशमाहितविरतिप्रतिपत्त्युत्साहलक्षणः, तदेवंविधं क्षणं-अवसरं परिज्ञाय तथा बोधिं च सम्यग्दर्शनावाप्तिलक्षणां नो सुलभामिति, एवमाख्यातमवगम्य तदवाप्तौ तदनुरूपमेव कुर्यादिति शेषः, अकृतधर्माणां च पुनर्दुर्लभा बोधिः, तथाहि-लद्धेल्लियं च बोहिं अकरेंतो अणागयं च पत्थेंतो। अन्नं दाई बोहिं लब्भिसि कयरेण मोल्लेणं?॥१॥तदेवमुत्कृष्टत उपार्द्धपुद्गलपरावर्तप्रमाणकालेन पुनः सुदुर्लभा बोधिरित्येवं सहितो ज्ञानादिभिरधिपश्येत्- बोधिसुदुर्लभत्वं पर्यालोचयेत्, पाठान्तरं वा अहियासए'त्ति परीषहानुदीर्णान् सम्यगधिसहेत / एतच्चाऽऽह / जिनो रागद्वेषजेता नाभेयोऽष्टापदे स्वसुतानुद्दिश्य, तथाऽन्येऽपि इदमेव शेषका जिना अभिहितवन्त इति // 19 // 161 // एतदाह- हे भिक्षवः-साधवः! सर्वज्ञः स्वशिष्यानेवमामन्त्रयति, येऽभूवन-अतिक्रान्ता जिनाः सर्वज्ञाः आएसावित्ति आगमि // 139 // Oख्याता० (प्र०)।अकृतधर्मणां (प्र०)। 0 लब्धां च बोधिमकुर्वन् अनागतां च प्रार्थयमानः / अन्यां (तदा) बोधिं लप्स्यसे कतरेण मूल्येन? // 1 // तोऽपार्द्ध (मु०)10 स्वान् सुता० (मु०)। Page #172 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः१| द्वितीयमध्ययनं वैतालीयम्, तृतीयोद्देशकः सूत्रम् 21-22 (163-164) वेदनादिः // 140 // श्रीसूत्रकृताङ्गष्याश्च ये भविष्यन्ति, तान् विशिनष्टि- सुव्रताः शोभनव्रताः, अनेनेदमुक्तं भवति-तेषामपि जिनत्वं सुव्रतत्वादेवायातमिति,ते नियुक्तिश्रीशीला० सर्वेऽप्येतान्- अनन्तरोदितान् गुणान् आहुः अभिहितवन्तः, नात्र सर्वज्ञानां कश्चिन्मतभेद इत्युक्तं भवति, ते च काश्यपस्य वृत्तियुतम् ऋषभस्वामिनो वर्द्धमानस्वामिनो वा सर्वेऽप्यनुचीर्णधर्मचारिण इति, अनेन च सम्यग्दर्शनज्ञानचारित्रात्मक एक एव मोक्षमार्ग श्रुतस्कन्धः 1 इत्यावेदितं भवतीति // 20 // 162 // तदभिहितांश्च गुणानुद्देशत आह तिविहेणवि पाणमा हणे, आयहिते अणियाण संवुडे। एवं सिद्धा अणंतसो, संपइ जे अअणागयावरे॥सूत्रम् 21 // ( // 163 // ) एवं से उदाहु अणुत्तरनाणी अणुत्तरदंसी अणुत्तरनाणदसणधरे। अरहा नायपुत्ते भगवं वेसालिए वियाहिए।सूत्रम् 22 / / ( // 164 // ) त्तिबेमि // इति श्रीवेयालियं बितीयमज्झयणंसमत्तं // त्रिविधेन मनसा वाचा कायेन यदिवा- कृतकारितानुमतिभिर्वा प्राणिनो दशविधप्राणभाजो मा हन्यादिति, प्रथममिदं महाव्रतम्, अस्य चोपलक्षणार्थत्वात् एवं शेषाण्यपि द्रष्टव्यानि, तथाऽऽत्मने हित आत्महितः, तथा नास्य स्वर्गावाप्त्यादिलक्षणं निदानमस्तीत्यनिदानः,तथेन्द्रियनोइन्द्रियैर्मनोवाक्कायैर्वा संवृतस्त्रिगुप्तिगुप्त इत्यर्थः, एवम्भूतश्चावश्यं सिद्धिमवाप्नोतीत्येतदर्शयति- एवं अनन्तरोक्तमार्गानुष्ठानेनान्ताः सिद्धा अशेषकर्मक्षयभाजः संवृत्ता विशिष्टस्थानभाजो वा, तथा सम्प्रति वर्तमाने काले सिद्धिगमनयोग्ये सिध्यन्ति, अपरे चानागते काले एतन्मार्गानुष्ठायिन एव सेत्स्यन्ति, नापरः सिद्धिमार्गोऽस्तीति भावार्थः॥ 21 // 163 // एतच्च सुधर्मस्वामी जम्बूस्वामिप्रभृतिभ्यः स्वशिष्येभ्यः प्रतिपादयतीत्याह- एवं से इत्यादि एवं' उद्देशकत्रयाभिहितनीत्या 'स' ऋषभस्वामी स्वपुत्रानुद्दिश्य उदाहृतवान् प्रतिपादितवान्, नास्योत्तरं- प्रधानमस्तीत्युत्तरं तच्च तज्ज्ञानं 7 वा अना० (मु०)। // 140 / / Page #173 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 141 / / च अनुत्तरज्ञानंतदस्यास्तीत्यनुत्तरज्ञानी तथाऽनुत्तरदर्शी, सामान्यविशेषपरिच्छेदकावबोधस्वभाव इत्यर्थः, बौद्धमतनिरासद्वारेण ज्ञानाधारं जीवं दर्शयितुमाह- अनुत्तरज्ञानदर्शनधर इति कथञ्चिद्भिन्नज्ञानदर्शनाऽऽधार इत्यर्थः, अर्हन् सुरेन्द्रादिपूजा: ज्ञातपुत्रो वर्द्धमानस्वामी ऋषभस्वामी वा भगवान् ऐश्वर्यादिगुणयुक्तो विशाल्यां नगर्यां वर्द्धमानोऽस्माकमाख्यातवान्, ऋषभस्वामी वा विशालकुलोद्भवत्वाद्वैशालिकः, तथा चोक्तं- विशाला जननी यस्य, विशालं कुलमेव वा। विशालं प्रवचनं चास्य, तेन वैशालिको जिनः॥१॥एवमसौ जिन आख्यातेति / इतिशब्दः परिसमाप्त्यर्थो, ब्रवीमीति उक्तार्थो, नया : पूर्ववदिति // 22 // // 164 // इति तृतीयोद्देशकः समाप्तः तत्समाप्तौ च समाप्तं द्वितीयं वैतालीयमध्ययनम् // श्रुतस्कन्धः१ द्वितीयमध्ययन वैतालीयम्, तृतीयोद्देशकः सूत्रम् 21-22 (163-164) वेदनादिः ॥श्रीमत्सुधर्मस्वामिगणभृत्प्ररूपितं श्रीमच्छीलाङ्काचार्यविरचितायां श्रीसूत्रकृताङ्गवृत्तौ द्वितीयमध्ययनं वैतालीयाख्यं समाप्तमिति // // 141 // O०त्तरदर्शनी (प्र०)10०भाव इति बौद्ध (मु०)10 (वचनं) यस्य (प्र०)। Page #174 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 142 // श्रुतस्कन्धः१ तृतीयमध्ययनं उपसर्गपरिज्ञा, प्रथमोद्देशकः नियुक्तिः 45-46 उपसर्गनिक्षेपादिः ॥अथ तृतीयमध्ययनं उपसर्गपरिज्ञाख्यम् // ॥तृतीयाध्ययने प्रथमोद्देशकः॥ उक्तं द्वितीयमध्ययनम्, अधुना तृतीयमारभ्यते- अस्य चायमभिसम्बन्धः- इहानन्तरं स्वसमयपरसमयप्ररूपणाऽभिहिता, तथा परसमयदोषान् स्वसमयगुणांश्च परिज्ञाय स्वसमये बोधो विधेय इत्येतच्चाभिहितम्, तस्य च प्रतिबुद्धस्य सम्यगुत्थानेनोत्थितस्य सतः कदाचिदनुकूलप्रतिकूलोपसर्गाः प्रादुर्भवेयुः, ते चोदीर्णाः सम्यक् सोढव्या इत्येतदनेनाध्ययनेन प्रतिपाद्यते, ततोऽनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमान्तर्गतोऽर्थाधिकारो द्वेधा- अध्ययनार्थाधिकार उद्देशार्थाधिकारश्च, तत्राध्ययनार्थाधिकारः 'संबुद्धस्सुवसग्गा'इत्यादिना प्रथमाध्ययने प्रतिपादितः, उद्देशार्थाधिकार तूत्तरत्र स्वयमेव नियुक्तिकारः प्रतिपादयिष्यतीति, नामनिष्पन्नं तु निक्षेपमधिकृत्य नियुक्तिकृदाह नि०- उवसगंमि य छक्कं दव्वे चेयणमचेयणं दुविहं / आगंतुगो य पीलाकरो य जो सो उवस्सग्गो॥४५॥ नामस्थापनाद्रव्यक्षेत्रकालभावभेदात् उपसर्गाः षोढा, तत्र नामस्थापने क्षुण्णत्वादनादृत्य द्रव्योपसर्ग दर्शयति- द्रव्ये द्रव्यविषये उपसर्गो द्वेधा, यतस्तद्रव्यमुपसर्गकर्तृ चेतनाचेतनभेदात् द्विविधम्, तत्र तिर्यमनुष्यादयः स्वावयवाभिघातेन यदुपसर्गयन्ति ससचित्तद्रव्योपसर्गः, स एव काष्ठादिनेतरः। 'तत्त्वभेदपर्यायैर्व्याख्ये'ति, तत्रोपसर्ग उपतापः शरीरपीडोत्पादनमित्यादिपर्यायाः, भेदाश्च तिर्यमनुष्योपसर्गादयः नामादयश्च, तत्त्वव्याख्यांतु नियुक्तिकृदेव गाथापश्चार्द्धन दर्शयति-अपरस्माद्दिव्यादेः आगच्छतीत्यागन्तुको योऽसावुपसर्गो भवति, स च देहस्य संयमस्य वा पीडाकारीति // 45 // क्षेत्रोपसर्गमाह नि०-खेत्तं बहुओघपयं कालो एगंतदूसमादीओ। भावे कम्मब्भुदओ, सो दुविहो ओघुवक्कमिओ॥४६॥ // 142 // Page #175 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ / / 143 // यस्मिन् क्षेत्रे बहन्योघत:- सामान्येन पदानि- क्रूरश्वाद्युपसर्गस्थानानि भवन्ति तत्क्षेत्रं बह्वोघपदम्, पाठान्तरं वा बह्वोघभयं श्रुतस्कन्धः१ बहून्योघतो भयस्थानानि यत्र तत्तथा, तच्च लाढाविषयादिकं क्षेत्रमिति, कालस्त्वेकान्तदुष्षमादिः, आदिग्रहणात् यो यस्मिन् / तृतीयमध्ययन उपसर्गपरिज्ञा, क्षेत्रे दुःखोत्पादको ग्रीष्मादिः स गृह्यत इति, कर्मणां- ज्ञानावरणादीनामुदयो भावोपसर्ग इति, सच उपसर्गः सर्वोऽपि सामान्येन प्रथमोद्देशकः औधिकौपक्रमिकभेदात् द्वेधा, तत्रौघिकोऽशुभकर्मप्रकृतिजनितो भावोपसर्गो भवति, औपक्रमिकस्तु दण्डकशाशस्त्रादिना- नियुक्तिः सातवेदनीयोदयापादक इति // 46 // तत्रौघिकौपक्रमिकयोरुपसर्गयोरौपक्रमिकमधिकृत्याह |47-48 उपसर्गनि०- उवक्कमिओ संयमविग्घकरे तत्थुवक्कमे पगयं / दव्वे चउव्विहो देवमणुयतिरियायसंवेत्तो॥४७॥ निक्षेपादिः उपक्रमणमुपक्रमः, कर्मणामनुदयप्राप्तानामुदयप्रापणमित्यर्थः, एतच्च यद्रव्योपयोगात् येन वा द्रव्येणासातावेदनीयाद्यशुभं कर्मोदीर्यते यदुदयाच्चाल्पसत्त्वस्य संयमविघातो भवति अत औपक्रमिक उपसर्गः संयमविघातकारीति, इह च यतीनां मोक्षं प्रति प्रवृत्तानां संयमो मोक्षाङ्गं वर्तते तस्य यो विघ्नहेतुः स एवात्राधिक्रियत इति दर्शयति-तत्र औधिकौपक्रमिकयोरौपक्रमिके न प्रकृतं प्रस्तावः तेनात्राधिकार इतियावत्, स च द्रव्ये 'द्रव्यविषयश्चिन्त्यमानश्चतुर्विधो भवति, तद्यथा- दैविको मानुषस्तैरश्च आत्मसंवेदनश्चेति / / ४७॥साम्प्रतमेतेषामेव भेदमाह नि०- एक्कैको य चउविहो अट्ठविहो वावि सोलसविहो वा / घडण जयणा व तेसिं एत्तो वोच्छं अहि(ही)यारं(रा) // 48 // एकैको दिव्यादिः चतुर्विधः चतुर्भेदः, तत्र दिव्यस्तावत् हास्यात् प्रद्वेषात् विमर्शात् पृथग्विमात्रातश्चेति, मानुषा अपि हास्यात् प्रद्वेषाद्विमर्शात् कुशीलप्रतिसेवनातश्च, तैरश्चा अपि चतुर्विधाः, तद्यथा- भयात् प्रद्वेषाद् आहारादपत्यसंरक्षणातश्च, 0 क्रूरचौराद्यु० (मु०)। (c) लाढादिवि० (मु०)। 0 ०वरणीयाना० (मु०)। 0 हास्यतः (मु०)। 9 संरक्षणात् (मु०)। // 143 // Page #176 -------------------------------------------------------------------------- ________________ | श्रीसूत्रकृताङ्ग नियुक्ति श्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 144 // नियुक्तिः सूत्रम् 1-2 आत्मसंवेदनाश्चतुर्विधाः, तद्यथा- घट्टनातो लेशनातः-अङ्गल्याद्यवयवसंश्लेषरूपायाः स्तम्भनातः प्रपाताच्चेति, यदिवा- श्रुतस्कन्धः१ वातपित्तश्लेष्मसंनिपातजनितश्चतुर्धेति, स एव दिव्यादिश्चतुर्विधोऽनुकूलप्रतिकूलभेदात् अष्टधा भवति, स एव दिव्यादिः प्रत्येक तृतीयमध्ययन उपसर्गपरिज्ञा, यश्चतुर्धा प्राग्दर्शितः स चतुर्णां चतुष्ककानां मेलापकात् षोडशभेदो भवति, तेषां चोपसर्गाणां यथा घटना-सम्बन्धः प्राप्तिः प्रथमोद्देशकः प्राप्तानांचाधिसहनं प्रति यतनायथा भवति तथाऽत ऊर्द्धमध्ययनेन वक्ष्यते इत्ययमत्राधिकार इति भावः॥४८॥उद्देशार्थाधि 49-50 कारमधिकृत्याह उपसर्गनि०-पढमंमियपडिलोमा हुंती अणुलोमगाय बितियंमि (बिइएणाईकयाय अणुलोमा)।तइए अज्झत्तविसोहणंच परवादिवयणं निक्षेपादिः च॥४९॥ (165-166) नि०- हेउसरिसेहिं अहेउएहिं समयपडिएहिं णिउणेहिं / सीलखलितपण्णवणा कया चउत्थंमि उद्देसे // 50 // शिशुपाल प्रथमे उद्देशके प्रतिलोमाः प्रतिकूला उपसर्गाः प्रतिपाद्यन्त इति, तथा द्वितीये 'ज्ञातिकृताः' स्वजनापादिता अनुलोमाअनुकूला इति, तथा तृतीये अध्यात्मविषीदनं परवादिवचनं चेत्ययमर्थाधिकार इति, चतुर्थोद्देशके अयमर्थाधिकारः, तद्यथाहेतुसदृशैरहेतुभिः हेत्वाभासैर्येऽन्यतैर्थिकैय॒द्वाहिता:-प्रतारितास्तेषांशीलस्खलितानां-व्यामोहितानां प्रज्ञापना- यथावस्थिता-8 र्थप्ररूपणा स्वसमयप्रतीतैर्निपुणभणितैर्हेतुभिः कृतेति॥४९-५०॥साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयम्, तच्चेदं // 144 // सूरं मण्णइ अप्पाणं, जाव जेयं न पस्सती / जुज्झंतं दढधम्माणं, सिसुपालो व महारहं॥सूत्रम् 1 // 165 // 7 यतना भवति (मु०)। 0 सदृशैः हेत्वा० (मु०)। कथा Page #177 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् // 145 // कथा पयाता सूरा रणसीसे, संगामंमि उवट्ठिते / माया पुत्तं न याणाइ, जेएण परिविच्छए।सूत्रम् 2 // 166 / / श्रुतस्कन्धः१ कश्चिल्लघुप्रकृतिः सङ्ग्रामेसमुपस्थितेशूरमात्मानं मन्यते-निस्तोयाम्बुद इवात्मश्लाघाप्रवणो वाग्भिर्विस्फूर्जन् गर्जति, तद्यथा-3 तृतीयमध्ययनं उपसर्गपरिज्ञा, न मत्कल्पः परानीके कश्चित् सुभटोऽस्तीति, एवं तावगर्जति यावत् पुरोऽवस्थितं प्रोद्यतासिं जेतारं न पश्यति, तथा चोक्तं-8 प्रथमोद्देशकः तावद्गजः प्रसुतदानगण्डः, करोत्यकालाम्बुदगर्जितानि / यावन्न सिंहस्य गुहास्थलीषु, लाङ्गलविस्फोटरवंशृणोति॥१॥न दृष्टान्तमन्तरेण / (165-166) प्रायोलोकस्यार्थावगमो भवतीत्यतस्तदवगतये दृष्टान्तमाह- यथा माद्रीसुतः शिशुपालो वासुदेवदर्शनात्प्राक् आत्मश्लाघा शिशुपाल प्रधानं गर्जितवान्,पश्चाच्च युध्यमानं- शस्त्राणि व्यापारयन्तं दृढः- समर्थो धर्मः- स्वभावः सङ्गामाभङ्गरूपो यस्य स तथा तम्, महान् रथोऽस्येति महारथः, स च प्रक्रमादत्र नारायणस्तं युध्यमानं दृष्ट्रा प्राग्गर्जनाप्रधानोऽपि क्षोभं गतः, एवमुत्तरत्र दान्तिकेऽपि योजनीयमिति / भावार्थस्तु कथानकादवसेयः, तच्चेदं-वसुदेवसुसाएँसुओदमघोसणराहिवेण मद्दीए। जाओ चतुब्भुओ भुयबलकलिओ कलहपत्तट्ठो॥१॥ दट्ठण तओ जणणी चउब्भुयं पुत्तमब्भुयमणग्धं / भयहरिसविम्हयमुही पुच्छड़ णेमित्तियं सहसा ॥२॥णेमित्तिएण मुणिऊण साहियं तीइ हट्ठहिययाए। जह एस तुब्भ पुत्तो महाबलो दुजओ समरे // 3 // एयस्स य जं दट्ठण होई साभावियं भुयाजुयलं। होही तओ चिय भयं सुतस्स ते णत्थि संदेहो॥४॥ साविक | वसुदेवस्वसुः सुतो दमघोषनराधिपेन मायाः। जातश्चतुर्भुजोऽद्भुतबलकलितः प्राप्तकलहार्थः॥१॥ दृष्ट्वा ततो जननी चतुर्भुजं पुत्रमद्भुतमनर्घम् / भयहर्षवेपिराङ्गी पृच्छति नैमित्तिकं सहसा॥ 2 // नैमित्तिकेन मुणित्वा साघितं तस्यै हृष्टहृदयायै। यथैष तव पुत्रो महाबलो दुर्जयः समरे / / 3 / / एतस्य च यं दृष्ट्वा भवेत् स्वाभाविकं 8 // 145 // भुजयुगलम्। भविष्यति तत एव भयं सुतस्य ते नास्ति संदेहः / / 4 / / साऽपि - Page #178 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् // 146 // कथा भयवेविरंगी पुत्तं दंसेइ जाव कण्हस्स / तावच्चिय तस्स ठियं पयइत्थं वरभुयाजुयलं॥५॥तो कण्हस्स पिउच्छा पुत्तं पाडे पायपीढंमि। अवराहखामणत्थं सोवि सयं से खमिस्सामि॥६॥ सिसुवालो वि हु जुव्वणमएण नारायणं असब्भेहिंत तृतीयमध्ययनं उपसर्गपरिज्ञा, वयणेहिं भणइ सोविहु खमइ खमाए समत्थोवि॥७॥ अवराहसए पुण्णे वारिजंतो ण चिट्ठई जाहे। कण्हेण तओ छिन्नं प्रथमोद्देशकः चक्केणं उत्तमंगंसे॥८॥१॥१६५॥॥साम्प्रतं सर्वजनप्रतीतं वार्तमानिकं दृष्टान्तमाह-पयाया इत्यादि, यथा वाग्भिर्विस्फूर्जन्तः सूत्रम् 3-4 (167-168) प्रकर्षेण विकटपादपातं रणशिरसि सङ्गाममूर्धन्यग्रानीके याता- गताः, के ते? शूराः शूरंमन्या:- सुभटाः, ततः सङ्ग्रामे शिशुपाल समुपस्थिते पतत्परानीकसुभटमुक्तहेतिसङ्गाते सति तत्र च सर्वस्याकुलीभूतत्वात् माता पुत्रं न जानाति कटीतो भ्रश्यन्तं स्तनन्धयमपि न सम्यक् प्रतिजागर्तीत्येवममातापुत्रीय सङ्ग्रामे परानीकसुभटेन जेत्रा चक्रकुन्तनाराचशक्त्यादिभिः परिः- समन्तात् / विविध-अनेकप्रकारं क्षतो- हतश्छिन्नो वा यथा कश्चिदल्पसत्त्वो भङ्गमुपयाति दीनो भवतीतियावदिति // 2 // 166 // दार्शन्तिकमाह एवं सेहेवि अप्पुढे, भिक्खायरियाअकोविए।सूरंमण्णति अप्पाणं, जावलूहं न सेवए।सूत्रम् 3 // ( // 167 // ) जया हेमंतमासंमि, सीतं फुसइ सव्वगं / तत्थ मंदा विसीयंति, रजहीणा व खत्तिया।सूत्रम् 4 // ( // 168 // ) ' एव मिति प्रक्रान्तपरामर्शार्थः, यथाऽसौ शूरंमन्य उत्कृष्टिसिंहनादपूर्वकं सङ्ग्रामशिरस्युपस्थितः पश्चाज्जेतारं वासुदेवमन्यं भयवेपिराङ्गी पुत्रं दर्शयति यावत्कृष्णाय / तावदेव तस्य स्थितं प्रकृतिस्थं वरभुजयुगलम् // 5 // ततः कृष्णस्य पितृष्वसा पुत्रं पातयति पादपीठे। अपराधक्षामणार्थं 0 // 146 // सोऽपि शतं तस्य क्षमिष्ये॥६॥ शिशुपालोऽपि यौवनमदेन नारायणमसभ्यैः / वचनैर्भणति सोऽपि च क्षमते क्षमया समर्थोऽपि॥७॥ अपराधशते पूर्ण वार्यमाणोऽपि न तिष्ठति यदा। कृष्णेन ततश्छिन्नं चक्रेणोत्तमाङ्गं तस्य / / 8 // 0त्येवं माता० (मु०)। Page #179 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 147 / / दुःसहता वा युध्यमानं दृष्ट्वा दैन्यमुपयाति, एवं शिक्षकः अभिनवप्रव्रजितः परीषहै: अस्पृष्टः अच्छुप्तः किं प्रव्रज्यायां दुष्करमित्येवं श्रुतस्कन्धः 1 गर्जन भिक्षाचर्यायां भिक्षाटने अकोविदः अनिपुणः, उपलक्षणार्थत्वादन्यत्रापि साध्वाचारेऽभिनवप्रव्रजितत्वादप्रवीणः, स तृतीयमध्ययन उपसर्गपरिज्ञा, एवम्भूत आत्मानं तावच्छिशुपालवत् शूरं मन्यते यावज्जेतारमिव रूक्षं संयमं कर्मसंश्लेषकारणाभावात् न सेवते न भजत इति, प्रथमोद्देशकः तत्प्राप्तौ तु बहवो गुरुकर्माणोऽल्पसत्त्वा भङ्गमुपयान्ति ॥३॥१६७॥संयमस्य रूक्षत्वप्रतिपादनायाह- 'जया हेमंते' इत्यादि, सूत्रम् 5-6 यदा कदाचित् हेमन्तमासे पौषादौ शीतं सहिमकणवातं स्पृशति लगति तत्र तस्मिन्नसह्ये शीतस्पर्शे लगति सति एके मन्दा जडा (169-170) परिषहानां गुरुकर्माणो विषीदन्ति दैन्यभावमुपयान्ति राज्यहीना राज्यच्युताः यथा- क्षत्रिया राजान इवेति ॥४॥१६८॥उष्णपरीषहमधिकृत्याह पुढे गिम्हाहितावेणं, विमणे सुपिवासिए। तत्थ मंदा विसीयंति, मच्छा अप्पोदए जहा।सूत्रम् 5 // 169 // सदा दत्तेसणा दुक्खा, जायणा दुप्पणोल्लिया। कम्मत्ता दुब्भगा चेव, इच्चाहंसु पुढोजणा // सूत्रम् 6 // 17 // ग्रीष्मे ज्येष्ठाषाढाख्ये अभितापस्तेन स्पृष्टः छुप्तो व्याप्तः सन् विमनाः विमनस्कः, सुष्ठ पातुमिच्छा पिपासा तां प्राप्तो नितरां तृडभिभूतो बाहुल्येन दैन्यमुपयातीति दर्शयति-तत्रतस्मिन्नुष्णपरीषहोदये मन्दाजडा अशक्ता विषीदन्ति यथा पराभङ्गमुपयान्ति,* दृष्टान्तमाह- मत्स्या अल्पोदके विषीदन्ति, गमनाभावान्मरणमुपयान्ति, एवं सत्त्वाभावात्संयमात् भ्रश्यन्त इति, इदमुक्तं भवति-यथा मत्स्या अल्पत्वादुदकस्य ग्रीष्माभितापेन तप्ता अवसीदन्ति एवमल्पसत्त्वाश्चारित्रप्रतिपत्तावपि जल्लमलक्लेद // 147 // क्लिन्नगात्रा बहिरुष्णाभितप्ताः शीतलान् जलाश्रयान् जलधारागृहचन्दनादीनुष्णप्रतिकारहेतूननुस्मरन्ते- व्याकुलितचेतसः संयमानुष्ठानं प्रति विषीदन्ति / / 5 // 169 // साम्प्रतं याञ्चापरीषहमधिकृत्याह- सदा दत्ते इत्यादि, यतीनां सदा सर्वदा Page #180 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 148 // दन्तशोधनाद्यपि परेण दत्तं एषणीयं- उत्पादाद्येषणादोषरहितमुपभोक्तव्यमित्यतः क्षुधादिवेदूनार्तानां यावज्जीवं परदत्तैषणा श्रुतस्कन्धः१ दुःखं भवति, अपिचेयं याञ्चा याचापरीषहोऽल्पसत्त्वैर्दुःखेन प्रणोद्यते त्यज्यते, तथा चोक्तं-खिज्जइ मुहलावण्णं वाया घोलेइ तृतीयमध्ययनं उपसर्गपरिज्ञा, कंठमझमि। कहकहकहेइ हिययं देहित्ति परं भणंतस्स॥१॥गतिभ्रंशो मुखे दैन्यम्, गात्रस्वेदो विवर्णता। मरणे यानि चिह्नानि, तानि चिह्नानि याचके॥१॥ इत्यादि, एवंदुस्त्यजं याञ्चापरीषहं परित्यज्य गताभिमाना महासत्त्वा ज्ञानाद्यभिवृद्धये महापुरुषसेवितं सूत्रम् 7-8 पन्थानमनुव्रजन्तीति / श्लोकपश्चार्द्धनाऽऽक्रोशपरीषहं दर्शयति- पृथग्जनाः प्राकृतपुरुषा अनार्यकल्पा इत्येवमाहुः इत्येवमुक्तवन्तः, (171-172)/ परिषहानां तद्यथा- ये एते यतयः जल्लाविलदेहा लुञ्चितशिरसः क्षुधादिवेदनाग्रस्तास्ते एते पूर्वाचरितैः कर्मभिरार्ताः पूर्वस्वकृतकर्मणः दुःसहता फलमनुभवन्ति, यदिवा- कर्मभिः- कृष्यादिभिरार्ताः- तत्कर्तुमसमर्था उद्विग्नाः सन्तो यतयः संवृत्ता इति, तथैते दुर्भगाः। सर्वेणैव पुत्रदारादिना परित्यक्ता निर्गतिकाः सन्तः प्रवज्यामभ्युपगता इति // 6 // 17 // एते सद्दे अचायंता, गामेसुणगरेसुवा / तत्थ मंदा विसीयंति, संगामंमिव भीरुया। सूत्रम्॥ ( // 171 // ) अप्पेगे खुधियं भिक्खु, सुणी डंसति लूसए / तत्थ मंदा विसीयंति, तेउपुट्ठाव पाणिणो॥सूत्रम् 8 // ( // 172 / / ) एतान् पूर्वोक्तानाक्रोशरूपान् तथा चौरचारिकादिरूपान् शब्दान् सोढुमशक्नुवन्तो ग्रामनगरादौ तदन्तराले वा व्यवस्थिताः तत्र तस्मिन् आक्रोशे सति मन्दा अज्ञा लघुप्रकृतयो विषीदन्ति विमनस्का भवन्ति संयमाद्वा भ्रश्यन्ति, यथा भीरवः संग्रामे रणशिरसि चक्रकुन्तासिशक्तिनाराचाकुले रटत्पटहशङ्खझल्लरीनादगम्भीरे समाकुलाः सन्तः पौरुषं परित्यज्यायशः पटहमङ्गीकृत्य भज्यन्ते, एवमाक्रोशादिशब्दाकर्णनादल्पसत्त्वाः संयमे विषीदन्ति // 7 // 171 // वधपरीषहमधिकृत्याह- अप्पेगे। // 148 // 0 क्षीयते मुखलावण्यं वाचा गिलति (घूर्णति) कण्ठमध्ये। कहकहकहित हृदयं देहीति परं भणतः॥१॥ जुज्झितं प्र० झुज्झियं चू० / क्षफथघरू (मु०)। Page #181 -------------------------------------------------------------------------- ________________ | श्रीसूत्रकृताङ्गं | नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ / / 149 // इत्यादि, अपिः संभावने, एकः कश्चिच्छादिः लूषयतीति लूषकः प्रकृत्यैव क्रूरो भक्षकः, खुधियं ति क्षुधितं- बुभुक्षितं श्रुतस्कन्धः१ भिक्षामटन्तं भिक्षु दशति भक्षयति दशनैरङ्गावयवं विलुम्पति, तत्र तस्मिन् श्वादिभक्षणे सति मन्दा अज्ञा अल्पसत्त्वतया तृतीयमध्ययनं विषीदन्ति दैन्यं भजन्ते, यथा तेजसा अग्निना स्पृष्टा दह्यमानाः प्राणिनो जन्तवो वेदनातःसन्तो विषीदन्ति-गात्रं संकोचयन्त्यार्त उपसर्गपरिज्ञा, प्रथमोद्देशकः ध्यानोपहता भवन्ति, एवं साधुरपि क्रूरसत्त्वैरभिद्रुतः संयमाद्भ्रश्यत इति, दुःसहत्वाद्वामकण्टकानाम् // 8 // 172 // पुनरपि / सूत्रम् 9-10 तानधिकृत्याह (173-174) परिषहानां अप्पेगे पडिभासंति, पाडिपूंथियमागता। पडियारगता एते, जे एते एव जीविणो॥सूत्रम् 9 // ( // 173 // ) दुःसहता अप्पेगे वइ जुजंति, नगिणा पिंडोलगाहमा / मुंडा कंडूविणटुंगा, उज्जल्ला असमाहिता ॥सूत्रम् 10 // // 174 // ) अपि: संभावने, एके केचनापुष्टधर्माण:- अपुण्यकर्माणः प्रतिभाषन्ते ब्रुवते, प्रतिपथ:- प्रतिकूलत्वं तेन चरन्ति प्रातिपथिकाः- साधुविद्वेषिणस्तद्भावमागताः कथञ्चित्प्रतिपथेवा दृष्टा अनार्या एतद् ब्रुवते, सम्भाव्यत एतदेवंविधानाम, तद्यथाप्रतीकारः- पूर्वाचरितस्य कर्मणोऽनुभवस्तमेके गताः-प्राप्ताःस्वकृतकर्मफलभोगिनो य एते यतयः एवंजीविन इति परगृहाण्यटन्तोऽन्तप्रान्तभोजिनाऽदत्तदाना लुञ्चितशिरसः सर्वभोगवश्चिता दुःखितं जीवन्तीति // 9 // 173 // किञ्च- अप्येके केचन कुसृतिप्रसृता अनार्या वाचं युञ्जन्ति-भाषन्ते तद्यथा एते जिनकल्पिकादयो नग्नास्तथा पिंडोलग त्ति परपिण्डप्रार्थका अधमाःमलाविलत्वात् जुगुप्सिता मुण्डा लुञ्चितशिरसः, तथा-क्वचित्कण्डूकृतक्षतै रेखाभिर्वा विनष्टाङ्गा-विकृतशरीराः, अप्रतिकर्मशरीरतया वा क्वचिद्रोगसम्भवे सनत्कुमारवद्विनष्टाङ्गाः, तथोद्गतो जल्ल:- शुष्कप्रस्वेदो येषां ते उज्जल्लाः, तथा असमाहिता // 149 // (r) झंझियं (मु०) ॐ तद्दारवेयणिजे ते चू०। 0 पिंडेसु दीयमानेसु उल्लेति अधमा अधमजातयः चू०। 0 उज्जाताः नष्टाः चू०७ ०ण्यटन्ति अतोऽन्त (मु०)। RO नष्टाङ्गः (मु०)। Page #182 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 150 // श्रुतस्कन्धः१ तृतीयमध्ययनं उपसर्गपरिज्ञा, प्रथमोद्देशकः सूत्रम् 11-13 (175-177) परिषहानां दुःसहता अशोभना बीभत्सा दुष्टा वा प्राणिनामसमाधिमुत्पादयन्तीति॥१०॥१७४ ॥साम्प्रतमेतद्भाषकाणां विपाकदर्शनायाह एवं विप्पडिवन्नेगे, अप्पणा उ अजाणया। तमाओ ते तमंजंति, मंदा मोहेण पाउडा // सूत्रम् 11 // ( // 175 // ) पुट्ठो यदंसमसएहिं, तणफासमचाइया / न मे दिट्टे परे लोए, जइ परं मरणं सिया।।सूत्रम् 12 / / ( // 176 // ) एवं अनन्तरोक्तनीत्या एके अपुण्यकर्माणो विप्रतिपन्नाः साधुसन्मार्गद्वेषिणः आत्मना स्वयमज्ञाः, तुशब्दादन्येषांच विवेकिनां वचनमकुर्वाणा: सन्तस्ते तमसः अज्ञानरूपादुत्कृष्टतमं तमो यान्ति गच्छन्ति, यदिवा- अधस्तादप्यधस्तनीं गतिं गच्छन्ति, यतो मन्दा ज्ञानावरणीयेनावष्टब्धास्तथा मोहेन मिथ्यादर्शनरूपेण प्रावृता आच्छादिताः सन्तः खिड्गप्रायाः साधुविद्वेषितया 0 कुमार्गगा भवन्ति, तथा चोक्तं - एकं हि चक्षुरमलं सहजो विवेकस्तद्वद्भिरेव सह संवसतिर्द्वितीयम् / एतद् द्वयं भुवि न यस्य स . तत्त्वतोऽन्धस्तस्यापि (?) मार्गचलने खलु कोऽपराधः?॥१॥॥११॥१७५ // दंशमशकादिपरौं षहमधिकृत्याह-क्वचित्सिन्धुताम्रलिप्तिकोङ्कणादिके देशे अधिका दंशमशका भवन्ति तत्र च कदाचित्साधुः पर्यटस्तैः स्पृष्टश्च भक्षितस्तथा निष्किञ्चनत्वात् / तृणेषु शयानस्तत्स्पर्श सोढुमशक्नुवन् आर्त्तः सन् एवं कदाचिच्चिन्तयेत्, तद्यथा-परलोकार्थमेतद्दुष्करमनुष्ठानं क्रियमाणंघटते, नचासौ मया परलोकः प्रत्यक्षेणोपलब्धः, अप्रत्यक्षत्वाच्च, नाप्यनुमानादिनोपलभ्यत इति, अतो यदि परं ममानेन क्लेशाभिघातेन मरणं स्यात्, नान्यत्फलं किञ्चनेति // 12 // 176 // अपिच संतत्ता केसलोएणं, बंभचेरपराइया / तत्थ मंदा विसीयंति, मच्छा विट्ठा व केयणे ।सूत्रम् 13 // ( // 177 // ) O०त्कृष्टं तमो (मु०)। ००स्तस्यापमार्ग० (मु०)। ००शकपरी० (मु०)। लिप्तको (मु०)। ७०त्वात् (मु०)10 भितापेन (मु०)। 0 कडवल्लसंठिया मच्छा पाणीए पडिनियत्ते ओयारिजंति खुणी एमादी। // 150 // Page #183 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 151 // आयदंडसमायारा, मिच्छासंठियभावणा / हरिसप्पओसमावन्ना, केई लूसंतिऽनारिया।सूत्रम् 14 // // 178 // ) श्रुतस्कन्धः१ समन्तात् तप्ताः सन्तप्ताः, केन? केशानां लोच उत्पाटनं तेन, तथाहि-सरुधिरकेशोत्पाटने हि महती पीडोपपद्यते, तया तृतीयमध्ययन उपसर्गपरिज्ञा, चाल्पसत्त्वाः विस्रोतसिकां भजन्ते, तथा ब्रह्मचर्यं बस्तिनिरोधस्तेन च पराजिताः पराभग्नाः सन्तः तत्र तस्मिन् केशोत्पाटनेऽति-प्रथमोद्देशक दुर्जयकामोद्रेके वासति मन्दा जडा-लघुप्रकृतयो विषीदन्ति संयमानुष्ठानं प्रति शीतलीभवन्ति, सर्वथा संयमाद्वा भ्रश्यन्ति, सूत्रम् 14-17 यथा मत्स्याः केतने मत्स्यबन्धने प्रविष्टा निर्गतिकाः सन्तो जीविताद् भ्रश्यन्ति, एवं तेऽपि वराकाः सर्वंकषकामपराजिता (178-181) परिषहानां संयमजीवितात् भ्रश्यन्ति // 13 // 177 // किञ्च-आत्मा दण्ड्यते-खण्ड्यते हितात् भ्रश्यते येन स आत्मदण्डः समाचारः दुःसहता अनुष्ठानं येषामनार्याणां ते तथा, तथा मिथ्या-विपरीता संस्थिता- स्वाग्रहारूढा भावना- अन्तःकरणवृत्तिर्येषां ते मिथ्या-2 संस्थितभावना- मिथ्यात्वोपहतदृष्टय इत्यर्थः, हर्षश्च प्रद्वेषश्च हर्षप्रद्वेषं तदापन्ना रागद्वेषसमाकुला इतियावत्, त एवम्भूता अनार्याः सदाचारं साधुं क्रीडया प्रद्वेषेण वा क्रूरकर्मकारित्वात् लूषयन्ति कदर्थयन्ति दण्डादिभिर्वाग्भिर्वेति // 14 // 178 // एतदेव दर्शयितुमाह अप्पेगे पलियतसिं, चारि चोरेत्ति सुव्वयं / बंधति भिक्खुयं बाला, कसायवयणेहि य॥सूत्रम् 15 // // 179 // ) तत्थ दंडेण संवीते, मुट्ठिणा अदु फलेण वा / नातीणं सरती बाले, इत्थी वा कुद्धगामिणी॥सूत्रम् 16 // // 180 // ) एते भो! कसिणा फासा, फरुसा दुरहियासया। हत्थी वा सरसंवित्ता, कीवा वस गया गिहं / / सूत्रम् 17 // ( // 181 // ) तिबेमि // इति तृतीयाध्ययनस्य प्रथमोद्देशकः समाप्तः।। ७०यारे (मु०)। 0प्ताकेशानां (मु०)। 0 येषां परस्परविरोधः चू०। पलियते सिं चारो चोरो त्ति (मु०)। खीलो दंडपहारो वा। 7 चवेडा। // 151 // Page #184 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 152 // __ अपि:संभावने, एके अनार्या आत्मदण्डसमाचारा मिथ्यात्वोपहतबुद्धयोरागद्वेषपरिगताः साधुंपलियंते सिंति अनार्यदेशपर्यन्ते श्रुतस्कन्धः१ वर्तमानं चारि चोरित्ति त्ति चरोऽयं चौरः अयं स्तेन इत्येवं मत्वा सुव्रतं कदर्थयन्ति, तथाहि- बध्नन्ति रज्वादिना संयमयन्ति उपसर्गपरिज्ञा, भिक्षुकं भिक्षणशीलं बालवद् बाला अज्ञाः सदसद्विवेकविकलास्तथा कषायवचनैश्च क्रोधप्रधानकटुवचनैर्निर्भर्त्सयन्तीति॥ 15 // 179 // अपिच-तत्र तस्मिन्ननार्यदेशपर्यन्ते वर्तमानः साधुरनायः दण्डेन यष्टिना मुष्टिना वा संवीतः प्रहतोऽथवा फलेन वा सूत्रम् 15-17/ (179-181) मातुलिङ्गादिना खड्गादिना वा स साधुरेवं तैः कदर्यमानः कश्चिदपरिणतः बालः अज्ञो ज्ञातीनां स्वजनानां स्मरति, तद्यथा-परिषडाना यद्यत्र मम कश्चित् सम्बन्धी स्यात् नाहमेवम्भूतां कदर्थनामवाप्नुयामिति, दृष्टान्तमाह- यथा स्त्री क्रुद्धा सती स्वगृहात् गमनशीला दुःसहता निराश्रया मांसपेशीव सर्वस्पृहणीया तस्करादिभिरभिद्रुता सती जातपश्चात्तापा ज्ञातीनां स्मरति एवमसावपीति // 16 // 180 // उपसंहारार्थमाह-भोइति शिष्यामन्त्रणम्, य एत आदितः प्रभृति दंशमशकादयः पीडोत्पादकत्वेन परीषहा एवोपसर्गा अभिहिताः कृत्स्नाः संपूर्णा बाहुल्येन स्पृश्यन्ते- स्पर्शेन्द्रियेणानुभूयन्ते इति स्पर्शाः, कथम्भूताः?- परुषाः परुषैरनार्यैः कृतत्वात् पीडाकारिणः, ते चाल्पसत्त्वैर्दुःखेनाधिसह्यन्ते तांश्चासहमाना लघुप्रकृतयः केचनाश्लाघामङ्गीकृत्य हस्तिन इव रणशिरसि शरजालसंवीताः शरशताकुला भङ्गमुपयान्ति एवं क्लीबा असमर्था अवशाः परवशाः कर्मायत्ता गुरुकर्माणः पुनरपि गृहमेव गताः, पाठान्तरं वा तिव्वसढे त्ति तीव्ररुपसगैरभिद्रुताः 'शठाः' शठानुष्ठानाः संयम परित्यज्य गृहं गताः, इति ब्रवीमीति पूर्ववत् / / 17 // 181 // इति प्रथमोद्देशक समाप्तः। // 152 // 0 शीलं बाला (मु०)। 0 कुलाङ्गा : प्र०10 सढे (मु०)। Page #185 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं| नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ | // 153 // // तृतीयाध्ययने द्वितीयोद्देशकः॥ श्रुतस्कन्धः१ उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीयः समारभ्यते-अस्य चायमभिसम्बन्धः, इहोपसर्गपरिज्ञाध्ययने उपसर्गाः प्रतिपिपादयि- तृतीयमध्ययन उपसर्गपरिज्ञा, षिताः, ते चानुकूलाः प्रतिकूलाच, तत्र प्रथमोद्देशके प्रतिकूलाः प्रतिपादिताः, इह त्वनुकूला: प्रतिपाद्यन्त इत्यनेन सम्बन्धेना- द्वितीयोद्देशकः यातस्यास्योद्देशकस्याऽऽदिसूत्रं 8 सूत्रम् 1-2 (182-183) अहिमे सुहुमा संगा, भिक्खुणं जे दुरुत्तरा / जत्थ एगे विसीयंति, ण चयंति जवित्तए। सूत्रम् 1 // 182 // 8 अनुकूलोअप्पेगे नायओ दिस्स, रोयंति परिवारिया। पोसणे ताय! पुट्ठोऽसि, कस्स ताए! जहासिणे? // सूत्रम् 2 // 183 // पसर्गाः स्वजनोपसर्गाः अथ इति आनन्तर्ये, प्रतिकूलोपसर्गानन्तरमनुकूलाः प्रतिपाद्यन्त इत्यानन्तर्यार्थः , इमे अनन्तरमेवाभिधीयमानाः प्रत्यक्षासन्नवाचित्वादिदमाऽभिधीयन्ते, तेच सूक्ष्माः प्रायश्चेतोविकारकारित्वेनान्तराः, न प्रतिकूलोपसर्गा इव बाहुल्येन शरीरविकारकारित्वेन प्रकटतया बादरा इति, सङ्गा मातापित्रादिसम्बन्धाः य एते भिक्षूणां साधूनामपि दुरुत्तरा दुर्लङ्घया-दुरतिक्रमणीया इति, प्रायोजीवितविघ्नकरैरपि प्रतिकूलोपसर्गेरुदीर्णैर्माध्यस्थ्यमवलम्बयितुंमहापुरुषैःशक्यम्, एते त्वनुकूलोपसर्गास्तानप्युपायेन धर्माच्च्यावयन्ति, ततोऽमी दुरुत्तरा इति, यत्र येषूपसर्गेषु सत्सु एके अल्पसत्त्वाः सदनुष्ठानं प्रति विषीदन्ति शीतलविहारित्वं भजन्ते सर्वथा वा संयमंत्यजन्ति, नैवात्मानं संयमानुष्ठानेन यापयितुं-वर्तयितुंतस्मिन् वा व्यवस्थापयितुं शक्नुवन्ति' समर्था भवन्तीति ॥१॥१८२॥तानेव सूक्ष्मसङ्गान् दर्शयितुमाह- अपिःसंभावने एकेतथाविधा ज्ञातयः स्वजना मातापित्रादयः प्रव्रजन्तं प्रव्रजितं वा दृष्टा उपलभ्य परिवार्य वेष्टयित्वा रुदन्ति रुदन्तो वदन्ति च दीनं यथा-बाल्यात् प्रभृति त्वमस्माभिः (r) र्यार्थः, ते इमे (मु०)। 0 यतः प्र० / // 153 // Page #186 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 154 / / अनुकूलो पसर्गा: पोषितो वृद्धानां पालको भविष्यसीतिकृत्वा, ततोऽधुना णो अस्मानपि त्वं तात! पुत्र पोषय पालय, कस्य कृते केन कारणेन श्रुतस्कन्धः१ कस्य वा बलेन तातास्मान् त्यजसि?, नास्माकं भवन्तमन्तरेण कश्चित्त्राता विद्यत इति // 2 // 183 // किञ्च तृतीयमध्ययनं उपसर्गपरिज्ञा, पिया ते थेरओ तात!, ससा ते खुड्डिया इमा / भायरो ते सगा तात!, सोयरा किं जहासिणे? // सूत्रम् 3 // // 184 // ) द्वितीयोद्देशकः ___ मायरं पियं पोस, एवं लोगो भविस्सति / एवं खु लोइयं ताय!, जे पालंति य मायरं / / सूत्रम् 4 // // 185 // ). सूत्रम् 3-6 हे तात! पुत्र! पिता ते तव स्थविरो वृद्धः शतातीकः स्वसा च भगिनी तव क्षुल्लिका लघ्वी अप्राप्तवयाँ इमा पुरोवर्तिनी (184-187) प्रत्यक्षेति, तथा भ्रातरः ते तव स्वका निजास्तात! सोदरा एकोदराः किमित्यस्मान् परित्यजसीति // 3 // 184 // तथा मायरमि' त्यादि, मातरं जननीं तथा पितरं जनयितारं पुषाण बिभृहि, एवं च कृते तवेहलोकः परलोकश्च भविष्यति, तातेदमेव लौकिक स्वजनोपसर्गाः लोकाचीर्णम्, अयमेव लौकिकः पन्था यदुत वृद्धयोर्मातापित्रोः प्रतिपालनमिति, तथा चोक्तं- गुरवो यत्र पूज्यन्ते, यत्र धान्य सुसंस्कृतम् / अदन्तकलहो यत्र,तत्र शक्र! वसाम्यहम् // 1 // इति ॥४॥१८५॥अपिच उत्तरा महुरुल्लावा, पुत्ता ते तात! खुड्डया। भारिया तेणवा तात!, मा सा अन्नं जणंगमे।सूत्रम् 5 // ( // 186 // ) एहि ताय! घरंजामो, मा य कम्मे सहा वयं / बितियंपि ताय! पासामो, जामु ताव सयं गिहं / / सूत्रम् 6 // // 187 // ) उत्तराः प्रधानाः उत्तरोत्तरजाता वा मधुरो- मनोज्ञ उल्लापः- आलापो येषां ते तथाविधाः पुत्राः ते तव तात पुत्र! क्षुल्लका ] लघवः तथा भार्या पत्नी ते नवा प्रत्यग्रयौवना अभिनवोढा वा मा असौ त्वया परित्यक्ता सती अन्यं जनं गच्छेत्- उन्मार्गयायिनी स्याद्, अयं च महान् जनापवाद इति // 5 // 186 // अपिच- जानीमो वयं यथा त्वं कर्मभीरुस्तथापि एहि आगच्छ गृहं ®•ष्यतीति..'नः' अस्मा०(मु०)।® सवा-वयणनिद्दसे चिट्ठति चू०।वर्षशतमानः। O तयौवना (मु०)।७ उत्तमा चू० / // 154 // Page #187 -------------------------------------------------------------------------- ________________ | श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 155 // अनुकूलो यामोगच्छामः / मा त्वं किमपि कर्म साम्प्रतं कृथाः, अपितु तव कर्मण्युपस्थिते वयं सहायका भविष्यामः- साहाय्यं करिष्यामः / श्रुतस्कन्धः 1 एकवारं तावद्गृहकर्मभिर्भग्नस्त्वं तात! पुनरपि द्वितीयं वारं पश्यामो द्रक्ष्यामो यदस्माभिः सहायैर्भवतो भविष्यतीत्यतो यामो तृतीयमध्ययनं उपसर्गपरिज्ञा, गच्छामः तावत् स्वकं गृहं कुर्वेतदस्मद्वचनमिति॥६॥१८७॥ किञ्च - द्वितीयोद्देशकः गंतुंताय! पुणो गच्छे, ण तेणासमणो सिया। अकामगं परिक्कम्मं, को ते वारेउमरिहति?॥सूत्रम् 7 // // 188 // ) सूत्रम् 7-10 (188-191) जंकिंचि अणगंतात!, तंपिसव्वं समीकतं / हिरण्णं ववहाराइ, तंपि दाहामु ते वयं ॥सूत्रम् 8 // // 189 // ) ___तात पुत्र! गत्वा गृहं स्वजनवर्गं दृष्ट्वा पुनरागन्ताऽसि, नच तेन एतावता गृहगमनमात्रेण त्वमश्रमणो भविष्यसि, अकामगं ति पसर्गा: स्वजनोपसर्गाः अनिच्छं गृहव्यापारेच्छारहितं पराक्रमन्तं स्वाभिप्रेतानुष्ठानं कुर्वाणं कः त्वां भवन्तं वारयितुं निषेधयितुं अर्हति योग्यो भवति, यदिवा- 'अकामगं'ति वार्द्धकावस्थायां मदनेच्छाकामरहितं पराक्रमन्तं संयमानुष्ठानं प्रति कस्त्वामवसरप्राप्ते कर्मणि प्रवृत्तं धारयितुमर्हतीति॥७॥१८८॥ अन्यच्च- तात पुत्र! यत्किमपि भवदीयमृणजातमासीत्तत्सर्वमस्माभिः सम्यग्विभज्य समीकृत समभागेन व्यवस्थापितम्, यदिवोत्कटं सत् समीकृतं-सुदेयत्वेन व्यवस्थापितम्, यच्च हिरण्यं द्रव्यजातं व्यवहारादावुपयुज्यते, आदिशब्दात् अन्येन वा प्रकारेण तवोपयोगं यास्यति तदपि वयं दास्यामः, निर्धनोऽहमिति मा कृथा भयमिति // 8 // १८९॥उपसंहारार्थमाह इच्चेवणं सुसेहंति, कालुणीयसमुट्ठिया। विबद्धो नाइसंगेहिं, ततोऽगारंपहावइ ।सूत्रम् 9 // // 190 // ) जहा रुक्खं वणे जायं, मालुया पडिबंधइ / एवणं पडिबंधंति, णातओ असमाहिणा / / सूत्रम् 10 // // 191 // ) 0 किमपि साम्प्रतं कर्म (मु०)। 0 उत्तारितं चू०। 0 निच्छन्तं गृह०(मु०)। 0 ०ऽयमिति (मु०)। // 155 // Page #188 -------------------------------------------------------------------------- ________________ नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१| // 156 // णमिति वाक्यालङ्कारे इत्येवं पूर्वोक्तया नीत्या मातापित्रादयः कारुणिकैर्वचोभिः करुणामुत्पादयन्तः स्वयंवा दैन्यमुपस्थिताः / श्रुतस्कन्धः 1 तं प्रव्रजितं प्रव्रजन्तं वा सुसेहंति त्ति सुष्ठ शिक्षयन्ति व्युद्वाहयन्ति, स चापरिणतधर्माऽल्पसत्त्वो गुरुकर्मा ज्ञातिसङ्गैर्विबद्धो तृतीयमध्ययन उपसर्गपरिज्ञा, मातापितृपुत्रकलत्रादिमोहितः ततः अगारं गृहं प्रति धावति- प्रव्रज्यां परित्यज्य गृहपाशमनुबध्नातीति // 9 // 19 // किञ्चान्यत्- यथा वृक्षं वने अटव्यां जातं उत्पन्नं मालुया वल्ली प्रतिबध्नाति वेष्टयत्येवं णं इति वाक्यालङ्कारे ज्ञातयः स्वजनाः सूत्रम् 11-12 (192-193) तं' यतिं असमाधिना प्रतिबध्नन्ति, तत् तत्कुर्वते येनास्यासमाधिरुत्पद्यत इति, तथा चोक्तं- अमित्तो मित्तवेसेणं, कंठे घेत्तूण ज्ञातिसङ्गोपरोयइ / मा मित्ता! सोग्गई जाहि, दोवि गच्छामु दुग्गई॥१॥॥१०॥१९१॥ अपिच सर्गाः विबद्धो नातिसंगेहि, हत्थीवावी नवग्गहे / पिट्ठतो परिसप्पंति, सुयगोव्व अदूरए॥सूत्रम् 11 // ( // 192 // ) - एते संगा मसाणं, पाताला व अतारिमा / कीवा जत्थ य किस्संति, नाइसंगेहिं मुच्छिया।सूत्रम् 12 // // 193 // ) विविधं बद्धः- परवशीकृतः विबद्धो ज्ञातिसङ्गैः- मातापित्रादिसम्बन्धैः, तेच तस्य तस्मिन्नवसरे सर्वमनुकूलमनुतिष्ठन्तो धृतिमुत्पादयन्ति, हस्तीवापि नवग्रहे अभिनवग्रहणे, (यथा स) धृत्युत्पादनार्थमिक्षुशकलादिभिरुपचर्यते, एवमसावपि सर्वानुकूलैरुपायैरुपचर्यते, दृष्टान्तान्तरमाह- यथाऽभिनवप्रसूता गौर्निजस्तनन्धयस्य अदूरगासमीपवर्तिनी सती पृष्ठतः परिसर्पति, एवं तेऽपि निजा उत्प्रव्रजितं पुनर्जातमिव मन्यमानाः पृष्ठतोऽनुसर्पन्ति- तन्मार्गानुयायिनो भवन्तीत्यर्थः॥११॥१९२॥ सङ्गदोषदर्शनायाह- एते पूर्वोक्ताः सज्यन्त इति सङ्गाः- मातृपित्रादिसम्बन्धाः कर्मोपादानहेतवः, मनुष्याणां पाताला इव O गृहवासमनु० (प्र०)। 0 ते तत्कु (मु०)। 0 अमित्रं मित्रवेषेण कण्ठे गृहीत्वा रोदिति। मा मित्र ! सुगतीर्याः द्वावपि गच्छावो दुर्गतिम् // 1 // 0 विबद्धा (प्र०)। 7 विबद्धे(?) इत्यादि, विविध बद्धा परवशीकृताः विबद्धाः (प्र०)। Page #189 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ / / 157 // समुद्रा इवाप्रतिष्ठितभूमितलत्वात् ते अतारिम त्ति दुस्तराः, एवमेतेऽपि सङ्गा अल्पसत्त्वैर्दुःखेनातिलवयन्ते, यत्र च येषु सङ्गेषु श्रुतस्कन्धः१ क्लीबा असमर्था : क्लिश्यन्ति क्लेशमनुभवन्ति, संसारान्तर्वर्तिनो भवन्तीत्यर्थः, किंभूताः?- ज्ञातिसङ्गैः पुत्रादिसम्बन्धैः तृतीयमध्ययनं उपसर्गपरिज्ञा, मूर्च्छिता गृद्धा अध्युपपन्ना सन्तो, न पर्यालोचयन्त्यात्मानं संसारान्तर्वर्तिनमेवं क्लिश्यन्तमिति // 12 // 193 // अपिच द्वितीयोद्देशकः तंच भिक्खूपरिन्नाय, सव्वे संगा महासवा / जीवियं नावकंखिज्जा, सोच्चा धम्ममणुत्तरं // सत्रम् 13 // ( // 194 / ) सूत्रम् 13-14 अहिमे संति आवट्टा, कासवेणं पवेइया। बुद्धा जत्थावसप्पंति, सीयंति अबुहा जहिं / / सूत्रम् 14 // ( // 195 // ) (194-195) ज्ञातिसङ्गोपतं च ज्ञातिसङ्गं संसारैकहेतुं भिक्षु परिज्ञया (ज्ञात्वा) प्रत्याख्यानपरिज्ञया परिहरेत् / किमिति?, यतः सर्वेऽपि ये केचन सर्गाः सङ्गास्ते महाश्रवा महान्ति कर्मण आश्रवद्वाराणि वर्तन्ते। ततोऽनुकूलैरुपसर्गरुपस्थितैरसंयमजीवितं- गृहावासपाशंनाभिकाङ्केत् / सूत्रम् 15 नाभिलषेत्, प्रतिकूलैश्चोपसर्गः सद्भिर्जीविताभिलाषीन भवेद, असमञ्जसकारित्वेन भवजीवितं नाभिकाङ्केत् / किं कृत्वा? राजादिश्रुत्वा निशम्यावगम्य, कं?- धर्मं श्रुतचारित्राख्यम्, नास्योत्तरोऽस्तीत्यनुत्तरं-प्रधानं मौनीन्द्रमित्यर्थः॥१३॥१९४॥ अन्यच्चअथे त्यधिकारान्तरदर्शनार्थः, पाठान्तरं वा अहो इति, तच्च विस्मये, इमे इति एते प्रत्यक्षासन्नाः सर्वजनविदितत्वात् सन्ति / विद्यन्ते वक्ष्यमाणा आवर्तयन्ति-प्राणिनं भ्रामयन्तीत्यावर्ताः, तत्र द्रव्यावर्ता नद्यादेः भावावर्तास्तूत्कटमोहोदयापादितविषयाभिलाषसंपादकसंपत्प्रार्थनाविशेषाः, एते चावर्ताः काश्यपेन श्रीमन्महावीरवर्द्धमानस्वामिना उत्पन्नदिव्यज्ञानेन आ(प्र)वेदिताः कथिताः प्रतिपादिताः यत्र येषु सत्सुबुद्धा अवगततत्त्वा आवर्तविपाकवेदिनस्तेभ्यः अपसर्पन्ति अप्रमत्ततया तद्दूरगामिनो // 157 // भवन्ति, अबुद्धास्तु निर्विवेकतया येष्ववसीदन्ति- आसक्तिं कुर्वन्तीति // 14 // 195 // तानेवावर्तान् दर्शयितुमाह रायाणोरायऽमच्चा य, माहणा अदुव खत्तिया। निमंतयंति भोगेहिं, भिक्खूयं साहुजीविणं ॥सूत्रम् 15 // ( // 196 // ) नोपसर्गाः Page #190 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 158 // हत्थऽस्सरहजाणेहि, विहारगमणेहि य / भुंज भोगे इमे सग्घे, महरिसी! पूजयामुतं ॥सूत्रम् 16 / / ( // 197 // ) श्रुतस्कन्धः 1 राजानः चक्रवर्त्यादयो राजामात्याश्च मन्त्रीपुरोहितप्रभृतयः तथा ब्राह्मणा अथवा क्षत्रिया इक्ष्वाकुवंशजप्रभृतयः, एते सर्वेऽपि तृतीयमध्ययनं उपसर्गपरिज्ञा, भोगैः शब्दादिभिर्विषयैः निमन्त्रयन्ति भोगोपभोगं प्रत्यभ्युपगमं कारयन्ति, कं ?- भिक्षुकं साधुजीविणमि ति साध्वाचारेण | द्वितीयोद्देशकः जीवितं शीलमस्येति (साधुजीवीतं) साधुजीविनमिति, यथा ब्रह्मदत्तचक्रवर्तिना नानाविधैर्भोगैश्चित्रसाधुरुपनिमन्त्रित इति / सूत्रम् 15-18 (196-199) एवमन्येऽपि केनचित्सम्बन्धेन व्यवस्थिता यौवनरूपादिगुणोपेतं साधुंविषयोद्देशेनोपनिमन्त्रयेयुरिति // 15 // 196 // एतदेव राजादिदर्शयितुमाह- हस्त्यश्वरथयानैस्तथा विहारगमनैः विहरणं क्रीडनं विहारस्तेन गमनानि विहारगमनानि- उद्यानादौ क्रीडया नोपसर्गाः गमनानीत्यर्थः चशब्दादन्यैश्चेन्द्रियानुकूलैर्विषयैरुपनिमन्त्रयेयुः, तद्यथा- भुक्ष्व भोगान् शब्दादिविषयान् इमान् अस्माभिढौकितान् प्रत्यक्षासन्नान् श्लाघ्यान्प्रशस्तान् अनिन्द्यान् महर्षे साधो! वयं विषयोपकरणढौकनेन त्वां भवन्तं पूजयामः सत्कारयाम इति // 16 // 197 // किञ्चान्यत् वत्थगंधमलंकार, इत्थीओ सयणाणि य। जाहिमाई भोगाई, आउसो! पूजयामुतं॥सूत्रम् 17 // ( // 198 // ) जो तुमे नियमो चिण्णो, भिक्खुभावंमि सुव्वया! / अगारमावसंतस्स, सव्वो संविज्जए तहा। सूत्रम् 18 // ( // 199 // ) वस्त्रं चीनांशुकादि गन्धाः कोष्ठपुटपाकादयः, वस्त्राणि च गन्धाश्च वस्त्रगन्धमिति समाहारद्वन्द्वः तथा अलङ्कारं कटककेयूरादिकं तथा स्त्रियः प्रत्यग्रयौवनाः शयनानि च पर्यङ्कतूलीप्रत्यच्छदपटोपधानयुक्तानि, इमान् भोगानिन्द्रियमनोऽनु // 158 // कूलानस्माभिढौंकितान् भुक्ष्व तदुपभोगेन सफलीकुरु, हे आयुष्मन्! भवन्तं पूजयामः सत्कारयाम इति // 17 // 198 // Page #191 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 159 // अपिच-यस्त्वया पूर्वं भिक्षुभावे प्रव्रज्यावसरे नियमो महाव्रतादिरूपः चीर्णः अनुष्ठितः इन्द्रियनोइन्द्रियोपशमोपगतेन हे सुव्रत! श्रुतस्कन्धः१ स साम्प्रतमपि अगारं गृहं आवसतः गृहस्थभावं सम्यगनुपालयतो भवतस्तथैव विद्यत इति, न हि सुकृतदुष्कृतस्यानुचीर्णस्य। तृतीयमध्ययनं उपसर्गपरिज्ञा, नाशोऽस्तीति भावः // 18 // 199 // किञ्च द्वितीयोद्देशकः चिरं दूइज्जमाणस्स, दोसो दाणिं कुतो तव? / इच्चेवणं निमंति, नीवारेण व सूयरं / सूत्रम् 19 / / ( // 200 // ) सूत्रम् 19-20 (200-201) चोइया भिक्खुचरियाए, अचयंता जवित्तए। तत्थ मंदा विसीयंति, उज्जाणंसि व दुब्बला॥ सूत्रम् 20 // ( // 201 // ) राजादिचिरं प्रभूतं कालं संयमानुष्ठानेन दूइज्जमाणस्स त्ति विहरतःसतः इदानीं साम्प्रतं दोषः कुतस्तव?, नैवास्तीति भावः,इत्येवं नोपसर्गाः हस्त्यश्वरथादिभिर्वस्त्रगन्धालङ्कारादिभिश्च नानाविधैरुपभोगोपकरणैः करणभूतैः ण मिति वाक्यालङ्कारे तं भिर्दू साधु-- जीविनं निमन्त्रयन्ति भोगबुद्धिं कारयन्ति, दृष्टान्तं दर्शयति- यथा नीवारेण व्रीहिविशेषकणदानेन सूकरं वराहं कूटके प्रवेशयन्ति / एवं तमपि साधुमिति // 19 // 200 // अनन्तरोपन्यस्तवार्तोपसंहारार्थमाह-भिक्षूणां-साधूनामुधुक्तविहारिणांचर्या, दश-8 विधचक्रवालसामाचारी इच्छामिच्छेत्यादिका वातया चोदिता:- बाधिता:, यदिवा भिक्षुचर्यया करणभूतया सीदन्तश्चोदिता:तत्करणं प्रत्याचार्यादिकैः पौनःपुन्येन प्रेरितास्तच्चोदनामशक्नुवन्तः संयमानुष्ठानेनात्मानं यापयितुं वर्तयितुमसमर्थाः सन्तः तत्र तस्मिन् संयमे मोक्षैकगमनहेतौ भवकोटिशतावाप्ते मन्दा जडा विषीदन्ति शीतलविहारिणो भवन्ति, तमेवाचिन्त्यचिन्तामणिकल्पं महापुरुषानुचीर्णं संयम परित्यजन्ति, दृष्टान्तमाह- ऊर्ध्वं यानमुद्यानं- मार्गस्योन्नतो भाग उट्टङ्कमित्यर्थः, // 159 // तस्मिन् उद्यानशिरसि उत्क्षिप्तमहाभरा उक्षाणोऽतिदुर्बला यथाऽवसीदन्ति- ग्रीवां पातयित्वा तिष्ठन्ति नोत्क्षिप्तभरनिर्वाहका ®योपशमगतेन (मु०)। 0 °दिका तया चोदिताः-प्रेरिता (मु०)। Page #192 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 160 // श्रुतस्कन्ध:१ तृतीयमध्ययनं उपसर्गपरिज्ञा, द्वितीयोद्देशकः सूत्रम् 21-22 (202-203) राजादिनोपसर्गाः भवन्तीत्येवं तेऽपि भावमन्दा उत्क्षिप्तपञ्चमहाव्रतभारंवोढुमसमर्थाः पूर्वोक्तभावावर्तः पराभग्ना विषीदन्ति // 20 // 201 // किञ्च अचयंता व लूहेणं, उवहाणेण तजिया / तत्थ मंदा विसीयंति, उज्जाणंसि जरग्गवा / / सूत्रम् 21 // ( // 202 // ) एवं निमंतणंलढुं, मुच्छिया गिद्ध इत्थीसु / अज्झोववन्ना कामेहि, चोइज्जंता गया गिहं ।।सूत्रम् 22 / / ( / / 203 // ) तिबेमि / / इति उवसग्गपरिणाए बितिओउद्देसोसम्मत्तो // 3-2 // (गाथाग्रं० 203) रूक्षेण संयमेनात्मानं यापयितुमशक्नुवन्तस्तथा उपधानेन अनशनादिना सबाह्याभ्यन्तरेण तपसा तर्जिता बाधिताः सन्तः तत्र संयमे मन्दा विषीदन्ति उद्यानशिरसि उट्टङ्कमस्तके जीर्णो दुर्बलो गौरिव, यूनोऽपि हि तत्रावसीदनं सम्भाव्यते किं पुनर्जरद्रवस्येति जीर्णग्रहणम्, एवमावर्तमन्तरेणापि धृतिसंहननोपेतस्य विवेकिनोऽप्यवसीदनं सम्भाव्यते, किं पुनरावतॆरुपसर्गितानां मन्दानामिति ॥२१॥२०२॥सर्वोपसंहारमाह- एवं पूर्वोक्तया नीत्या विषयोपभोगोपकरणदानपूर्वकं निमन्त्रणं विषयोपभोगं प्रति प्रार्थनं लब्ध्वा प्राप्य 'तेषु' विषयोपकरणेषु हस्त्यश्वरथादिषु मूछिता अत्यन्तासक्तास्तथा स्त्रीषु गृद्धा दत्तावधाना रमणीरागमोहितास्तथा कामेषु इच्छामदनरूपेषु अध्युपपन्नाः कामगतचित्ताःसंयमेऽवसीदन्तोऽपरेणोद्युक्तविहारिणा नोद्यमानाःसंयमं प्रति प्रोत्साह्यमाना नोदनां सोढुमशक्नुवन्तः सन्तो गुरुकर्माणः प्रव्रज्यां परित्यज्याल्पसत्वा गृहं गता-गृहस्थीभूताः। इति: परिसमाप्तौ, ब्रवीमीति पूर्ववत् // 22 // 203 // इति द्वितीयोद्देशकः समाप्तः। // 160 // - ®तण (प्र०)। Page #193 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः 1 // 161 // परताः // तृतीयाध्ययने तृतीयोद्देशकः॥ श्रुतस्कन्धः१ उपसर्गपरिज्ञायां उक्तो द्वितीयोद्देशकः,साम्प्रतं तृतीयः समारभ्यते, अस्य चायमभिसम्बन्धः- इहानन्तरोद्देशकाभ्यामुपसर्गा तृतीयमध्ययनं उपसर्गपरिज्ञा, अनुकूलप्रतिकूलभेदेनाभिहिताः, तैश्चाध्यात्मविषीदनं भवतीति तदनेन प्रतिपाद्यत इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादि। तृतीयोद्देशकः सूत्रं सूत्रम् 1-2 (204-205)/ जहा संगामकालंमि, पिट्ठतो भीरु वेहइ। वलयं गहणं णूमं, को जाणइ पराजयं? // सूत्रम् 1 // ( // 204 // ) मुनीनामात्ममुहुत्ताणं मुहुत्तस्स, मुहत्तो होइ तारिसो। पराजियाऽवसप्पामो, इति भीरू उवेहई।सूत्रम् 2 // ( // 205 // ) दृष्टान्तेन हि मन्दमतीनां सुखेनैवार्थावगतिर्भवतीत्यत आदावेव दृष्टान्तमाह- यथा कश्चिद् भीरुः अकृतकरणः संग्रामकाले / परानीकयुद्धावसरे समुपस्थिते पृष्ठतः प्रेक्षते आदावेवापत्प्रतीकारहेतुभूतं दुर्गादिकं स्थानमवलोकयति / तदेव दर्शयति-वलय। मिति यत्रोदकं वलयाकारेण व्यवस्थितं उदकरहिता वा गर्ता दुःखनिर्गमप्रवेशा, तथा गहनं धवादिवृक्षैः कटिसंस्थानीयं णूमं ति प्रच्छन्नं गिरिगुहादिकम्, किमित्यसावेवमवलोकयति?, यत एवं मन्यते- तत्रैवम्भूते तुमुले सङ्ग्रामे सुभटसङ्कले को जानाति कस्यात्र पराजयो भविष्यतीति?, यतो दैवायत्ताः कार्यसिद्धयः, स्तोकैरपि बहवो जीयन्त इति॥१॥२०४॥ किञ्च मुहूर्तानामेकस्य वा मुहूर्तस्यापरो मुहूर्तः कालविशेषलक्षणोऽवसरस्तादृग् भवति यत्र जयः पराजयो वा सम्भाव्यते, तत्रैवं व्यवस्थिते पराजिता वयं अवसामोनश्याम इत्येतदपि सम्भाव्यते अस्मद्विधानामिति भीरुः पृष्ठत आपत्प्रतीकारार्थंशरणमुपेक्षते / / // 161 // 2 // 205 // इति श्लोकद्वयेन दृष्टान्तं प्रदर्श्य दार्टान्तिकमाह ॐ कण्टिसं० प्र० / (r) युद्धविषयत्वात् मायोपेक्षेन्द्रजालानि क्षुद्रोपाया इमे त्रय इति श्रीहेमचन्द्रवचनादत्र क्षुद्रोपायपर उपेक्षितः / Page #194 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः 1 तृतीयमध्ययनं उपसर्गपरिज्ञा, तृतीयोद्देशकः सूत्रम् 3-4 (206-207) राजादिनोपसर्गाः श्रीसूत्रकृताङ्गं एवं तु समणा एगे, अबलं नच्चाण अप्पगं / अणागयं भयं दिस्स, अवकप्पंतिमंसुयं ।।सूत्रम् 3 // ( // 206 // ) | नियुक्तिश्रीशीला को जाणइ विऊवातं, इत्थीओ उदगाउ वा / चोइज्जता पवक्खामो, ण णो अत्थि पकप्पियं ॥सूत्रम् 4 // ( // 207 // ) वृत्तियुतम् एवं इति यथा सङ्ग्रामं प्रवेष्टुमिच्छुः पृष्ठतोऽवलोकयति-किमत्र मम पराभग्नस्य वलयादिकं शरणं त्राणाय स्यादिति?, श्रुतस्कन्धः१ एवमेव श्रमणाः प्रव्रजिता एके केचनादृढमतयोऽल्पसत्त्वा आत्मानं अबलंयावज्जीवंसंयमभारवहनाक्षम ज्ञात्वा अनागतमेव भयं // 162 // दृष्टा उत्प्रेक्ष्य तद्यथा-निष्किञ्चनोऽहं किं मम वृद्धावस्थायांग्लानाद्यवस्थायां दुर्भिक्षेवात्राणाय स्यादित्येवमाजीविकाभयमुत्प्रेक्ष्य अवकल्पयन्ति परिकल्पयन्ति मन्यते- इदं व्याकरणं गणितं ज्योतिष्कं वैद्यकं होराशास्त्र मन्त्रादिकं वा श्रुतमधीत ममावमादौ त्राणाय स्यादिति // 3 // 206 // एतच्चैतेऽवकल्पयन्तीत्याह- अल्पसत्त्वाः प्राणिनो विचित्रा च कर्मणां गतिः बहूनि प्रमादस्थानानि विद्यन्ते अतः को जानाति? कः परिच्छिनत्ति व्यापातं संयमजीवितात् भ्रंशम्, केन पराजितस्य मम संयमाद् भ्रंशः स्यादिति, किं स्त्रीतः स्त्रीपरिषहात् उत उदकात् स्नानाद्यर्थमुदकासेवनाभिलाषाद्?, इत्येवं ते वराकाः प्रकल्पयन्ति, न नः अस्माकं किञ्चन प्रकल्पितं पूर्वोपार्जितद्रव्यजातमस्ति यत्तस्यामवस्थायामुपयोगंयास्यति, अतः चोद्यमानाः परेण पृच्छ्यमाना हस्तिशिक्षाधनुर्वेदादिकं कुटिलविण्टलादिकंवा प्रवक्ष्यामः कथयिष्यामः प्रयोक्ष्याम इत्येवं ते हीनसत्त्वाः सम्प्रधार्य व्याकरणादौ श्रुते प्रयतन्त इति, न च तथापि मन्दभाग्यानामभिप्रेतार्थावाप्तिर्भवतीति, तथा चोक्तं-उपशमफलाद्विद्याबीजात्फलं धनमिच्छता, भवति विफलो यद्यायासस्तदत्र किमद्भुतम्? / न नियतफलाः कर्तुं भावाः फलान्तरमीशते, जनयति खलु 0 अविकप्पंतिम (मु०) अपकप्पंतीति टीका। 0 वियावात इति टीकाकृदभिप्रायः / 0 जोतिष्कं (मु०)। 0 कुण्टलमण्डलादि० / कुण्टलविण्टलादि० / BO कर्तुर्भावाः (मु०)। // 162 // Page #195 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 श्रुतस्कन्धः१ तृतीयमध्ययनं उपसर्गपरिज्ञा, तृतीयोद्देशकः (208-209) राजादि नोपसर्गाः व्रीहे/जं न जातु यवाङ्करम् // 1 // इति // 4 // 207 / / उपसंहारार्थमाह इच्चेव पडिलेहंति, वलया पडिलेहिणो। वितिगिच्छसमावन्ना, पंथाणंच अकोविया // सूत्रम् 5 // ( // 208 // ) जे उ संगामकालंमि, नाया सूरपुरंगमा।णोते पिट्ठमुवेहिति, किं परं मरणं सिया?॥सूत्रम् 6 // // 209 // ) इत्येवमि ति पूर्वप्रक्रान्तपरामर्शार्थः, यथा भीरवः सङ्ग्रामे प्रविविक्षवो वलयादिकं प्रत्युपेक्षिणों भवन्तीति, एवं प्रव्रजिता मन्दभाग्यतया अल्पसत्त्वा आजीविकाभयाव्याकरणादिकं जीवनोपायत्वेन प्रत्युपेक्षन्ते परिकल्पयन्ति, किम्भूताः?विचिकित्सा-चित्तविप्लुति:-किमेनं संयमभारमुत्क्षिप्तमन्तं नेतुंवयं समर्थाः उत नेतीत्येवम्भूता, तथा चोक्तं-लुक्खमणुण्हमणिययं कालाइक्तभोयणं विरसं। भूमीसयणं लोओ असिणाणं बंभचेरं च // 1 // तां समापन्नाः- समागताः, यथा पन्थानं प्रति अकोविदा अनिपुणाः, किमयं पन्था विवक्षितं भूभागंयास्यत्युत नेतीत्येवंकृतचित्तविप्लुतयो भवन्ति, तथा तेऽपि संयमभारवहनं प्रति विचिकित्सां समापन्ना निमित्तगणितादिकं जीविकार्थं प्रत्युपेक्षन्त इति // 5 // 208 // साम्प्रतं महापुरुषचेष्टिते दृष्टान्तमाह- ये पुनर्महासत्त्वाः तुशब्दो विशेषणार्थः सङ्ग्रामकाले परानीकयुद्धावसरे ज्ञाताः लोकविदिताः, कथं ?- शूरपुरङ्गमाः शूराणामग्रगामिनो युद्धावसरे सैन्याग्रस्कन्धवर्तिन इति, त एवम्भूताः सङ्ग्रामं प्रविशन्तोन पृष्ठमुत्प्रेक्षन्ते नदुर्गादिकमापत्त्राणाय पर्यालोचयन्ति, ते चाभङ्गकृतबुद्धयः, अपित्वेवं मन्यन्ते- किमपरमत्रास्माकं भविष्यति?, यदि परं मरणं स्यात्, तच्च शाश्वतं यशःप्रवाहमिच्छतामस्माकं स्तोकं वर्तत इति, तथा चोक्तं-विशरारुभिरविनश्वरमपि चपलैः स्थास्नु वाञ्छतां विशदम् / प्राणैर्यदि शूराणां भवति यशः किं न पर्याप्तम्? // 1 // 6 // 209 // तदेवं सुभटदृष्टान्तं प्रदर्श्य दार्शन्तिकमाह 0 प्रति उपेक्षिणो (मु०)। 0 रूक्षमनुष्णमनियतं कालातिक्रान्तं भोजनं विरसम् / भूमिशयनं लोचोऽस्नानं ब्रह्मचर्यं च // 1 // // 163 // Page #196 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः 1 // 164 // सूत्रम् 7-8 एवं समुट्ठिए भिक्खू, वोसिज्जाऽगारबंधणं। आरंभं तिरियं कटु, अत्तत्ताए परिव्वए।सूत्रम् 7 // ( // 210 // ) श्रुतस्कन्धः 1 तमेगे परिभासंति, भिक्खूयंसाहुजीविणं। जे एवं परिभासंति, अंतए ते समाहिए। सूत्रम् 8 // ( // 211 // ) तृतीयमध्ययनं उपसर्गपरिज्ञा, यथा सुभटा ज्ञाता नामतः कुलतः शौर्यतः शिक्षातश्च तथा सन्नद्धबद्धपरिकराःकरगृहीतहेतयः प्रतिभटसमितिभेदिनो न तृतीयोद्देशकः पृष्ठतोऽवलोकयन्ति, एवं भिक्षुरपि साधुरपि महासत्त्वः परलोकप्रतिस्पर्द्धिनमिन्द्रियकषायादिकमरिवर्ग जेतुं सम्यक् (210-211) संयमोत्थानेनोत्थितः समुत्थितः, तथा चोक्तं- कोहं माणं च मायं च, लोहं पंचिंदियाणि य / दुज्जयं चेवमप्पाणं, सव्वमप्पे जिए राजादिजियं॥१॥ किं कृत्वा समुत्थित इति दर्शयति- व्युत्सृज्य त्यक्त्वा अगारबन्धनं गृहपाशं तथा आरम्भं सावधानुष्ठानरूपं नोपसर्गाः तिर्यकृत्वा अपहस्त्य आत्मनो भाव आत्मत्वं- अशेषकर्मकलङ्करहितत्वं तस्मै आत्मत्वाय, यदिवा- आप्तों - मोक्षः संयमो वा तद्धावस्तस्मै-तदर्थं परि-समन्ताद्वजेत्-संयमानुष्ठानक्रियायांदत्तावधानो भवेदित्यर्थः / / 7 // 210 // निर्युक्तौ यदभिहितमध्यात्मविषीदनं तदुक्तम्, इदानीं परवादिवचनं द्वितीयमर्थाधिकारमधिकृत्याह- त मिति साधुं एके ये परस्परोपकाररहितं दर्शनमापन्ना अयःशलाकाकल्पाः, ते च गोशालकमतानुसारिण आजीविका दिगम्बरा वा, त एवं वक्ष्यमाणं परिसमन्ताभाषन्ते / तं भिक्षुकं साध्वाचारं साधु- शोभनं परोपकारपूर्वकं जीवितुं शीलमस्य स साधुजीविनमिति, ये ते अपुष्टधर्माण ‘एवं वक्ष्यमाणं परिभाषन्ते साध्वाचारनिन्दां विदधति त एवंभूता अन्तकेपर्यन्ते दूरे समाधेः मोक्षाख्यात्सम्यग्ध्यानात्सदनुष्ठानात् वा वर्तन्त इति // 8 // 211 // यत्ते प्रभाषन्ते तद्दर्शयितुमाह // 164 // क्रोधः मानश्च माया च लोभः पञ्चेन्द्रियाणि च / दुर्जयं चैवात्मनां सर्वमात्मनि जिते जितम् // 1 // हस्तयित्वा (प्र०)10 आत्मा-मोक्षः (मु०)10 परि-8 वादि० (प्र०)10 षन्ते परिभाषन्ते (प्र०)। 0 मोक्षात् (प्र०)। Page #197 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 कारकाः संबद्धसमकप्पा उ, अन्नमन्नेसु मुच्छिया। पिंडवायं गिलाणस्स, जंसारेह दलाह य // सूत्रम् 9 // ( / / 212 // ) श्रुतस्कन्ध:१ एवं तुब्भे सरागत्था, अन्नमन्त्रमणुव्वसा / नट्टसप्पहसब्भावा, संसारस्स अपारगा।सूत्रम् 10 // ( // 213 // ) तृतीयमध्ययनं उपसर्गपरिज्ञा, सम्- एकीभावेन परस्परोपकार्योपकारितया च बद्धाः पुत्रकलत्रादिस्नेहपाशैः सम्बद्धा-गृहस्थास्तैः समः- तुल्यः कल्पो- तृतीयोद्देशकः व्यवहारोऽनुष्ठानं येषां ते सम्बद्धसमकल्पा- गृहस्थानुष्ठानतुल्यानुष्ठाना इत्यर्थः, तथाहि-यथा गृहस्था परस्परोपकारेण माता। सूत्रम् 9-11 (212-214) पुत्रे पुत्रोऽपि मात्रादावित्येवं मूछिता अध्युपपन्नाः, एवं भवन्तोऽपि अन्योऽन्यं परस्परतः शिष्याचार्याद्युपकारक्रियाकल्पनया समाधिहीना: मूच्छिताः, तथाहि- गृहस्थानामयं न्यायो यदुत- परस्मै दानादिनोपकार इति, न तु यतीनाम, कथमन्योऽन्यं मूञ्छिता इति / असमीक्ष्यदर्शयति- पिण्डपातं भक्ष्यं ग्लानस्य अपरस्य रोगिणः साधोः यद्-यस्मात् सारेह त्ति अन्वेषयत, तथा दलाहय ति ग्लानयोग्यमाहारमन्विष्य तदुपकारार्थं ददध्वम्, चशब्दादाचार्यादेः वैयावृत्त्यकरणाद्युपकारेण वर्तध्वम्, ततो गृहस्थसमकल्पा इति॥ ९॥२१२॥साम्प्रतमुपसंहारव्याजेन दोषदर्शनायाह- एवं परस्परोपकारादिना यूयं गृहस्था इव सरागस्थाः- सह रागेण वर्तत इति सरागः-स्वभावस्तस्मिन् तिष्ठन्तीति ते तथा, अन्योऽन्यं परस्परतो वशमुपागता:- परस्परायत्ताः, यतयो हि निःसङ्गतया न कस्यचिदायत्ता भवन्ति, यतो गृहस्थानामयं न्याय इति, तथा नष्टः- अपगतः सत्पथः- सद्भावः- सन्मार्गः परमार्थो येभ्यस्ते तथा / एवम्भूताश्च यूयं संसारस्य चतुर्गतिभ्रमणलक्षणस्य अपारगा अतीरगामिन इति // 10 // 213 // अयं तावत्पूर्वपक्षः, अस्य च दूषणायाह अह ते परिभासेजा, भिक्खु मोक्खविसारए। एवं तुब्भे पभासंता, दुपक्खं चेव सेवह // सूत्रम् 11 // // 214 // ) 0 अन्वेषयन्ते (प्र०)। (c) दलाहत्ति (प्र०)। 0 मुपगताः (प्र०)। // 165 // Page #198 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 166 // कारकाः तुब्भे भुंजह पाएसु, गिलाणो अभिहडंमि या। तं च बीओदगं भोच्चा, तमुद्दिस्सादि जंकडं। सूत्रम् 12 / / ( // 215 / / ) / श्रुतस्कन्धः१ अथ अनन्तरं तान् एवं प्रतिकूलत्वेनोपस्थितान् भिक्षुः परिभाषेत ब्रूयात्, किम्भूतः?- मोक्षविशारदो मोक्षमार्गस्यसम्यग्ज्ञान तृतीयमध्ययनं | उपसर्गपरिज्ञा, दर्शनचारित्ररूपस्य प्ररूपकः, एवं अनन्तरोक्तं यूयं प्रभाषमाणाः सन्तः दुष्टः पक्षो दुष्पक्षः- असत्प्रतिज्ञाभ्युपगमस्तमेव सेवध्वं / | तृतीयोद्देशकः यूयम्, यदिवा-रागद्वेषात्मकं पक्षद्वयं सेवध्वं यूयम्, तथाहि-सदोषस्याप्यात्मीयपक्षस्य समर्थनाद्रागो, निष्कलङ्कस्याप्यस्म- | सूत्रम् 12-13 (215-216) दभ्युपगमस्य दूषणाद्वेषः, अथै(थवै)वं पक्षद्वयंसेवध्वं यूयम्, तद्यथा-वक्ष्यमाणनीत्या बीजोदकोद्दिष्टकृतभोजित्वाद्गृहस्थाः समाधिहीनाः यतिलिङ्गाभ्युपगमात्किल प्रव्रजिताश्चेत्येवं पक्षद्वयासेवनं भवतामिति, यदिवा- स्वतोऽसदनुष्ठानमपरश्च सदनुष्ठायिनां असमीक्ष्यनिन्दनमितिभावः॥११॥२१४॥ आजीविकादीनां परतीर्थिकानां दिगम्बराणां चासदाचारनिरूपणायाह- किल वयमपरिग्रहतया निष्किञ्चना एवमभ्युपगमंकृत्वा यूयं भुग्ध्वं पात्रेषु कांस्यपात्र्यादिषु गृहस्थभाजनेषु, तत्परिभोगाच्च तत्परिग्रहोऽवश्यंभावी, तथाऽऽहारादिषु मूछौं कुरुध्वमित्यतः कथं निष्परिग्रहाभ्युपगमो भवतामकलङ्क इति, अन्यच्च ग्लानस्य भिक्षाटनं कर्तुमसमर्थस्य यदपरैर्गृहस्थैरभ्याहृतं कार्यते भवद्भिः, यतेरानयनाधिकाराभावाद् गृहस्थानयने च यो दोषसद्भावः स भवतामवश्यंभावीति, तमेव दर्शयति- तच्च गृहस्थैर्बीजोदकाधुपमर्दैनापादितमाहारं भुक्त्वा तं ग्लानमुद्दिश्यौद्देशकादि यत्कृतं यन्निष्पादितं तदवश्यंयुष्मत्परिभोगायावतिष्ठते / तदेवंगृहस्थगृहे तद्भाजनादिषु भाञ्जानास्तथा ग्लानस्य च गृहस्थैरेव वैयावृत्त्यं कारयन्तो यूयमवश्यं बीजोदकादिभोजिन औद्देशिकादिकृतभोजिनश्चेति // 12 // 215 / किञ्चान्यत् // 166 // __ लित्ता तिव्वाभितावेणं, उज्झिआ असमाहिया। नातिकंडूइयं सेयं, अरुयस्सावरज्झती // सूत्रम् 13 // ( // 216 // ) 0प्रसङ्गापादनम्, तैःसम्बन्धमात्रस्य परिग्रहत्वाभ्युपगमात्, अन्यथा निर्मूच्छ धर्मोपकरणधरणापत्तेः। ॐ यच्च (मु०)। 0०द्दिश्योद्दे० (मु०)। 0 उद्दे० (मु०)। Page #199 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 167 // कारका: तत्तेण अणुसिट्ठा ते, अपडिनेण जाणया। ण एस णियए मग्गे, असमिक्खा वती किती॥ सूत्रम् 14 // // 217 // ) श्रुतस्कन्धः१ योग्यं षड्जीवनिकायविराधनयोद्दिष्टभोजित्वेनाभिगृहीतमिथ्यादृष्टितया च साधुपरिभाषणेन च तीव्रोऽभितापः- कर्मबन्ध तृतीयमध्ययनं उपसर्गपरिज्ञा, रूपस्तेनोपलिप्ताः- संवेष्टितास्तथा उज्झिय त्ति सद्विवेकशून्या भिक्षापात्रादित्यागात्परगृहभोजितयोदकौद्देशकादिभोजित्वात् / तृतीयोद्देशकः तथा असमाहिता शुभाध्यवसायरहिताः सत्साधुप्रद्वेषित्वात्, साम्प्रतं दृष्टान्तद्वारेण पुनरपि तद्दोषाभिधित्सयाऽऽह-यथा अरुषः सूत्रम् 14 वणस्यातिकण्डूयितं- नविलेखनं न श्रेयो- न शोभनं भवति, अपि त्वपराध्यति- तत्कण्डूयनं व्रणस्य दोषमावहति, एवं (217) चदापमावहात, एव समाधिहीना: भवन्तोऽपि सद्विवेकरहिताः वयं किल निष्किञ्चना इत्येवं निष्परिग्रहतया षड्जीवनिकायरक्षणभूतं भिक्षापात्रादिकमपि असमीक्ष्यसंयमोपकरणं परिहृतवन्तः, तदभावाचावश्यंभावी अशुद्धाहारपरिभोग इत्येवं द्रव्यक्षेत्रकालभावानपेक्षणेन नातिकण्डूयितं श्रेयो भवतीति भावः // 13 // 216 // अपि च- तत्त्वेन परमार्थेन मौनीन्द्राभिप्रायेण यथावस्थितार्थप्ररूपणया ते गोशालकमतानुसारिण आजीविकादयः बोटिका वा अनुशासिताःतदभ्युपगमदोषदर्शनद्वारेण शिक्षा ग्राहिताः,केन?- अप्रतिज्ञेन नास्य मयेदमसदपि समर्थनीयमित्येवं प्रतिज्ञा विद्यते इत्यप्रतिज्ञो-रागद्वेषरहितः साधुस्तेन जानता हेयोपादेयपदार्थपरिच्छेदकेनेत्यर्थः, कथमनुशासिता इत्याह- योऽयं भवद्भिरभ्युपगतो मार्गो यथा यतीनां निष्किञ्चनतयोपकरणाभावात् परस्परत उपकार्योपकारकभाव इत्येष न नियतो न निश्चितो न युक्तिसङ्गतः, अतो येयं वाग् यथा- ये पिण्डपातं ग्लानस्याऽऽनीय ददति ते गृहस्थकल्पा इत्येषा असमीक्ष्याभिहिता अपर्यालोच्योक्ता, तथा कृतिः करणमपि भवदीयमसमीक्षितमेव, यथा चापर्यालोचित // 167 // करणता भवति भवदनुष्ठानस्य तथा नातिकण्डूयितं श्रेय इत्यनेन प्राग्लेशतः प्रतिपादितम्, पुनरपि सदृष्टान्तं तदेव प्रतिपादयति॥ 14 // 217 // यथाप्रतिज्ञातमाह Page #200 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 168 // एरिसा जावई एसा, अग्गवेणुव्व करिसिता। गिहिणो अभिहडं सेयं, भुंजिउंण उ भिक्खुणं // सूत्रम् 15 // // 218 // ) श्रुतस्कन्धः 1 धम्मपन्नवणा जा सा, सारंभा ण विसोहिआ।ण उ एयाहिं दिट्ठीहि, पुव्वमासिं पग्गप्पिअं॥सूत्रम् 16 // ( // 219 // ) | तृतीयमध्ययनं | उपसर्गपरिज्ञा, येयमीक्षा वाक् यथा यतिनाग्लानस्यानीय न देयमित्येषा अग्रे वेणुवद्-वंशवत् कर्षिता तन्त्री युक्त्यक्षमत्वात् दुर्बलेत्यर्थः, तृतीयोद्देशकः तामेव वाचं दर्शयति- गृहिणां गृहस्थानां यदभ्याहृतं तद्यतेर्भोक्तुं श्रेयः श्रेयस्करम्, न तु भिक्षूणां सम्बन्धीति, अग्रे तनुत्वं चास्या सूत्रम् 15-18 वाच एवं द्रष्टव्यं- यथा गृहस्थाभ्याहृतं जीवोपमर्दैन भवति,यतीनां तूद्रमादिदोषरहितमिति // 15 // 218 // किञ्च धर्मस्य | (218-221) तीर्थकृदुक्तो प्रज्ञापना- देशना यथा यतीनां दानादिनोपकर्तव्यमित्येवम्भूताया सा सारम्भाणां गृहस्थानां विशोधिका, यतयस्तु स्वानुष्ठानेनैव धर्मः विशुध्यन्ति, न तु तेषां दानाधिकारोऽस्तीत्येतत् दूषयितुं प्रक्रमते- न तु नैवैताभिर्यथा गृहस्थेनैव पिण्डदानादिना यतेग्लानाद्यवस्थायामुपकर्तव्यं न तु यतिभिरेव परस्परमित्येवम्भूताभिः युष्मदीयाभिः दृष्टिभिः धर्मप्रज्ञापनाभिः पूर्वं आदौ सर्वज्ञैः प्रकल्पितं / प्ररूपितं प्रख्यापितमासीदिति, यतो न हि सर्वज्ञा एवम्भूतं परिफल्गुप्रायमर्थं प्ररूपयन्ति यथा- असंयतैरेषणाद्यनुपयुक्तैर्लानादेवैयावृत्त्यं विधेयंन तूपयुक्तेन संयतेनेति, अपिच- भवद्भिरपि ग्लानोपकारोऽभ्युपगत एव, गृहस्थप्रेरणादनुमोदनाच्च, ततो भवन्तस्तत्कारिणस्तत्प्रद्वेषिणश्चेत्यापन्नमिति // 16 // 219 // अपिच सव्वाहिं अणुजुत्तीहिं, अचयंता जवित्तए। ततो वायं णिराकिच्चा, ते भुजोवि पगब्भिया ।सूत्रम् 17 // ( / / 220 // ) रागदोसाभिभूयप्पा, मिच्छत्तेण अभिहुता / आउस्से सरणं जंति, टंकणा इव पव्वयं // सूत्रम् 18 // // 221 // ) // 168 // ते गोशालकमतानुसारिणो दिगम्बरा वा सर्वाभिरर्थानुगताभिर्युक्तिभिः सवैरेव हेतुदृष्टान्तः प्रमाणभूतैरशक्नुवन्तः स्वपक्षेत्र आत्मानं यापयितुं संस्थापयितुं ततः तस्माद्युक्तिभिः प्रतिपादयितुं सामर्थ्याभावाद् वादं निराकृत्य सम्यग्हेतुदृष्टान्तर्यो वादो Page #201 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 169 // जल्पस्तं परित्यज्य ते तीर्थिका भूयः पुनरपि वादपरित्यागे सत्यपि प्रगल्भिता धृष्टतां गता इदमूचुः, तद्यथा-पुराणं मानवो धर्मः, श्रुतस्कन्धः१ तृतीयमध्ययन साङ्गो वेदश्चिकित्सितम्। आज्ञासिद्धानि चत्वारि, न हन्तव्यानि हेतुभिः॥१॥अन्यच्च किमनया बहिरङ्गया युक्त्याऽनुमानादिकयाऽत्र उपसर्गपरिज्ञा, धर्मपरीक्षणे विधेये कर्तव्यमस्ति, यतः प्रत्यक्ष एव बहुजनसंमतत्वेन राजाद्याश्रयणाच्चायमेवास्मदभिप्रेतो धर्मः श्रेयानापर | तृतीयोद्देशकः सूत्रम् 15-18 इत्येवं विवदन्ते, तेषामिदमुत्तरं- न ह्यत्र ज्ञानादिसाररहितेन बहुनाऽपि प्रयोजनमस्तीति, उक्तं च- एरंडकट्टरासी जहा य (218-221) गोसीसचंदनपलस्स। मोल्ले न होज्ज सरिसो कित्तियमेत्तो गणिज्जंतो॥१॥ तहवि गणणातिरेगो जह रासी सो न चंदनसरिच्छो। तह तीर्थकृदुक्तो निविण्णाणमहाजणोवि मोल्ले विसंवयति // 2 // एक्को सचक्खुगो जह अंधलयाणं सएहिं बहुएहिं। होइ वरं दट्ठव्वो णहु ते बहुगा अपेच्छंता // 3 // एवं बहुगावि मूढा ण पमाणं जे गईण याणंति / संसारगमणगुविलं णिउणस्स य बंधमोक्खस्स // 4 // इत्यादि // 17 // ॥२२०॥अपिच- रागश्च-प्रीतिलक्षणो द्वेषश्च-तद्विपरीतलक्षणस्ताभ्यामभिभूत आत्मा येषां परतीर्थिकानां ते तथा, मिथ्यात्वेन विपर्यस्तावबोधेनातत्त्वाध्यवसायरूपेण अभिद्रुता व्याप्ताः सद्युक्तिभिर्वादं कर्तुमसमर्थाः क्रोधानुगा आक्रोशान् असभ्यवचनरूपांस्तथा दण्डमुष्ट्यादिभिश्चहननव्यापारान् शरणं यान्ति आश्रयन्ते / अस्मिन्नेवार्थे प्रतिपाद्ये दृष्टान्तमाह-यथा टङ्कणाम्लेच्छविशेषादुर्जया यदा परेण बलिनास्वानीकादिनाऽभिद्रूयन्ते तदा ते नानाविधैरप्यायुधैर्योद्धुमसमर्थाः सन्तः पर्वतं शरणमाश्रयन्ति, एवं तेऽपि कुतीर्थिका वादपराजिताः क्रोधाधुपहतदृष्टय आक्रोशादिकं शरणमाश्रयन्ते, न च ते इदमाकलय्य प्रत्याक्रोष्टव्याः, एरण्डकाष्ठराशिर्यथा च गोशीर्षचन्दनपलस्य / मूल्येन न भवेत् सदृशः कियन्मात्रो गण्यमानः // 1 // तथापि गणनातिरेको यथा राशिः स न चन्दनसदृशः / तथा 8 निर्विज्ञानमहाजनोऽपि मूल्ये विसंवदते // 2 / / एकः सचक्षुष्को यथा अन्धानां शतैर्बहुभिर्भवति वरं द्रष्टव्यो नैव बहुका अप्रेक्षमाणाः / / 3 / / एवं बहुका अपि मूढा न प्रमाणं ये गतिं न जानन्ति / संसारगमनवक्रां निपुणयोर्बन्धमोक्षयोश्च / / 4 / / व्यापारं 'यान्ति' (मु०)। // 169 // Page #202 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 170 // श्रुतस्कन्धः१ तृतीयमध्ययनं उपसर्गपरिज्ञा, तृतीयोद्देशकः सूत्रम् 19-21 (222-224) तीर्थकृदुक्तो धर्मः तद्यथा- अक्कोसहणणमारणधम्मब्भंसाण बालसुलभाणं। लाभं मन्नइ धीरो जहुत्तराणं अभावंमि॥१॥॥१८॥२२१॥ किञ्चान्यत् बहुगुणप्पगप्पाई, कुजा अत्तसमाहिए। जेणऽन्ने णो विरुज्झेजा, तेण तं तं समायरे / / सूत्रम् 19 / / ( / / 222 / / ) इमं च धम्ममादाय, कासवेण पवेइयं / कुज्जा भिक्खू गिलाणस्स, अगिलाए समाहिए।सूत्रम् 20 // ( // 223 // ) संखाय पेसलं धम्म,दिट्ठिमं परिनिवुडे / उवसग्गे नियामित्ता, आमोक्खाए परिव्वएजाऽसि // सूत्रम् 21 // ( // 224 // ) त्तिबेमि / इति ततीयअज्झयणस्स तईओ उद्देसो समत्तो।। (गाथाग्रं० 224) 'बहवो गुणाः' स्वपक्षसिद्धिपरदोषोद्भावनादयो माध्यस्थ्यादयो वा प्रकल्पन्ते- प्रादुर्भवन्त्यात्मनि येष्वनुष्ठानेषु तानि बहुगुणप्रकल्पानि-प्रतिज्ञाहेतुदृष्टान्तोपनयनिगमनादीनि माध्यस्थ्यवचनप्रकाराणि वा अनुष्ठानानि साधुर्वादकाले अन्यदा वा कुर्यात् विदध्यात्, स एव विशिष्यते- आत्मनः समाधिः चित्तस्वास्थ्यं यस्य स भवत्यात्मसमाधिकः एतदुक्तं भवति येन येनोपन्यस्तेन हेतुदृष्टान्तादिना आत्मसमाधिः- स्वपक्षसिद्धिलक्षणो माध्यस्थ्यवचनादिना वा परानुपघातलक्षणः समुत्पद्यते तत् तत् कुर्यादिति, तथा येनानुष्ठितेन वा भाषितेन वा अन्यतीर्थिको धर्मश्रवणादौ वाऽन्यः प्रवृत्तो न विरुध्येत न विरोधं गच्छेत्, तेन पराविरोधकारणेन तत्तदविरुद्धमनुष्ठानं वचनं वा समाचरेत् कुर्यादिति // 19 // 222 // तदेवं परमतं निराकृत्योपसंहारद्वारेण स्वमतस्थापनायाह- इम मिति वक्ष्यमाणं दुर्गतिधारणाद्धम आदाय उपादाय गृहीत्वा काश्यपेन श्रीमन्महावीरवर्द्धमानस्वामिनोत्पन्नदिव्यज्ञानेन सदेवमनुजायां पर्षदि प्रकर्षण- यथावस्थितार्थनिरूपणद्वारेण वेदितं प्रवेदितम्, चशब्दात्परमतं च निराकृत्य, भिक्षणशीलो भिक्षुः ग्लानस्य अपटोरपरस्य भिक्षोवैयावृत्त्यादिकं कुर्यात्, कथं कुर्याद्?, एतदेव विशिनष्टि0 आक्रोशहननमारणधर्मभ्रंशानां बालसुलभानां (मध्ये)। लाभं मन्यते धीरो यथोत्तराणामभावे॥१॥ // 170 // Page #203 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 171 / / स्वतोऽप्यग्लानतया यथाशक्ति समाहितः समाधि प्राप्त इति, इदमुक्तं भवति- यथा यथाऽऽत्मनः समाधिरुत्पद्यते न तत्करणेन अपाटवसंभवात् योगा विषीदन्तीति, तथा यथा तस्य च ग्लानस्य समाधिरुत्पद्यते तथा पिण्डपातादिकं विधेयमिति // 20 // 223 // किं कृत्वैतद्विधेयमिति दर्शयितुमाह- 'संखाये' त्यादि, संख्याय- ज्ञात्वा कं?- धर्म सर्वज्ञप्रणीतं श्रुतचारित्राख्यभेदभिन्नं पेशलं इति सुश्लिष्टं प्राणिनामहिंसादिप्रवृत्त्या प्रीतिकारणम्, किम्भूतमिति दर्शयति- दर्शनं दृष्टिः सद्भूतपदार्थगता सम्यग्दर्शनमित्यर्थः, सा विद्यते यस्यासौ दृष्टिमान् यथावस्थितपदार्थपरिच्छेदवानित्यर्थः, तथा परिनिर्वृत्तो रागद्वेषविरहाच्छीतीभूतस्तदेवं धर्मं पेशलं परिसंख्याय दृष्टिमान् परिनिर्वृत उपसर्गाननुकूलप्रतिकूलान्नियम्य-संयम्य सोढा, नोपसर्गरुपसर्गितोऽसमञ्जसंविदध्यादित्येवं आमोक्षाय अशेषकर्मक्षयप्राप्तिं यावत् परि-समन्तात् व्रजेत्-संयमानुष्ठानोद्युक्तो भवेत् परिव्रजेद्, इतिः परिसमाप्त्यर्थे, ब्रवीमीति पूर्ववत् // 21 // 224 // इति तृतीयोद्देशकः समाप्तः॥३॥ श्रुतस्कन्धः१ तृतीयमध्ययन उपसर्गपरिज्ञा, चतुर्थोद्देशकः सूत्रम् 1 (225) स्खलितशीलस्य प्रज्ञापना ॥तृतीयाध्ययने चतुर्थोद्देशकः॥ | उक्तस्तृतीयोद्देशकः, साम्प्रतं चतुर्थः समारभ्यते- अस्य चायमभिसम्बन्धः, इहानन्तरोद्देशके अनुकूलप्रतिकूलोपसर्गाः प्रतिपादिताः, तैश्च कदाचित्साधुः शीलात् प्रच्याव्येत-तस्य च स्खलितशीलस्य प्रज्ञापनाऽनेन प्रतिपाद्यते इति, अनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिमं सूत्र___आहेसु महापुरिसा, पुव्विं तत्ततवोधणा / उदएण सिद्धिमावन्ना, तत्थ मंदो विसीयति // सूत्रम् 1 // ( // 225 // ) (r) प्रीतिकारिणं (प्र०)। 0 हाच्छान्तीभूत (मु०)। // 171 // Page #204 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 172 / / श्रुतस्कन्धः१ तृतीयमध्ययनं उपसर्गपरिज्ञा, चतुर्थोद्देशकः सूत्रम् 2-4 (226-228) स्खलित शीलस्य प्रज्ञापना अभुंजिया नमी विदेही, रामगुत्ते य भुंजिआ। बाहुए उदगंभोच्चा, तहा तारागणे रिसी।सूत्रम् 2 // ( // 226 / / ) केचन अविदितपरमार्था आहुः उक्तवन्तः, किं तदित्याह- यथा महापुरुषाः प्रधानपुरुषा वल्कलचीरितारागणर्षिप्रभृतयः पूर्वं पूर्वस्मिन् काले तप्तं- अनुष्ठितं तप एव धनं येषां ते तप्ततपोधनाः- पञ्चाग्न्यादितपोविशेषेण निष्टप्तदेहाः, त एवम्भूताः शीतोदकपरिभोगेन, उपलक्षणार्थत्वात् कन्दमूलफलाद्युपभोगेन च सिद्धिमापन्नाः सिद्धिं गताः, तत्र एवम्भूतार्थसमाकर्णने तदर्थसद्भावावेशात् मन्दः अज्ञोऽस्नानादि त्याजितः प्रासुकोदकपरिभोगभग्नः संयमानुष्ठाने विषीदति, यदिवा तत्रैव शीतोदकपरिभोगे विषीदति लगति निमज्जतीतियावत्, न त्वसौ वराक एवमवधारयति, यथा- तेषां तापसादिव्रतानुष्ठायिनां कुतश्चिजातिस्मरणादिप्रत्ययादाविर्भूतसम्यग्दर्शनानां मौनीन्द्रभावसंयमप्रतिपत्त्या अपगतज्ञानावरणीयादिकर्मणां भरतादीनामिव मोक्षावाप्तिः न तु शीतोदकपरिभोगादिति // 1 // 225 // किञ्चान्यत्- केचन कुतीर्थिकाः साधुप्रतारणार्थमेवमूचुः, यदिवा स्ववाः शीतलविहारिण एतद्वक्ष्यमाणमुक्तवन्तः, तद्यथा- नमीराजा विदेहो नाम जनपदस्तत्र भवा वैदेहा:- तन्निवासिनो लोकास्तेऽस्य सन्तीति वैदेही, स एवम्भूतो नमी राजा अशनादिकमभुक्त्वा सिद्धिमुपगतः, तथा रामगुप्तश्च राजर्षिराहारादिकं भुक्त्वैव भुञ्जान एव सिद्धिं प्राप्त इति, तथा बाहुकः शीतोदकादिपरिभोगं कृत्वा तथा तारागणो नाम महर्षिः परिणतोदकादिपरिभोगात्सिद्ध इति // 2 // 226 // अपिच आसिले देविले चेव, दीवायण महारिसी। पारासरे दगंभोच्चा, बीयाणि हरियाणि य॥सूत्रम् 3 // ( / / 227 // ) एते पुव्वं महापुरिसा, आहिता इह संमता। भोच्चा बीओदगं सिद्धा, इति मेयमणुस्सुअं॥सूत्रम् 4 // // 228 // ) ॐ नारायणे (मु०)। // 172 // Page #205 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 173 // शीलस्य प्रज्ञापना आसिलो नाम महर्षिस्तथा देविलो द्वैपायनश्च तथा पाराशराख्य इत्येवमादयः शीतोदकबीजहरितादिपरिभोगादेव सिद्धा इति। श्रुतस्कन्धः१ श्रूयते // 3 // 227 // एतदेव दर्शयितुमाह- एते पूर्वोक्ता नम्यादयो महर्षयः पूर्वमि ति पूर्वस्मिन्काले त्रेताद्वापरादौ महापुरुषा 8 तृतीयमध्ययनं उपसर्गपरिज्ञा, इति प्रधानपुरुषा आ-समन्तात् ख्याताः आख्याताः-प्रख्याता राजर्षित्वेन प्रसिद्धिमुपगता इहापि आर्हते प्रवचने ऋषिभाषि- चतुर्थोद्देशक तादौ केचन सम्मता अभिप्रेता इत्येवं कुतीर्थिकाः स्वयूथ्या वा प्रोचुः, तद्यथा- एते सर्वेऽपि बीजोदकादिकं भुक्त्वा सिद्धा सूत्रम् 5-6 (229-230) इत्येतन्मया भारतादौ पुराणे श्रुतम् // 4 // 228 // एतदुपसंहारद्वारेण परिहरन्नाह स्खलिततत्थ मंदा विसीअंति, वाहच्छिन्ना व गद्दभा। पिट्ठतो परिसप्पंति, पीढसप्पी व संभमे।सूत्रम् 5 // // 229 // ). इहमेगे उभासंति, सातं सातेण विज्जती / जे तत्थ आरियं मग्गं, परमंच समाहिए(यं)।सूत्रम् 6 // ( // 230 // ) तत्र तस्मिन् कुश्रुत्युपसर्गोदये मन्दा अज्ञा नानाविधोपायसाध्यं सिद्धिगमनमवधार्य विषीदन्ति संयमानुष्ठाने, न पुनरेतद्विदन्त्यज्ञाः, तद्यथा- येषां सिद्धिगमनमभूत् तेषां कुतश्चिन्निमित्तात् जातजातिस्मरणादिप्रत्ययानामवाप्तसम्यग्ज्ञानचारित्राणामेव वल्कलचीरिप्रभृतीनामिव सिद्धिगमनमभूत्, न पुनः कदाचिदपि सर्वविरतिपरिणामभावलिङ्गमन्तरेण शीतोदकबीजाधुपभोगेन जीवोपमर्दप्रायेण कर्मक्षयोऽवाप्यते, विषीदने दृष्टान्तमाह- वहनं वाहो- भारोद्वहनं तेन छिन्ना:-कर्षितास्त्रुटिता रासभा इव विषीदन्ति, यथा- रासभा गमनपथ एव प्रोज्झितभारा निपतन्ति, एवं तेऽपि प्रोझ्य संयमभारं शीतलविहारिणो भवन्ति, दृष्टान्तान्तरमाह- यथा पृष्ठसर्पिणो भग्नगतयोऽग्न्यादिसम्भ्रमे सत्युद्धान्तनयनाः समाकुलाः प्रनष्टजनस्य पृष्ठतः। // 173 // पश्चात्परिसर्पन्ति नाग्रगामिनो भवन्ति, अपि तु तत्रैवाग्न्यादिसम्भ्रमे विनश्यन्ति, एवं तेऽपि शीतलविहारिणो मोक्षं प्रति पराशराख्य (मु०)। ॐ पिट्ठ० (मु०)। Page #206 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः 1 // 174 // प्रज्ञापना प्रवृत्ता अपि न मोक्षगतयो भवन्ति अपि तु तस्मिन्नेव संसारे अनन्तमपि कालं यावदासत इति // 5 // 229 // मतान्तरं श्रुतस्कन्धः१ निराकर्तुं पूर्वपक्षयितुमाह- इहे ति मोक्षगमनविचारप्रस्तावे एकेशाक्यादयःस्वयूथ्या वा लोचादिनोपतप्ताः, तुशब्दः पूर्वस्मात् तृतीयमध्ययन उपसर्गपरिज्ञा, शीतोदकादिपरिभोगाद्विशेषमाह, भाषन्ते ब्रुवते मन्यन्ते वा क्वचित्पाठः, किं तदित्याह- सातं सुखं सातेन सुखेनैव विद्यते / चतुर्थोद्देशकः भवतीति, तथा च वक्तारो भवन्ति- सर्वाणि सत्त्वानि सुखे रतानि, सर्वाणि दुःखाच्च समुद्विजन्ते / तस्मात्सुखार्थी सुखमेव दद्यात्, सूत्रम् 5-6 (229-230) सुखप्रदाता लभते सुखानि ॥१॥युक्तिरप्येवमेव स्थिता, यतः कारणानुरूपं कार्यमुत्पद्यते, तद्यथा-शालिबीजाच्छाल्यङ्करो स्खलितजायते न यवाङ्कर इत्येवमिहत्यात् सुखान्मुक्तिसुखमुपजायते, न तु लोचादिरूपात् दुःखादिति, तथा ह्यागमोऽप्येवमेव शीलस्य व्यवस्थितः- मणुण्णं भोयणं भोच्चा, मणुण्णं सयणासणं। मणुण्णंसि अगारंसि, मणुण्णं झायए मुणी॥१॥ तथा मृद्वी शय्या प्रातरुत्थाय पेया, भक्तं मध्ये पानकं चापराह्ने। द्राक्षाखण्डं शर्करा चार्द्धरात्रे, मोक्षश्चान्ते शाक्यपुत्रेण दृष्टः॥१॥ इत्यतो मनोज्ञाहार-8 विहारादेश्चित्तस्वास्थ्यं ततः समाधिरुत्पद्यते समाधेश्च मुक्त्यवाप्तिः, अतः स्थितमेतत्-सुखेनैव सुखावाप्तिः न पुनः कदाचनापि लोचादिना कायक्लेशेन सुखावाप्तिरिति स्थितम्, इत्येवं व्यामूढमतयो ये केचन शाक्यादयः तत्र तस्मिन्मोक्षविचारप्रस्तावे समुपस्थिते आराद्यातः सर्वहेयधर्मेभ्य इत्यार्यो मार्गो जैनेन्द्रशासनप्रतिपादितो मोक्षमार्गस्तं ये परिहरन्ति, तथा च- परमं च / समाधिं ज्ञानदर्शनचारित्रात्मकं ये त्यजन्ति तेऽज्ञाः संसारान्तर्वर्तिनः सदा भवन्ति, तथाहि- यत्तैरभिहितं- कारणानुरूपं कार्यमिति, तन्नायमेकान्तो, यतः शृङ्गाच्छरो जायते गोमयादृश्चिको गोलोमाविलोमादिभ्यों दूर्वेति, यदपि मनोज्ञाहारादिक // 174 // मुपन्यस्तं सुखकारणत्वेन तदपि विशूचिकादिसंभवाव्यभिचारीति, अपिच- इदं वैषयिकं सुखं दुःखप्रतीकारहेतुत्वात् 0 अपि तु न (मु०) 0 मनोज्ञ भोजनं भुक्त्वा मनोज्ञे शयनासने। मनोज्ञेऽगारे मनोज्ञं ध्यायेन्मुनिः॥ 1 // विलोमभ्यो (प्र०)। Page #207 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 175 // श्रुतस्कन्धः१ तृतीयमध्ययनं उपसर्गपरिज्ञा, चतुर्थोद्देशकः सूत्रम् 7-8 (231-232) स्खलितशीलस्य प्रज्ञापना सुखाभासतया सुखमेव न भवति, तदुक्तं- दुःखात्मकेषु विषयेषु सुखाभिमानः, सौख्यात्मकेषु नियमादिषु दुःखबुद्धिः / उत्कीर्णवर्णपदपङ्क्तिरिवान्यरूपा, सारूप्यमेति विपरीतगतिप्रयोगात्॥१॥ इति,कुतस्तत्परमानन्दरूपस्यात्यन्तिकैकान्तिकस्य मोक्षसुखस्य कारणं भवति, यदपि च लोचभूशयनभिक्षाटनपरपरिभवक्षुत्पिपासादंशमशकादिकं दुःखकारणत्वेन भवतोपन्यस्तं तदत्यन्ताल्पसत्त्वानामपरमार्थदृशाम्, महापुरुषाणां तु स्वार्थाभ्युपगमप्रवृत्तानां परमार्थचिन्तैकतानानां महासत्त्वतया सर्वमेवैतत्सुखायैवेति, तथा चोक्तं- तणसंथारनिविण्णोवि मुनिवरो भट्टरागमयमोहो। जं पावइ मुत्तिसुहं कत्तो तं चक्कवट्टीवि? // 1 // तथा दुःखं दुष्कृतसंक्षयाय महतां क्षान्तेः पदं वैरिणः, कायस्याशुचिता विरागपदवी संवेगहेतुर्जरा। सर्वत्यागमहोत्सवाय मरणं जातिः सुहृत्प्रीतये, संपद्भिः परिपूरितं जगदिदं स्थानं विपत्तेः कुतः?॥१॥ इति, अपिच- एकान्तेन सुखेनैव सुखेऽभ्युपगम्यमाने विचित्रसंसाराभावः स्यात्, तथा स्वर्गस्थानां नित्यसुखिनां पुनरपि सुखानुभूतेस्तत्रैवोत्पत्तिः स्यात्,तथा नारकाणां च पुन१ःखानुभवात्तत्रैवोत्पत्तेः, न नानागत्या विचित्रता संसारस्य स्यात् न चैतत् दृष्टमिष्टं चेति ॥६॥२३०॥अतो व्यपदिश्यते मा एवं अवमन्नंता, अप्पेणं लुपहा बहु / एतस्स(उ) अमोक्खाए, अयोहारीव जूरह ।सूत्रम् 7 // // 231 // ) ___ पाणाइवाते वटुंता, मुसावादे असंजता। अदिन्नादाणे वटुंता, मेहुणे य परिग्गहे ॥सूत्रम् 8 // ( // 232 // ) __ एनं आर्य मार्ग जैनेन्द्रप्रवचनं सम्यग्दर्शनज्ञानचारित्रमोक्षमार्गप्रतिपादकं 'सुखं सुखेनैव विद्यते' इत्यादिमोहेन मोहिता अवमन्यमानाः परिहरन्तः अल्पेन वैषयिकेण सुखेन मा बहु परमार्थसुखं मोक्षाख्यं लुम्पथ विध्वंसथ, तथाहि- मनोज्ञाऽऽहारादिना कामोद्रेकः, तदुद्रेकाच्च चित्तास्वास्थ्यं न पुनः समाधिरिति, अपि च एतस्य असत्पक्षाभ्युपगमस्य अमोक्षे अपरित्यागे सति तृणसंस्तारनिषण्णोऽपि मुनिवरो भ्रष्टरागमदमोहः। यत्प्राप्नोति मुक्तिसुखं कुतस्तत् चक्रवर्त्यपि? // 1 // // 175 // Page #208 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् // 176 // (233-237) अनार्या: कामगृद्धाः अयोहारीव जूरह त्ति आत्मानं यूयं कदर्थयथ केवलम्, यथाऽसौ अयसो-लोहस्याऽऽहर्ता अपान्तराले रूप्यादिलाभे सत्यपि श्रुतस्कन्धः१ दूरमानीतमितिकृत्वा नोज्झितवान्, पश्चात् स्वावस्थानावाप्तावल्पलाभे सति जूरितवान्- पश्चात्तापं कृतवान् एवं भवन्तोऽपि तृतीयमध्ययनं उपसर्गपरिज्ञा, जूरयिष्यन्तीति ॥७॥२३१॥पुनरपि 'सातेन सात'मित्येवंवादिनांशाक्यानांदोषोद्विभावयिषयाह- प्राणातिपातमृषावादादत्ता चतुर्थोद्देशकः दानमैथुनपरिग्रहेषु वर्तमाना असंयता यूयं वर्तमानसुखैषिणोऽल्पेन वैषयिकसुखाभासेन पारमार्थिकमेकान्तात्यन्तिकं बहु मोक्षसुखं सूत्रम् 9-13 विलुम्पथेति, किमिति?, यतः पचनपाचनादिषु क्रियासु वर्तमानाः सावधानुष्ठानारम्भतया प्राणातिपातमाचरथ तथा येषां जीवानां शरीरोपभोगो भवद्भिः क्रियते तानि शरीराणि तत्स्वामिभिरदत्तानीत्यदत्तादानाचरणं तथा गोमहिष्यजोष्ट्रादिपरिग्रहात्तन्मैथुनानुमोदनादब्रह्मेति तथा प्रव्रजिता वयमित्येवमुत्थाय गृहस्थाचरणानुष्ठानान्मृषावादस्तथा धनधान्यद्विपदचतुष्पदादिपरिग्रहात्परिग्रह इति // 8 // 232 / / साम्प्रतं मतान्तरदूषणाय पूर्वपक्षयितुमाह एवमेगे उ पासत्था, पन्नवंति अणारिया। इत्थीवसं गया बाला, जिणसासणपरम्मुहा // सूत्रम् 9 // ( // 233 // ) जहा गंडं पिलागंवा, परिपीलेज मुहत्तगं / एवं विन्नवणित्थीसु, दोसो तत्थ कओ सिआ?॥ सूत्रम् 10 // // 234 // ) जहा मंधादए नाम, थिमिअंभुंजती दगं / एवं विन्नवणित्थीसु, दोसो तत्थ कओ सिआ?॥ सूत्रम् 11 // ( // 235 // ) जहा विहंगमा पिंगा, थिमिअंभुंजती दगं / एवं विन्नवणित्थीसु, दोसो तत्थ कओ सिआ?॥ सूत्रम् 12 // ( / / 236 // ) एवमेगे उपासत्था, मिच्छदिट्ठी अणारिया / अज्झोववन्ना कामेहि, पूयणा इव तरुणए। सूत्रम् 13 // ( // 237 // ) तुशब्दः पूर्वस्माद्विशेषणार्थः, एवमि ति वक्ष्यमाणया नीत्या, यदिवा प्राक्तन एव श्लोकोऽत्रापि सम्बन्धनीयः, एवमिति // 176 // प्राणातिपातादिषु वर्तमाना एके इति बौद्धविशेषा नीलपटादयो नाथवादिकमण्डलप्रविष्टा वा शैवविशेषाः, सदनुष्ठानात् / Page #209 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग | नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 177 // श्रुतस्कन्धः१ तृतीयमध्ययन उपसर्गपरिज्ञा, चतुर्थोद्देशकः सूत्रम् 9-13 (233-237) अनार्याः कामगृद्धवाः पार्श्वे तिष्ठन्तीति पार्श्वस्थाः, स्वयूथ्या वा पार्श्वस्थावसन्नकुशीलादयः स्त्रीपरीषहपराजिताः, त एवं प्रज्ञापयन्ति प्ररूपयन्ति अनार्याः, अनार्यकर्मकारित्वात्, तथाहि ते वदन्ति-प्रियादर्शनमेवास्तु, किमन्यैर्दर्शनान्तरैः? / प्राप्यते येन निर्वाणं, सरागेणापि चेतसा॥१॥किमित्येवं तेऽभिदधतीत्याह- स्त्रीवशं गताः यतो युवतीनामाज्ञायां वर्तन्ते बाला अज्ञा रागद्वेषोपहतचेतस इति, रागद्वेषजितो जिनास्तेषां शासनं- आज्ञा कषायमोहोपशमहेतुभूता तत्परामखाः संसाराभिष्वङ्गिणो जैनमार्गविद्वेषिणः एतद् वक्ष्यमाणमूचुरिति // 9 // 233 / / यदूचुस्तदाह- यथेत्युदाहरणोपन्यासार्थः, यथा येन प्रकारेण कश्चित् गण्डी पुरुषो गण्डं 8 समुत्थितं पिटकं वा तज्जातीयकमेव तदाकूतोपशमनार्थं परिपीड्य पूयरुधिरादिकं निर्माल्य मुहूर्तमात्रं सुखितो भवति, न च दोषेणानुषज्यते, एवमत्रापि स्त्रीविज्ञापनायां युवतिप्रार्थनायां रमणीसम्बन्धे गण्डपरिपीडनकल्पे दोषस्तत्र कुतः स्यात्?, न होतावता क्लेदापगममात्रेण दोषो भवेदिति // 10 // 234 // स्यात्तत्र दोषो यदि काचित्पीडा भवेत्, न चासाविहास्तीति दृष्टान्तेन दर्शयति- यथे त्ययमुदाहरणोपन्यासार्थः, मन्धाद इति मेषः नामशब्दः सम्भावनायां यथा मेषः तिमितं अनालोडयनुदकं पिबत्यात्मानं प्रीणयति, नच तथाऽन्येषां किञ्चनोपघातं विधत्ते, एवमत्रापि स्त्रीसम्बन्धेन काचिदन्यस्य पीडा आत्मनश्च प्रीणनम्, अतः कुतस्तत्र दोषः स्यादिति // 11 // 235 / / अस्मिन्नेवानुपघातार्थे दृष्टान्तबहुत्वख्यापनार्थं दृष्टान्तान्तरमाहयथा येन प्रकारेण विहायसा गच्छतीति विहंगमा-पक्षिणी पिंगे ति कपिञ्जला साऽऽकाश एव वर्तमानाः स्तिमितं निभृतमुदकमापिबति, एवमत्रापि दर्भप्रदानपूर्विकया क्रियया अरक्तद्विष्टस्य पुत्राद्यर्थं स्त्रीसम्बन्धं कुर्वतोऽपि कपिञ्जलाया इव न तस्य दोष इति, साम्प्रतमेतेषां गण्डपीडनतुल्यं स्त्रीपरिभोगं मन्यमानानां तथैडकोदकपानसदृशं परपीडाऽनुत्पादकत्वेन (r) चक्षुषेति प्र० 1 0 आकोपः वि० प० तदाकृतो 0 प्र० / ॐ मन्धादन' इति (मु०)। 0 तिमितं (मु०)। // 177 // Page #210 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 178 // श्रुतस्कन्धः१ तृतीयमध्ययनं उपसर्गपरिज्ञा, चतुर्थोद्देशकः नियुक्तिः 51-53 सदोषता परात्मनोश्च सुखोत्पादकत्वेन किल मैथुनं जायते इत्यध्यवसायिनां तथा कपिञ्जलोदकपानं यथा तडागोदकासंस्पर्शन किल भवत्येवमरक्तद्विष्टतया दर्भाद्यन्तरणात् स्त्रीगात्रासंस्पर्शेन पुत्रार्थं न कामार्थं ऋतुकालाभिगामितया शास्त्रोक्तविधानेन मैथुनेऽपि न दोषानुषङ्गः, तथा चोचुस्ते- धर्मार्थं पुत्रकामस्य, स्वदारेष्वधिकारिणः / ऋतुकाले विधानेन, दोषस्तत्र न विद्यते॥१॥ इति, एवमुदासीनत्वेन व्यवस्थितानां दृष्टान्तैरेव नियुक्तिकारो गाथात्रयेणोत्तरदानायाह नि०-जह णाम मंडलग्गेण सिरं छत्तू ण कस्सइ मणुस्सो। अच्छेज पराहुत्तो किं नाम ततो ण धिप्पेज्जा? // 51 // नि०-जह वा विसगंडूसं कोई घेत्तूण नाम तुण्हिक्को। अण्णेण अदीसंतो किं नाम ततो नवमरेजा!॥५२॥ नि०- जह नाम सिरिघराओ कोइ रयणाणि णाम घेत्तूणं / अच्छेज पराहुत्तो किं णाम ततो न घेप्पेजा? // 53 // यथा (ग्रन्थाग्रं 3000) नाम कश्चिन्मण्डलाग्रेण कस्यचिच्छिरश्छित्त्वा पराङ्मखस्तिष्ठेत् किमेतावतोदासीनभावावलम्बनेन न गृह्येत नापराधी भवेत्?। तथा- यथा कश्चिद्विषगण्डूषं गृहीत्वा पीत्वा नाम तूष्णींभावं भजेदन्येन चादृश्यमानोऽसौ किं नाम ततः' असावन्यादर्शनात् न म्रियेत? / तथा- यथा कश्चित् श्रीगृहाद्- भाण्डागाराद्रत्नानि महा_णि गृहीत्वा परामखस्तिष्ठेत्, किमेतावताऽसौ न गृह्येतेति?। अत्र च यथा-कश्चित् शठतया अज्ञतया वा शिरश्छेदविषगण्डूषरत्नापहाराख्ये सत्यपि दोषत्रये माध्यस्थ्यमवलम्बेत, नच तस्य तदवलम्बनेऽपि निर्दोषतेति, एवमत्राप्यवश्यंभाविरागकार्ये मैथुने सर्वदोषास्पदे संसारवर्द्धके कुतो निर्दोषतेति, तथा चोक्तं- प्राणिनां बाधकं चैतच्छास्त्रे गीतं महर्षिभिः। नलिकातप्तकणकप्रवेशज्ञाततस्तथा // 1 // मूलं चैतदधर्मस्य, भवभावप्रवर्धनम् / तस्माद्विषान्नवत्त्याज्यमिदं पापमनिच्छता॥२॥इति नियुक्तिगाथात्रयतात्पर्यार्थः // 12 // 236 // ®दर्भाधुत्तारणात् (मु०) न्तेनेव (मु०)। // 178 // Page #211 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 179 // श्रुतस्कन्धः१ तृतीयमध्ययनं उपसर्गपरिज्ञा, चतुर्थोद्देशकः सूत्रम् 14-15 (238-239) कामाभिष्वङ्गिणां दोषः साम्प्रतं सूत्रकार उपसंहारव्याजेन गण्डीपीडनादिदृष्टान्तवादिनांदोषोद्विभावयिषयाह- ‘एव' मिति गण्डपीडनादिदृष्टान्तबलेन निर्दोष मैथुनमिति मन्यमाना एके स्त्रीपरीषहपराजिताः सदनुष्ठानात्पार्श्वे तिष्ठन्तीति पार्श्वस्था नाथवादिकमण्डलचारिणः तुशब्दात् स्वयूथ्यावा, तथा मिथ्या-विपरीता तत्त्वाग्राहिणी दृष्टि:-दर्शनं येषांते तथा, आरात्- दूरे याता- गताः सर्वहेयधर्मेभ्य इत्यार्याः न आर्या अनार्याः धर्मविरुद्धानुष्ठानात्, त एवंविधा अध्युपपन्ना गृध्नव इच्छामदनरूपेषु कामेषु कामैर्वा करणभूतैः सावधानुष्ठानेष्विति, अत्र लौकिकं दृष्टान्तमाह- यथा पूतना डाकिनी तरुणके स्तनन्धयेऽध्युपपन्ना, एवं तेऽप्यनार्याः कामेष्विति, यदिवा पूयणत्ति गड्डरिका आत्मीयेऽपत्येऽध्युपपन्ना, एवं तेऽपीति, कथानकंचात्र- यथा किल सर्वपशूनामपत्यानि निरुदके कूपेऽपत्यस्नेहपरीक्षार्थं क्षिप्तानि, तत्र चापरा मातरः स्वकीयस्तनन्धयशब्दाकर्णनेऽपि कूपतटस्था रुदन्त्यस्तिष्ठन्ति, उरभ्री त्वपत्यातिस्नेहेनान्धा अपायमनपेक्ष्य तत्रैवात्मानं क्षिप्तवतीत्यतोऽपरपशुभ्यः स्वापत्येऽध्युपपन्नेति, एवं तेऽपि // 13 // 237 // कामाभिष्वङ्गिणां दोषमाविष्कुर्वन्नाह अणागयमपस्संता, पच्चुप्पन्नगवेसगा।ते पच्छा परितप्पंति, खीणे आउंमि जोव्वणे // सूत्रम् 14 // ( // 238 // ) जेहिंकाले परिक्वंतं, न पच्छा परितप्पए। ते वीरा बंधणुम्मुक्का, नावकंखंति जीविअं॥सूत्रम् 15 // ( // 239 // ) अनागतं एष्यत्कामानिवृत्तानां नरकादियातनास्थानेषु महत् दुःखं अपश्यन्तः अपर्यालोचयन्तः तथा प्रत्युत्पन्नं वर्तमानमेव वैषयिकं सुखाभासं अन्वेषयन्तो मृगयमाणा नानाविधैरुपायैर्भोगान्प्रार्थयन्तः ते पश्चात् क्षीणे स्वायुषि जातसंवेगा यौवने वाऽपगते परितप्यन्ते शोचन्ते पश्चात्तापं विदधति, उक्तं च- हतं मुष्टिभिराकाशं, तुषाणां कण्डनं कृतम्। यन्मया प्राप्य मानुष्यं, सदर्थे नादरः (c) धीरा (मु०)। // 179 // Page #212 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् // 180 // कामाभिष्व 8888 कृतः॥१॥ तथा-विहवावलेवनडिएहिं जाई कीरति जोव्वणमएणं / वयपरिणामे सरियाई ताई हिअए खुडुक्कंति॥१॥॥१४॥ श्रुतस्कन्धः१ २३८॥ये तूत्तमसत्त्वतया अनागतमेव तपश्चरणादावुद्यमं विदधति न ते पश्चाच्छोचन्तीति दर्शयितुमाह- यैः आत्महितकर्तृभिः तृतीयमध्ययन उपसर्गपरिज्ञा, काले धर्मार्जनावसरे पराक्रान्तं इन्द्रियकषायपराजयायोद्यमो विहितो न ते पश्चात् मरणकाले वृद्धावस्थायां वा परितप्यन्ते न चन्तन चतुर्थोद्देशकः शोकाकुला भवन्ति, एकवचननिर्देशस्तु सौत्रश्च्छान्दसत्वादिति, धर्मार्जनकालस्तु विवेकिनां प्रायशः सर्व एव, यस्मात्स सूत्रम् 16-17 (240-241) एव प्रधानपुरुषार्थः, प्रधान एव च प्रायशः क्रियमाणो घटांप्राञ्चति, ततश्च ये बाल्यात्प्रभृत्यकृतविषयासङ्गतया कृततपश्चरणाः ते वीराः कर्मविदारणसहिष्णवो बन्धनेन-स्नेहात्मकेन कर्मणा चोत्-प्राबल्येन मुक्ता नावकाङ्क्षन्ति असंयमजीवितम्, यदिवा- ङ्गिणां दोषः जीविते मरणे वा निःस्पृहाः संयमोद्यममतयो भवन्तीति // 15 // 239 // अन्यच्च जहा नई वेयरणी, दुत्तरा इह संमता / एवं लोगंसि नारीओ, दुरुत्तरा अमईमया // सूत्रम् 16 // ( // 240 // ) जेहिं नारीण संजोगा, पूयणा पिट्ठतो कता / सव्वमेयं निराकिच्चा, ते ठिया सुसमाहिए।सूत्रम् 17 // // 241 // ) यथेत्युदाहरणोपन्यासार्थः, यथा वैतरणी नदीनांमध्येऽत्यन्तवेगवाहित्वात् विषमतटत्वाच्च दुस्तरा दुर्लया एवं अस्मिन्नपि लोके नार्यः अमतिमता निर्विवेकेन हीनसत्त्वेन दुःखेनोत्तीर्यन्ते, तथाहि-ता हावभावैः कृतविद्यानपिस्वीकुर्वन्ति, तथा चोक्तंसन्मार्गे तावदास्ते प्रभवति पुरुषस्तावदेवेन्द्रियाणां, लज्जां तावद्विधत्ते विनयमपि समालम्बते तावदेव / भ्रूचापाक्षेपमुक्ताः श्रवणपथजुषो नीलपक्ष्माण एते, यावल्लीलावतीनां न हृदि धृतिमुषो दृष्टिबाणाः पतन्ति॥१॥ तदेवं वैतरणीनदीवत् दुस्तरा नार्यो भवन्तीति / // 180 // 16 // 240 // अपिच-यैः उत्तमसत्त्वैः स्त्रीसङ्गविपाकवेदिभिः पर्यन्तकटवो नारीसंयोगाः परित्यक्ताः, तथा तत्सङ्गार्थमेव 0 विभवावलेपनटितैर्यानि न क्रियन्ते यौवनमदेन / वयःपरिणामे स्मृतानि तानि हृदयं व्यथन्ते / / 1 / / 8 Page #213 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 181 // वस्त्रालङ्कारमाल्यादिभिरात्मनः पूजना कामविभूषा पृष्ठतः कृता परित्यक्तेत्यर्थः, सर्वमेतत् स्त्रीप्रसङ्गादिकं क्षुत्पिपासादिश्रुतस्कन्धः 1 प्रतिकूलोपसर्गकदम्बकं च निराकृत्य ये महापुरुषसेवितपन्थानं प्रति प्रवृत्तास्ते सुसमाधिना स्वस्थचित्तवृत्तिरूपेण व्यवस्थिताः, तृतीयमध्ययनं उपसर्गपरिज्ञा, पिसगैरनुकूलप्रतिकूलरूपैः प्रक्षोभ्यन्ते, अन्ये तु विषयाभिष्वङ्गिणः स्त्र्यादिपरीषहपराजिता अङ्गारोपरिपतितमीनवद्रागा-चतुर्थाद्देशक निना दह्यमाना असमाधिना तिष्ठन्तीति // 17 // 241 // स्त्र्यादिपरीषहपराजयस्य फलं दर्शयितुमाह सूत्रम् 18-19 (242-243) एते ओघं तरिस्संति, समुदं ववहारिणो। जत्थ पाणा विसन्नासि, किच्चंती सयकम्मुणा / / सूत्रम् 18 // ( // 242 // ) कामाभिष्वतंच भिक्खूपरिण्णाय, सुव्वते समिते चरे / मुसावायंच वज्जिज्जा, अदिन्नादाणंच वोसिरे ।सूत्रम् 19 / / ( // 243 // ) ङ्गिणां दोषः उड्महे तिरियं वा, जे केई तसथावरा / सव्वत्थ विरतिं कुजा, य एते अनन्तरोक्ता अनुकूलप्रतिकूलोपसर्गजेतार एते सर्वेऽपि ओघं संसारंदुस्तरमपि तरिष्यन्ति, द्रव्यौघदृष्टान्तमाह- समुद्र लवणसागरमिव यथा व्यवहारिणः सांयात्रिका यानपात्रेण तरन्ति, एवं भावौघमपि संसारं संयमयानपात्रेण यतयस्तरिष्यन्ति, तथा तीर्णास्तरन्ति चेति, भावौघमेव विशिनष्टि- यत्र यस्मिन् भावौघे संसारसागरे प्राणाः प्राणिनः स्त्रीविषयसंगाद्विषण्णाः सन्तः कृत्यन्ते पीड्यन्ते स्वकृतेन आत्मनाऽनुष्ठितेन पापेन कर्मणा' असद्वेदनीयोदयरूपेणेति ॥१८॥२४२॥साम्प्रतमुपसंहारव्याजेनोपदेशान्तरदित्सयाह- तदेतद्यत्प्रागुक्तं यथा-वैतरणीनदीवत् दुस्तरा नार्यो यैः परित्यक्तास्ते समाधिस्थाः संसार तरन्ति, स्त्रीसङ्गिनश्च संसारान्तर्गताः स्वकृतकर्मणा कृत्यन्त इति, तदेतत्सर्वं भिक्षणशीलो भिक्षुः परिज्ञाय हेयोपादेयतया , // 181 // बुद्धाशोभनानि व्रतान्यस्य सुव्रतः पञ्चभिः समितिभिः समित इत्यनेनोत्तरगुणावेदनं कृतमित्येवंभूतः चरेत् संयमानुष्ठानं विदध्यात्, 7 पूजा काम० (प्र०)। Page #214 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ || // 182 // तथा मृषावादं असद्भूतार्थभाषणं विशेषेण वर्जयेत्, तथा अदत्तादानं च व्युत्सृजेद् दन्तशोधनमात्रमप्यदत्तं न गृह्णीयात्, आदि- श्रुतस्कन्धः 1 | ग्रहणन्मैथुनादेःपरिग्रह इति, तच्च मैथुनादिकं यावज्जीवमात्महितं मन्यमानः परिहरेत् // 19 // 243 // अपरव्रतानामहिंसाया / तृतीयमध्ययनं उपसर्गपरिज्ञा, वृत्तिकल्पत्वात् तत्प्राधान्यख्यापनार्थमाह-ऊर्ध्वमधस्तिर्यश्वित्यनेन क्षेत्रप्राणातिपातो गृहीतः, तत्र ये केचन वसन्तीति त्रसा- चतुर्थोद्देशकः द्वित्रिचतुःपञ्चेन्द्रियाः पर्याप्तापर्याप्तकभेदभिन्नाः, तथा तिष्ठन्तीति स्थावरा:- पृथिव्यप्तेजोवायुवनस्पतयःसूक्ष्मबादरपर्याप्तका- सूत्रम् 20-22 (244-246) पर्याप्तकभेदभिन्ना इति, अनेन च द्रव्यप्राणातिपातो गृहीतः, सर्वत्र काले सर्वासुवावस्थास्वित्यनेनापि कालभावभेदभिन्नः कामाभिष्वप्राणातिपात उपात्तो द्रष्टव्यः, तदेवं चतुर्दशस्वपिजीवस्थानेषु कृतकारितानुमतिभिर्मनोवाक्कायैः प्राणातिपातविरतिं कुर्यादि- ङ्गिणांदोषः त्यनेन पादोनेनापि श्लोकद्वयेन प्राणातिपातविरत्यादयो मूलगुणाः ख्यापिताः, साम्प्रतमेतेषां सर्वेषामेव मूलोत्तरगुणानां / फलमुद्देशेनाह संति निव्वाणमाहियं / / सूत्रम् 20 // ( // 244 // ) इमं च धम्ममादाय, कासवेण पवेदितं / कुजा भिक्खू गिलाणस्स, अगिलाए समाहिए। सूत्रम् 21 / / ( // 245 // ) संखाय पेसलं धम्म, दिट्ठिमं परिनिव्वुडे। उवसग्गे नियामित्ता, आमोक्खाएपरिव्वएजासि ॥सूत्रम् 22 // ( // 246 // ) त्तिबेमि / इति उवसग्गपरिन्नाणामंतइयं अज्झयणंसम्मत्तं // शान्तिः इति कर्मदाहोपशमस्तदेव च निर्वाणं मोक्षपदं यद् आख्यातं प्रतिपादितं सर्वद्वन्द्वापगमरूपं तदस्यावश्यं चरणकरणानुष्ठायिनः साधोर्भवतीति // 20 // 244 // समस्ताध्ययनार्थोपसंहारार्थमाह- इमं च धम्ममि त्यादि, इम मिति पूर्वोक्तं मूलोत्तर (r) पर्याप्तकापर्याप्तक० (प्र०)। (c) सर्वास्ववस्था० (मु०)। // 182 // Page #215 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ / / 183 // गुणरूपं श्रुतचारित्राख्यं वा दुर्गतिधारणात् धर्मं आदाय आचार्योपदेशेन गृहीत्वा किम्भूतमिति तदेव विशिनष्टि- काश्यपेन श्रुतस्कन्धः१ श्रीमन्महावीरवर्धमानस्वामिना समुत्पन्नदिव्यज्ञानेन भव्यसत्त्वाभ्युद्धरणाभिलाषिणा प्रवेदितं आख्यातं समधिगम्य भिक्षुः तृतीयमध्ययनं उपसर्गपरिज्ञा, साधुः परीषहोपसर्गरतर्जितो ग्लानस्यापरस्य साधोयावृत्त्यं कुर्यात्, कथमिति?, स्वतोऽग्लानतया यथाशक्ति समाहित इति चतुर्थोद्देशकः समाधि प्राप्तः, इदमुक्तं भवति- कृतकृत्योऽहमिति मन्यमानो वैयावृत्त्यादिकं कुर्यादिति // 21 // 245 // अन्यच्च- संख्याये / सूत्रम् 20-22 (244-246) ति सम्यक् ज्ञात्वा स्वसम्मत्या अन्यतो वा-श्रुत्वा पेशलं ति मोक्षगमनं प्रत्यनुकूलम्, किं तद्?- धर्मं श्रुतचारित्राख्यं दृष्टिमान् / सम्यग्दर्शनीपरिनिर्वृतइति कषायोपशमाच्छीतीभूतः परिनिर्वृतकल्पो वा उपसर्गान् अनुकूलप्रतिकूलान् सम्यग् नियम्य अतिसा |ङ्गिणांदोषः आमोक्षाय मोक्षंयावत् परि-समन्तात् व्रजेत् संयमानुष्ठाने गच्छेदिति, इतिः परिसमाप्त्यर्थे, ब्रवीमीति पूर्ववत्, नयचर्चाऽपि तथैवेति // 22 // 246 // चतुर्थोद्देशकः समाप्तः, तत्परिसमाप्तौ च समाप्तं तृतीयमध्ययनमिति // कामाभिष्व ॥श्रीमत्सुधर्मस्वामिगणभृत्प्ररूपितं श्रीमच्छीलाङ्काचार्यविरचितायां श्रीसूत्रकृताङ्गवृत्तौ तृतीयमध्ययनं उपसर्गपरिज्ञाख्यं समाप्तमिति॥ // 183 // 0 सहसन्मत्येति तात्पर्य प्राकृतानुकरणं चेदम्। 0०ष्ठाननेन (मु०)। Page #216 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ / / 184 / / ॥अथ चतुर्थमध्ययनं स्त्रीपरिज्ञाख्यम् // श्रुतस्कन्धः१ ॥चतुर्थाध्ययने प्रथमोद्देशकः॥ चतुर्थमध्ययनं स्त्रीपरिज्ञा, उक्तं तृतीयमध्ययनम्, साम्प्रतं चतुर्थमारभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने उपसर्गाः प्रतिपादिताः, तेषां प्रथमोद्देशकः च प्रायोऽनुकूला दुःसहाः, ततोऽपिस्त्रीकृताः, अतस्तज्जयार्थमिदमध्ययनमुपदिश्यत इत्यनेन सम्बन्धेनायातस्यास्याध्ययन- नियुक्ति: 54 स्त्रीपुरुषस्योपक्रमादीनि चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमान्तर्गतोऽर्थाधिकारो द्वेधा-अध्ययनार्थाधिकार उद्देशार्थाधिकारश्च, निक्षेपादिः तत्राध्ययनार्थाधिकारः प्रागेव नियुक्तिकृता 'थीदोषविवज्जणा चेवे'त्यनेन स्वयमेव प्रतिपादितः, उद्देशार्थाधिकारं तूत्तरत्र नियुक्तिकृदेव भणिष्यति, साम्प्रतं निक्षेपः, स चौधनामसूत्रालापकभेदात्रिधा,तत्रौघनिष्पन्ने निक्षेपेऽध्ययनम्, नामनिष्पन्ने 'स्त्रीपरिज्ञे' ति नाम,तत्र नामस्थापने क्षुण्णत्वादनादृत्य स्त्रीशब्दस्य द्रव्यादिनिक्षेपार्थमाह नि०-दव्वाभिलावचिंधे वेदे भावे य इत्थिणिक्खेवो। अहिलावेजह सिद्धी भावे वेयंमि उवउत्तो॥५४॥ तत्र द्रव्यस्त्री द्वेधा- आगमतो नोआगमतश्च, आगमतः स्त्रीपदार्थज्ञस्तत्र चानुपयुक्तः, अनुपयोगो द्रव्यमितिकृत्वा, नोआगमतो ज्ञशरीरभव्यशरीरव्यतिरिक्ता त्रिधा, एकभविका बद्धायुष्काऽभिमुखनामगोत्रा चेति, चिह्नयते- ज्ञायतेऽनेनेति / चिह्न- स्तननेपथ्यादिकम्, चिह्नमात्रेण स्त्री चिह्नस्त्री अपगतस्त्रीवेदश्छद्मस्थः केवली वा अन्यो वा स्त्रीवेषधारी यः कश्चिदिति, वेदस्त्री तु पुरुषाभिलाषरूपः स्त्रीवेदोदयः, अभिलापभावौ तु नियुक्तिकृदेव गाथापश्चार्द्धनाह- अभिलप्यते // 184 // इत्यभिलापः स्त्रीलिङ्गाभिधानः शब्दः, तद्यथा- शाला माला सिद्धिरिति, भावस्त्री तु द्वेधा- आगमतो नोआगमतश्च, (r) प्राग्वत् (मु०)। 0 व्यतिरिक्तभेदाः। Page #217 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 185 // आगमतः स्त्रीपदार्थज्ञस्तत्र चोपयुक्तः, 'उपयोगोभाव' इतिकृत्वा, नोआगमतस्तु भावविषये निक्षेपे वेदे स्त्रीवेदरूपे वस्तुन्युप- श्रुतस्कन्धः१ युक्ता तदुपयोगानन्यत्वाद्भावस्त्री भवति, यथाऽद्मावुपयुक्तो माणवकोऽरिग्नेव भवति, एवमत्रापि, यदिवा-स्त्रीवेदनिर्वर्त चतुर्थमध्ययन स्त्रीपरिज्ञा, कान्युदयप्राप्तानि यानि कर्माणि तेषु उपयुक्ते'ति तान्यनुभवन्ती भावस्त्रीति, एतावानेव स्त्रियो निक्षेप इति, परिज्ञानिक्षेपस्तु / प्रथमोद्देशकः शस्त्रपरिज्ञावद् द्रष्टव्यः // 54 // साम्प्रतं स्त्रीविपक्षभूतपुरुषनिक्षेपार्थमाह नियुक्ति: 55 स्त्रीपुरुषनि०- णामं ठवणादविए खेत्ते काले य पजणणे कम्मे / भोगे गुणे य भावे दस एए पुरिसणिक्खेवा // 55 // निक्षेपादिः नाम इति संज्ञा तन्मात्रेण पुरुषो नामपुरुष:- यथा घटः पट इति, यस्य वा पुरुष इति नामेति, स्थापनापुरुषः काष्ठादिनिर्वर्तितो जिनप्रतिमादिकः, द्रव्यपुरुषो ज्ञशरीरभव्यशरीरव्यतिरिक्तो नोआगमत एकभविको बद्धायुष्कोऽभिमुखनामगोत्रश्चेति,8 द्रव्यप्रधानो वा मम्मणवणिगादिरिति, यो यस्मिन् सुराष्ट्रादौ क्षेत्रे भवः स क्षेत्रपुरुषो यथा सौराष्ट्रिक इति, यस्य वा यत् क्षेत्रमाश्रित्य पुंस्त्वं भवतीति, यो यावन्तं कालं पुरुषवेदवेद्यानि कर्माणि वेदयते स कालपुरुष इति, यथा- पुरिसे णं भंते! पुरिसोत्ति कालओ केवच्चिर होइ? गो०, जहन्नेणं एगसमयं उक्कोसेणं जो जम्मि काले पुरिसो भवइ, जहा कोइ एगमि पक्खे पुरिसो एगमि नपुंसगो त्ति। प्रजन्यतेऽपत्यं येन तत्प्रजननं शिश्नं- लिङ्गं तत्प्रधानः पुरुषः अपरपुरुषकार्यरहितत्वात् प्रजननपुरुषः, कर्मअनुष्ठानं तत्प्रधानः पुरुषः कर्मपुरुष:- कर्मकरादिकः, तथा भोगप्रधानः पुरुषो भोगपुरुषः- चक्रवर्त्यादिः- तथा गुणाःव्यायामविक्रमधैर्यसत्त्वादिकास्तत्प्रधानः पुरुषो गुणपुरुषः, भावपुरुषस्तु पुंवेदोदये वर्तमानस्तद्वेद्यानि कर्माण्यनुभवन्निति, // 15 // एते दश पुरुषनिक्षेपा भवन्ति // 55 // साम्प्रतं प्रागुल्लिङ्गितमुद्देशार्थाधिकारमधिकृत्याह 0 भूतं पु० (मु०)। 0 पज्जणणकमे (मु०)। Page #218 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध: 1 // 186 // श्रुतस्कन्धः१ चतुर्थमध्ययनं स्त्रीपरिज्ञा, प्रथमोद्देशकः नियुक्तिः 56-58 अप्रमादोपदेशः नि०- पढमे संथवसंलवमाइहि खलणा उ होति सीलस्स। बितिए इहेव खलियस्स अणवत्था कम्मबंधोय // 56 // प्रथमे उद्देशके अयमर्थाधिकारः, तद्यथा-स्त्रीभिः सार्धं संस्तवेन परिचयेन तथा संलापेन भिन्नकथाद्यालापेन, आदिग्रहणाद प्रत्यङ्गनिरीक्षणादिना कामोत्कोचकारिणा भवेदल्पसत्त्वस्य शीलस्य चारित्रस्य स्खलना तुशब्दात्तत्परित्यागोवेति, द्वितीये त्वयमर्थाधिकारः, तद्यथा-शीलस्खलितस्य साधोः इहैव अस्मिन्नेव जन्मनि स्वपक्षपरपक्षकृता तिरस्कारादिका विडम्बना तत्प्रत्ययश्च कर्मबन्धः, ततश्च संसारसागरपर्यटनमिति // 56 // , किं स्त्रीभिः कश्चित् शीलात् प्रच्याव्यात्मवशः कृतो येनैवमुच्यते?, कृत इति दर्शयितुमाह नि०- सूरा मो मन्नंता कइतवियाहिं उवहिप्पहाणाहिं / गहिया हु अभयपज्जोयकूलवालादिणो बहवे // 57 // बहवः पुरुषा अभयप्रद्योतकूलवालादयः शूरा वयमित्येवं मन्यमानाः, मो इति निपातो वाक्यालङ्कारार्थः, कृत्रिमाभिः सद्भावरहिताभिः स्त्रीभिस्तथा उपधिः- माया तत्प्रधानाभिः कृतकपटशताभिः गृहीता आत्मवशतां नीताः केचन राज्यादपरे शीलात् प्रच्याव्येहैव विडम्बनाप्रापिताः, अभयकुमारादिकथानकानि च मूलावश्यकादवगन्तव्यानि, कथानकत्रयोपन्यासस्तु यथाक्रमं अत्यन्तबुद्धिविक्रमतपस्वित्वख्यापनार्थ इति // 57 // यत एवं ततो यत्कर्तव्यं तदाह नि०- तम्हा ण उ वीसंभो गंतव्वो णिच्चमेव इत्थीसुं। पढमुद्देसे भणिया जे दोसा ते गणंतेणं // 58 // यस्मात् स्त्रियः सुगतिमार्गार्गला मायाप्रधाना वञ्चनानिपुणास्तस्मादेतदवगम्य नैव विश्रम्भो विश्वासस्तासां विवेकिना नित्यं सदा गन्तव्यो यातव्यः कर्तव्य इत्यर्थः, ये दोषाः प्रथमोद्देशके अस्योपलक्षणार्थत्वात् द्वितीये च तान् गणयता पर्यालोचयता, (r) अवत्था (मु०)। ॐ मूलादाव० (मु०)। // 186 // Page #219 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः१ चतुर्थमध्ययनं स्त्रीपरिज्ञा, अप्रमादोपदेशः श्रीसूत्रकृताङ्गं तासां मूर्तिमत्कपटराशिभूतानामात्महितमिच्छता न विश्वसनीयमिति॥५८॥ अपिचनियुक्ति नि०-सुसमत्थाऽवऽसमत्था कीरंती अप्पसत्तिया पुरिसा / दीसंती सूरवादी णारीवसगाण ते सूरा // 59 // श्रीशीला० वृत्तियुतम् परानीकविजयादौ सुष्टु समर्था अपि सन्तः पुरुषाः स्त्रीभिरात्मवशीकृता असमर्था भ्रत्क्षेपमात्रभीरवः क्रियन्ते- अल्पसात्त्विकाः श्रुतस्कन्धः१ स्त्रीणामपि पादपतनादिचाटुकरणेन निःसाराः क्रियन्ते, तथा दृश्यन्ते प्रत्यक्षेणोपलभ्यन्ते शूरमात्मानं वदितुं शीलं येषां ते // 187 // शूरवादिनोऽपि नारीवशगाः सन्तो दीनतां गताः, एवम्भूताश्च न ते शूरा इति, तस्मात् स्थितमेतद्- अविश्वास्याः स्त्रिय इति, उक्तं च-को वीससेज्ज तासिं कतिवयभरियाण दुव्वियवाणं! / खणरत्त विरत्ताणं धिरत्थु इत्थीण हिययाणं ॥१॥अण्णं भणंति पुरओ अण्णं पासे णिवज्जमाणीओ। अन्नं च तासिं हियए जं च खमं तं करिति पुणो॥२॥ को एयाणं णाहिइ वेत्तलयागुम्मविलहिययाणं। भावं भग्गासाणं तत्थुप्पन्नं भयंतीणं // 3 // महिला य रत्तमेत्ता उच्छुखंडं च सक्करा चेव / सा पुण विरत्तमित्ता णिबंकूरे विसेसेइ // 4 // महिला दिज्ज करेज्ज व मारिज व संठविज्ज व मणुस्सं। तुट्ठा जीवाविज्जा अहव णरं वंचयावेज्जा ॥५॥णवि रक्खंते सुकयं णविणेहंणवि ®य दाणसम्माणं। ण कुलं ण पुवयं आयतिं च सील महिलियाओ॥ 6 // मा वीसंभह ताणं महिलाहिययाण कवडभरियाणं॥ णिण्णेहनिद्दयाणं अलियवयणजपणरयाणं // 7 // मारेइ जियंतपिहु मयंपि अणुमरइ काइ भत्तारं। विसहरगइव्व चरियं वंकविवंक 8 0 को विश्वस्यात्तासु कैतवभृत्सु दुर्विदग्धासु। क्षणरक्तविरक्तासु धिगस्तु स्त्रीहृदयानाम् // 1 // अन्यद् भणन्ति पुरतोऽन्यत्पार्श्वे निषीदयन्त्यः। अन्यत्तासां हृदये यच्च क्षमं तत्कुर्वन्ति पुनः / / 2 // क एतासां ज्ञास्यन्ति वेत्रलतागुल्मगुपिलहृदयानां / भावं भग्नाशानां तत्रोत्पन्नं भणन्तीनाम् / / 3 / / महिला च रक्तमात्रेक्षुखण्डेव शर्करेव च। ®सा पुनर्विरक्तमात्रा निम्बाङ्कुर विशेषयति // 4 // महिला दद्यात्कुर्याद्वा मारयेद्वा संस्थापयेद्वा मानुष्यम् / तुष्टा जीवापयेत् अथ च नरं वञ्चयेत् // 5 // नापि रक्षति सुकृतं नापि स्नेहं नापि दानसन्माने च / न कुलं न पूर्वजं नायतिं च शीलं महिलाः॥ 6 // मा विश्वस तेषां महिलाहदयानां कपटभृताम् / निःस्नेहनिर्दयानां अलीकवचनजल्पनरतानाम्॥७॥ मारयति जीवन्तमप्येव मृतमप्यनुम्रियते काचिद्भर्तारम् / विषधरगतिरिव चरितं वक्रविवक्र★ संथविज प्र० संवहेज प्र०। // 187 // Page #220 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् // 188 // महेलाणं॥८॥ गंगाए वालुया सागरे जलं हिमवओ य परिमाणं / जाणंति बुद्धिमंता महिलाहिययं णं जाणंति॥९॥रोवावंति रुवंति यन श्रुतस्कन्धः१ अलियं जपंति पत्तियावंति / कवडेण य खंति विसं मरंति णय जंति सब्भावं // 10 // चिंतिंति कज्जमण्णं अण्णं संठवइ भासई अण्णं। चतुर्थमध्ययनं स्त्रीपरिज्ञा, आढवइ कुणइ अण्णं माइवग्गो णियडिसारो॥ 11 // असयारंभाण तहा सव्वेसिं लोगगरहणिज्जाणं। परलोगवेरियाणं कारणयं चेव प्रथमोद्देशकः इत्थीओ॥१२॥ अहवा को जुवईणं जाणइ चरियं सहावकुडिलाणं / दोसाण आगरो च्चिय जाणं सरीरे वसइ कामो॥ 13 // मूलं नियुक्तिः 59-60 दुचरियाणं हवइ उ णरयस्स वत्तणी विउला। मोक्खस्स महाविग्धं वज्जेयव्वा सया नारी॥ 14 // धण्णा ते वरपुरिसा जे च्चिय मोत्तूण अप्रमादोणिययजुवईओ। पव्वइया कयनियमा सिवमयलमणुत्तरं // 15 // // 59 // अधुना यादृक्षः शूरो भवति तादृक्षं दर्शयितुमाह- पदेश: नि०-धम्ममि जो दढमई सो सूरो सत्तिओ य वीरो य / णहु धम्मणिरुस्साहो पुरिसो सूरो सुबलिओऽवि॥६०॥ धर्मे श्रुतचारित्राख्ये दृढा-निश्चला मतिर्यस्य स तथा य एवम्भूतः स इन्द्रियनोइन्द्रियारिजयात्शूरः तथा सात्त्विको महासत्त्वोपेतोऽसावेव वीरश्चःस्वकर्मदारणसमर्थोऽसावेवेति, किमिति?, यतो नैव धर्मनिरुत्साहः सदनुष्ठाननिरुद्यमः सत्पुरुषाचीर्णमार्ग परिभ्रष्टः पुरुषः सुष्ठु बलवानपि शूरो भवतीति // 60 // एतानेव दोषान् पुरुषसम्बन्धे स्त्रीणामपि दर्शयितुमाहBS महेलानाम् // 8 // गङ्गायां वालुकाः सागरे जलं हिमवतश्च परिमाणं जानन्ति बुद्धिमन्तो महिलाहृदयं न जानन्ति॥ 9 // रोदयन्ति रुदन्ति च अलीकं जल्पन्ति 8 प्रत्याययन्ति। कपटेन खादति विषं म्रियते न च यान्ति सद्भावम् // 10 // चिन्तयति कार्यमन्यदन्यत् संस्थापयति भाषतेऽन्यत् / आरभते करोत्यन्यन्मायिवर्गो निकृतिसारः॥ 11 // असदारम्भाणां तथा सर्वेषां लोकगर्हणीयाणाम् / परलोकवैरिकाणां कारणं चैव स्त्रियः॥ 12 // अथवा को युवतीनां जानाति चरितं स्वभावकुटिलानाम्। दोषाणामाकरश्चैव यासां शरीरे वसति कामः // 13 // मूलं दुश्चरितानां भवति तु नरकस्य वर्तनी विपुला। मोक्षस्य महाविघ्नं वर्जयितव्या सदा नारी / / 14 / / धन्यास्ते // 188 // वरपुरुषा ये चैव मुक्त्वा निजकयुवतीः / प्रव्रजिताः कृतनियमाः शिवमचलमनुत्तरं प्राप्ताः / / 15 // 0 दढा मई (मु०)। 0 तथा एव० (मु०)10 वीरः स्वक० (मु०)। 0न्धेन (मु०)। Page #221 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्ति श्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ / / 189 // नि०- एते चेव य दोसा पुरिससमाएवि इत्थीयाणंपि। तम्हा उ अप्पमाओ विरागमगंमितासिंतु॥६१॥ | श्रुतस्कन्धः१ ये प्राक् शीलप्रध्वंसादयः स्त्रीपरिचयादिभ्यः पुरुषाणां दोषा अभिहिता एत एवान्यूनाधिकाः पुरुषेण सह यः समायः चतुर्थमध्ययनं स्त्रीपरिज्ञा, सम्बन्धस्तस्मिन् स्त्रीणामपि, यस्माद्दोषा भवन्ति तस्मात् तासामपि विरागमार्गे प्रवृत्तानां पुरुषपरिचयादिपरिहारलक्षणोऽप्रमाद प्रथमोद्देशकः एव श्रेयानिति / एवं च यदुक्तं स्त्रीपरिज्ञे'ति तत्पुरुषोत्तमधर्मप्रतिपादनार्थम्, अन्यथा पुरुषपरिज्ञे' त्यपि वक्तव्येति॥६१॥ नियुक्तिः 60-61 साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयम्, तच्चेदं | अप्रमादोजे मायरं च पियरंच, विप्पजहाय पुव्वसंजोगं / एगे सहिते चरिस्सामि, आरतमेहुणो विवित्तेसु // सूत्रम् 1 // ( // 247 // ) पदेशः सूत्रम् 1-2 __सुहुमेणं तं परिक्कम्म, छन्नपएण इथिओ मंदा / उवायं पिताउ जाणंसु जहा लिस्संति भिक्खुणो एगे।सूत्रम् 2 // ( // 248 // ) (247-248) अस्य चायमनन्तरसूत्रेण सह सम्बन्धः, तद्यथा- अनन्तरसूत्रेऽभिहितम्, आमोक्षाय परिव्रजेदिति, एतच्चाशेषाभिष्वङ्ग-8 वर्जितस्य भवतीत्यतोऽनेन तदभिष्वङ्गवर्जनमभिधीयते, यः कश्चिदुत्तमसत्त्वो मातरंजननीं पितरंजनयितारम्, एतद्हणादन्यदपिल स्खलना तत्परित्यागश्च भ्रातृपुत्रादिकं पूर्वसंयोगं तथा श्वश्रूश्वशुरादिकंपश्चात्संयोगंच विप्रहाय त्यक्त्वा, चकारौसमुच्चयार्थी, एको मातापित्राद्यभिष्वङ्गवर्जितः कषायरहितो वा तथा सहितो ज्ञानदर्शनचारित्रैः स्वस्मै वा हितः स्वहितः- परमार्थानुष्ठानविधायी चरिष्यामि संयम करिष्यामीत्येवं कृतप्रतिज्ञः, तामेव प्रतिज्ञांसर्वप्रधानभूतांलेशतो दर्शयति- आरतं उपरतं मैथुनं- कामाभिलाषो यस्यासावारतमैथुनः, तदेवम्भूतो विविक्तेषु स्त्रीपशुपण्डकवर्जितेषु स्थानेषु चरिष्यामीत्येवं सम्यगुत्थानेनोत्थाय विहरतीति, क्वचित्पाठो 'विवित्तेसित्ति' 'विविक्तं-स्त्रीपण्डकादिरहितं स्थानंसंयमानुपरोध्येषितुंशीलमस्य तथेति // 1 // 247 // तस्यैवं कृतप्रतिज्ञस्य ®एवं यदु० (मु०)। ॐ मातरं पितरं जननीं जन० (मु०)। चारित्रस्य // 189 // Page #222 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्ति श्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 190 // चारित्रस्य स्खलना साधोर्यद्भवत्यविवेकिस्त्रीजनात्तद्दर्शयितुमाह- सुहमेणं इत्यादि, तं महापुरुषं साधुं सूक्ष्मेण अपरकार्यव्यपदेशभूतेन छन्नपदेने | श्रुतस्कन्धः१ ति छद्मना- कपटजालेन पराक्रम्य तत्समीपमागत्य, यदिवा-'पराक्रम्ये'ति शीलस्खलनयोग्यतापत्त्या अभिभूय, काः? चतुर्थमध्ययन स्त्रीपरिज्ञा, स्त्रियः कूलवालुकादीनामिव मागधगणिकाद्या नानाविधकपटशतकरणदक्षा विविधविब्बोकवत्यो भावमन्दाः- कामोद्रेक प्रथमोद्देशकः विधायितया सदसद्विवेकविकलाः समीपमागत्य शीलात् ध्वंसयन्ति, एतदुक्तं भवति- भ्रातृपुत्रव्यपदेशेन साधुसमीपमागत्य सूत्रम् 3-4 संयमाद्भ्रंशयन्ति, तथा चोक्तं-"पियपुत्त भाइकिडगा णत्तूकिडगा य सयणकिडगा य। एते जोव्वणकिडगा पच्छन्नपई महिलियाणं॥ | (249-250) 1 // यदिवा- छन्नपदेनेति- गुप्ताभिधानेन, तद्यथा-काले प्रसुप्तस्य जनार्दनस्य, मेघान्धकारासु च शर्वरीषु / मिथ्या न भाषामि विशालनेत्रे!, ते प्रत्यया ये प्रथमाक्षरेषु // 1 // इत्यादि, ताः स्त्रियो मायाप्रधानाः प्रतारणोपायमपि जानन्ति- उत्पन्नप्रतिभतया / तत्परित्यागश्च विदन्ति पाठान्तरं वा ज्ञातवत्यः, यथा श्लिष्यन्ते विवेकिनोऽपि साधव एके तथाविधकर्मोदयात् तासु सङ्गमुपयान्ति // 2 // 248 // तानेव सूक्ष्मप्रतारणोपायान् दर्शयितुमाह पासे भिसंणिसीयंति अभिक्खणं पोसवत्थं परिहिंति / कायं अहेवि दंसंति, बाहू उद्धट्टकक्खमणुव्वजे ॥सूत्रम् 3 // ( // 249 // ) सयणासणेहिं जोगेहिं इथिओ एगता णिमंतंति / एयाणि चेव से जाणे, पासाणि विरूवरूवाणि / / सूत्रम् 4 // ( // 250 // ) ___ पार्श्वसमीपे भृशं अत्यर्थमूरूपपीडमतिस्नेहमाविष्कुर्वन्त्यो निषीदन्ति विश्रम्भमापादयितुमुपविशन्तीति, तथा कामंपुष्णातीति पोषं- कामोत्कोचकारि शोभनमित्यर्थः, तच्च तद्वस्त्रं च पोषवस्त्रं तद् अभीक्ष्णं अनवरतं तेन तेन शिथिलादिव्यपदेशेन परिदधति, स्वाभिलाषमावेदयन्त्यः साधुप्रतारणार्थ परिधानं शिथिलीकृत्य पुनर्निबध्नन्तीति, तथा अधःकायं ऊर्वादिकमनङ्गो 0 प्रियपुत्रभ्रातृक्रीडका नप्तृक्रीडकाश्च स्वजनक्रीडकाश्च / एते यौवनक्रीडकाः प्राप्ताः प्रच्छन्नपतयो महिलानाम्॥ 1 // ॐ रतं तेन शिथि० (मु०)। // 190 // Page #223 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् // 191 // (251-252) स्खलना द्दीपनाय दर्शयन्ति प्रकटयन्ति, तथा बाहुमुद्धृत्य कक्षामादर्श्य अनुकूलं साध्वभिमुखं व्रजेत् गच्छेत् / सम्भावनायां लिङ्ग, श्रुतस्कन्ध:१ सम्भाव्यते एतदङ्गप्रत्यङ्गसन्दर्शकत्वं स्त्रीणामिति // 3 // 249 // अपिच-सयणासणे इत्यादि, शय्यतेऽस्मिन्निति शयनं- चतुर्थमध्ययन स्त्रीपरिज्ञा, पर्यङ्कादि आवसथो वा तथाऽऽस्यतेऽस्मिन्नित्यासनं-आसन्दकादीत्येवमादिना योग्येन उपभोगार्हेण कालोचितेन स्त्रियो योषित एकदा इति विविक्तदेशकालादौ निमन्त्रयन्ति अभ्युपगमं ग्राहयन्ति, इदमुक्तं भवति- शयनासनाद्युपभोगं प्रति साधु सूत्रम् 5-6 प्रार्थयन्ति, एतानेव शयनासनादिनिमन्त्रणरूपान् स साधुर्विदितवेद्यः परमार्थदर्शी जानीयाद् अवबुध्येत स्त्रीसम्बन्धकारिणः / / चारित्रस्य पाशयन्ति-बध्नन्तीति पाशास्तान् विरूपरूपान् नानाप्रकारानिति / इदमुक्तं भवति- स्त्रियो ह्यासन्नगामिन्यो भवन्ति, तथा 8 चोक्तं- अंबं वा निंब वा अब्भासगुणेण आरुहइ वल्ली। एवं इत्थीतोवि य जं आसन्नं तमिच्छन्ति॥१॥ तदेवम्भूताः स्त्रियो ज्ञात्वा तत्परित्यागश्च न ताभिः सार्धं साधुः सङ्गं कुर्यात्, यतस्तदुपचारादिकः सङ्गो दुष्परिहार्यो भवति, तदुक्तं-जं इच्छसि घेत्तुं जे पुब्वि तं आमिसेण गिण्हाहि। आमिसपासनिबद्धो काहिइ कज्जं अकज्जं वा // 1 // // 4 // 250 // किश्च____नो तासुचक्खुसंधेजा, नोविय साहसं समभिजाणे / णो सद्धियंपि विहरेज्जा, एवमप्पा सुरक्खिओ होइ॥ सूत्रम् 5 // ( // 251 // ) - आमंतिय उस्सविया भिक्खं आयसा निमंतंति / एताणि चेव से जाणे, सहाणि विरूवरूवाणि ॥सूत्रम् 6 // ( / / 252 // ) नो नैव तासु शयनासनोपनिमन्त्रणपाशावपाशिकासु स्त्रीषु चक्षुः नेत्रं सन्दध्यात् सन्धयेद्वा, न तदृष्टौ स्वदृष्टिं निवेशयेत्, सति च प्रयोजने ईषदवज्ञया निरीक्षेत, तथा चोक्तं - कार्येऽपीषन्मतिमानिरीक्षते योषिदङ्गमस्थिरया। अस्निग्धया दृशाऽवज्ञया / // 191 // O०सधो (मु०)। (c) सननि० (मु०)। 0 आनं वा निम्बं वाभ्यासगुणेनारोहति वल्ली / एवं स्त्रियोऽपि य एवासन्नस्तमिच्छन्ति // 1 // (r) यान् गृहीतुमिच्छसि तानामिषेण पूर्व गृहाण। यदामिषपाशनिबद्धः करिष्यति कार्यमकार्यं वा॥१॥ Page #224 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 192 / / चारित्रस्य ह्यकुपितोऽपि कुपित इव ॥१॥तथा नापि च साहसं- अकार्यकरणं तत्प्रार्थनया समनुजानीयात् प्रतिपद्येत, तथा ह्यतिसाहसमे- श्रुतस्कन्धः१ ॐतत्सङ्गामावतरणवद्यन्नरकपातादिविपाकवेदिनोऽपिसाधोोषिदासजनमिति,तथा नैव स्त्रीभिःसार्धं ग्रामादौ विहरेत् गच्छेत. चतुर्थमध्ययनं स्त्रीपरिज्ञा, अपिशब्दात् न ताभिः सार्धं विविक्तासनो भवेत्, ततो महापापस्थानमेतत् यतीनां यत् स्त्रीभिः सह साङ्गत्यमिति, तथा प्रथमोद्देशकः चोक्तं- मात्रा स्वस्रा दुहित्रा वा, न विविक्तासनो भवेत् / बलवानिन्द्रियग्रामः, पण्डितोऽप्यत्र मुह्यति ॥१॥एवमनेन स्त्रीसङ्गवर्जनेनात्मा सूत्रम् 5-6 (251-252) समस्तापायस्थानेभ्यो रक्षितो भवति, यतः-सर्वापायानां स्त्रीसम्बन्धः कारणं, अतः स्वहितार्थी तत्सङ्गं दूरतः परिहरेदिति // 5 // // ५॥२५१॥कथं च ता: पाशावपाशिका: इत्याह- आमंतिय इत्यादि, स्त्रियो हि स्वभावेनैवाकर्तव्यप्रवणाः साधुमामन्त्र्य स्खलना तत्परित्यागश्च यथाऽहममुकस्यां वेलायां भवदन्तिकमागमिष्यामीत्येवं सङ्केतं ग्राहयित्वा तथा उस्सविय त्ति संस्थाप्योच्चावचैर्विश्रम्भ-8 जनकैरालापैर्विश्रम्भे पातयित्वा पुनरकार्यकरणायात्मना निमन्त्रयन्ति,आत्मोपभोगेन साधुमभ्युपगमं कारयन्ति / यदिवासाधोर्भयापहरणार्थं ता एव योषितः प्रोचुः, तद्यथा- भर्तारमामन्त्र्यापृच्छ्याहमिहाऽऽयाता, तथा संस्थाप्य- भोजनपाद धावनशयनादिकया क्रिययोपचर्य ततस्तवान्तिकमागतेत्यतो भवता सर्वांमद्भर्तृजनितामाशङ्कांपरित्यज्य निर्भयेन भाव्यमिइत्येवमादिकैर्वचोभिर्विश्रम्भमुत्पाद्य भिक्षुमात्मना निमन्त्रयन्ते, युष्मदीयमिदंशरीरकं यादृक्षस्य क्षोदीयसोगरीयसो वा कार्यस्य क्षमतत्रैव नियोज्यतामित्येवमुपप्रलोभयन्ति, स च भिक्षुरवगतपरमार्थः एतानेव विरूपरूपान् नानाप्रकारान् शब्दादीन् विषयान् / तत्स्वरूपनिरूपणतोज्ञपरिज्ञया जानीयात्, यथैते स्त्रीसंसर्गापादिताः शब्दादयो विषया दुर्गतिगमनैकहेतवः सन्मार्गार्गलारूपा // 192 // इत्येवमवबुध्येत, तथा प्रत्याख्यानपरिज्ञया च तद्विपाकावगमेन परिहरेदिति॥६॥२५२ // अन्यच्च 0 महापायस्थान० (प्र०)। (c) चैता: पाशा इव पाशिका इ० (मु०)। 0 ०त्मनोप० (मु०)। 0 पदधा० (मु०)। 9 शब्दान् विषयान् (प्र०)। / Page #225 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 193 // मणबंधणेहिं णेगेहि, कलुण विणीयमुवगसित्ताणं / अदु मंजुलाइंभासंति, आणवयंति भिन्नकहाहिं। सूत्रम् 7 // // 253 // ) श्रुतस्कन्धः१ सीहं जहा व कुणिमेणं, निब्भयमेगचरंति पासेणं / एवित्थियाउ बंधंति, संवुडं एगतियमणगारं // सूत्रम् 8 // ( // 254 // ) चतुर्थमध्ययन स्त्रीपरिज्ञा, मनो बध्यते यैस्तानि मनोबन्धनानि-मञ्जुलालापस्निग्धावलोकनाङ्गप्रत्यङ्गप्रकटनादीनि,तथा चोक्तं-णाह पिय कंत सामियप्रथमोद्देशकः दइय जियाओं तुम मह पिओत्ति। जीए जीयामि अहं पहवसि तं मे सरीरस्स॥१॥इत्यादिभिरनेकै : प्रपञ्चैः करुणालापविनयपूर्वक | सूत्रम् 7-9 (253-255) उवगसित्ताणं ति उपसंश्लिष्य समीपमागत्य अथ तदनन्तरं मञ्जुलानि पेशलानि विश्रम्भजनकानि कामोत्कोचकानि वा भाषन्ते, चारित्रस्य तदुक्तं-मितमहुररिभियजपुल्लएहि ईसीकडक्खहसिएहिं। सविगारेहि वरागं हिययं पिहियं मयच्छीए॥ 1 // तथा भिन्नकथाभी स्खलना रहस्यालापैमैथुनसम्बद्वैर्वचोभिः साधोश्चित्तमादाय तमकार्यकरणं प्रति आज्ञापयन्ति प्रवर्तयन्ति, स्ववशंवा ज्ञात्वा कर्मकर तत्परित्यागश्च वदाज्ञां कारयन्तीति॥७॥२५३॥ अपिच-सीहं जहे त्यादि, यथेति दृष्टान्तोपदर्शनार्थे यथा बन्धनविधिज्ञाः सिंह पिशितादिनाऽऽमिषेणोपप्रलोभ्य निर्भयं गतभीकं निर्भयत्वादेव एकचरं पाशेन गलयन्त्रादिना बध्नन्ति बद्धा च बहुप्रकारं कदर्थयन्ति, एवं स्त्रियोऽपि नानाविधैरुपायैः पेशलभाषणादिभिः एगतियन्ति कञ्चन तथाविधं अनगारं साधुसंवृतमपि मनोवाक्कायगुप्तमपि बध्नन्तिस्ववशं कुर्वन्तीति, संवृतग्रहणंच स्त्रीणां सामोपदर्शनार्थम्, तथाहि-संवृतोऽपिताभिर्बध्यते, किंपुनरपरोऽसंवृत। इति // 8 // 254 // किञ्चअह तत्थ पुणो णमयंती, रहकारोवणेमि आणुपुव्वीए। बद्धे मिए व पासेणं, फंदंते विण मुच्चए ताहे ।।सूत्रम् 9 // ( // 255 // ) // 193 // Oनाथ कान्त प्रिय स्वामिन्दयित! जीवितादपि त्वं मम प्रिय इति / जीवति जीवामि अहं प्रभुरसि त्वं मे शरीरस्य / / 1 // ॐ इयय आउ तं (प्र०)10 तुमं (प्र०)। Oमितमधुररिभितजल्पा!रीषत्कटाक्षहसितैः / सविकारैर्वराकं हृदयं पिहितं मृगाक्ष्याः॥ 1 // 7 स्त्रियो नाना० (मु०)। 888888888888 Page #226 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 194 // तत्परित्यागश्च अह सेऽणुतप्पई पच्छा, भोच्चा पायसं व विसमिस्सं। एवं विवेगमादाय, संवासो नवि कप्पए दविए।सूत्रम् 10 // ( // 256 // ) श्रुतस्कन्धः१ अथ इति स्ववशीकरणानन्तरं पुनस्तत्र-स्वाभिप्रेते वस्तुनि नमयन्ति प्रआँकुर्वन्ति, यथा- रथकारोवर्धकि: नेमिकाष्ठं चक्रबाह्य चतुर्थमध्ययनं स्त्रीपरिज्ञा, भ्रमिरूपमानुपूर्व्या नमयति, एवंता अपि साधुंस्वकार्यानुकूल्ये प्रवर्तयन्ति, सच साधुगवत् पाशेन बद्धो मोक्षार्थं स्पन्दमानोऽपि प्रथमोद्देशकः ततः पाशान मुच्यत इति // 9 // 255 / / किञ्च- अह से इत्यादि, अथासौ साधुः स्त्रीपाशावबद्धो मृगवत् कूटके पतितः सन् सूत्रम् 10 कुटुम्बकृते अहर्निशं क्लिश्यमानः पश्चादनुतप्यते, तथाहि-गृहान्तर्गतानामेतदवश्यं सम्भाव्यते, तद्यथा-कोद्धायओ को समचित्तुचारित्रम्य काहोवणाहिं काहो दिजउ वित्त को उग्घाडउ परिहियउ परिणीयउ को व कुमारउ पडियतो जीव खडप्फडेहि पर बंधइ पावह भारओ स्खलना 1 // तथा यत्- मया परिजनस्यार्थे, कृतं कर्म सुदारुणम् / एकाकी तेन दोऽहं, गतास्ते फलभोगिनः॥ 1 // इत्येवं बहुप्रकार महामोहात्मके कुटुम्बकूटके पतितोऽनुतप्यते, अमुमेवार्थं दृष्टान्तेन स्पष्टयति- यथाकश्चिद्विषमिश्रं भोजनं भुक्त्वा पश्चात्तत्कृतावेगाकुलितोऽनुतप्यते, तद्यथा- किमेतन्मया पापेन साम्प्रतक्षिणा सुखरसिकतया विपाककटुकमेवम्भूतं भोजनमास्वादित-2 मिति, एवमसावपि पुत्रपौत्रदुहितृजामातृस्वसृभ्रातृव्यभागिनेयादीनां भोजनपरिधानपरिणयनालङ्कारजातमृतकर्मतव्याधिचिकित्साचिन्ताकुलोऽपगतस्वशरीरकर्तव्यः प्रनष्टैहिकामुष्मिकानुष्ठानोऽहर्निशं तद्व्यापारव्याकुलितमतिः परितप्यते, तदेवं अनन्तरोक्तया नीत्या विपाकं स्वानुष्ठानस्य आदाय प्राप्य, विवेकमिति वा क्वचित्पाठः, तद्विपाकं विवेकं वा 'आदाय'गृहीत्वा स्त्रीभिश्चारित्रपरिपन्थिनीभिः सार्धं संवासो वसतिरेकत्र न कल्पते न युज्यते, कस्मिन्- द्रव्यभूते मुक्तिगमनयोग्ये क्रोधिकः कः समचित्तः कथं उपनय कथं ददातु वित्तं कः उद्घाटकः परिहृतः परिणीतः को वा कुमारकः पतितो जीवः खण्डस्फेटैः प्रबध्नाति पापभारम्॥१॥ ®पतिता अनु० (मु०)10 पश्चात्तत्र कृता० (मु०)। // 194 // Page #227 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 195 // रागद्वेषरहिते वा साधौ, यतस्ताभिः सार्धं संवासोऽवश्यं विवेकिनामपि सदनुष्ठानविघातकारीति ॥१०॥२५६॥स्त्रीसम्बन्ध- श्रुतस्कन्धः१ दोषानुपदोपसंहरन्नाह चतुर्थमध्ययनं स्त्रीपरिज्ञा, तम्हा उ वज्जए इत्थी, विसलित्तं व कंटगं नच्चा / ओए कुलाणि वसवत्ती, आघाते ण सेवि णिग्गंथे।सूत्रम् 11 // ( // 257 // ) प्रथमोद्देशकः जे एवं उंछं अणुगिद्धा, अन्नयरा हुँति कुसीलाणं / सुतवस्सिएवि से भिक्खू, नो विहरे सह णमित्थीसु // सूत्रम् 12 // ( // 258 // ) सूत्रम् 11-12 (257-258) यस्मात् विपाककटुः स्त्रीभिः सह सम्पर्कस्तस्मात्कारणात् स्त्रियो वर्जयेत् त्यजेत् तुशब्दात्तदालापमपिन कुर्यात्, किंवदि चारित्रस्य त्याह-विषोपलिप्तं कण्टकमिव ज्ञात्वा अवगम्य स्त्रियं वर्जयेदिति, अपिच-विषदिग्धकण्टकः शरीरावयवे भग्नः सन्ननर्थमा- स्खलना तत्परित्यागश्च पादयेत्, स्त्रियस्तु स्मरणादपि, तदुक्तं- विषस्य विषयाणां च, दूरमत्यन्तमन्तरम् / उपभुक्तं विषं हन्ति, विषयाः स्मरणादपि॥१॥ तथा-वरि विस खइयं न विसयसुह इक्कसि विसिण मरंति। विसयामिस पुण घारिया णर णरएहि पडंति // 1 // तथा ओजः एकः असहायः सन् कुलानि गृहस्थानां गृहाणि गत्वा स्त्रीणां वशवर्ती तन्निर्दिष्टवेलागमनेन तदानुकूल्यं भजमानो धर्ममाख्याति योऽसावपि न निर्ग्रन्थो न सम्यक् प्रव्रजितो, निषिद्धाचरणसेवनादवश्यं तत्रापायसम्भवादिति, यदा पुनः काचित्कुतश्चिन्निमित्तादागन्तुमसमर्था वृद्धा वा भवेत्तदाऽपरसहायसाध्वभावे एकाक्यपि गत्वा अपरस्त्रीवृन्दमध्यगतायाः पुरुषसमन्विताया वा स्त्रीनिन्दाविषयजुगुप्साप्रधानं वैराग्यजननं विधिना धर्म कथयेदपीति // 11 // 257 // अन्वयव्यतिरेकाभ्यामुक्तोऽर्थः सुगमो भवतीत्यभिप्रायवानाह- जे एयं उंछ मित्यादि, ये मन्दमतयः पश्चात्कृतसदनुष्ठानाः साम्प्रतक्षिण एतद्- अनन्तरोक्तं उञ्छन्ति // 195 // जुगुप्सनीयंगस् तदत्र स्त्रीसम्बन्धादिकं एकाकिस्त्रीधर्मकथनादिकंवा द्रष्टव्यम्, तदनु-तत्प्रति ये गृद्धा अध्युपपन्ना मूर्छिताः, ७०येत् तुशब्दा० (मु०)। (r) उपयुक्तं (प्र०)। (r) वरं विषं जग्धं न विषयसुखं एकशो विषेण म्रियते। विषयामिषघातिताः पुनर्नरा नरकेषु पतन्ति // 1 // Page #228 -------------------------------------------------------------------------- ________________ नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 196 // चारित्रस्य स्खलना तेहि कुशीलानां पार्श्वस्थावसन्नकुशीलसंसक्तयथाच्छन्दरूपाणामन्यतरा भवन्ति, यदिवा-काथिकपश्यकसम्प्रसारकमामाक- श्रुतस्कन्धः१ रूपाणां वा कुशीलानामन्यतरा भवन्ति, तन्मध्यवर्तिनस्तेऽपि कुशीला भवन्तीत्यर्थः, यत एवमतः सुतपस्व्यपि विकृष्टतपो- चतुर्थमध्ययनं स्त्रीपरिज्ञा, निष्टप्तदेहोऽपि भिक्षुः साधुः आत्महितमिच्छन् स्त्रीभिः समाधिपरिपन्थिनीभिः सह न विहरेत् न क्वचिद्गछेन्नापि सन्तिष्ठेत्, प्रथमोद्देशकः तृतीयार्थे सप्तमी, णमिति वाक्यालङ्कारे, ज्वलिताङ्गारपुञ्जवदूरतः स्त्रियो वर्जयेदितिभावः॥१२॥ 258 // कतमाभिः सूत्रम् 13-14 पुनः स्त्रीभिः सार्धन विहर्तव्यमित्येतदाशङ्कयाह (259-260) अविधूयराहि सुण्हाहिं, धातीहिं अदुव दासीहिं / महतीहि वा कुमारीहिं, संथवं से न कुज्जा अणगारे।सूत्रम् 13 // ( // 259 // ) ___ अदुणाइणंच सुहीणं वा, अप्पियं दट्ठएगता होति / गिद्धा सत्ता कामेह, रक्खणपोसणे मणुस्सोऽसि ॥सूत्रम् 14 // ( / / 260 // ) तत्परित्यागश्च अपिशब्दः प्रत्येकमभिसम्बध्यते, धूयराहि त्ति दुहितृभिरपि सार्धं न विहरेत् तथा स्नुषाः सुतभार्यास्ताभिरपि सार्धं न विविक्तासनादौ स्थातव्यम्, तथा धात्र्यः पञ्चप्रकाराः स्तन्यदादयो जननीकल्पास्ताभिश्च साकं न स्थेयम्, अथवाऽऽसतां तावदपरा योषितो या अप्येता दास्यो घटयोषितः सर्वापसदास्ताभिरपि सह सम्पर्क परिहरेत्, तथा महतीभिः कुमारीभिर्वाशब्दाल्लप्वीभिश्च साध संस्तवं परिचयं प्रत्यासत्तिरूपं सोऽनगारो न कुर्यादिति, यद्यपि तस्यानगारस्य तस्यां दुहितरि स्नुषादौ / वान चित्तान्यथात्वमुत्पद्यते तथापिच तत्र विविक्तासनादावपरस्यशङ्कोत्पद्यते अतस्तच्छङ्कानिरासार्थ स्त्रीसम्पर्कः परिहर्तव्य इति // 13 // 259 // अपरस्य शङ्का यथोत्पद्यते तथा दर्शयितुमाह-अदुणाइणं इत्यादि, विविक्ते योषिता सार्धमनगारमथैकदा // 196 // दृष्ट्वा योषिज्जातीनां सुहृदां वा अप्रियं चित्तदुःखासिका भवति, एवं च ते समाशङ्करन् यथा- सत्त्वाः- प्राणिन इच्छामदनकामैः 7 मामक० (मु०)। 0 रेत् क्वचि०(मु०)। Page #229 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 197 // स्खलना गृद्धा अध्युपपन्नाः, तथाहि- एवम्भूतोऽप्ययं श्रमणः स्त्रीवदनावलोकनासक्तचेताः परित्यक्तनिजव्यापारोऽनया सार्धं निहींकस्तिष्ठति, तदुक्तं- मुण्डं शिरो वदनमेतदनिष्टगन्धं, भिक्षाशनेन भरणं च हतोदरस्य / गात्रं मलेन मलिनं गतसर्वशोभं, चित्रंतथापि मनसो चतुर्थमध्ययनं स्त्रीपरिज्ञा, मदनेऽस्ति वाञ्छा ॥१॥तथातिक्रोधाध्मातमानसाश्चैवमूचुर्यथा- रक्षणंच पोषणं चेति विगृह्य समाहारद्वन्द्वस्तस्मिन् रक्षणपोषणे प्रथमोद्देशकः सदाऽऽदरं कुरु यतस्त्वमस्याः मनुष्योऽसि मनुष्यो वर्तसे, यदिवा यदि परं वयमस्या रक्षणपोषणे व्यापृतास्त्वमेव मनुष्यो। (261-262)| वर्तसे, यतस्त्वयैव सार्धमियमेकाकिन्यहर्निशं परित्यक्तनिजव्यापारा तिष्ठतीति // 14 // 260 // किञ्चान्यत् चारित्रस्य समणंपि दट्ठदासीणं, तत्थवि ताव एगे कुप्पंति / अदुवा भोयणेहिंणत्थेहिं, इत्थीदोसं संकिणो होंति // सूत्रम् 15 // ( // 261 // ) तत्परित्यागश्च ___ कुव्वंति संथवंताहिं, पब्भट्ठा समाहिजोगेहिं / तम्हा समणा ण समेंति, आयहियाए सण्णिसेजाओ।सूत्रम् 16 / / ( // 262 // ) | श्राम्यतीति श्रमणः- साधुः अपिशब्दो भिन्नक्रमः तं उदासीनमपि रागद्वेषविरहान्मध्यस्थमपि दृष्ट्वा, श्रमणग्रहणं तपःखिन्नदेहोपलक्षणार्थम्, तत्रैवम्भूतेऽपि विषयद्वेषिण्यपि साधौ तावदेके केचन रहस्यस्त्रीजल्पनकृतदोषत्वात्कुप्यन्ति, यदिवा। पाठान्तरं समणं दद्वृणुदासीणं ति श्रमणं प्रव्रजितं उदासीनं परित्यक्तनिजव्यापार स्त्रिया सह जल्पन्तं दृष्ट्वा उपलभ्य तत्राप्येके केचन तावत् कुप्यन्ति, किं पुनः कृतविकारमितिभावः, अथवा स्त्रीदोषाशङ्किनश्च ते भवन्ति, ते चामी स्त्रीदोषाः भोजनैः / नानाविधैराहारैः न्यस्तैःसाध्वर्थमुपकल्पितैरेतदर्थमेव संस्कृतैरियमेनमुपचरति तेनायमहर्निशमिहागच्छतीति, यदिवा- भोजनैः | श्वशुरादीनांन्यस्तैः अर्धदत्तैः सद्भिः सा वधूः साध्वागमनेन समाकुलीभूता सत्यन्यस्मिन् दातव्येऽन्यद्दद्यात्, ततस्ते स्त्रीदोषाशङ्किनो भवेयुर्यथेयंदुःशीलाऽनेनैव वासहास्त इति, निदर्शनमत्र यथा- कयाचिद्वध्वा ग्राममध्यप्रारब्धनटप्रेक्षणैकगतचित्तया भिक्षाटनेन (प्र०)। 0 विहितो० विहतो (प्र०)। 0 रक्षणं पोषणं (मु०)। 0 पोषणव्यापृता (मु०)।७ सीणं' श्रमणं (मु०)। ननैव सहा० (मु०)। // 197 // Page #230 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 198 // श्रुतस्कन्धः१ चतुर्थमध्ययनं स्त्रीपरिज्ञा, प्रथमोद्देशकः सूत्रम् 17-18 (263-264) चारित्रस्य स्खलना तत्परित्यागश्च पतिश्वशुरयोर्भोजनार्थमुपविष्टयोस्तण्डुला इतिकृत्वा राइकाः संस्कृत्य दत्ताः, ततोऽसौ श्वशुरेणोपलक्षिता, निजपतिना क्रुद्धेन ताडिता, अन्यपुरुषगतचित्तेत्याशङ्कय स्वगृहानिर्घाटितेति // 15 // 261 // किञ्चान्यत्- कुवंती त्यादि, ताभिः स्त्रीभि:सन्मार्गार्गलाभिः सह संस्तवंतगृहगमनालापदानसम्प्रेक्षणादिरूपंपरिचयंतथाविधमोहोदयात् कुर्वन्ति'विदधति, किम्भूताः?प्रकर्षण भ्रष्टा:- स्खलिताः समाधियोगेभ्यः समाधिः-धर्मध्यानंतदर्थं तत्प्रधाना वा योगा-मनोवाक्कायव्यापारस्तेभ्यः प्रच्युताः शीतलविहारिण इति, यस्मात् स्त्रीसंस्तवात्समाधियोगपरिभ्रंशो भवति तस्मात्कारणात् श्रमणाः सत्साधवो न समेन्ति न गच्छन्ति, सत् शोभना सुखोत्पादकतयाऽनुकूलत्वान्निषद्या इव निषद्या स्त्रीभिः कृता माया, यदिवा स्त्रीवसतीरिति, आत्महिताय स्वहितं मन्यमानाः, एतच्च स्त्रीसम्बन्धपरिहरणं तासामप्यहिकामुष्मिकापायपरिहाराद्धितमिति, क्वचित्पश्चार्द्धमेवं पठ्यते- तम्हा समणा उ जहाहि आयहियाओ सन्निसेज्जाओ अयमस्यार्थः- यस्मात्स्त्रीसम्बन्धोऽनर्थाय भवति, तस्मात् हे श्रमण!-साधो!, तुशब्दो विशेषणार्थः, विशेषेण संनिषद्या-स्त्रीवसतीस्तत्कृतोपचाररूपा वा माया आत्महिताद्धेतोः जहाहि परित्यजेति // 16 // 262 // किं केचनाभ्युपगम्यापि प्रव्रज्यां स्त्रीसम्बन्धं कुर्युः?, येनैवमुच्यते, ओमित्याह बहवे गिहाई अवहटु, मिस्सीभावं पत्थुया य एगे।धुवमग्गमेव पवयंति, वायावीरियं कुसीलाणं॥सूत्रम् 17 // ( // 263 / / ) सुद्धंरवति परिसाए, अह रहस्संमि दुक्कडं करेंति / जाणंति यणंतहाविदा, माइल्ले महासढेऽयंति // सूत्रम् 18 // ( // 264 // ) बहवः केचन गृहाणि अपहृत्य परित्यज्य पुनस्तथाविधमोहोदयात् मिश्रीभावं इति द्रव्यलिङ्गमात्रसद्भावाद्भावतस्तु गृहस्थसमकल्पा इत्येवम्भूता मिश्रीभावं प्रस्तुताः समनुप्राप्ता न गृहस्था एकान्ततो नापि प्रव्रजिताः, तदेवम्भूता अपि सन्तो सदिति शोभनः पा० / 0 अहिआओ (मु०)। 0 पण्णता पा०10 विहा (मु०)। // 198 // Page #231 -------------------------------------------------------------------------- ________________ स्खलना श्रीसूत्रकृताङ्गं ध्रुवो- मोक्षः संयमो वा तन्मार्गमेव प्रवदन्ति, तथाहि- ते वक्तारो भवन्ति यथाऽयमेवास्मदारब्धो मध्यमः पन्थाः श्रेयान्, श्रुतस्कन्ध:१ नियुक्तितथाहि-अनेन प्रवृत्तानां प्रव्रज्यानिर्वहणं भवतीति, तदेतत्कुशीलानां वाचा कृतं वीर्यं नानुष्ठानकृतम्, तथाहि-ते द्रव्यलिङ्ग-8 चतुर्थमध्ययनं श्रीशीला० स्त्रीपरिज्ञा, वृत्तियुतम् धारिणो वामात्रेणैव वयं प्रव्रजिता इति ब्रुवते नतु तेषां सातगौरवविषयसुखप्रतिबद्धानां शीतलविहारिणां सदनुष्ठानकृतं प्रथमोद्देशकः श्रुतस्कन्धः 1 १वीर्यमस्तीति // 17 // 263 // अपिच-स कुशीलो वामात्रेणाविष्कृतवीर्यः पर्षदि व्यवस्थितो धर्मदेशनावसरे सत्यात्मानं सूत्रम् 19-20 // 199 // शुद्धं अपगतदोषमात्मानमात्मीयानुष्ठानं वा रवति भाषते अथानन्तरं रहस्येकान्ते दुष्कृतं पापं तत्कारणं वाऽसदनुष्ठानं करोति (265-266) चारित्रस्य विदधाति, तच्च तस्यासदनुष्ठानं गोपायतोऽपि जानन्ति विदन्ति, के? - तथारूपमनुष्ठानं विदन्तीति तथाविद :- इङ्गिताकारकुशला निपुणास्तद्विद इत्यर्थः यदिवा सर्वज्ञाः, एतदुक्तं भवति- यद्यप्यपरः कश्चित् तदकर्तव्यं तेषां न वेत्ति तथापि सर्वज्ञा तत्परित्यागश्च विदन्ति, तत्परिज्ञानेनैव किं न पर्याप्तं?, यदिवा- मायावी महाशठश्चायमित्येवं तथाविदस्तद्विदो जानन्ति, तथाहि-प्रच्छन्नाकार्यकारी न मां कश्चिजानात्येवं रागान्धो मन्यते, अथ च तं तद्विदो विदन्ति, तथा चोक्तं-नय लोणं लोणिज्जइ ण य तुप्पिज्जा घयं व तेल्लं वा। किह सक्को वंचेउं अत्ता अणुहयकल्लाणो॥१॥॥१८॥२६४॥ किञ्चान्यत् सयंदुक्कडंचन वदति, आइट्ठोविपकत्थति बाले। वेयाणुवीइमा कासी, चोइज्जतो गिलाइसे भुजो॥सूत्रम् 19 // ( // 265 // ) ओसियावि इत्थिपोसेसु, पुरिसा इत्थिवेयखेदना / पण्णासमन्निता वेगे, नारीणं वसं उवकसति ॥सूत्रम् 20 // ( // 266 // ) स्वयं आत्मना प्रच्छन्नं यदुष्कृतं कृतं तदपरेणाचार्यादिना पृष्टो न वदति न कथयति, यथा अहमस्याकार्यस्य कारीति, सच। 0 रहस्ये' एकान्ते (मु०)। 0 वेदा (प्र०)10 कश्चिदक० (मु०)। 0 तथावेदा (प्र०)। 9 न च लवणं लवणीयते न म्रक्ष्यते घृतं च तैलं च। किं शक्यो / वञ्चयितुं आत्माऽनुभूताकल्याणः॥ 0 सक्का (प्र०)। // 199 // Page #232 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 200 / / चारित्रस्य सखलना प्रच्छन्नपापो मायावी स्वयमवदन् यदा परेण आदिष्टः चोदितोऽपि सन् बालः अज्ञो रागद्वेषकलितो वा प्रकत्थते आत्मानं श्रुतस्कन्धः१ श्लाघमानोऽकार्यमपलपति, वदति च-यथाऽहमेवम्भूतमकार्यं कथं करिष्ये इत्येवं धाष्ट्रात्प्रकथते, तथा-वेदः- पुंवेदोदय चतुर्थमध्ययनं स्त्रीपरिज्ञा, स्तस्य अनुवीचि आनुकूल्यं मैथुनाभिलाषं तन्मा कार्षीरित्येवं भूयः पुनः चोद्यमानोऽसौ ग्लायति ग्लानिमुपयाति- अकर्णश्रुतं प्रथमोद्देशकः विधत्ते, मर्मविद्धोवा सखेदमिव भाषते, तथा चोक्तं-सम्भाव्यमानपापोऽहमपापेनापि किं मया? / निर्विषस्यापि सर्पस्य, भृशमुद्विजते / सूत्रम् 19-20 (265-266) जनः॥१॥ इति // 19 // 265 // अपिच-स्त्रियं पोषयन्तीति स्त्रीपोषका- अनुष्ठानविशेषास्तेषु उषिता अपि व्यवस्थिता अपि पुरुषा मनुष्या भुक्तभोगिनोऽपीत्यर्थः, तथा- स्त्रीवेदखेदज्ञाः स्त्रीवेदो मायाप्रधान इत्येवं निपुणा अपि तथा प्रज्ञया / औत्पत्तिक्यादिबुद्ध्या समन्विता- युक्ता अपि एके महामोहान्धचेतसो नारीणांस्त्रीणांसंसारावतरणवीथीनां वशं तदायत्ततामुप तत्परित्यागश्च सामीप्येन कषन्ति व्रजन्ति,यद्यत्ता: स्वप्नायमाना अपि कार्यमकार्यं वा ब्रुवते तत्तत्कुर्वते, न पुनरेतज्जानन्ति यथैता एवम्भूता भवन्तीति, तद्यथा- एता हसन्ति च रुदन्ति च कार्यहेतोर्विश्वासयन्ति च नरं न च विश्वसन्ति / तस्मान्नरेण कुलशीलसमन्वितेन, नार्यः | श्मशानघटिका इव वर्जनीयाः॥१॥ तथा- समुद्रवीचीव चलस्वभावाः, सन्ध्या-रेखेव मुहूर्तरागाः। स्त्रियः कृतार्थाः पुरुषं निरर्थकं निष्पीडितालक्तकवत्त्यजन्ति // 2 // अत्र च स्त्रीस्वभावपरिज्ञाने कथानकमिदं- तद्यथा- एको युवा स्वगृहान्निर्गत्य वैशिकं कामशास्त्रमध्येतुं पाटलिपुत्र प्रस्थितः, तदन्तराले अन्यतरग्रामवर्तिन्यैकया योषिताऽभिहितः, तद्यथा-सुकुमारपाणिपादः शोभनाकृतिस्त्वंक्व प्रस्थितोऽसि?, तेनापि यथास्थितमेव तस्याः कथितम्, तया चोक्तं-वैशिकंपठित्वा मम मध्येनागन्तव्यम्, तेनापि तथैवाभ्युपगतम्, अधीत्य चासौमध्येनायातः, तया चस्नानभोजनादिना सम्यगुपचरितो विविधहावभावैश्चापहृतहृदयः (c) स्त्रियः (प्र०)। यद्यद्यत्ता: (मु०)। // 200 // Page #233 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 201 // हस्तेन गृह्णाति, ततस्तया महताशब्देन पूत्कृत्य जनागमनावसरे मस्तके वारिवर्धनिका प्रक्षिप्ता, ततो लोकस्य श्रुतस्कन्धः 1 कले एवमाचष्टे- यथाऽयं गले लग्नेनोदकेन मनाक्न मृतः, ततो मयोदकेन सिक्त इति / गते च लोके सा पृष्टवती- किं चतुर्थमध्ययन स्त्रीपरिज्ञा, त्वया वैशिकशास्त्रोपदेशेन स्त्रीस्वभावानां परिज्ञातमिति?, एवं स्त्रीचरित्रं दुर्विज्ञेयमिति नात्रास्था कर्तव्येति, तथा चोक्तं- प्रथमोद्देशकः हृद्यन्यद्वाच्यन्यत्कर्मण्यन्यत्पुरोऽथ पृष्ठेऽन्यत् / अन्यत्तव मम चान्यत् स्त्रीणां सर्वं किमप्यन्यत् ॥१॥॥२०॥२६६॥साम्प्रतमिहलोक सूत्रम् 21-23 (267-269) एव स्त्रीसम्बन्धविपाकं दर्शयितुमाह चारित्रस्य अवि हत्थपादछेदाए, अदुवा वद्धमंसउक्तते।अवि तेयसाभितावणाणि, तच्छियखारसिंचइणाईच॥सूत्रम् 21 // ( // 267 // ) स्खलना तत्परित्यागश्च अदु कण्णणासच्छेदं, कंठच्छेदणं तितिक्खंती / इति इत्थ पावसंतत्ता, नय बिंति पुणो न काहिंति ॥सूत्रम् 22 // ( // 268 // ) स्त्रीसम्पर्को हि रागिणां हस्तपादच्छेदाय भवति, अपिः सम्भावने सम्भाव्यत एतन्मोहातुराणां स्त्रीसम्बन्धाद्धस्तपादच्छेदादिकम्, अथवा वर्धमांसोत्कर्तनमपि तेजसाअग्निना अभितापनानिस्त्रीसम्बन्धिभिरुत्तेजितै राजपुरुषैर्भटित्रकाण्यपिक्रियन्ते। पारदारिकाः, तथा वास्यादिना तक्षयित्वा क्षारोदकसेचनानि च प्रापयन्तीति // 21 // 267 // अपिच- अथ कर्णनासिकाच्छेद तथा कण्ठच्छेदनं च तितिक्षन्ते स्वकृतदोषात्सहन्ते इति, एवं बहुविधां विडम्बनां अस्मिन्नेव मानुषे च जन्मनि पापेन- कर्मणा संतप्तानरकातिरिक्तांवेदनामनुभवन्तीति न च पुनरेतदेवम्भूतमनुष्ठानं न करिष्याम इति ब्रुवत इत्यवधारयन्तीतियावत्, तदेवमैहिकामुष्मिका दुःखविडम्बना अप्यङ्गीकुर्वन्ति न पुनस्तदकरणतया निवृत्तिं प्रतिपद्यन्त इति भावः // 22 // 268 // किञ्चान्यत् सुतमेतमेवमेगेसिं, इत्थीवेदेति हुसुयक्खायं / एवंपिता वदित्ताणं, अदुवा कम्मुणा अवकरेंति // सूत्रम् 23 // ( // 269 // ) (c) समाकुलेयमाचष्टे, समाकुलाचष्टे (प्र०)। // 201 // Page #234 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 202 // श्रुतस्कन्धः१ चतुर्थमध्ययन स्त्रीपरिज्ञा, प्रथमोद्देशकः सूत्रम् 21-24 (267-270) चारित्रस्य स्खलना तत्परित्यागश्च __ अन्नं मणेण चिंतेति, वाया अन्नं च कम्मुणा अन्नं / तम्हाण सद्दह भिक्खू, बहुमायाओ इथिओणच्चा // सूत्रम् 24 // ( // 270 // ) __ श्रुतं उपलब्धं गुर्वादेः सकाशाल्लोकतो वा एतद् इति यत्पूर्वमाख्यातम्, तद्यथा- दुर्विज्ञेयं स्त्रीणां चित्तं दारुणः स्त्रीसम्बन्धविपाकः तथा चलस्वभावाः स्त्रियो दुष्परिचरा अदीर्घप्रेक्षिण्यः प्रकृत्या लघ्व्यो भवन्त्यात्मगर्विताश्च इति एवमेकेषां स्वाख्यातं भवति लोकश्रुतिपरम्परया चिरन्तनाख्यायिकासुवा परिज्ञातं भवति, तथा स्त्रियं यथावस्थितस्वभावतस्तत्सम्बन्धविपाकतश्च वेदयति ज्ञापयतीति स्त्रीवेदो- वैशिकादिकं स्त्रीस्वभावाविर्भावकं शास्त्रमिति, तदुक्तं-दुर्ग्राह्य हृदयं यथैव वदनं यद्दर्पणान्तर्गतं, भावः पर्वतमार्गदुर्गविषमः स्त्रीणां न विज्ञायते। चित्तं पुष्करपत्रतोयतरलं नैकत्र सन्तिष्ठते, नार्यो नाम विषारैरिव दोषैः समं वर्धिताः॥१॥अपिच-सुङवि जियासु सुडवि पियासु सुट्ठविय लद्धपसरासु / अडईसु महिलियासु य वीसंभो नेव कायव्वो॥ 1 // उन्भेउ अंगुली सो पुरिसो सयलंमि जीवलोयम्मि। कामंतएण नारी जेण न पत्ताई दुक्खाइं // 2 // अह एयाणं पगई सव्वस्स करेंति वेमणस्साई। तस्स ण करेंति णवरं जस्स अलं चेव कामेहिं // 3 // किञ्च- अकार्यमहं न करिष्यामीत्येवमुक्त्वापि वाचा अदुव त्ति तथापि कर्मणा क्रियया- अपकुर्वन्ति इति विरूपमाचरन्ति, यदिवा अग्रतः प्रतिपद्यापि शास्तुरेवापकुर्वन्तीति // 23 // 269 // सूत्रकार एव तत्स्वभावाविष्करणायाह- पातालोदरगम्भीरेण मनसाऽन्यच्चिन्तयन्ति तथा श्रुतिमात्रपेशलया विपाकदारुणया वाचा अन्यद्भाषन्ते तथा कर्मणा अनुष्ठानेनान्यन्निष्पादयन्ति, यत एवं बहुमायाः स्त्रिय इति, एवं ज्ञात्वा तस्मात् तासां भिक्षुःसाधुः Oचारा (मु०)। 90 सूक्ष्ममार्ग वि० सुष्टु विजितासु सुष्ठपि प्रीतासु सुष्ठपि च लब्धप्रसरासु अटवीषु महिलासु च विश्रम्भो नैव कार्यः // 1 // ऊर्ध्वयतु अङ्गुलिं स पुरुषः सकले जीवलोके कामयता नारीर्येन न प्राप्तानि दुःखानि / / 2 / / असावेतासां प्रकृतिस्सर्वेषामपि कुर्वन्ति वैमनस्यानि तस्य न कुर्वन्ति नवरं यस्यालं चैव 8 कामैः / / 3 / / N // 20 Page #235 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 203 // न श्रद्दधीत तत्कृतया माययात्मानं न प्रतारयेत्, दत्तावैशिकवत्, अत्र चैतत्कथानकं- दत्तावैशिक एकया गणिकया तैस्तैः श्रुतस्कन्धः१ प्रकारैः प्रतार्यमाणोऽपितांनेष्टवान्, ततस्तयोक्तं-किंमया दौर्भाग्यकलङ्कातिया जीवन्त्या प्रयोजनं?,अहं त्वत्परित्यक्ताऽग्निं स्त्रीपरिज्ञा, प्रविशामि, ततोऽसाववोचत्- मायया इदमप्यस्ति वैशिके, तदाऽसौ पूर्वं सुरङ्गामुखे काष्ठसमुदयं कृत्वा तं प्रज्वाल्य तत्रानु- प्रथमोद्देशकः प्रविश्य सुरङ्गया गृहमागता, दत्तकोऽपिच इदमपि अस्ति वैशिके, इत्येवमसौ विलपन्नपि वातिकैश्चितायांप्रक्षिप्तः, तथापि सूत्रम् 25-26 (271-272) नासौ तासु श्रद्धानं कृतवान्, एवमन्येनापि न श्रद्धातव्यमिति // 24 // 270 // किञ्चान्यत् चारित्रस्य जुवती समणंबूया, विचित्तलंकारवत्थगाणि परिहित्ता। विरता चरिस्सहरुक्खं, धम्ममाइक्खणेभयंतारो॥सूत्रम् 25 // // 271 // ) स्खलना तत्परित्यागश्च अदुसाविया पवाएणं, अहमंसिसाहम्मिणी यसमणाणं / जतुकुंभेजहा उवज्जोई,संवासे विदूविसीएज्जा।सूत्रम् 26 // // 272 // ) युवतिः अभिनवयौवना स्त्री विचित्रवस्त्रालङ्कारविभूषितशरीरा मायया श्रमणं ब्रूयात्, तद्यथा- विरता अहं गृहपाशात् न ममानुकूलो भर्ता मह्यं वाऽसौ न रोचते परित्यक्ता वाऽहं तेनेत्यत: चरिष्यामि करिष्याम्यहं रूक्ष मिति संयमम्, मौनमिति वा क्वचित्पाठः तत्र मुनेरयं मौनः-संयमस्तमाचरिष्यामि, धर्ममाचक्ष्व णे त्ति अस्माकं हे भयत्रातः!, यथाऽहमेवं दुःखानां भाजनं. न भवामि तथा धर्ममावेदयेति ॥२५॥२७१॥किञ्चान्यत्- अथवाऽनेन प्रवादेन व्याजेन साध्वन्तिकं योषिदुपसर्पत्- यथाऽहं श्राविके तिकृत्वा युष्माकं श्रमणानां साधर्मिणीत्येवं प्रपञ्चेन नेदीयसी भूत्वा कूलवालुकमिव साधु धर्माद्धंशयति, एतदुक्तं भवति- योषित्सान्निध्यं ब्रह्मचारिणां महतेऽनर्थाय, तथा चोक्तं- तज्ज्ञानं तच्च विज्ञानं, तत्तपः स च संयमः। सर्वमेकपदे भ्रष्ट, // 203 // सर्वथा किमपि स्त्रियः॥१॥अस्मिन्नेवार्थे दृष्टान्तमाह- यथा जातुषः कुम्भो ज्योतिषः अग्नेः समीपे व्यवस्थित उपज्योतिर्वर्ती 0 पूर्वसुर० (मु०)। 0 धूतः वि०प०। Page #236 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 204 // श्रुतस्कन्धः१ चतुर्थमध्ययनं स्त्रीपरिज्ञा, प्रथमोद्देशकः सूत्रम् 27-31 (273-277) चारित्रस्य स्खलना तत्परित्यागश्च विलीयते द्रवति, एवं योषितां संवासे सान्निध्ये विद्वानपि आस्तां तावदितरो योऽपि विदितवेद्योऽसावपि धर्मानुष्ठानं प्रति विषीदेत शीतलविहारी भवेदिति // 26 // 272 // एवं तावत्स्त्रीसान्निध्ये दोषान् प्रदर्श्य तत्संस्पर्शजं दोषं दर्शयितुमाह जतुकुंभेजोइउवगूढे, आसुऽभितत्ते णासमुवयाइ। एवित्थियाहिं अणगारा, संवासेण णासमुवयंति // सूत्रम् 27 // ( // 273 // ) कुव्वंति पावगं कम्मं, पुट्ठा वेगेवमाहिंसु / नोऽहं करेमि पावंति, अंकेसाइणी ममेसत्ति // सूत्रम् 28 // ( // 274 / ) यथा जातुषः कुम्भो ज्योतिषा अग्निनोपगूढः- समालिङ्गितोऽभितप्तोऽग्निनाभिमुख्येन सन्तापितः क्षिप्रं नाशमुपयाति द्रवीभूय विनश्यति, एवं स्त्रीभिः सार्धं संवसनेन परिभोगेनानगारा नाशमुपयान्ति, सर्वथा जातुषकुम्भवत् व्रतकाठिन्यं परित्यज्य संयमशरीराद् भ्रश्यन्ति // 27 // 273 // अपिच- तासु संसाराभिष्वङ्गिणीष्वभिषक्ता अवधीरितैहिकामुष्मिकापायाः पापं कर्म मैथुनासेवनादिकं कुर्वन्ति विदधति, परिभ्रष्टाः सदनुष्ठानाद् एके केचनोत्कटमोहा आचार्यादिना चोद्यमाना एवमाहुः वक्ष्यमाणमुक्तवन्तः, तद्यथा- नाहमेवम्भूतकुलप्रसूतः एतदकार्यं पापोपादानभूतं करिष्यामि, ममैषा दुहितृकल्पा पूर्वं अड्रेशायिनी आसीत्, तदेषा पूर्वाभ्यासेनैव मय्येवमाचरति, न पुनरहं विदितसंसारस्वभावःप्राणात्ययेऽपि व्रतभङ्गं विधास्य इति // 28 // 274 // किञ्च बालस्स मंदयं बीयं, जंच कडं अवजाणई भुजो। दुगुणं करेइसे पावं, पूयणकामो विसनेसी // सूत्रम् 29 // ( // 275 // ) संलोकणिज्जमणगारं, आयगयं निमंतणेणाहंसु / वत्थं च ताइ! पायं वा, अन्नं पाणगं पडिग्गाहे // सूत्रम् 30 // // 276 // ) णीवारमेवं बुज्झेजा, णो इच्छेअगारमागंतुं / बद्धे विसयपासेहि, मोहमावज्जइ पुणो मंदे। सूत्रम् 31 // ( // 277 // ) (r) ममैषिका (प्र०)। ©शयिनी (मु०)। 0 0 मावदृति पाठान्तरसंभवः। Page #237 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 205 // स्खलना तत्परित्यागश्च त्तिबेमि / इति इत्थीपरिन्नाए पढमो उद्देसो समत्तो॥४-१॥ श्रुतस्कन्धः१ बालस्य अज्ञस्य रागद्वेषाकुलितस्यापरमार्थदृश एतद्वितीयं मान्द्यं अज्ञत्वम्, एकं तावदकार्यकरणेन चतुर्थव्रतभङ्गो द्वितीय चतुर्थमध्ययनं स्त्रीपरिज़ा, तदपलपनेन मृषावादः, तदेव दर्शयति- यत्कृतमसदाचरणं भूयः पुनरपरेण चोद्यमानः अपजानीत अपलपति- नैतन्मया प्रथमोद्देशकः कृतमिति, स एवम्भूतः असदनुष्ठानेन तदपलपनेन च द्विगुणं पापं करोति, किमर्थमपलपतीत्याह- पूजनं- सत्कारपुरस्कार- सूत्रम् 30-31 (276-277) स्तत्काम:- तदभिलाषी मा मे लोके अवर्णवादः स्यादित्यकार्य प्रच्छादयति विषण्ण:- असंयमस्तमेषितुं शीलमस्य सोऽयं / चारित्रस्य विषण्णैषी // 29 // 275 // किश्चान्यत्-संलोकनीयं-संदर्शनीयमाकृतिमन्तं कञ्चन अनगारं साधुमात्मनि गतमात्मगतं आत्मज्ञमित्यर्थः, तदेवम्भूतं काश्चन स्वैरिण्यो निमन्त्रणेन निमन्त्रणपुरःसरं आहुः उक्तवत्यः, तद्यथा- हे त्रायिन्! साधो वस्त्रं पात्रमन्यद्वा , पानादिकं येन केनचिद्भवतः प्रयोजनंतदहं भवते सर्वंददामीति मदहमागत्य प्रतिगृहाण त्वमिति ॥३०॥२७६॥उपसंहारार्थमाहएतद्योषितां वस्त्रादिकमामन्त्रणं नीवारकल्पं बुध्येत जानीयात्, यथाहिनीवारेण केनचिद्भक्ष्यविशेषेण सूकरादिवशमानीयते, एवमसावपि तेनामन्त्रेण वशमानीयते, अतस्तन्नेच्छेद् अगारं गृहं गन्तुम्, यदिवा- गृहमेवावर्तो गृहावर्तो गृहभ्रमस्तं नेच्छेत् / नाभिलषेत्, किमिति?, यतो बद्धो वशीकृतो विषया एव शब्दादयः पाशा रज्जूबन्धनानि तैर्बद्धः- परवशीकृतः स्नेहपाशानपबोटयितुमसमर्थः सन् मोहं चित्तव्याकुलत्वमागच्छति- किंकर्त्तव्यतामूढो भवति पौनःपुन्येन मन्दः अज्ञो जड इति / इतिः परिसमाप्तौ। ब्रवीमीति पूर्ववत् // 31 // 277 // इति प्रथमोद्देशकः समाप्तः // 4-1 // // 205 // 0 अवजानाति (प्र०)। 0 मस्येति विष० (मु०)। Page #238 -------------------------------------------------------------------------- ________________ 3600 श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 206 // ॥चतुर्थाध्ययने द्वितीयोद्देशकः॥ श्रुतस्कन्धः१ उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीयः समारभ्यते, अस्य चायमभिसम्बन्धः- इहानन्तरोद्देशके स्त्रीसंस्तवाच्चारित्रस्खलन चतुर्थमध्ययनं स्त्रीपरिज्ञा, मुक्तम्, स्खलितशीलस्य च या अवस्था इहैव प्रादुर्भवति तत्कृतकर्मबन्धश्च तदिह प्रतिपाद्यते, इत्यनेन सम्बन्धेनायातस्या- द्वितीयोद्देशकः स्योद्देशकस्यादिसूत्रं सूत्रम् 1-2 (278-279) ओएसया ण रज्जेज्जा, भोगकामी पुणो विरज्जेजा। भोगे समणाण सुणेह, जह भुंजंति भिक्खुणो एगे।सूत्रम् 1 // ( // 278 // ) स्खलितस्य अह तं तु भेदमावन्नं, मुच्छितं भिक्खु काममतिवटैं। पलिभिंदिया णं तो पच्छा, पादुद्धट्टमुद्धि पहणंति // सूत्रम् 2 // ( // 279 // ) तिरस्कारता अस्य चानन्तरपरम्परसूत्रसम्बन्धो वक्तव्यः, स चायं सम्बन्धो-विषयपाशैर्मोहमागच्छति यतोऽत ओज एको रागद्वेषवियुतः स्त्रीषु रागं न कुर्यात्, परम्परसूत्रसम्बन्धस्तु संलोकनीयमनगारं दृष्ट्वा यदि काचिद्योषित् साधुमशनादिना नीवारकल्पेन प्रतारयेत् तत्रौजः सन्न रज्येतेति, तत्रौजो द्रव्यतः परमाणुः भावतस्तु रागद्वेषवियुतः, स्त्रीषु रागादिहैव वक्ष्यमाणनीत्या / नानाविधा विडम्बना भवन्ति तत्कृतश्च कर्मबन्धः तद्विपाकाच्चामुत्र नरकादौ तीव्रा वेदना भवन्ति यतोऽत एतन्मत्वा भावौजः सन् सदा सर्वकालं तास्वनर्थखनिषु स्त्रीषुन रज्येत, तथा यद्यपि मोहोदयात् भोगाभिलाषी भवेत् तथाप्यैहिकामुष्मिकापायान् / परिगणय्य पुनस्ताभ्यो विरज्येत, एतदुक्तं भवति- कर्मोदयात्प्रवृत्तमपि चित्तं हेयोपादेयपर्यालोचनया ज्ञानाङ्कशेन निवर्तयेदिति, तथा श्राम्यन्ति- तपसा खिद्यन्तीति श्रमणास्तेषामपि भोगा इत्येतच्छृणुत यूयम्, एतदुक्तं भवति- गृहस्थानामपि भोगा विडम्बनाप्राया यतीनां तु भोगा इत्येतदेव विडम्बनाप्रायम्, किं पुनस्तत्कृतावस्थाः, तथा चोक्तं- मुण्डं शिर इत्यादि पूर्ववत्, 7 दृष्ट्वा च (मु०)। // 206 // Page #239 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्ति द्वितीयोद्देशक श्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 207 // तथा यथा च भोगान् एके अपुष्टधर्माणो भिक्षवो यतयो विडम्बनाप्रायान् भुञ्जते तथोद्देशकसूत्रेणैव वक्ष्यमाणेनोत्तरत्र महता श्रुतस्कन्धः१ प्रबन्धेन दर्शयिष्यति, अन्यैरप्युक्तं- कृशः काणः खञ्जः श्रवणरहितः पुच्छविकलः, क्षुधाक्षामो जीर्णः पिठरककपालार्दित गलः। चतुर्थमध्ययन स्त्रीपरिज्ञा, व्रणैः पूयक्लिन्नैः कृमिकुलशतैराविलतनुः, शुनीमन्वेति श्वा हतमपि च हन्त्येव मदनः // 1 // इत्यादि, // 1 // 278 // भोगिनां विडम्बना दर्शयितुमाह- अथे त्यानन्तर्यार्थः, तुशब्दो विशेषणार्थः, स्त्रीसंस्तवादनन्तरंभिक्षुसाधुं भेदं शीलभेदं चारित्रस्खलनं सूत्रम् 3-4 (280-281) आपन्नं प्राप्तं सन्तं स्त्रीषु मूर्च्छितं गृद्धमध्युपपन्नम्, तमेव विशिनष्टि- कामेषु- इच्छामदनरूपेषु मते:- बुद्धेर्मनसो वा वा स्खलितस्य वर्त्तनं प्रवृत्तिर्यस्यासौ काममतिवर्तः- कामाभिलाषुक इत्यर्थः, तमेवम्भूतं परिभिद्य मदभ्युपगतःश्वेतँकृष्णप्रतिपत्ता मद्वशक तिरस्कारता इत्येवं परिज्ञाय यदिवा- परिभिद्य-परिसार्यात्मकृतं तत्कृतं चोच्चार्येति, तद्यथा- मया तव लुश्चितशिरसोजल्लमलाविलतया / दुर्गन्धस्य जुगुप्सनीयकक्षावक्षोबस्तिस्थानस्य कुलशीलमर्यादालज्जाधर्मादीन् परित्यज्यात्मा दत्तः त्वं पुनरकिञ्चित्कर इत्यादि भणित्वा, प्रकुपितायास्तस्या असौ विषयमूर्च्छितस्तत्प्रत्यायनार्थं पादयोर्निपतति, तदुक्तं- व्याभिन्नकेसरबृहच्छिरसश्च सिंहा, नागाश्च दानमदराजिकृशैः कपोलैः। मेधाविनश्च पुरुषाः समरे च शूराः, स्त्रीसन्निधौ परमकापुरुषा भवन्ति // 1 // ततो विषयेष्वेकान्तेन मूर्च्छित इति परिज्ञानात् पश्चात् पादं निजवामचरणं उद्धृत्य उत्क्षिप्य मूर्ध्नि शिरसि प्रघ्नन्ति ताडयन्ति, एवं विडम्बनांप्रापयन्तीति॥ 2 // 279 // अन्यच्च जइ केसिआणं मए भिक्खु, णो विहरे सह णमित्थीए। केसाणविह लुचिस्सं, नन्नत्थ मए चरिजासि // सूत्रम् 3 // // 280 // ) अहणं से होई उवलद्धो, तो पेसंति तहाभूएहिं / अलाउच्छेदं पेहेहि, वग्गुफलाइं आहराहित्ति // सूत्रम् 4 / / ( / / 281 // ) (c) लार्पितगलः (प्र०) वि० प०10 ार्थे (प्र०)। 0 गतः श्वेतः (मु०)। 0 0 शत (प्र०)। 0 निपतितः (प्र०)। // 207 // Page #240 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 208 // केशा विद्यन्ते यस्याः सा केशिका, णमिति वाक्यालङ्कारे, हे भिक्षो! यदि मया स्त्रिया भार्यया केशवत्या सह नो विहरेस्त्वम्, श्रुतस्कन्धः१ सकेशया स्त्रिया भोगान् भुजानो व्रीडां यदि वहसि ततः केशानप्यहं त्वत्सङ्गमाकाङ्किणी लुञ्चिष्यामि अपनेष्यामि, आस्तां चतुर्थमध्ययन स्त्रीपरिज्ञा, तावदलङ्कारादिकमित्यपिशब्दार्थः, अस्य चोपलक्षणार्थत्वादन्यदपि यद् दुष्करं विदेशगमनादिकं तत्सर्वमहं करिष्ये, त्वं द्वितीयोद्देशकः| पुनर्मया रहितो नान्यत्र चरेः, इदमुक्तं भवति- मया रहितेन भवता क्षणमपि न स्थातव्यम्, एतावदेवाहं भवन्तं प्रार्थयामि, सूत्रम् 5-6 (282-283) अहमपि यद्भवानादिशति तत्सर्वं विधास्य इति // 3 // 280 // इत्येवमतिपेशलैर्विश्रम्भजननैरापातभद्रकैरालापैर्विश्रम्भयित्वा स्खलितस्य यत्कुर्वन्ति तदर्शयितुमाह- अथे त्यानन्तर्यार्थः, णमिति वाक्यालङ्कारे, विश्रम्भालापानन्तरं यदाऽसौ साधुर्मदनुरक्त इत्येवं तिरस्कारता उपलब्धो भवति- आकारैरिङ्गितैश्चेष्टया वा मद्वशग इत्येवं परिज्ञातो भवति ताभिः कपटनाटकनायिकाभिः स्त्रीभिः, ततः तदभिप्रायपरिज्ञानादुत्तरकालं तथाभूतैः कर्मकरव्यापारपशदैः प्रेषयन्ति नियोजयन्ति यदिवा- तथाभूतैरिति लिङ्गस्थयोग्यै ापारैः प्रेषयन्ति, तानेव दर्शयितुमाह- लाउ'त्ति अलाबु- तुम्बं छिद्यते येन तदलाबुच्छेदं-पिप्पलकादि शस्त्रं पेहाहि त्ति प्रेक्षस्व निरूपय लभस्वेति, येन पिप्पलकादिना लब्धेन पात्रादेर्मुखादि क्रियत इति, तथा वल्गूनि शोभनानि फलानि नालिकेरादीनि अलाबुकानि वा त्वं आहर आनयेति, यदिवा- वाक्फलानि धर्मकथारूपाया व्याकरणादिव्याख्यानरूपाया 2 वा वाचो यानि फलानि- वस्त्रादिलाभरूपाणि तान्याहरेति // 4 // 281 // अपिचदारूणि सागपागाए, पजोओवा भविस्सती राओ। पाताणि य मे रयावेहि, एहि ता मे पिट्ठओमद्दे। सूत्रम् 5 // ( // 282 // ) // 208 // वत्थाणि य मे पडिलेहेहि, अन्नं पाणंच आहराहित्ति। गंधं चरओहरणंच, कासवगंच मे समणुजाणाहि॥सूत्रम्६॥॥२८३॥) 00 शब्दः प्र० खेटे पापमपशदमिति हैमः। (r) अलाउ (मु०)। 0 गंथं इति स्यात्पाठान्तरम्। Page #241 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 209 // तथा दारूणि काष्ठानि शाकं टक्कवस्तुलादिकं पत्रशाकं तत्पाकार्थम्, क्वचिद् अन्नपाकायेति पाठः, तत्रान्नं-ओदनादिकमिति, श्रुतस्कन्ध:१ रात्रौ रजन्यां प्रद्योतो वा भविष्यतीतिकृत्वा, अतो अटवीतस्तमाहरेति, तथा- (ग्रन्थाग्रं 3500) पात्राणि पतवहादीनि रञ्जय चतुर्थमध्ययनं स्त्रीपरिज्ञा, लेपय, येन सुखेनैव भिक्षाटनमहं करोमि, यदिवा- पादावलक्तकादिना रञ्जयेति, तथा- परित्यज्यापरं कर्म तावद् एहि | द्वितीयोद्देशक आगच्छ मे मम पृष्ठिं उत्- प्राबल्येन मर्दय बाधते ममाङ्गमुपविष्टाया अतः संबाधय, पुनरपरं कार्यशेषं करिष्यसीति // 5 // सूत्रम् 7-8 (284-285) २८२॥किञ्च-वस्त्राणि च अम्बराणि मे मम जीर्णानि वर्तन्तेऽतः प्रत्युपेक्षस्व अन्यानि निरूपय, यदिवा-मलिनानि रजकस्य स्खलितस्य समर्पय, मदुपधिं वा मूषिकादिभयात्प्रत्युपेक्षस्वेति, तथा अन्नपानादिकं आहर आनयेति, तथा गन्धं कोष्ठपुटादिकं ग्रन्थं वा तिरस्कारता हिरण्यं तथा शोभनं रजोहरणं तथा लोचं कारयितुमहमशक्तेत्यतः काश्यपं नापितं मच्छिरोमुण्डनाय श्रमणानुजानीहि येना। बृहत्केशानपनयामीति // 6 // 283 // किञ्चान्यत् अदु अंजणिं अलंकारं, कुक्कुहयं मे पयच्छाहि। लोद्धं च लोद्धकुसुमंच, वेणुपलासियं च गुलियं च // सूत्रम् 7 // // 284 // ) कुटुंतगरंच अगरुं, संपिटुं समं उसीरेण / तेल्लं मुहं भिलिंजाए, वेणुफलाइंसन्निधानाए ।सूत्रम् 8 // ( // 285 // ) अथशब्दोऽधिकारान्तरप्रदर्शनार्थः पूर्वं लिङ्गस्थोपकरणान्यधिकृत्याभिहितम्, अधुना गृहस्थोपकरणान्यधिकृत्याभिधीयते, तद्यथा-अंजणिमिति अञ्जणिकांकजलाधारभूतां नलिकांमम प्रयच्छस्वेत्युत्तरत्र क्रिया, तथा कटककेयूरादिकमलङ्कारं वा, तथा कुक्कुहयं ति खुंखुणकं मे मम प्रयच्छ ददस्वेत्युत्तरत्र येनाहं सर्वालङ्कारविभूषिता वीणाविनोदेन भवन्तं विनोदयामि, तथा लोधं च लोध्रकुसुमंच, तथा वेणुपलासियं ति वंशात्मिका लक्ष्णत्वक् काष्ठिका, सा दन्तैर्वामहस्तेन प्रगृह्य (c) घर्घरमिति वि० प० / 0 मुहर्भिजाए (मु०)। भिण्डलिजाए (प्र०)। (c) कुक्कुइयं (प्र०)। 0 प्रयच्छ, येनाहं (मु०)। // 209 // Page #242 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ / / 210 // दक्षिणहस्तेन वीणावद्वाद्यते, तथौषधगुटिकां तथाभूतामानय येनाहमविनष्टयौवना भवामीति // 7 // 284 // तथा कुष्ठं- श्रुतस्कन्धः१ उत्पलकुष्ठं तथाऽगरं तगरं च, एते द्वे अपि गन्धिकद्रव्ये, एतत्कुष्ठादिकं उशीरेण वीरणीमूलेन सम्पिष्टं सुगन्धि भवति यतस्त चतुर्थमध्ययनं स्त्रीपरिज्ञा, तथा कुरु, तथा तैलं लोध्रकुङ्कमादिना संस्कृतं मुखमाश्रित्य भिलिजाए त्ति अभ्यङ्गाय ढौकयस्व, एतदुक्तं भवति-मुखाभ्यङ्गार्थं द्वितीयोद्देशकः तथाविधं संस्कृतं तैलमुपाहरेति, येन कान्त्युपेतं मे मुखं जायते, वेणुफलाई ति वेणुकार्याणि करण्डकपेटुकादीनि सन्निधिः सूत्रम् 9-10 (286-287) सन्निधानं- वस्त्रादेर्व्यवस्थापनं तदर्थमानयेति // 8 // 285 / / किञ्च स्खलितस्य नंदीचुण्णाईपाहराहि, छत्तोवाणहं च जाणाहि / सत्थं च सूवच्छेज्जाए, आणीलं च वत्थयं रयावेहि // सूत्रम् 9 // // 286 // ) | तिरस्कारता सुफणिं च सागपागाए, आमलगाइंदगाहरणंच। तिलगकरणिमंजणसलागं, प्रिंसु मे विहूणयं विजाणेहि ॥सूत्रम् 10 // // 287 // ) नन्दीचुण्णगाई ति द्रव्यसंयोगनिष्पादितोष्ठम्रक्षणचूर्णोऽभिधीयते, तमेवम्भूतं चूर्णं प्रकर्षण- येन केनचित्प्रकारेण आहर आनयेति, तथाऽऽतपस्य वृष्टेर्वा संरक्षणाय छत्रं तथा उपानहौ च ममानुजानीहि, न मे शरीरमेभिर्विना वर्तते ततो ददस्वेति, तथा शस्त्रं दात्रादिकं सूपच्छेदनाय पत्रशाकच्छेदनार्थं ढौकयस्व, तथा वस्त्रं अम्बरं परिधानार्थं गुलिकादिना रञ्जय यथा आनीलं- ईषन्नीलं सामस्त्येन वा नीलं भवति, उपलक्षणार्थत्वाद्रक्तं वा यथा भवतीति // 9 // 286 // तथा- सुष्टु सुखेन वा फण्यते- क्वाथ्यते तक्रादिकं यत्र तत्सुफणि-स्थालीपिठरादिकं भाजनमभिधीयते तच्छाकपाकार्थमानय , तथा आमलकानि धात्रीफलानि स्नानार्थं पित्तोपशमनायाभ्यवहारार्थं वा तथोदकमाहियते येन तदुदकाहरणं- कुटवर्धनिकादि, अस्य चोपलक्षणार्थत्वाद् घृततैलाद्याहरणं सर्वं वा गृहोपस्करं ढौकयस्वेति, तिलकः क्रियते यया सा तिलककरणी- दन्तमयी 0 भिजाए। भिडलिंजाए० (प्र०)। // 21 Page #243 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ / / 211 // सुवर्णात्मिका वा शलाका यया गोरोचनादियुक्तया तिलकः क्रियत इति, यदिवा गोरोचनया तिलकः क्रियते (इति) सैव श्रुतस्कन्धः१ तिलककरणीत्युच्यते, तिलका वा क्रियन्ते-पिष्यन्ते वा यत्र सा तिलककरणीत्युच्यते, तथा अञ्जन-सौवीरकादिशलाका चतुर्थमध्ययनं स्त्रीपरिज्ञा, अक्ष्णोरञ्जनार्थं शलाका अञ्जनशलाका तामाहरेति। तथा ग्रीष्मे उष्णाभितापे सति मे मम विधूनकं व्यजनकं विजानीहि // द्वितीयोद्देशकः 10 // 287 // एवं सूत्रम् 11-13 (288-290) संडासगंच फणिहंच, सीहलिपासगंच आणाहि। आदंसगंच पयच्छाहि, दंतपक्खालणं पवेसाहि // सूत्रम् 11 // ( / / 288 // ) स्खलितस्य पूयफलं तंबोलयं, सूईसुत्तगंच जाणाहि / कोसंच मोयमेहाए, सुप्पुक्खलगंच खारगालणंच॥सूत्रम् 12 // ( // 289 // ) तिरस्कारता संडासकं नासिकाकेशोत्पाटनं फणिहं केशसंयमनार्थं कङ्कतकम्, तथा सीहलिपासगं ति वीणासंयमनार्थमूर्णामयं कङ्कणं च आनय ढोकयेति, एवं आ-समन्तादृश्यते आत्मा यस्मिन् स आदर्शः स एव आदर्शकस्तं प्रयच्छ ददस्वेति, तथा दन्ताः प्रक्षाल्यन्ते- अपगतमलाः क्रियन्ते येन तद्दन्तप्रक्षालनं- दन्तकाष्ठं तन्मदन्तिके प्रवेशयेति // 11 // 288 // पूगफलं प्रतीतं / ताम्बूलं नागवल्लीदलं तथा सूची च सूत्रं च सूच्यर्थं वा सूत्रं जानीहि ददस्वेति, तथा कोशं इति वारकादिभाजनं तत् मोचमेहाय समाहर, तत्र मोच:- प्रस्रवणं कायिकेत्यर्थः तेन मेहः-सेचनंतदर्थं भाजनंढौकय, एतदुक्तं भवति-बहिर्गमनं कर्तुमहमसमर्था रात्रौ भयाद्, अतो मम यथा रात्रौ बहिर्गमनं न भवति तथा कुरु, एतच्चान्यस्याप्यधमतमकर्तव्यस्योपलक्षणं द्रष्टव्यम्, तथा शूर्पे तन्दुलादिशोधनं तथोदूखलं तथा किञ्चन क्षारस्य-सर्जिकादेर्गालनकमित्येवमादिकमुपकरणं सर्वमप्यानयेति // 12 // 289 // किश्चान्यत् चंदालगंच करगंच, वच्चघरं च आउसो! खणाहि / सरपाययं च जायाए, गोरहगंच सामणेराए।सूत्रम् 13 // 290 // Page #244 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 212 // घडिगंच सडिंडिमयं च, चेलगोलं कुमारभूयाए। वासं समभिआवण्णं, आवसहं च जाण भत्तं च / / सूत्रम् 14 // 291 / / श्रुतस्कन्ध:१ चन्दालकं इति देवतार्च निकाद्यर्थं ताम्रमयं भाजनम्, एतच्च मथुरायां चन्दालकत्वेन प्रतीतमिति, तथा करको जलाधारो चतुर्थमध्ययनं स्त्रीपरिज्ञा, मदिराभाजनं वा तदानयेति क्रिया, तथा वक़गृहं पुरीषोत्सर्गस्थानं तदायुष्मन्! मदर्थं खन संस्कुरु, तथा शरा- इषवः पात्यन्ते-द्वितीयोद्देशकः क्षिप्यन्ते येन तच्छरपातं- धनुः तत् जाताय मत्पुत्राय कृते ढौकय, तथा गोरहगं ति त्रिहायणं बलीवदं च ढौकयेति, सामणेराए। सूत्रम् 14-16 (291-293) त्ति श्रमणस्यापत्यं श्रामणिस्तस्मै श्रमणपुत्राय त्वत्पुत्राय गन्त्र्यादिकृते भविष्यतीति // 13 // 290 // तथा घटिकां मृन्मय स्खलितस्य कुल्लडिकां डिण्डिमेन पटहकादिवादित्रविशेषेण सह, तथा चेलगोलं ति वस्त्रात्मकं कन्दुकं कुमारभूताय क्षुल्लकरूपाय तिरस्कारता राजकुमारभूताय वा मत्पुत्राय क्रीडनार्थमुपानयेति, तथा वर्षमिति प्रावृट्कालोऽयं अभ्यापन्नः- अभिमुखं समापन्नोऽत आवसथं गृहं प्रावृट्कालनिवासयोग्यं तथा भक्तं च तन्दुलादिकं तत्कालयोग्यं जानीहि निरूपय निष्पादय, येन सुखेनैवानागपतपरिकल्पितावसथादिना प्रावृट्कालोऽतिवाह्यते इति, तदुक्तं- मासैरष्टाभिरह्ना च, पूर्वेण वयसाऽऽयुषा / तत्कर्तव्यं मनुष्येण, यस्यान्ते सुखमेधते॥१॥ इति // 14 // 291 // आसंदियं च नवसुत्तं, पाउल्लाई संकमट्ठाए। अदु पुत्तदोहलट्ठाए, आणप्पा हवंति दासा वा // सूत्रम् 15 // ( // 292 // ) जाए फले समुप्पन्ने, गेण्हसु वाणं अहवा जहाहि / अहं पुत्तपोसिणो एगे, भारवहा हवंति उट्टा वा // सूत्रम् 16 // ( // 293 // ) तथा आसंदिय मित्यादि, आसन्दिकामुपवेशनयोग्यां मञ्चिकाम्, तामेव विशिनष्टि नवं-प्रत्यग्रं सूत्रं वल्कवलितं यस्यां सा नवसूत्रा तां उपलक्षणार्थत्वाद्वध्रचर्मावनद्धां वा निरूपयेति वा एवं पाउल्लाई ति मोजकाः काष्ठपादुके वा संक्रमणार्थं व 0 श्रामणिपुत्राय (प्र०)। 0 स्वपुत्राय (प्र०)1 0 अनागते परिकल्पितं यदावसथादि तेन। 0 एवं च-मौजे काष्ठः (मु०)। // 212 // Page #245 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 213 // पर्यटनार्थं निरूपय, यतो नाहं निरावरणपादा भूमौ पदमपि दातुं समर्थेति, अथवा-पुत्रे गर्भस्थे दौहृदः पुत्रदौहृदः- अन्तर्वर्ती श्रुतस्कन्धः१ फलादावभिलाषविशेषस्तस्मै- तत्सम्पादनार्थं स्त्रीणां पुरुषाः स्ववशीकृता दासा इव क्रयक्रीता इव आज्ञाप्या आज्ञापनीया चतुर्थमध्ययनं स्त्रीपरिज्ञा, भवन्ति, यथा दासा अलज्जितैर्योग्यत्वादाज्ञाप्यन्ते एवं तेऽपि वराकाः स्नेहपाशावपाशिता विषयार्थिनः स्त्रीभिः संसारावतरण द्वितीयोद्देशकः वीथीभिरादिश्यन्त इति // 15 // 292 // अन्यच्च- जातः- पुत्रः स एव फलं गृहस्थानाम्, तथाहि- पुरुषाणां कामभोगाः सूत्रम् 15-16 (292-293) फलं तेषामपि फलं- प्रधानकार्य पुत्रजन्मेति, तदुक्तं- इदं तत्स्नेहसर्वस्वं, सममाढ्यदरिद्रयोः। अचन्दनमनौशीरं, हृदयस्यानुलेपनम् // स्खलितस्य 1 // यत्तच्छपनिकेत्युक्तं, बालेनाव्यक्तभाषिणा। हित्वा सांख्यं च योगं च, तन्मे मनसि वर्तते // 2 // तथा 'लोके पुत्रमुखं नाम / तिरस्कारता द्वितीयं मुखमात्मनः' इत्यादि, तदेवं पुत्रः पुरुषाणां परमाभ्युदयकारणं तस्मिन् समुत्पन्ने जाते तदुद्देशेन या विडम्बनाः पुरुषा-8 णां भवन्ति ता दर्शयति- अमुंदारकं गृहाण त्वम्, अहं तु कर्माक्षणिका न मे ग्रहणावसरोऽस्ति, अथ चैनं जहाहि परित्यज नाहमस्य वार्तामपि पृच्छामि एवं कुपिता सती ब्रूते, मयाऽयं नव मासानुदरेणोढस्त्वं पुनरुत्सङ्गेनाप्युद्वहन् स्तोकमपि कालमुद्विजस इति, दासदृष्टान्तस्त्वादेशदानेनैव साम्यं भजते, नादेशनिष्पादनेन, तथाहि- दासो भयादुद्विजन्नादेशं विधत्ते, सतु स्त्रीवशगोऽनुग्रहं मन्यमानो मुदितश्च तदादेशं विधत्ते, तथा चोक्तं- यदेव रोचते मां, तदेव कुरुते प्रिया / इति वेत्ति न जानाति, तत्प्रियं यत्करोत्यसौ॥१॥ ददाति प्रार्थितः प्राणान्, मातरं हन्ति तत्कृते / किं न दद्यात् न किं कुर्यात्स्त्रीभिरभ्यर्थितो नरः॥२॥ ददाति शौचपानीयं, पादौ प्रक्षालयत्यपि। श्लेष्माणमपि गृह्णाति, स्त्रीणां वशगतो नरः॥३॥तदेवं पुत्रनिमित्तमन्यद्वा यत्किञ्चिन्निमित्तमुद्दिश्य // 213 // दासमिवादिशन्ति, अथ तेऽपि पुत्रान् पोषितुं शीलं येषां ते पुत्रपोषिण उपलक्षणार्थत्वाच्चास्य सर्वादेशकारिणः एके केचन (c) अन्तर्वत्नी प्राग्मुद्रिते, फलस्य पुत्रवाचिता उपरिष्टात्स्पष्टा / रु एतच्छ्लोकद्वयमपि व्रतभ्रष्टेन धर्मकीर्तिना भाषितमिति वि० प० / Page #246 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं मोहोदये वर्तमानाः स्त्रीणां निर्देशवर्तिनोऽपहस्तितैहिकामुष्मिकापाया उष्ट्रा इव परवशा भारवहा भवन्तीति // 16 // 293 // श्रुतस्कन्ध:१ नियुक्तिकिचान्यत् चतुर्थमध्ययनं श्रीशीला० स्त्रीपरिज्ञा, वृत्तियुतम् राओवि उट्ठिया संता, दारगं च संठवंति धाई वा। सुहिरीमणा वि ते संता, वत्थधोवा हवंति हंसा वा // सूत्रम् 17 // // 294 // ) द्वितीयोद्देशकः श्रुतस्कन्धः 1 एवं बहुहिं कयपुव्वं, भोगत्ताए जेऽभियावन्ना / दासे मिए व पेसे वा, पसुभूतेव से ण वा केई / / सूत्रम् 18 // ( // 295 // ) सूत्रम् 17-18 // 214 // (294-295) रात्रावप्युत्थिताः सन्तो रुदन्तं दारकं धात्रीवत् संस्थापयन्त्यनेकप्रकारैरुल्लापनैः, तद्यथा-सामिओसि णगरस्स य णक्कउरस्स यह स्खलितस्य हत्थकप्पगिरिपट्टणसीहपुरस्स य उण्णयस्स निन्नस्स य कुच्छिपुरस्स य कण्णकुज्ज आयामुहसोरियपुरस्स य इत्येवमादिभिरसम्बद्धैः तिरस्कारता क्रीडनकालापैः स्त्रीचित्तानुवर्तिनः पुरुषास्तत् कुर्वन्ति येनोपहास्यतांसर्वस्य व्रजन्ति, सुष्टु ही:- लज्जा तस्यां मन:- अन्तःकरणं येषां ते सुहीमनसो- लज्जालवोऽपि ते सन्तो विहाय लज्जां स्त्रीवचनात्सर्वजघन्यान्यपि कर्माणि कुर्वते, तान्येव सूत्रावयवेन दर्शयति- वस्त्रधावका वस्त्रप्रक्षालका हंसा इव- रजका इव भवन्ति, अस्य चोपलक्षणार्थत्वादन्यदप्युदकवहनादिकं कुर्वन्ति // 17 // 294 // किमेतत्केचन कुर्वन्ति येनैवमभिधीयते?, बाढं कुर्वन्तीत्याह- एव मिति पूर्वोक्तं स्त्रीणामादेशकरणं पुत्रपोषणवस्त्रधावनादिकं तद्बहुभिः संसाराभिष्वङ्गिभिः पूर्वं कृतं कृतपूर्वं तथा परे कुर्वन्ति करिष्यन्ति च ये भोगत्वाय कामभोगार्थमैहिकामुष्मिकापायभयमपर्यालोच्य आभिमुख्येन- भोगानुकूल्येन आपन्ना- व्यवस्थिताः सावधानुष्ठानेषु प्रतिपन्ना इतियावत्, तथा यो रागान्धः स्त्रीभिर्वशीकृतः स दासवदशङ्किताभिस्ताभिः प्रत्यपरेऽपि कर्मणि नियोज्यते, तथा वागुरापतितः परवशो N O स्वाम्यसि नगरस्य च नक्रपुरस्य च हस्तिकल्पगिरिपत्तनसिंहपुरस्य उन्नतस्य निम्नस्य कुक्षिपुरस्य च कान्यकुब्जपितामहमुखशौर्यपुरस्य च // रुभिण्णस्स (प्र०)। TO भोगकृते (मु०)। Page #247 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 215 // मृग इव धार्यते, नात्मवशो भोजनादिक्रिया अपि कर्तुं लभते, तथा प्रेष्य इव कर्मकर इव क्रयक्रीत इव वर्चः शोधनादावपि श्रुतस्कन्धः१ नियोज्यते, तथा-कर्तव्याकर्तव्यविवेकरहिततया हिताहितप्राप्तिपरिहारशून्यत्वात् पशुभूत इव, यथा हि पशुराहारभयमैथुनपरि स्त्रीपरिज्ञा, ग्रहाभिज्ञ एव केवलम्, एवमसावपि सदनुष्ठानरहितत्वात्पशुकल्पः, यदिवा-सस्त्रीवशगोदासमृगप्रेष्यपशुभ्योऽप्यधमत्वान्न द्वितीयोद्देशकः कश्चित्, एतदुक्तं भवति- सर्वाधमत्वात्तस्य तत्तुल्यं नास्त्येव येनासावुपमीयते, अथवा- न स कश्चिदिति, उभयभ्रष्टत्वात्, सूत्रम् 19-20 (296-297) तथाहि-न तावत्प्रव्रजितोऽसौ सदनुष्ठानरहितत्वात्, नापि गृहस्थः ताम्बूलादिपरिभोगरहितत्वाल्लोचिकामात्रधारित्वाच्च, स्खलितस्य यदिवा ऐहिकामुष्मिकानुष्ठायिनां मध्ये न स कश्चिदिति // 18 // 295 // साम्प्रतमुपसंहारद्वारेण स्त्रीसङ्गपरिहारमाह तिरस्कारता एयं खुतासु विन्नप्पं, संथवं संवासंच वजेज्जा / तजातिआ इमे कामा, वज्जकरा य एवमक्खाए।सूत्रम् 19 // ( // 296 // ) एवं भयंण सेयाय, इइ से अप्पगं निलंभित्ता / णो इत्थिंणो पसुंभिक्खू, णो सयंपाणिणा णिलिंजेज्जा ।सूत्रम् 20 // ( // 297 // ) ___ एतत् पूर्वोक्तं खुशब्दो वाक्यालङ्कारे तासु यत् स्थितं तासां वा स्त्रीणां सम्बन्धि यद् विज्ञप्तं- उक्तम्, तद्यथा- यदि सकेशया मया सह न रमसे ततोऽहं केशानप्यपनयामीत्येवमादिकम्, तथा स्त्रीभिः सार्धं संस्तवं परिचयं तत्संवासंच स्त्रीभिः सहैकत्र निवासं चात्महितमनुवर्तमानः सर्वापायभीरुः त्यजेत् जह्यात्, यतस्ताभ्यो रमणीभ्यो जाति:- उत्पत्तिर्येषां तेऽमी कामास्तजातिका- रमणीसम्पर्कोत्थास्तथा अवयं पापं वजं वा गुरुत्वादधःपातकत्वेन पापमेव तत्करणशीला अवद्यकरा वज्रकरा वेत्येवं आख्याताः तीर्थकरगणधरादिभिः प्रतिपादिता इति // 19 // 296 // सर्वोपसंहारार्थमाह- एवं अनन्तरनीत्या भयहेतुत्वात् स्त्रीभिर्विज्ञप्तं तथा संस्तवस्तत्संवासश्च भयमित्यतः स्त्रीभिः सार्धं सम्पर्को न श्रेयसे असदनुष्ठानहेतुत्वात्तस्येत्येवं 0 न कश्चिदिति (मु०)। // 215 // Page #248 -------------------------------------------------------------------------- ________________ श्रीसुत्रकृताङ्ग | नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः 1 // 216 // तिरस्कारता परिज्ञाय स भिक्षुरवगतकामभोगविपाक आत्मानं स्त्रीसम्पर्कान्निरुध्य सन्मार्गे व्यवस्थाप्य यत्कुर्यात्तदर्शयति- न स्त्रिय नरकवीथीप्रायां नापि पशुलीयते आश्रयेत स्त्रीपशुभ्यां सह संवासं परित्यजेत्, स्त्रीपशुपण्डकविवर्जिता शय्ये' तिवचनात्, 8 चतुर्थमध्ययनं स्त्रीपरिज्ञा, तथा स्वकीयेन पाणिना हस्तेनावाच्यस्य न णिलिंजेजत्तिन सम्बाधनं कुर्यात्, यतस्तदपि हस्तसम्बाधनं चारित्रंशबलीकरोति, द्वितीयोद्देशकः यदिवा-स्त्रीपश्वादिकं स्वेन पाणिना न स्पृशेदिति // 20 // 297 / / अपि च सूत्रम् 21-22 (298-299) सुविसुद्धलेसे मेहावी, परकिरिअंच वजए नाणी। मणसा वयसा कायेणं, सव्वफाससहे अणगारे / / सूत्रम् 21 // ( // 298 // ) स्खलितस्य इच्चेवमाहु से वीरे, धुअरए धुअमोहे से भिक्खू / तम्हा अज्झत्थविसुद्धे, सुविमुक्के आमोक्खाए परिव्वएजा सि // सूत्रम् 22 // ( // 299 // ) त्तिबेमि // इति श्रीइत्थीपरिना चउत्थज्झयणं समत्तं / ___ सुष्ठ-विशेषेण शुद्धा-स्त्रीपरिहाररूपतया निष्कलङ्का लेश्या-अन्तःकरणवृत्तिर्यस्य सतथा स एवम्भूतो मेघावी मर्यादावर्ती परस्मै-स्त्र्यादिपदार्थाय क्रिया परक्रिया-विषयोपभोगद्वारेण परोपकारकरणं परेण वाऽऽत्मनः संबाधनादिका क्रिया परक्रिया तां च ज्ञानी विदितवेद्यो वर्जयेत् परिहरेत्, एतदुक्तं भवति-विषयोपभोगोपाधिना नान्यस्य किमपि कुर्यान्नाप्यात्मनः स्त्रिया पादधावनादिकमपि कारयेत्, एतच्च परक्रियावर्जनं मनसा वचसा कायेन वर्जयेत्, तथाहि- औदारिककामभोगार्थं मनसा न गच्छति नान्यं गमयति गच्छन्तमपरं नानुजानीते एवं वाचा कायेन च, सर्वेऽप्यौदारिके नव भेदाः, एवं दिव्येऽपि नव भेदाः, // 216 // ततश्चाष्टादशभेदभिन्नमपि ब्रह्म बिभृयात्, यथा च स्त्रीस्पर्शपरीषहः सोढव्य एवं सर्वानपिशीतोष्णदंशमशकतृणादिस्पर्शानधि ®पा० विहरे आमुक्खाए। Page #249 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 217 // श्रुतस्कन्धः 1 चतुर्थमध्ययन स्त्रीपरिज्ञा, सहेत, एवं च सर्वस्पर्शसहोऽनगारः साधुर्भवतीति ॥२१॥२९८॥क एवमाहेति दर्शयति- इति एवं यत्पूर्वमुक्तं तत्सर्वं स वीरो भगवानुत्पन्नदिव्यज्ञानः परहितैकरतः आह उक्तवान्, यत एवमतो धूतं-अपनीतं रजः-स्त्रीसम्पर्कादिकृतं कर्म येन स धूतरजाः तथा धूतो मोहो रागद्वेषरूपो येन स तथा। पाठान्तरं वा धूतः- अपनीतो रागमार्गो-रागपन्था यस्मिन् स्त्रीसंस्तवादिपरिहारे तत्तथा तत्सर्वं भगवान् वीर एवाह, यत एवं तस्मात् स भिक्षुः अध्यात्मविशुद्धः सुविशद्धान्तःकरणः सुष्टु रागद्वेषात्मकेन स्त्रीसम्पर्केण मुक्तः सन् आमोक्षाय अशेषकर्मक्षयं यावत्परि-समन्तात्संयमानुष्ठानेन व्रजेत् गच्छेत्संयमोद्योगवान् भवेदिति, इतिः परिसमाप्त्यर्थे, ब्रवीमीति पूर्ववत् // 22 // 299 // इति द्वितीयोद्देशकः समाप्तः॥ इति चतुर्थं स्त्रीपरिज्ञाध्ययनं | परिसमाप्तम्॥ सूत्रम् 21-22 (298-299) स्खलितस्य तिरस्कारता ॥श्रीमत्सुधर्मस्वामिगणभृत्प्ररूपितं श्रीमच्छीलाङ्काचार्यविरचितायां श्रीसूत्रकृताङ्गवृत्तौ चतुर्थमध्ययनं स्त्रीपरिज्ञाख्यं समाप्तमिति // // 217 // Page #250 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 218 // श्रुतस्कन्धः१ पञ्चममध्ययन नरकविभक्तिः, प्रथमोद्देशकः नियुक्तिः 62-63 नरकनिक्षेपः ॥अथ पञ्चममध्ययनं नरकविभक्त्याख्यम् / / ॥पञ्चमाध्ययने प्रथमोद्देशकः॥ उक्तं चतुर्थमध्ययनम्, साम्प्रतं पञ्चममारभ्यते, अस्य चायमभिसम्बन्धः, इहाद्ये अध्ययने स्वसमयपरसमयप्ररूपणाभिहिता, तदनन्तरं स्वसमये बोधो विधेय इत्येतद्वितीयेऽध्ययनेऽभिहितम्, सम्बुद्धेन चानुकूलप्रतिकूला उपसर्गाः सम्यक् सोढव्या इत्येतत्तृतीयेऽध्ययने प्रतिपादितम्, तथा सम्बुद्धेनैव स्त्रीपरीषहश्च सम्यगेव सोढव्य इत्येतच्चतुर्थेऽध्ययने प्रतिपादितम्, साम्प्रतमुपसर्गभीरोः स्त्रीवशगस्यावश्यं नरकपातो भवति तत्र च यादृक्षा वेदनाः प्रादुर्भवन्ति ता अनेनाध्ययनेन प्रतिपाद्यन्ते, तदनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि उपक्रमादीनि वक्तव्यानि, तत्रोपक्रमान्तर्गतोऽर्थाधिकारो द्वेधाअध्ययनार्थाधिकार उद्देशार्थाधिकारश्च, तत्राध्ययनार्थाधिकारो नियुक्तिकारेण प्रागेवाभिहितः, तद्यथा-'उवसग्गभीरुणो थीवसस्स नरएसु होज्जा उववाओ' इत्यनेन, उद्देशार्थाधिकारस्तु नियुक्तिकृता नाभिहितः, अध्ययनार्थाधिकारान्तर्गतत्वादिति। साम्प्रतं निक्षेपः, स च त्रिविधः, ओघनिष्पन्नो नामनिष्पन्नः सूत्रालापकनिष्पन्नश्चेति,तत्रौघनिष्पन्ने निक्षेपेऽध्ययनम्, नामनिष्पन्ने तु नरकविभक्तिरिति द्विपदं नाम, तत्र नरकपदनिक्षेपार्थं नियुक्तिकृदाह नि०-णिरए छक्कं दव्वणिरया उ इहेव जे भवे असुभा। खेत्तं णिरओगासो कालो णिरएसुचेव ठिती // 62 // नि०- भावे उणिरयजीवा कम्मुदओ चेव णिरयपाओगो। सोऊण णिरयदुक्खं तवचरणे होइ जइयव्वं // 63 // तत्र नरकशब्दस्य नामस्थापनाद्रव्यक्षेत्रकालभावभेदात् षोढा निक्षेपः, तत्र नामस्थापने क्षुण्णे, द्रव्यनरक आगमतो 0 उद्देशार्थाधिकारं तु स्वत एवोत्तरत्र नियुक्तिकृदेव वक्ष्यति / साम्प्रतं निक्षेपः (प्र०)। // 218 // Page #251 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्ध:१ // 219 // नोआगमतश्च, आगमतो ज्ञाता तत्र चानुपयुक्तः, नोआगमतस्तु ज्ञशरीरभव्यशरीरव्यतिरिक्तः इहैव मनुष्यभवे तिर्यग्भवे वा ये श्रुतस्कन्धः१ पञ्चममध्ययन केचनाशुभकर्मकारित्वादशुभाः सत्त्वाः कालसौकरिकादय इति, यदिवा यानि कानिचिदशुभानि स्थानानि चारकादीनि नरकविभक्तिः, याश्च नरकप्रतिरूपा वेदनास्ताः सर्वा द्रव्यनरका इत्यभिधीयन्ते, यदिवा कर्मद्रव्यनोकर्मद्रव्यभेदाद् द्रव्यनरको द्वेधा, तत्र प्रथमोद्देशकः 8 नियुक्ति: 64 नरकवेद्यानि यानि बद्धानि कर्माणि तानि चैकभविकस्य बद्धायुष्कस्याभिमुखनामगोत्रस्य चाश्रित्य द्रव्यनरको भवति, विभक्तेर्निक्षेपाः नोकर्मद्रव्यनरकस्त्विहैव येऽशुभा रूपरसगन्धवर्णशब्दस्पर्शा इति, क्षेत्रनरकस्तु नरकावकाशः कालमहाकालरौरवमहारौरवा-8 प्रतिष्ठानाभिधानादिनरकाणां चतुरशीतिलक्षसंख्यानां विशिष्टो भूभागः, कालनरकस्तु यत्र यावती स्थितिरिति, // 62 // भावनरकस्तु ये जीवा नरकायुष्कमनुभवन्ति तथा नरकप्रायोग्यः कर्मोदय इति, एतदुक्तं भवति- नरकान्तर्वतिनो जीवास्तथा / नारकायुष्कोदयापादितासातावेदनीयादिकर्मोदयाश्चैतद् द्वितयमपि भावनरक इत्यभिधीयते इति, तदेवं श्रुत्वा अवगम्य तीव्रमसह्यं नरकदुःखं क्रकचपाटनकुम्भीपाकादिकं परमाधार्मिकापादितं परस्परोदीरणाकृतं स्वाभाविकं च तपश्चरणे संयमानुष्ठाने नरकपातपरिपन्थिनि स्वर्गापवर्गगमनैकहेतावात्महितमिच्छता प्रयतितव्यं परित्यक्तान्यकर्तव्येन यत्नो विधेय इति ॥६३॥साम्प्रतं विभक्तिपदनिक्षेपार्थमाह नि०- णामंठवणादविए खेत्ते काले तहेव भावे य / एसो उ विभत्तीए णिक्खेवो छव्विहो होइ // 64 // विभक्ते मस्थापनाद्रव्यक्षेत्रकालभावभेदात् षोढा निक्षेपः, तत्र नामविभक्तिर्यस्य कस्यचित्सचित्तादेव्यस्य विभक्तिरिति नाम क्रियते, तद्यथा-स्वादयोऽष्टौ विभक्तयस्तिवादयश्च, स्थापनाविभक्तिस्तु यत्र ता एव प्रातिपदिकाद्धातोर्वा परेण स्थाप्यन्ते Oकालकसौ० (मु०)। 0 नरकास्तु (प्र०)। 0 रूपं मूर्तिः (आकारः) लावण्यं वा। 0 कर्मोदयश्च (प्र०)। 0 पवर्गागम० (मु०)। // 212 // Page #252 -------------------------------------------------------------------------- ________________ |श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्ध:१ पञ्चममध्ययनं नरकविभक्तिः , प्रथमोद्देशकः नियुक्ति: 64 विभक्तेनिक्षेपाः | / / 220 // पुस्तकपत्रकादिन्यस्ता वा, द्रव्यविभक्तिर्जीवाजीवभेदाद द्विधा, तत्रापि-जीवविभक्तिः सांसारिकेतरभेदाविधा, तत्राप्यसांसारिकजीवविभक्तिर्द्रव्यकालभेदात् द्वेधा, तत्र द्रव्यतस्तीर्थातीर्थसिद्धादिभेदात्पञ्चदशधा, कालतस्तु प्रथमसमयसिद्धादिभेदादनेकधा, सांसारिकजीवविभक्तिरिन्द्रियजातिभवभेदात्रिधा,तत्रेन्द्रियविभक्तिः- एकेन्द्रियविकलेन्द्रियपञ्चेन्द्रियभेदात्पञ्चधा, जातिविभक्तिः पृथिव्यप्तेजोवायुवनस्पतित्रसभेदात् षोढा,भवविभक्ति रकतिर्यमनुष्यामरभेदाच्चतुर्धा, अजीवद्रव्यविभक्तिस्तु रूप्यरूपिद्रव्यभेदाद् द्विधा, तत्र रूपिद्रव्यविभक्तिश्चतुर्धा, तद्यथा- स्कन्धाः स्कन्धदेशाः स्कन्धप्रदेशाः परमाणुपुद्गलाश्च, अरूपिद्रव्यविभक्तिर्दशधा, तद्यथा- धर्मास्तिकायो धर्मास्तिकायस्य देशो धर्मास्तिकायस्य प्रदेशः, एवमधर्माकाशयोरपि प्रत्येकं त्रिभेदता द्रष्टव्या, अद्धासमयश्च दशम इति, क्षेत्रविभक्तिश्चतुर्धा, तद्यथा- स्थानं दिशं द्रव्यं स्वामित्वं चाश्रित्य, तत्र स्थानाश्रयणादूर्ध्वाधस्तिर्यग्विभागव्यवस्थितोलोको वैशाखस्थानस्थपुरुष इव कटिस्थकरयुग्म इव द्रष्टव्यः, तत्राप्यधोलोकविभक्ती रत्नप्रभाद्याः सप्त नरकपृथिव्यः, तत्रापि सीमन्तकादिनरकेन्द्रकावलिकाप्रविष्टपुष्पावकीर्णकवृत्तत्र्यसूचतुरस्रादिनरकस्वरूपनिरूपणम्, तिर्यग्लोकविभक्तिस्तु जम्बूद्वीपलवणसमुद्रधातकीखण्डकालोदसमुद्रेत्यादिद्विगुणद्विगुणवृद्ध्या द्वीपसागरस्वयम्भूरमणपर्यन्तस्वरूपनिरूपणम्, ऊर्ध्वलोकविभक्तिः सौधर्माद्या उपर्युपरिव्यवस्थिता द्वादश देवलोका: नव ग्रैवेयकानि पञ्च महाविमानानि, तत्रापि विमानेन्द्रकावलिकाप्रविष्टपुष्पावकीर्णकवृत्तत्र्यसूचतुरस्रादिविमानस्वरूपनिरूपणमिति, दिगाश्रयणेन तु पूर्वस्यां दिशि व्यवस्थितं क्षेत्रमेवमपरास्वपीति, द्रव्याश्रयणाच्छालिक्षेत्रादिकं गृह्यते, स्वाम्याश्रयणाच्च देवदत्तस्य क्षेत्रं यज्ञदत्तस्य वेति, यदिवा- क्षेत्रविभक्तिरार्यानार्यक्षेत्रभेदाद् द्विधा, तत्राप्यार्यक्षेत्रमर्धषड्विंशतिजनपदोपलक्षितं 0 इति (प्र०)। 0 वलिकप्र० (मु०)। // 220 // Page #253 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 221 // राजगृहमगधादिकं गृह्यते, तच्चेदं रायगिह मगह चंपा अंगा तह तामलित्ति वंगा य। कंचणपुरं कलिंगा वाणारसी चेव कासी श्रुतस्कन्धः१ य॥१॥ साकेय कोसला गयपुरं च कुरु सोरियं कुसट्टा य। कंपिल्लं पंचाला अहिछत्ता जंगला चेव॥२॥ बारवई य सुरट्ठा मिहिल। पचममध्ययन नरकविभक्तिः , विदेहा य वच्छ कोसंबी। नंदिपुरं संदिब्भा भदिलपुरमेव मलया य॥ 3 // वइराड वच्छ वरणा अच्छा तह मित्तियावइ दसण्णा।। प्रथमोद्देशकः सुत्तीमई यचेदी वीयभयं सिंधुसोवीरा // 4 // महुरा य सूरसेणा पावा भंगी य मासपुरि वट्टौं / सावत्थी य कुणाला, कोडीवरिसं च / | नियुक्तिः६४ विभक्तेनिक्षेपाः लोढा य॥ 5 // सेयवियाविय णयरि केययअद्धं च आरियं भणियं। जत्थुप्पत्ति जिणाणं चक्कीणं रामकिण्हाणं॥ 6 // अनार्यक्षेत्रं धर्मसंज्ञारहितमनेकधा, तदुक्तं-संग जवण सबर बब्बर कायमुरुडोड्डयोड्डपक्कणिया / अक्खाणगहूणरोमय पारसखसासिया चेव॥१॥ तुंबिलयलवोस बोक्कस भिल्लंद पुलिंद कोंच भमर रूया। कोंबोयंचीण चंचुय मालय दमिला कुलक्खा य॥२॥ केकय किराय हय मुह खरमुह गयतुरगमेढगमुहा य। हयकण्णा गयकण्णा अण्णे य अणारिया बहवे॥३॥ पावा य चंडदंडा अणारिया णिग्घिणा णिरणुकंपा। Oगृह्यते, 'रायगिह' (मु०)। 0 राजगृहं मगधे चम्पाङ्गे ताम्रलिप्तिर्वङ्गे। काञ्चनपुरं कलिङ्गे वाणारसी काश्याम् // 1 // साकेतं कौशले गजपुरं च कुरुषु सौरिक 8च कुशाः / काम्पिल्यं पञ्चालायां अहिच्छत्रं जङ्गलायां चैव // 2 // द्वारवती सुराष्ट्रायां मिथिला विदेहेषु वत्से कौशाम्बी / नन्दीपुरं साण्डिल्ये भद्रिलपुरं मलये // 3 // वैराटं वच्छे वरणे अच्छा मृत्तिकावती दशाणे / शुक्तिमती चेदिके वीतभयं सिन्धौ सौवीरे // 4 // मथुरा च शूरसेने पापायां भङ्गं मासा पुर्यां श्रावस्तिश्च कुणालायां: कोटीवर्षं च लाटे च / / 5 / / श्वेताम्बिकापि च नगरी कैकेय्यर्द्ध चार्य भाणितं / यत्रोत्पत्तिर्जिनानां चक्रिणां रामकृष्णानाम्।।६।। 0शकयवनशबरबर्बरकायमुरुडदुडगौडपक्कणिकाः आख्याकहणरोमाः पारसखसखासिका क्षेव / / 1 // द्विबलश्चलौसबुक्कसाः भिल्लान्ध्रपुलिन्द्रको चभ्रमररुकाः। क्रौद्याश्च चीनच शुकमालवद्रमिलकुलाख्याश्च / 8 // 2 // कैकेयकिरातहयमुखखरमुखाः गजतुरगमेण्ढमुखाश्च / हयकर्णा गजकर्णाः अन्ये च अनार्या बहवः // 3 // पापाश्चण्डदण्डाः अनार्या निघृणा निरनुकम्पाः। - * वाराणसी (प्र०)।* मासपरिपट्ट (प्र०)10 कायमुरुडो दुणोगणपक्कणया / अकखागहूणरोमस पारसखसखासिया चेव // 1 // दुविल० (मु०)।* मिल्लंध (प्र०)8 पलउसबोक्कस (प्र०)।* कोंचा य (प्र०)। * तह (प्र०) मुह तह तुरनमेंढग (प्र०)। रुद्दा (प्र०) पावा पचंदंडा (प्र०)। निरणुतावी (प्र०)। // 221 // Page #254 -------------------------------------------------------------------------- ________________ | श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ पञ्चममध्ययन नरकविभक्तिः, प्रथमोद्देशकः नियुक्ति: 65 नरकपालकृता वेदना // 222 // धम्मोत्ति अक्खराइं जेसु ण णज्जंति सुविणेऽवि॥४॥कालविभक्तिस्तु अतीतानागतवर्तमानकालभेदानिधा, यदिवैकान्तसुषमादिकक्रमेणावसर्पिण्युत्सर्पिण्युपलक्षितं द्वादशारंकालचक्रम्, अथवा-समयावलियमुहत्ता दिवसमहोरत्त पक्ख मासा य।संवच्छरयुगपलिया सागर उस्सप्पि परियट्टा // 1 // इत्येवमादिका वा कालविभक्तिरिति, भावविभक्तिस्तु जीवाजीवभावभेदाविधा, तत्र जीवभावविभक्तिः औदयिकौपशमिकक्षायिकक्षायोपशमिकपारिणामिकसान्निपातिकभेदात् षट्प्रकारा, तत्रौदयिको गतिकषायलिङ्गमिथ्यादर्शनाज्ञानासंयतासिद्धलेश्याश्चतुश्चतुस्त्र्यैकैकैकैकषड्भेदक्रमेणैकविंशतिभेदभिन्नः, तथौपशमिकः सम्यक्त्वचारित्रभेदाद् द्विविधः, क्षायिकः सम्यक्त्वचारित्रज्ञानदर्शनदानलाभभोगोपभोगवीर्यभेदान्नवधा, क्षायोपशमिकस्तु ज्ञानाज्ञानदर्शनदानादिलब्धयश्चतुस्त्रिपञ्चभेदाः तथा सम्यक्त्वचारित्रसंयमासंयमभेदक्रमेणाष्टादशधेति, पारिणामिको जीवभव्याभव्यत्वादिरूपः, सान्निपातिकस्तु द्विकादिभेदात् षड्विंशतिभेदः, संभवी तु षड्डिधोऽयमेव गतिभेदात्पञ्चदशधेति / अजीवभावविभक्तिस्तु मूर्तानांवर्णगन्धरसस्पर्शसंस्थानपरिणामः अमूर्तानांगतिस्थित्यवगाहवर्तनादिक इति॥६४॥, साम्प्रतं समस्तपदापेक्षया नरकविभक्तिरिति नरकाणां विभागो विभक्तिस्तामाह नि०- पुढवीफासं अण्णाणुवक्कम णिरयवालवहणंच / तिसुवेदेति अताणा अणुभागं चेव सेसासु॥६५॥ पृथिव्याः- शीतोष्णरूपायास्तीव्रवेदनोत्पादको यः स्पर्शः- सम्पर्कः पृथिवीसंस्पर्शस्तमनुभवन्ति, तमेव विशिनष्टि-अन्येन देवादिना उपक्रमितुं- उपशमयितुंयोन शक्यते सोऽन्यानुपक्रमस्तम्, अपराचिकित्स्यमित्यर्थः, तमेवम्भूतमपरासाध्यं पृथिवीस्पर्श - धर्म इति अक्षराणि यैर्न ज्ञायते स्वप्नेऽपि॥ 4 // समय आवलिका मुहूर्त्तः दिवसोऽहोरात्रं पक्षो मासश्च / संवत्सरं युगं पल्यं सागर उत्सर्पिण्यवसर्पिण्यौ पुद्गलपरावर्तः / / 1 // 6 परियट्टे' त्येवमादिका काल (मु०)। 0 अणुभावं (प्र०)। ओसप्पि (प्र०)। // 222 // Page #255 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः // 223 // 66-82 नरकपालकृता वेदना नारकाः समनुभवन्ति, उपलक्षणार्थत्वाच्चास्य गन्धरसशब्दानप्येकान्तेनाशुभान्निरुपमाननुभवन्ति, तथा नरकपालैः- पञ्चदश- श्रुतस्कन्धः१ प्रकारैः परमाधार्मिकैः कृतं मुद्रासिकुन्तक्रकचकुम्भीपाकादिकं वधमनुभवन्त्याद्यासुतिसृषु रत्नशर्करावालुकाख्यासु पृथिवीषु पञ्चममध्ययन नरकविभक्तिः, स्वकृतकर्मफलभुजो नारका अत्राणा अशरणाः प्रभूतकालं यावदनुभवन्ति, शेषासु चतसृषु पृथिवीषु पङ्कधूमतमोमहातमः- प्रथमोद्देशकः प्रभाख्यासु अनुभावमेव परमाधार्मिकनरकपालाभावेऽपि स्वत एव तत्कृतवेदनायाः सकाशाद्यस्तीव्रतरोऽनुभावो विपाको नियुक्तिः वेदनासमुद्धातस्तमनुभवन्ति परस्परोदीरितदुःखाश्च भवन्तीति // 65 // साम्प्रतं परमाधार्मिकानामाद्यासु तिसृषु पृथिवीषु वेदनोत्पादकान् स्वनामग्राहं दर्शयितुमाह नि०-अंबे अंबरिसी चेव, सामे यसबलेवि य / रोहोवरुद्द काले य, महाकालेत्तिआवरे॥६६॥ नि०- असिपत्ते धणुंकुंभे, वालु वेयरणीवि य ।खरस्सरे महाघोसे, एवं पण्णरसाहिया // 67 // गाथाद्वयं प्रकटार्थम्, एवं ते चाम्ब इत्यादयः परमाधार्मिका यादृक्षांवेदनामुत्पादयन्ति प्रायोऽन्वर्थसंज्ञत्वात्तादृशाभिधाना एव द्रष्टव्या इति॥६६-६७ // , साम्प्रतं स्वाभिधानापेक्षया यो यां वेदनां परस्परोदीरणदुःखं चोत्पादयति तां दर्शयितुमाह नि०-धाडेंति पहाडेंति य हणंति विंधंति तह णिसुंभंति / मुंचंति अंबरतले अंबा खलु तत्थ णेरइया / / 68 // नि०-ओहयहये य तहियं णिस्सन्ने कप्पणीहि कप्पंति / विदुलगचडुलगछिन्ने अंबरिसी तत्थ णेरइए।६९॥ नि०-साडणपाडणतोदण विंधणरज्जुलयप्पहारेहिं / सामाणेरइयाणं पवत्तयंती अपुण्णाणं / / 70 // नि०- अंतगयफिप्फिसाणि य हिययं कालेज फुप्फुसे वक्के / सबलाणेरतियाणं कहेंति तहिं अपुन्नाणं // 71 // 0रूपरसगन्धस्पर्शशब्दान० (मु०)। 0 वोहण० टीका। Page #256 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 224 // नि०- असिसत्तिकोंततोमरसूलतिसूलेसुसूइचियगासु। पोयंति रुद्दकम्मा उणरगपाला तहिं रोद्दा // 72 // | श्रुतस्कन्धः१ नि०-भंजंति अंगमंगाणि ऊरूबाहूसिराणि करचरणे / कप्पेंति कप्पणीहिं उवरुद्दा पावकम्मरया // 73 // | पञ्चममध्ययनं नरकविभक्तिः , नि०- मीरासु सुंठएसु य कंडूसु य पयंडएसुय पयंति / कुंभीसुय लोहिएसुय पयंति काला उणेरतिए / / 74 // प्रथमोद्देशकः नि०- कप्पंति कागिणीमंसगाणि छिंदंति सीहपुच्छाणि / खावंति यणेरइए महकाला पावकम्मरए।७५ // नियुक्तिः 68-82 नि०- हत्थे पाए ऊरू बाहुसिरापायअंगमंगाणि / छिंदंति पगामंतू असि णेरइए निरयपाला // 76 / / नरकपालकृता नि०- कॅण्णोट्ठणासकरचरणदसणथणफिगुरुबाहूणं / छेयणभेयणसाडण असिपत्तधणूहि पाडंति / / 77 // वेदना नि०- कुम्भीसुय पयणेसुय लोहिसु य कंदुलोहिकुंभीसु। कुंभी यणरयपाला हणंति पाचिंति णरएसु / / 78 / / नि०- तडतडतडस्स भजंति भायणे कलंबुवालुगापट्टे / वालूगाणेरड्या लोलंती अंबरतलंमि // 79 // नि०- पूयरुहिरकेसट्ठिवाहिणी कलकलेंतजलसोया। वेयरणि णिरयपाला णेरइए ऊपवाहति // 8 // नि०- कप्पेंति करकएहिं तच्छिंति परोप्परं परसुएहिं / सिंबलितरुमारुहंती खरस्सरा तत्थ णेरइए // 81 // नि०- भीए य पलायंते समंततो तत्थ ते णिरुंभंति / पसुणो जहा पसुवहे महघोसा तत्थ णेरइए॥८२॥ तत्राम्बाभिधानाः परमाधार्मिकाः स्वभवनान्नरकावासं गत्वा क्रीडया नारकान् अत्राणान् सारमेयानिव शूलादिप्रहारैस्तुदन्तो धाडेंति त्ति प्रेरयन्ति- स्थानात् स्थानान्तरं प्रापयन्तीत्यर्थः, तथा पहाडेंति त्ति स्वेच्छयेतश्चेतश्चानाथं भ्रमयन्ति, // 224 // तथा अम्बरतले प्रक्षिप्य पुनर्निपतन्तं मुद्रादिना घ्नन्ति, तथा शूलादिना विध्यन्ति, तथा निसुंभंति त्ति कृकाटिकायां गृहीत्वा / 0 कंठुट्ठ० (प्र०)। (r) पूओरु० (प्र०)। Page #257 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 225 // श्रुतस्कन्धः१ पञ्चममध्ययनं नरकविभक्तिः , प्रथमोद्देशकः नियुक्तिः 68-82 नरकपालकृता वेदना भूमौ पातयन्ति अधोमुखान्, तथोत्क्षिप्य अम्बरतले मुञ्चन्तीत्येवमादिकया विडम्बनया तत्र नरकपृथिवीषु नारकान् कदर्थयन्ति। किञ्चान्यत्- उप-सामीप्येन मुद्गरादिना हता उपहताः पुनरप्युपहता एव खड्गादिना हता उपहतहतास्तान्नारकान् तस्यां नरकपृथिव्यां निःसंज्ञकान् नष्टसंज्ञान मूर्छितान्सन्तः कर्पणीभिः कल्पयन्ति छिन्दन्तीतश्चेतश्च पाटयन्ति, तथा द्विदलचटुलकच्छिन्नानि तिमध्यपाटितान् खण्डशश्छिन्नांश्च नारकांस्तत्र-नरकपृथिव्यामम्बर्षिनामानोऽसुराः कुर्वन्तीति, तथा- अपुण्यवतां तीव्रासातोदये वर्तमानानां नारकाणां श्यामाख्याः परमाधार्मिका एतच्चैतच्च प्रवर्तयन्ति, तद्यथा- शातनं अङ्गोपाङ्गानां छेदनम्, तथा पातनं निष्कुटादधो वज्रभूमौ प्रक्षेपः तथा प्रतोदनं शूलादिना तोदनं व्यथनम्, (ग्रन्थाग्रं 3750) तथा सूच्यादिना नासिकादौ वेधस्तथा रज्ज्वादिना क्रूरकर्मकारिणं बध्नन्ति, तथा तादृग्विधलताप्रहारैस्ताडयन्त्येवं दुःखोत्पादकं दारुणंशातनपातनवेधनबन्धनादिकं बहुविधं प्रवर्तयन्ति व्यापारयन्तीति, अपिच-तथा- सबलाख्या नरकापालास्तथाविधकर्मोदयसमुत्पन्नक्रीडापरिणामा अपुण्यभाजां नारकाणां यत्कुर्वन्ति तद्दर्शयति, तद्यथा- अन्त्रगतानि यानि फिप्फिसानि- अन्त्रान्तर्वर्तीनि मांसविशेषरूपाणि तथा हृदयन्ति पाटयन्ति तथा तद्गतं कालेज्जं ति हृदयान्तर्वतिं मांसखण्डं तथा फुप्फुसे त्ति उदरान्तर्वर्तीन्यन्त्रविशेषरूपाणि तथा वल्कलान् वर्धान् आकर्षयन्ति, नानाविधैरुपायैरशरणानां नारकाणांतीवां वेदनामुत्पादयन्तीति। अपिचतथा अन्वर्थाभिधाना रौद्राख्या नरकपाला रौद्रकर्माणो नानाविधेष्वसिशक्त्यादिषु प्रहरणेषु नारकानशुभकर्मोदयवर्तिनः प्रोतयन्तीति। तथा भंजंतीत्यादि, तथा- उपरुद्राख्याः परमाधार्मिका नारकाणामङ्गप्रत्यङ्गानि शिरोबाहरुकादीनि तथा करचरणांश्च भञ्जन्ति मोटयन्ति, तथा पापकर्माणः कल्पनीभि: कल्पयन्ति पाटयन्ति, तन्नास्त्येव दुःखोत्पादनं यत्ते न कुर्वन्तीति / अपिच (r) कूष्माण्डवदायतं छित्त्वा यत्तिर्यक् छिद्यते वि० प्र०७व्यधनं (मु०)।त्पादनं (मु०)।७ किंच (प्र०)।७ तथा उपरुद्राख्या: (मु०)10 कर्पणीभिः (प्र०) // 225 Page #258 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ || // 226 // वेदना तथा कालाख्या नरकपालासुरा मीरासु दीर्घचुल्लीषु तथा शुण्ठकेषु तथा कन्दुषु प्रचण्डकेषु तीव्रतापेषु नारकान् पचन्ति, तथा श्रुतस्कन्धः१ कुम्भीषु उष्ट्रिकाकृतिषु तथा लोहीषु आयसकवल्लिषु नारकान् व्यवस्थाप्य जीवन्मत्स्यानिव पचन्ति / अपिच- महाकालाख्या पञ्चममध्ययनं नरकविभक्तिः, नरकपाला: पापकर्मनिरता नारकान्नानाविधैरुपायैः कदर्थयन्ति, तद्यथा- काकिणीमांसकानि श्लक्ष्णमांसखण्डानि कल्पयन्ति / प्रथमोद्देशकः नारकान् कुर्वन्ति, तथा सीहपुच्छाणि त्ति पृष्ठीवर्धास्तांश्छिन्दन्ति, तथा ये प्राक् मांसाशिनो नारका आसन् तान् स्वमांसानि नियुक्तिः 68-82 खादयन्तीति / अपिच- असिनामानो नरकपाला अशुभकर्मोदयवर्तिनो नारकानेवं कदर्थयन्ति, तद्यथा- हस्तपादोरुबाहुशिरः नरकपालकृता पार्वादीन्यङ्गप्रत्यङ्गानि छिन्दन्ति प्रकामं अत्यर्थं खण्डयन्ति, तुशब्दोऽपरदुःखोत्पादनविशेषणार्थ इति। तथा- असिप्रधानाः पत्रधनुर्नामानो नरकपाला असिपत्रवनं बीभत्सं कृत्वा तत्र छायार्थिनः समागतान् नारकान् वराकान् अस्यादिभिः पाटयन्ति, तथा कोष्ठनासिकाकरचरणदशनस्तनस्फिगूरुबाहूनां छेदनभेदनशातनादीनि विकुर्वितवाताहतचलिततरुपातितासिपत्रादिना कुर्वन्तीति, तदुक्तं-छिन्नपादभुजस्कन्धाश्छिन्नकर्णीष्ठनासिकाः। भिन्नतालुशिरोमेण्द्रा, भिन्नाक्षिहृदयोदराः॥१॥ किञ्चान्यत्कुम्भिनामानो नरकपाला नारकानरकेषु व्यवस्थितान् निघ्नन्ति, तथा पाचयन्ति, क्वेति दर्शयति- कुम्भीषु उष्ट्रिकाकृतिषु तथा / पचनेषु कडिल्लकाकृतिषु तथा लौहीषु आयसभाजनविशेषेषु कन्दुलोहिकुम्भीषु कन्दुकानामिव अयोमयीषु कुम्भीषु कोष्ठिकाकृतिषु एवमादिभाजनविशेषेषु पाचयन्ति / तथा- वालुकाख्याः परमाधार्मिका नारकानत्राणांस्तप्तवालुकाभृतभाजने चणकानिव तडतडित्ति स्फुटतः भज्जंति त्ति भृजन्ति- पचन्ति, क्व?, इत्याह- कदम्बपुष्पाकृतिवालुका कदम्बवालुका तस्याः 8 पृष्ठं- उपरितलं तस्मिन् पातयित्वा अम्बरतले लोलयन्तीति / किञ्चान्यत्- वैतरणीनामानो नरकपाला वैतरणी नदी विकुर्वन्ति, ___(r) कन्दुकेषु (मु०)। (r) स्वमासान् (प्र०)। 0 कण्ठोष्ठ० (प्र०) कष्ठोष्ठ (प्र०)। 0 पूतौ स्फिजौ कटि प्रोथौ हैमः / वाताहृत (मु०)। Page #259 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 227 // श्रुतस्कन्धः१ पञ्चममध्ययनं नरकविभक्तिः, प्रथमोद्देशकः सूत्रम् 1-2 (300-301) नरकवेदना साच पूरुधिरकेशास्थिवाहिनी महाभयानका कलकलायमानजलश्रोता तस्यांच क्षारोष्णजलायामतीव बीभत्सदर्शनायांनारकान् प्रवाहयन्तीति / तथा-खरस्वराख्यास्तु परमाधार्मिका नारकानेवं कदर्थयन्ति,तद्यथा-क्रकचपातैर्मध्यं मध्येन स्तम्भमिव सूत्रपातानुसारेण कल्पयन्ति- पाटयन्ति, तथा परशुभिश्च तानेव नारकान् परस्परं अन्योऽन्यं तक्षयन्ति सर्वशो देहावयवापनयनेन तनून कारयन्ति, तथा शाल्मलीं वज्रमयभीषणकण्टकाकुलांखरस्वरै आरटतो नारकानारोहयन्ति पुनरारूढानाकर्षयन्तीति / अपिच-महाघोषाभिधाना भवनपत्यसुराधमविशेषाः परमाधार्मिका व्याधा इव परपीडोत्पादनेनैवातुलं हर्षमुद्वहन्तः क्रीडया अनुहन्तः क्रीडया नानाविधैरुपायै रकान् कदर्थयन्ति, तांश्च भीतान् प्रपलायमानान् मृगानिव समन्ततः सामस्त्येन तत्रैव पीडोत्पादनस्थाने निरुम्भन्ति / त्ति प्रतिबध्नन्ति पशून् बस्तादिकान् यथा पशुवधे-समुपस्थिते नश्यतस्तद्वधकाः प्रतिबन्ध्नन्त्येवंतत्र नरकावासे नारकानिति / / ६८-८२।।गतो नामनिष्पन्ननिक्षेपः, अधुना सूत्रानुगमे अस्खलितादिगुणोपेतं सूत्रमुच्चारणीयम्, तच्चेदं पुच्छिस्सऽहं केवलियं महेसिं, कहं भितावा णरगा पुरत्था?। अजाणओ मे मुणि बूहि जाणं, कहिं नु बाला नरयं उविंति?।। सूत्रम् 1 // ( // 300 // ) ___एवं मए पुढे महाणुभागे, इणमोऽब्बवी कासवे आसुपन्ने। पवेदइस्संदुहमट्ठदुग्गं, आदीणियंदुक्कडियंपुरत्था॥सूत्रम् 2 // // 301 // ) जम्बूस्वामिना सुधर्मस्वामी पृष्टः, तद्यथा- भगवन्! किंभूता नरकाः? कैर्वा कर्मभिरसुमतां तेषूत्पादः? कीदृश्यो वा तत्रत्या वेदना? इत्येवं पृष्टः सुधर्मस्वाम्याह-यदेतद्भवताऽहं पृष्टस्तदेतद् केवलिनं अतीतानागतवर्तमानसूक्ष्मव्यवहितपदार्थवेदिनं महर्षिं उग्रतपश्चरणकारिणमनुकूलप्रतिकूलोपसर्गसहिष्णुं श्रीमन्महावीरवर्धमानस्वामिनं पुरस्तात्पूर्वं पृष्टवानहमस्मि, यथा 0 श्रोता: (प्र०)। 0 शामली (मु०)। 0 स्वरैरारटन्तो (प्र०)10 महाणुभावे (मु०)। Page #260 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 228 // कथं किम्भूता अभितापान्विता नरका नरकावासा भवन्तीत्येतदजानतो मे मम हे मुने जानन् सर्वमेव केवलज्ञानेनावगच्छन् ब्रूहि श्रुतस्कन्धः१ कथय, तथा कथं नु केन प्रकारेण किमनुष्ठायिनो नुरिति वितर्के बाला अज्ञा हिताहितप्राप्तिपरिहारविवेकरहितास्तेषु नरकेषूप पञ्चममध्ययनं नरकविभक्तिः, सामीप्येन तद्योग्यकर्मोपादानतया यान्ति गच्छन्ति किम्भूताश्च तत्र गतानां वेदनाः प्रादुष्षन्तीत्येतच्चाहं पृष्टवानि'ति॥१॥ ३००॥तथा एवं अनन्तरोक्तं मया विनेयेनोपगम्य पृष्टो महांश्चतुस्त्रिंशदतिशयरूपोऽनुभावो-माहात्म्यं यस्य स तथा, प्रश्नोत्तरकालं सूत्रम् 1-2 (300-301) च इदं वक्ष्यमाणम्, केवलालोकेन परिज्ञाय मत्प्रश्ननिर्वचनं अब्रवीत् उक्तवान्- कोऽसौ?- काश्यपो वीरो वर्धमानस्वामी नरकवेदना आशुप्रज्ञः सर्वत्र सदोपयोगात्, स चैवं मया पृष्टो भगवानिदमाह- यथा यदेतद्भवता पृष्टस्तदहं प्रवेदयिष्यामि कथयिष्याम्यग्रतो दत्तावधानः शृण्विति, तदेवाह- दुःखं इति नरकं दुःखहेतुत्वात् असदनुष्ठानं यदिवा- नरकावास एव दुःखयतीति दुःखं, अथवा- असातावेदनीयोदयात् तीव्रपीडात्मकं दुःखमिति, एतच्चार्थतः- परमार्थतो विचार्यमाणं दुर्गं गहनं विषमं दुर्विज्ञेयं असर्वज्ञेन, तत्प्रतिपादकप्रमाणाभावादित्यभिप्रायः, यदिवा- दुहमट्ठदुग्गं ति दुःखमेवार्थो यस्मिन् दुःखनिमित्तो वा दुःखप्रयोजनो वा स दुःखार्थो- नरकः, स च दुर्गो-विषमोदुरुत्तरत्वात् तं प्रतिपादयिष्ये, पुनरपि तमेव विशिनष्टि- आसमन्ताद्दीनमादीनं तद्विद्यते यस्मिन्स आदीनिकः- अत्यन्तदीनसत्त्वाश्रयस्तम्, तथा दुष्टं कृतं दुष्कृतं असदनुष्ठानं पापं वा तत्फलं वा असातोवेदनीयोदयरूपं तद्विद्यते यस्मिन्स दुष्कृतिकस्तम्, 'पुरस्ताद्' अग्रतः प्रतिपादयिष्ये, पाठान्तरं वा दुक्कडिणं ति दुष्कृतं विद्यते येषां ते दुष्कृतिनो- नारकास्तेषां सम्बन्धि चरितं पुरस्तात् पूर्वस्मिन् जन्मनि नरकगतिगमनयोग्यं यत्कृतंग 0 कथय, कथं (मु०)। 0 प्रादुष्यन्ती (मु०)। 0 0 नुभागो० (प्र०)। 0 णं, मो इति वाक्यालङ्कारे, के० (मु०)। 0 वीरवर्धमानस्वामी (प्र०)। ON असर्वज्ञस्य नरकज्ञानकारकतादृशज्ञानाभावात्। 0 श्रयस्तथा (मु०)। Page #261 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 229 // तत्प्रतिपादयिष्य इति // 2 // 301 // यथाप्रतिज्ञातमाह श्रुतस्कन्धः१ जे केइ बाला इह जीवियट्ठी, पावाई कम्माई करंति रुद्दा / ते घोररूवे तिमिसंधयारे, तिव्वाभितावे नरए पडंति // सूत्रम् 3 // पशममध्ययन नरकविभक्तिः, ( // 302 // ) प्रथमोद्देशकः तिव्वं तसे पाणिणो थावरे य, जे हिंसती आयसुहं पडुच्चा / जे लूसए होइ अदत्तहारी, ण सिक्खती सेयवियस्स किंचि // सूत्रम् सूत्रम् 3-4 4 // ( // 303 // ) (302-303) नरकवेदना ये केचन महारम्भपरिग्रहपञ्चेन्द्रियवधपिशितभक्षणादिके सावधानुष्ठाने प्रवृत्ताः बाला अज्ञा रागद्वेषोत्कटास्तिर्यग्मनुष्या / इह अस्मिन्संसारे असंयमजीवितार्थिनः पापोपादानभूतानि कर्माणि अनुष्ठानानि रौद्राः प्राणिनां भयोत्पादकत्वेन भयानकाः हिंसानृतादीनि कर्माणि कुर्वन्ति, त एवम्भूतास्तीव्रपापोदयवर्तिनो घोररूपे अत्यन्तभयानके तिमिसंधयारे त्ति बहलतमोऽन्धकारे यत्रात्मापि नोपलभ्यते चक्षुषा केवलमवधिनापि मन्दमन्दमुलूका इवाह्नि पश्यन्ति, तथा चागमः- किण्हलेसे णं भंते! णेरइए किण्हलेस्सं णेरइअंपणिहाए ओहिणा सव्वओ समंता समभिलोएमाणे केवइयं खेत्तं जाणई? केवइयं खेत्तं पासइ?,गोयमा! णो बहुययर खेत्तं जाणइ णो बहुययरं खेत्तं पासइ, इत्तरियमेव खेत्तं जाणइ इत्तरियमेव खेत्तं पासइइत्यादि तथा तीव्रो-दुःसहः खदिराङ्गारमहाराशितापादनन्तगुणोऽभितापः- सन्तापो यस्मिन् स तीव्राभितापः तस्मिन् एवम्भूते नरके बहुवेदने अपरित्यक्तविषयाभिष्वङ्गाः स्वकृतकर्मगुरवः पतन्ति, तत्र च नानारूपा वेदनाः समनुभवन्ति, तथा चोक्तं- अच्छड्डियविसयसुहो पडइ अविज्झायसिहि // 229 // तमिसं० (मु०)। 0 कृष्णलेश्यो भदन्त! नैरयिकः कृष्णलेश्यं नैरयिकं प्रणिधायावधिना सर्वतः समन्तात् समभिलोकयन् कियत्क्षेत्रं पश्यति?, गौतम! नो | बहुतरं क्षेत्रं जानाति नो बहुतरं क्षेत्रं पश्यति इत्वरमेव क्षेत्रं जानाति इत्वरमेव क्षेत्रं पश्यति। 0 अत्यक्तविषयसुखः पतति - Page #262 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 230 // श्रुतस्कन्धः१ पञ्चममध्ययनं नरकविभक्तिः, प्रथमोद्देशकः सूत्रम् 3-4 (302-303) नरकवेदना सिहाणिवहे। संसारोदहिवलयामुहमि दुक्खागरे "निरए॥१॥ पायक्कंतोरत्थलमुहकुहरुच्छलियरुहिरगंडूसे / करवत्तुक्कत्तदुहाविरिक्कविविईण्णदेहद्धे // 2 // जंतंतरभिज्जंतुच्छलंतसंसद्दभरियदिसिविवरे / डझंतुप्फिडियसमुच्छलंतसीसट्ठिसंघाए॥३॥ मुक्कक्कंदकडाहुक्कढंत* दुक्कयकयंतकम्मते। सूलविभिन्नुक्खित्तुद्धदेहणिद्वैतपन्भारे॥ 4 // सबंधयारदुग्गंधबंधणायारदुद्धरकिलेसे। भिन्नकरचरणसंकररुहिरवसादग्गमप्पवहे॥५॥ गिद्धमुहणिद्दउक्खित्तबंधणोमुद्धकंविरकबधे / दढगहियतत्तसंडासयग्गविसमुक्खुडियजीहे॥६॥ तिक्खड्सग्गकड्डियकंटयरुक्खग्गजज्जरसरीरे। निमिसंतरंपि दुल्लहसोक्खेऽवक्खेवदुक्खंमि॥७॥ इय भीसणंमि णिरए पडंति जे विविह-सत्तवहनिरया। सच्चन्भट्ठा य नरा जयंमि कयपावसंघाया॥८॥इत्यादि // 3 // 302 // किञ्चान्यत्- तथा तीव्र अतिनिरनुकम्पं रौद्रपरिणामतया हिंसायां प्रवृत्तः, त्रस्यन्तीति त्रसाः-द्वीन्द्रियादयस्तान्, तथा स्थावरांश्च पृथिवीकायादीन् यः कश्चिन्महामोहोदयवर्ती हिनस्ति व्यापादयति आत्मसुखं प्रतीत्य स्वशरीरसुखकृते, नानाविधैरुपायैर्यः प्राणिनां लूषक उपमर्दकारी भवति, तथा- अदत्तमपहर्तुं शीलमस्यासावदत्तहारी- परद्रव्यापहारकः तथा न शिक्षते नाभ्यस्यति नादत्ते सेयवियस्स त्ति सेवनीयस्यात्म-हितैषिणा अविध्यातशिखिशिखानिवहे / संसारोदधिवलयामुखे दुःखाकरे निरये / / 1 / / पादाक्रान्तोरस्थलमुखकुहरोच्छलित-रुधिरगण्डूषे करपत्रोत्कृत्तद्विधीभागविदीर्णदेहार्धे // 2 // यन्त्रान्तर्भिद्यदुच्छलत्संशब्दभृतदिग्विवरे / दह्यमानोत्स्फिटितोच्छलच्छीर्षास्थिसंघाते // 3 // मुक्ताक्रन्दकटाहोत्कट्यमानदुष्कृतकृतान्तकौन्ते / शूलविभिन्नोत्क्षिप्तोर्ध्वदेहनिष्ठप्राग्भारे / / 4 // शब्दान्धकारदुर्गन्धबन्धनागारदुर्धरक्लेशे / भिन्नकरचरणसंकररुधिरवसादुर्गमप्रवाहे // 5 // गृध्रमुखनिर्दयोत्क्षिप्त-8 बन्धनोन्मूर्धक्रन्दत्कबन्धे / दृढगृहीततप्तसंदशकाग्रविषमोत्पाटितजिह्वे / / 6 / तीक्ष्णाङ्कुशाग्रकर्षितकण्टकवृक्षाग्रजर्जरशरीरे / निमेषान्तरमपि दुर्लभसौख्येऽव्याक्षेपदुःखे / / 7 // इति भीषणे निरये पतन्ति विविधसत्त्ववधनिरताः। सत्यभ्रष्टाश्च नरा जगति कृतपापसंघाताः॥ 8 // * महे (प्र०) वहे (मु०)।* नु० (प्र०)। * देहणिन्नतं (प्र०)देहणितंत (प्र०)। . 0 बंधणे (प्र०)। 5 0 कंदिर० (प्र०)। * अधोमुखक्रन्दन् कबन्धो यत्र वि० प्र०। // 230 // Page #263 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ / / 231 // सदानुष्ठेयस्य संयमस्य किञ्चिदिति, एतदुक्तं भवति- पापोदयाद्विरतिपरिणामं काकमांसादेरपि मनागपिन विधत्ते इति // 4 // श्रुतस्कन्धः१ 303 // तथा पञ्चममध्ययनं नरकविभक्तिः, पागब्भि पाणे बहुणं तिवाति, अणिव्वुते घातमुवेति बाले / णिहो णिसं गच्छति अंतकाले, अहोसिरं कट्ठ उवेइ दुग्गं / / सूत्रम् प्रथमोद्देशकः 5 // ( // 304 // ) सूत्रम् 5-6 (304-305) हण छिंदह भिंदह णं दहेति, सद्दे सुणेत्ता परहम्मियाणं / ते नारगाओ भयभिन्नसन्ना, कंखंति कन्नाम दिसं वयामो! / / सूत्रम् 6 // नरकवेदना ( // 305 // ) प्रागल्भ्यं धाष्टयं तद्विद्यते यस्य स प्रागल्भी, बहूनां प्राणिनां प्राणानतीव पातयितुं शीलमस्य स भवत्यतिपाती, एतदुक्तं भवति-अतिपात्यपि प्राणिनः प्राणानतिधाष्टाद्वदति यथा-वेदाभिहिता हिंसा हिंसैव न भवति, तथा राज्ञामयं धर्मो यदुत आखेटकेन विनोदक्रिया, यदिवा- न मांसभक्षणे दोषो, न मद्ये न च मैथुने। प्रवृत्तिरेषा भूतानां, निवृत्तिस्तु महाफला॥१॥ इत्यादि, तदेवं क्रूरसिंहकृष्णसर्पवत् प्रकृत्यैव प्राणातिपातानुष्ठायी अनिर्वृतः कदाचिदप्यनुपशान्तः क्रोधाग्निना दह्यमानो यदिवा-लुब्धकमत्स्यादिवधकजीविकाप्रसक्तः सर्वदा वधपरिणामपरिणतोऽनुपशान्तो हन्यन्ते प्राणिनः स्वकृतकर्मविपाकेन / यस्मिन् स घातो- नरकस्तमुप-सामीप्येनैति- याति, कः?- बालः अज्ञो रागद्वेषोदयवर्ती सः अन्तकाले मरणकाले निहो त्ति न्यगधस्तात् णिसं ति अन्धकारम्, अधोऽन्धकारं गच्छतीत्यर्थः, तथा-स्वेन दुश्चरितेनाधःशिरः कृत्वा दुर्गं विषमं यातना तना-8॥२३१॥ स्थानमुपैति, अवांशिरा नरके पततीत्यर्थः॥५॥३०४॥साम्प्रतं पुनरपि नरकान्तर्वर्तिनोनारका यदनुभवन्ति तदर्शयितुमाह (c) परिणामतो (प्र०)। (r) अवाक्शिरा (मु०)। Page #264 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः१ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 232 // नरकविभक्तिः, सूत्रम् 7-8 (306-307) नरकवेदना तिर्यमनुष्यभवात्सत्त्वा नरकेषूत्पन्ना अन्तर्मुहूर्तेन निलूंनाण्डजसन्निभानि शरीराण्युत्पादयन्ति, पर्याप्तिभावमागताश्चातिभयानकान्शब्दान् परमाधार्मिकजनितान् शृण्वन्ति, तद्यथा- हत मुद्रादिना छिन्त खड्गादिना भिन्त शूलादिना दहत मुर्मुरादिना, णमिति वाक्यालङ्कारे, तदेवम्भूतान् कर्णासुखान् शब्दान् भैरवान् श्रुत्वा ते तु नारका भयोद्धान्तलोचना भयेन- भीत्या भिन्नानष्टा संज्ञा- अन्तःकरणवृत्तिर्येषां ते तथा नष्टसंज्ञाश्च कां दिशं व्रजामः कुत्र गतानामस्माकमेवम्भूतस्यास्य महाघोरारवदारुणस्य दुःखस्य त्राणं स्यादित्येतत्कासन्तीति ॥६॥३०५॥ते च भयोद्धान्ता दिक्षु नष्टा यदनुभवन्ति तद्दर्शयितुमाह इंगालरासिं जलियंसजोतिं, तत्तोवमं भूमिमणुक्कमंता / ते डज्झमाणा कलुणंथणंति, अरहस्सरा तत्थ चिरद्वितीया॥सूत्रम् 7 // ( // 306 // ) जइ ते सुया वेयरणी भिदुग्गा, णिसिओजहा खुर इव तिक्खसोया / तरंति ते वेयरणी भिदुग्गां, उसुचोइया सत्तिसुहम्ममाणा॥ सूत्रम् 8 // ( // 307 // ) अङ्गारराशिं खदिराङ्गारपुजं ज्वलितं ज्वालाकुलं तथा सह ज्योतिषा- उद्योतेन इति सज्योतिर्भूमिः, तेनोपमा यस्याः सा तदुपमा तामङ्गारसन्निभां भूमिमाक्रामन्तस्ते नारका दन्दह्यमानाः करुणं दीनं स्तनन्ति आक्रन्दन्ति, तत्र बादराग्नेरभावात्तदुपमा भूमिमित्युक्तम्, एतदपि दिग्दर्शनार्थमुक्तम्, अन्यथा नारकतापस्येहत्याग्निना नोपमा घटते, तेच नारका महानगरदाहाधिकेन तापेन दह्यमाना अरहस्वरा: प्रकटस्वरा महाशब्दाः सन्तः तत्र तस्मिन्नरकावासे चिरं- प्रभूतं कालं स्थितिः- अवस्थानं येषां ते तथा, तथाहि- उत्कृष्टतस्त्रयस्त्रिंशत्सागरोपमाणि जघन्यतो दशवर्षसहस्राणि तिष्ठन्तीति // 7 // ३०६॥अपिच-सुधर्मस्वामी 7 निर्लेनरोमाणोऽण्डजा इव। Page #265 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ / / 233 // जम्बूस्वामिनं प्रतीदमाह-यथा भगवतेदमाख्यातं यदि ते त्वया श्रुता- श्रवणपथमुपागता वैतरणी नाम क्षारोष्णरुधिराकार- श्रुतस्कन्धः१ जलवाहिनी नदी आभिमुख्येन दुर्गा अभिदुर्गा- दुःखोत्पादिका, तथा- निशितो यथा क्षुरस्तीक्ष्णो भवत्येवं तीक्ष्णानि पवममध्ययन नरकविभक्तिः, शरीरावयवानां कर्तकानि स्रोतांसि यस्याः सा तथा, ते च नारकास्तप्ताङ्गारसन्निभां भूमिं विहायोदकपिपासवोऽभितप्ताः प्रथमोद्देशकः सन्तस्तापापनोदायाभिषिषिक्षवो वा तां वैतरणीमभिदुर्गा तरन्ति, कथम्भूताः?- इषुणा- शरेण प्रतोदेनेव चोदिताः-प्रेरिताः सूत्रम् 9-10 (308-309) शक्तिभिश्च हन्यमानास्तामेव भीमां वैतरणीं तरन्ति, तृतीयार्थे सप्तमी॥८॥३०७॥ किञ्च नरकवेदना कोलेहिं विझंति असाहुकम्मा, नावं उविंते सइविप्पहूणा / अन्ने तु सूलाहिं तिसूलियाहिं, दीहाहिं विभ्रूण अहेकरंति / / सूत्रम् 9 // ( // 308 // ) केसिं च बंधित्तु गले सिलाओ, उदगंसि बोलंति महालयंसि / कलंबुयावालुय मुम्मुरे य, लोलंति पञ्चंति अतत्थ अन्ने // सूत्रम् 10 // ( // 309 // ) तांश्च नारकानत्यन्तक्षारोष्णेन दुर्गन्धेन वैतरणीजलेनाभितप्तानायसकीलाकुलां नावमुपगच्छतः पूर्वारूढा असाधुकर्माणः / परमाधार्मिकाः कोलेषु कण्ठेषु विध्यन्ति, ते च विध्यमानाः कलकलायमानेन सर्वस्रोतोऽनुयायिना वैतरणीजलेन नष्टसंज्ञा अपि सुतरां स्मृत्या विप्रहीणा अपगतकर्तव्यविवेका भवन्ति, अन्ये पुनर्नरकपाला नारकैः क्रीडन्तस्तान्नष्टांस्त्रिशूलिकाभिः शूलाभिः दीर्घिकाभिः आयताभिर्विध्वा अधोभूमौ कुर्वन्तीति // 9 // 308 // अपिच- केषांचिन्नारकाणां परमाधार्मिका महतीं // 233 // शिलांगले बद्धामहत्युदके बोलंति त्ति निमज्जयन्ति, पुनस्ततः समाकृष्य वैतरणीनद्याः कलम्बुकावालुकायां मुर्मुरग्नौ च लोलयन्ति 0 कीलेषु (मु०)। (c) कर्त्तव्याकर्त्तव्य० (प्र०) 1 0 डयत्त० (प्र०) क्रीडत (मु०)। Page #266 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 234 / / अतितप्तवालुकायां चणकानिव समन्ततो घोलयन्ति, तथा अन्ये तत्र नरकावासे स्वकर्मपाशावपाशितान्नारकान् सुण्ठके श्रुतस्कन्धः१ प्रोतकमांसपेशीवत् पचन्ति भर्जयन्तीति // 10 // 309 // तथा पञ्चममध्ययनं नरकविभक्तिः , आसूरियं नाम महाभितावं, अंधंतमं दुप्पतरं महंतं / उई अहेअंतिरियं दिसासु, समाहिओ जत्थऽगणी झियाई। सूत्रम् 11 // प्रथमोद्देशकः ( // 310 // ) सूत्रम् 11-12 (310-311) जंसी गुहाए जलणेऽतिउट्टे, अविजाणओ डज्झइ लुत्तपण्णो। सया य कलुणं पुण घम्मठाणं, गाढोवणीयं अतिदुक्खधम्मं // नरकवेदना सूत्रम् 12 / / ( // 311 // ) न विद्यते सूर्यो यस्मिन् सः असूर्यो-नरको बहलान्धकारः कुम्भिकाकृतिः सर्व एव वा नरकावासोऽसूर्य इति व्यपदिश्यते, तमेवम्भूतं महाभितापं अन्धतमसं दुष्प्रतरं दुरुत्तरं महान्तं विशालं नरकं महापापोदयाद्वजन्ति, तत्र च नरके ऊर्ध्वमधस्तिर्यक् / सर्वतः समाहितः सम्यगाहितो व्यवस्थापितोऽग्निवलतीति, पठ्यते च समूसिओ जत्थऽगणी झियाई यत्र नरके सम्यगूज़ श्रितः- समुच्छ्रितोऽग्निः प्रज्वलतितं तथाभूतं नरकं वराका व्रजन्ति इति // 11 // 310 // किञ्चान्यत्- यस्मिन् नरकेऽतिगतोऽसुमान् गुहाया मित्युष्ट्रिकाकृतौ नरके प्रवेशितो ज्वलने अग्नौ अतिवृत्तः अतिगतो वेदनाभिभूतत्वात्स्वकृतं दुश्चरितमजानन् / लुप्तप्रज्ञः अपगतावधिविवेको दन्दह्यते, तथा सदासर्वकालं पुनः करुणप्रायं कृत्स्नं वा घर्मस्थानं उष्णस्थानं तापस्थानमित्यर्थः, गाढ़त्ति अत्यर्थं उपनीतं ढौकितं दुष्कृतकर्मकारिणां यत् स्थानं तत्ते व्रजन्ति, पुनरपि तदेव विशिनष्टि-अतिदुःखरूपो-धर्म:स्वभावो यस्मिन्निति, इदमुक्तं भवति- अक्षिनिमेषमात्रमपि कालं न तत्र दुःखस्य विश्राम इति, तदुक्तं-अच्छिणिमीलणमेत्तं (c) प्रोतमां० (प्र०)। (c) असूरियं (प्र०)। 0 जाज्वल० (प्र०)। 0 पच्यते (प्र०)। 0 अक्षिनिमीलनमात्रं - // 234 // Page #267 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 235 // त्थि सुहं दुक्खमेव पडिबद्धं / णिरए णेरइयाणं अहोणिसं पच्चमाणाणं॥१॥॥१२॥ 311 // अपिच श्रुतस्कन्धः 1 चत्तारि अगणीओसमारभित्ता, जहिं कूरकम्माऽभितविंति बालं / ते तत्थ चिटुंतऽभितप्पमाणा, मच्छा व जीवंतुवजोतिपत्ता॥ पञ्चममध्ययन नरकविभक्तिः, सूत्रम् 13 // ( // 312 // ) प्रथमोद्देशकः संतच्छणं नाम महाहितावं, ते नारया जत्थ असाहुकम्मा / हत्थेहि पाएहि य बंधिऊणं, फलगं व तच्छंति कुहाडहत्था / / सूत्रम् सूत्रम् 13-14 (312-313) 14 // ( // 313 // ) नरकवेदना चतसृष्वपि दिक्षु चतुरोऽग्नीन् समारभ्य प्रज्वाल्य यत्र यस्मिन्नरकावासे क्रूरकर्माणो नरकपाला आभिमुख्येनात्यर्थं तापयन्तिभटित्रवत्पचन्ति बालं अज्ञं नारकं पूर्वकृतदुश्चरितं ते तु नारकजीवा एवं अभितप्यमानाः कदर्यमानाः स्वकर्मनिगडितास्तत्रैवल प्रभूतं कालं महादुःखाकुले नरके तिष्ठन्ति, दृष्टान्तमाह- यथा जीवन्तो मत्स्या मीना उपज्योतिः अग्नेः समीपे प्राप्ताः परवशत्वादन्यत्र गन्तुमसमर्थास्तत्रैव तिष्ठन्ति, एवं नारका अपि, मत्स्यानांतापासहिष्णुत्वादनावत्यन्तंदुःखमुत्पद्यत इत्यतस्तद्हणमिति // 13 // 312 // किञ्चान्यत्-सम्- एकीभावेन तक्षणं सन्तक्षणम्, नामशब्दः सम्भावनायाम्, यदेतत्संतक्षणं तत्सर्वेषां प्राणिनां महाभितापं महादुःखोत्पादकमित्येवं सम्भाव्यते, यद्येवं ततः किमित्याह- ते नारका नरकपाला यत्र नरकावासे स्वभवनादागताः असाधुकर्माणः क्रूरकर्माणो निरनुकम्पाः कुठारहस्ताः परशुपाणयस्तान्नारकानत्राणान् हस्तैः पादैश्च बद्धा संयम्य फलकमिव काष्ठशकलमिव तक्ष्णुवन्ति तनूकुर्वन्ति छिन्दन्तीत्यर्थः॥ 14 // 313 // अपिच // 235 // __ रुहिरे पुणो वच्चसमुस्सिअंगे, भिन्नुत्तमंगेपरिवत्तयंता ।पयंतिणंणेरइए फुरते, सजीवमच्छेव अयोकवल्ले॥सूत्रम् 15 // ( // 314 // ) - नास्ति सुखं दुःखमेव प्रतिबद्धं निरये नैरयिकाणां अहर्निशं पच्यमानानाम् // 1 // Page #268 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 236 // नो चेव ते तत्थ मसीभवंति, ण मिज्जती तिव्वभिवेयणाए / तमाणुभागं अणुवेदयंता, दुक्खंति दुक्खी इह दुक्कडेणं // सूत्रम् 16 // श्रुतस्कन्धः१ ( // 315 // ) पञ्चममध्ययनं नरकविभक्तिः, ते परमाधार्मिकास्तान्नारकान्स्वकीये रुधिरे तप्तकवल्यां प्रक्षिप्ते पुनः पचन्ति, वर्च:प्रधानानि समुच्छ्रितान्यन्त्राण्यङ्गानि प्रथमोद्देशकः वा येषां ते तथा तान् भिन्नं- चूर्णितं उत्तमाङ्ग- शिरो येषां ते तथा तानिति, कथं पचन्तीत्याह- परिवर्तयन्तःउत्तानानवानखान् सूत्रम् 16-17 वा कुर्वन्तः णमिति वाक्यालङ्कारे तान्- स्फुरत इतश्चेतश्च विह्वलमात्मानं निक्षिपतः सजीवमत्स्यानिवायसकवल्यामिति // (314-315) नरकवेदना 15 // 314 // तथा- तेच नारका एवं बहुशः पच्यमाना अपि नो नैव तत्र नरके पाके वा नरकानुभावे वा सति मषीभवन्ति नैव भस्मसाद्भवन्ति, तथा तत्तीवाभिवेदनया नापरमग्निप्रक्षिप्तमत्स्यादिकमप्यस्ति यन्मीयते- उपमीयते, अनन्यसदृशीं तीव्रां वेदनांक वाचामगोचरामनुभवन्तीत्यर्थः, यदिवा- तीव्राभिवेदनयाऽप्यननुभूतस्वकृतकर्मत्वान्न म्रियन्त इति, प्रभूतमपि कालं यावत्ततादृशंशीतोष्णवेदनाजनितं तथा दहनच्छेदनभेदनतक्षणत्रिशूलारोपणकुम्भीपाकशाल्मल्यारोहणादिकं परमाधार्मिकजनितं परस्परोदीरणनिष्पादितं च अनुभागं कर्मणां विपाकं अनुवेदयन्तः समनुवेदयन्तःसमनुभवन्तस्तिष्ठन्ति, तथा स्वकृतेन दुष्कृतेन हिंसादिनाऽष्टादशपापस्थानरूपेण सततोदीर्णदुःखेन दुःखिनो दुःखयन्ति पीडयन्ते, नाक्षिनिमेषमपि कालं दुःखेन मुच्यन्त / इति // 16 // 315 // किशान्यत्तहिं च ते लोलणसंपगाढे, गाढं सुतत्तं अगणिं वयंति। न तत्थ सायं लहती भिदुग्गे, अरहियाभितावा तहवी तविंति ॥सूत्रम् 17 // // 236 // ( // 316 // ) (r) अरब्भिया० प्र०। Page #269 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 237 // श्रुतस्कन्धः१ पञ्चममध्ययनं नरकविभक्तिः , प्रथमोद्देशकः सूत्रम् 18-20 (317-319) नरकवेदना से सुच्चई नगरवहे व सद्दे, दुहोवणीयाणि पयाणि तत्थ / उदिण्णकम्माण उदिण्णकम्मा, पुणो पुणोते सरहं दुहेति // सूत्रम् 18 // ( // 317 // ) तस्मिंश्च महायातनास्थाने नरके तमेव विशिनष्टि- नारकाणां लोलनेन सम्यक् प्रगाढो- व्याप्तो भृतः स तथा तस्मिन्नरके अतिशीतार्ताः सन्तो गाढं अत्यर्थं सुष्ठ तप्तं अग्निं व्रजन्ति, तत्रापि अग्निस्थानेऽभिदुर्गे दह्यमानाः सातं सुखं मनागपि न लभन्ते, अरहितो निरन्तरोऽभितापो-महादाहो येषां ते अरहिताभितापास्तथापि तान्नारकांस्ते नरकपालास्तापयन्त्यत्यर्थं तप्ततैलाग्निना। दहन्तीति ॥१७॥३१६॥अपिच-सेशब्दोऽथशब्दार्थे, अथ अनन्तरं तेषां नारकाणां नरकपालै रौद्रैः कदीमानानांभयानको हाहारवप्रचुर आक्रन्दनशब्दो नगरवध इव श्रूयते समाकर्ण्यते, दुःखेन पीडयोपनीतानि-उच्चरितानि करुणाप्रधानानि यानि पदानि हा मातस्तात! कष्टमनाथोऽहं शरणागतस्तव त्रायस्व मामित्येवमादीनां पदानां तत्र नरके शब्दः श्रूयते, उदीर्णं- उदयप्राप्तं कटुविपाकं कर्म येषां ते तथा तेषां तथा उदीर्णकर्माणो नरकपाला मिथ्यात्वहास्यरत्यादीनामुदये वर्तमानाः पुनः पुनः बहुशस्ते सरहं (दुहे)ति सरभसं-सोत्साहं नारकान् दुःखयन्ति अत्यन्तमसा नानाविधैरुपायैर्दुःखमसातवेदनीयमुत्पादयन्तीति // 18 // 317 // तथा पाणेहिणं पाव विओजयंति, तंभे पवक्खामि जहातहेणं / दंडेहिं तत्था सरयंति बाला, सव्वेहिं दंडेहि पुराकएहिं / / सूत्रम् 19 // ( // 318 // ) तेहम्ममाणा णरगे पडंति, पुन्ने दुरूवस्स महाभितावे। ते तत्थ चिटुंति दुरूवभक्खी, तुटुंति कम्मोवगया किमीहिं / / सूत्रम् 20 // 0 हा मातः हा तात कष्ट (प्र०), हा मातस्तावत् कष्ट (प्र०)। // 237 // Page #270 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं| नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 238 // ( // 319 // ) श्रुतस्कन्धः१ णमिति वाक्यालङ्कारे, प्राणैः शरीरेन्द्रियादिभिस्ते पापाः पापकर्माणो नरकपाला वियोजयन्ति शरीरावयवानां पाटनादिभिः पञ्चममध्ययन नरकविभक्तिः, प्रकारैर्विकर्तनादवयवान् विश्लेषयन्ति, किमर्थमेवं ते कुर्वन्तीत्याह- तद् दुःखकारणं भे युष्माकं प्रवक्ष्यामि याथातथ्येन अवि प्रथमोद्देशकः तथं प्रतिपादयामीति, दण्डयन्ति- पीडामुत्पादयन्तीति दण्डा- दुःखविशेषास्तै रकाणामापादितैः बाला निर्विवेका सूत्रम् 19-20 (318-319) नरकपालाः पूर्वकृतं स्मारयन्ति, तद्यथा- तदा हृष्टस्त्वं खादसि समुत्कृत्योत्कृत्य प्राणिनां मांसं तथा पिबसि तद्रसं मद्यं च नरकवेदना गच्छसि परदारान्, साम्प्रतं तद्विपाकापादितेन कर्मणाऽभितप्यमानः किमेवं रारटीषीत्येवं सर्वैः पुराकृतैः दण्डैः दुःखविशेषैः स्मारयन्तस्तादृशभूतमेव दुःखविशेषमुत्पादयन्तो नरकपालाः पीडयन्तीति // 19 // 318 // किञ्च-तेवराका नारका हन्यमानाः ताड्यमाना नरकपालेभ्यो नष्टा अन्यस्मिन् घोरतरे नरके नरकैकदेशे पतन्ति गच्छन्ति, किम्भूते नरके ?- पूर्णे भृते दुष्टं रूपं यस्य तद्दूरूपं- विष्टासृग्मांसादिकल्मलं तस्य भृते तथा महाभितापे अतिसन्तापोपेते ते नारकाः स्वकर्मावबद्धाः तत्र एवम्भूते। नरके दूरूपभक्षिणः अशुच्यादिभक्षकाः प्रभूतं कालं यावत्तिष्ठन्ति, तथा कृमिभिः नरकपालापादितैः परस्परकृतैश्चस्वकर्मोपगताः स्वकर्मढौकिताः तुद्यन्ते व्यथ्यन्ते इति / तथा चागमः- छट्ठीसत्तमासु णं पुढवीसु नेरइया पहू महंताई लोहिकुंथुरूवाइं विउवित्ता अन्नमन्नस्स कार्य समतुरंगेमाणा समतुरंगेमाणा अणुघायमाणा अणुघायमाणा चिट्ठति // 20 // 319 // किश्चान्यत्सया कसिणं पुण घम्मठाणं, गाढोवणीयं अतिदुक्खधम्मं / अंदूसु पक्खिप्प विहत्तु देहं, वेहेण सीसं सेऽभितावयंति // सूत्रम् // 238 // O०कर्मणो (मु०)। 0 कलमलं (प्र०)। 0 षष्ठसप्तम्योः पृथ्व्यो रयिका अतिमहान्ति रक्तकुन्थुरूपाणि विकुळ अन्योन्यस्य कार्य अनुहन्यमानास्तिष्ठन्ति॥ बहु (प्र०)। * समचउरंगे 0 (प्र०)। Page #271 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 239 // 21 // ( // 320 // ) श्रुतस्कन्धः१ छिंदंति बालस्स खुरेण नक्कं, उडेवि छिंदंति दुवेविकण्णे / जिन्भं विणिक्कस्स विहत्थिमित्तं, तिक्खाहिं सूलाहिऽभितावयंति॥ पश्चममध्ययन नरकविभक्तिः, सूत्रम् 22 // ( // 321 // ) प्रथमोद्देशकः सदा सर्वकालंकृत्स्नं संपूर्ण पुनस्तत्र नरके धर्मप्रधानं उष्णप्रधानं स्थिति:- स्थानं नारकाणां भवति, तत्र हि प्रलयातिरिक्ता- सूत्रम् 21-24 323) ग्निना वातादीनामत्यन्तोष्णरूपत्वात्, तच्च दृढेः- निधत्तनिकाचितावस्थैः कर्मभिर्नारकाणां उपनीतं ढौकितम्, पुनरपि विशि नरकवेदना . नष्टि- अतीव दुःखं- असातावेदनीयं धर्मः- स्वभावो यस्य तत्तथा तस्मिंश्चैवंविधे स्थाने स्थितोऽसुमान् अन्दुषु निगडेषु देह विहत्य प्रक्षिप्य च तथा शिरश्च से तस्य नारकस्य वेधेन रन्ध्रोत्पादनेनाभितापयन्ति कीलकैश्च सर्वाण्यप्यङ्गानि वितत्य चर्मवत् / कीलयन्ति इति // 21 // 320 // अपिच-ते परमाधार्मिकाः पूर्वदुश्चरितानि स्मरयित्वा बालस्य अज्ञस्य-निर्विवेकस्य प्रायशः सर्वदा वेदनासमुद्धातोपगतस्य क्षुरप्रेण नासिकां छिन्दन्ति तथौष्ठावपि द्वावपि कौँ छिन्दन्ति, तथा मद्यमांसरसाभिलिप्सोम॑षाभाषिणो जिह्वां वितस्तिमात्रामाकृष्य तीक्ष्णाभिः शूलाभिः अतिपातयन्ति अपनयन्ति इति // 22 // 321 // तथा ते तिप्पमाणा तलसंपुडंव, राइंदियं तत्थ थणंति बाला। गलंति ते सोणिअपूयमंसं, पज्जोइया खारपइद्धियंगा। सूत्रम् 23 // ( // 322 // ) जइ ते सुता लोहितपूअपाई, बालागणी तेअगुणा परेणं / कुंभी महंताहियपोरसीया, समूसिता लोहियपूयपुण्णा // सूत्रम् 24 // ( // 323 // ) (c) माक्षिप्य (मु०)। // 239 // Page #272 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 240 // ते छिन्ननासिकोष्ठजिह्वाः सन्तः शोणितं तिप्यमानाः क्षरन्तो यत्र- यस्मिन् प्रदेशे रात्रिंदिनं गमयन्ति, तत्र बाला अज्ञाः श्रुतस्कन्धः१ तालसम्पुटा इव पवनेरितशुष्कतालपत्रसंचया इव सदा स्तनन्ति दीर्घविस्वरमाक्रन्दन्तस्तिष्ठन्ति तथा प्रद्योतिता वह्निना ज्वलिता पञ्चममध्ययन नरकविभक्तिः, तथा क्षारेण प्रदिग्धाङ्गाः शोणितं पूयं मांसंचाहर्निशं गलन्तीति // 23 // 322 // किञ्च-पुनरपि सुधर्मस्वामी जम्बूस्वामिनमुद्दिश्य प्रथमोद्देशकः भगवद्वचनमाविष्करोति- यदि ते त्वया श्रुता आकर्णिता- लोहितं-रुधिरं पूयं-रुधिरमेव पक्वं ते द्वे अपि पक्तुं शीलं यस्याः / सूत्रम् 25-27 (324-326) सा लोहितपूयपाचिनी-कुम्भी, तामेव विशिनष्टि- बालः अभिनवः प्रत्यग्रोऽग्निस्तेन तेजः- अभितापः स एव गुणो यस्याः सा नरकवेदना बालाग्नितेजोगुणा परेण प्रकर्षेण तप्तेत्यर्थः, पुनरपि तस्या एव विशेषणं महती बृहत्तरा अहियपोरुसीये ति पुरुषप्रमाणाधिका समुच्छ्रिता उष्ट्रिकाकृतिरूवं व्यवस्थिता लोहितेन पूयेन च पूर्णा, सैवम्भूता कुम्भी समन्ततोऽग्निना प्रज्वलिताऽतीव बीभत्सदर्शनेति // 24 // 323 / / तासु च यत्क्रियते तद्दर्शयितुमाह पक्खिप्प तासुंपययंति बाले, अट्टस्सरे ते कलुणं रसंते। तण्हाइया ते तउतंबतत्तं, पजिज्जमाणाऽट्टतरंरसंति ॥सूत्रम् 25 // ( // 324 // ) अप्पेण अप्पं इह वंचइत्ता, भवाहमे पुव्वसते सहस्से / चिटुंति तत्था बहुकूरकम्मा, जहा कडं कम्म तहासि भारे॥ सूत्रम् 26 // ( // 325 // ) समजिणित्ता कलुसं अणज्जा, इटेहि कंतेहिय विप्पहूणा / तेदुब्भिगंधेकसिणेय फासे, कम्मोवगा कुणिमे आवसंति // सूत्रम् 27 // ( // 326 // ) त्तिबेमि // इति निरयविभत्तिए पढमो उद्देसो समत्तो॥ स्तनन्तो (प्र०)। 0 यस्यां सा (मु०)। // 240 Page #273 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 241 // नरकवेदना तासु प्रत्यग्राग्निप्रदीप्तासु लोहितपूयशरीरावयवकिल्बिषपूर्णासु दुर्गन्धासु च बालान् नारकांस्त्राणरहितान् आर्तस्वरान् / श्रुतस्कन्धः१ करुणं- दीनं रसतः प्रक्षिप्य प्रपचन्ति, ते च नारकास्तथा कदीमाना विरसमाक्रन्दन्तस्तृडार्ताः सलिलं प्रार्थयन्तो मद्यं ते पञ्चममध्ययन नरकविभक्तिः, अतीव प्रियमासीदित्येवं स्मारयित्वा तप्तं त्रपुः पाय्यन्ते, ते च तप्तंत्रपु पाय्यमाना आर्ततरं रसन्ति रारटन्तीति // 25 // 324 // प्रथमोद्देशकः उद्देशकार्थोपसंहारार्थमाह- अप्पेण अप्पमित्यादि, इह अस्मिन्मनुष्यभवे आत्मना परवञ्चनप्रवृत्तेन स्वत एव परमार्थत आत्मानं सूत्रम् 25-27 (324-326) वश्वयित्वा यदि वा अल्पेन स्तोकेन परोपघातसुखेनात्मानं वञ्चयित्वा बहुशोभवानांमध्ये अधमा भवाधमाः- मत्स्यबन्धलुब्धकादीनां भवास्तान् पूर्वजन्मसु शतसहस्रशः समनुभूय तेषु भवेषु विषयोन्मुखतया सुकृतपरामखत्वेन चावाप्य महाघोरातिदारुणं नरकावासं तत्र तस्मिन्मनुष्याः क्रूरकर्माणः परस्परतो दुःखमुदीरयन्तः प्रभूतं कालं यावत्तिष्ठन्ति, अत्र कारणमाह- यथा पूर्वजन्मसु यादृग्भूतेनाध्यवसायेन जघन्यजघन्यतरादिना कृतानि कर्माणि तथा तेनैव प्रकारेण से' तस्य नारकजन्तोः भारा वेदनाः प्रादुर्भवन्ति स्वतः परत उभयतो वेति, तथाहि-मांसादाः स्वमांसान्येवाग्निना प्रताप्य भक्ष्यन्ते, तथा मांसरसपायिनो निजपूयरुधिराणि तप्तत्रपूणि च पाय्यन्ते, तथा मत्स्यघातकलुब्धकादयस्तथैव छिद्यन्ते भिद्यन्ते यावन्मार्यन्त इति, तथाऽनृतभाषिणांतत्स्मारयित्वा जिह्वाश्चेच्छिद्यन्ते, (ग्रन्थाग्रं 4000) तथा पूर्वजन्मनि परकीयद्रव्यापहारिणामङ्गोपाङ्गान्यपह्रियन्ते तथा पारदारिकाणां वृषणच्छेदः शाल्मल्युपगृहनादि च ते कार्यन्ते एवं महापरिग्रहारम्भवतां क्रोधमानमायालोभिनां च जन्मान्तरस्वकृतक्रोधादिदुष्कृतस्मारणेन तादृग्विधमेव दुःखमुत्पाद्यते, इतिकृत्वा सुष्ठूच्यते यथा कृतं कर्म तादृग्भूत एव तेषां तत्कर्मविपाकापादितो भार इति // 26 // 325 // किञ्चान्यत्-अनार्या अनार्यकर्मकारित्वाद्धिंसानृतस्तेयादिभिराश्रवद्वारैः ®यित्वा तप्तं पाय्यन्ते (मु०)। 0 अप्पेण इत्यादि (मु०)। 0 यित्वा अल्पेन (मु०)।७ वृत्तं (मु०)। // 241 // Page #274 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 242 / / कलुषं पापं समर्म्य अशुभकर्मोपचयं कृत्वा ते क्रूरकर्माणो दुरभिगन्धे नरके आवसन्तीति संटङ्कः, किम्भूताः?- इष्टैः / श्रुतस्कन्धः 1 शब्दादिभिर्विषयैः कमनीयैः कान्तैर्विविधं प्रकर्षेण हीना विप्रमुक्ता नरके वसन्ति, यदिवा- यदर्थं कलुषं समर्जयन्ति पञ्चममध्ययनं नरकविभक्तिः, तैर्मातापुत्रकलत्रादिभिः कान्तैश्च विषयैर्विप्रमुक्ता एकाकिनस्ते 'दुरभिगन्धे कुथितकलेवरातिशायिनि नरके कृत्स्ने संपूर्णेऽ-8 द्वितीयोद्देशकः त्यन्ताशुभस्पर्शे एकान्तोद्वेजनीयेऽशुभकर्मोपगताः कुणिमे त्ति मांसपेशीरुधिरपूयान्त्रफिप्फिसकश्मलाकुले सर्वामध्याधमे सूत्रम् 1-2 (327-328) बीभत्सदर्शने हाहारवाक्रन्देन कष्टं मा तावदित्यादिशब्दबधिरितदिगन्तराले परमाधमे नरकावासे आ-समन्तादुत्कृष्टतस्त्रयस्त्रिंशत्सागरोपमाणि यावद्यस्यां वा नरकपृथिव्यां यावदायुस्तावद् 'वसन्ति' तिष्ठन्ति, इतिः परिसमाप्त्यर्थे, ब्रवीमीति दुःखोपक्रमः पूर्ववत् // 27 // 326 // इति प्रथमोद्देशकः समाप्तः / / नरक ॥पञ्चमाध्ययने द्वितीयोद्देशकः॥ उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीयः समारभ्यते-अस्य चायमभिसम्बन्धः, इहानन्तरोद्देशके यैः कर्मभिर्जन्तवो नरकेषूत्पद्यन्ते याहगवस्थाश्च भवन्त्येतत्प्रतिपादितम्, इहापि विशिष्टतरं तदेव प्रतिपाद्यते, इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्य। सूत्रानुगमे अस्खलितादिगुणोपेतं सूत्रमुच्चारणीयम्, तच्चेदं अहावरं सासयदुक्खधम्म, तंभे पवक्खामि जहातहेणं / बाला जहा दुक्कडकम्मकारी, वेदंति कम्माई पुरेकडाई।सूत्रम् 1 // ( // 327 // ) हत्थेहि पाएहि य बंधिऊणं, उदरं विकत्तंति खुरासिएहिं / गिण्हित्तु बालस्स विहत्तु देहं, वद्धं थिरं पिट्ठतो उद्धरंति // सूत्रम् 2 // Page #275 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्ध:१ / / 243 // नरक दुःखोपक्रम: ( // 328 // ) | श्रुतस्कन्धः१ अथ इत्यानन्तर्ये अपरं इत्युक्तादन्यद्वक्ष्यामीत्युत्तरेण सम्बन्धः, शश्वद्भवतीति शाश्वतं- यावदायुस्तच्च तद्दुःखंच शाश्वतदुःखं पञ्चममध्ययन नरकविभक्तिः, तद्धर्मः-स्वभावो यस्मिन् यस्य वा नरकस्य स तथा तम्, एवम्भूतं नित्यदुःखस्वभावमक्षिनिमेषमपि कालमविद्यमानसुखलेशं द्वितीयोद्देशकः याथातथ्येन यथा व्यवस्थितं तथैव कथयामि, नात्रोपचारोऽर्थवादो वा विद्यत इत्यर्थः, बालाः परमार्थमजानाना विषयसुख सूत्रम् 3-4 (329-330) लिप्सवः साम्प्रतक्षिणः कर्मविपाकमनपेक्षमाणा यथा येन प्रकारेण दुष्टं कृतं दुष्कृतं तदेव कर्म- अनुष्ठानं तेन वा दुष्कृतेन / कर्म- ज्ञानावरणादिकं तद्दुष्कृतकर्म तत्कर्तुं शीलं येषां ते दुष्कृतकर्मकारिणः त एवम्भूताः पुराकृतानि जन्मान्तरार्जितानि कर्माणि यथा वेदयन्ति तथा कथयिष्यामीति // 1 // 327 // यथाप्रतिज्ञातमाह- परमाधार्मिकास्तथाविधकर्मोदयात् / क्रीडायमानाः तान्नारकान् हस्तेषु पादेषु बद्धोदरं क्षुरप्रासिभिः नानाविधैरायुधविशेषैः विकर्तयन्ति विदारयन्ति, तथा परस्य बालस्येवाकिञ्चित्करत्वाद्वालस्य लकुटादिभिर्विविधं हतं पीडितं देहं गृहीत्वा वर्धं चर्मशकलं स्थिरं बलवत् ‘पृष्ठतः' पृष्ठिदेशे उद्धरन्ति विकर्तयन्त्येवमग्रतः पार्श्वतश्चेति // 2 // 328 // अपि च बाहू पकत्तंति य मूलतो से, थूलं वियासं मुहे आडहंति / रहंसि जुत्तं सरयंति बालं, आरुस्स विज्झंति तुदेण पिढे॥ सूत्रम् 3 // ( // 329 // ) अयंव तत्तं जलियं सजोइ, तऊवमं भूमिमणुक्कमंता / ते डज्झमाणा कलुणं थणंति, उसुचोइया तत्तजुगेसु जुत्ता / / सूत्रम् 4 // ( // 330 // ®पकप्पंति समू० प्र०। // 24BI Page #276 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ / / 244 / / श्रुतस्कन्धः१ पञ्चममध्ययन नरकविभक्तिः, द्वितीयोद्देशकः सूत्रम् 5-6 (331-332) नरकदुःखोपक्रमः _ 'सेतस्य नारकस्य तिसृषु नरकपृथिवीषु परमाधार्मिका अपरनारकाश्च अधस्तनचतसृषु चापरनारका एव मूलत आरभ्य बाहून् प्रकर्तयन्ति छिन्दन्ति तथा मुखे विकाशं कृत्वा स्थूलं बृहत्तप्तायोगोलादिकं प्रक्षिपन्त आ- समन्ताद्दहन्ति / तथा रहसि एकाकिनं युक्तं उपपन्नं युक्तियुक्तं स्वकृतवेदनानुरूपं तत्कृतजन्मान्तरानुष्ठानं तं बालं अज्ञं नारकं स्मारयन्ति , तद्यथा- तप्तत्रपुपानावसरे मद्यपस्त्वमासीस्तथास्वमांसभक्षणावसरे पिशिताशी त्वमासीरित्येवं दुःखानुरूपमनुष्ठानं स्मारयन्तः कदर्थयन्ति, तथा-निष्कारणमेव आरूष्य कोपं कृत्वा प्रतोदादिना पृष्ठदेशेतं नारकं परवशं विध्यन्तीति // 3 // 329 // तथा- तप्तायोगोलकसन्निभां ज्वलितज्योतिर्भूतां तदेवंरूपां तदुपमा वा भूमिं अनुक्रामन्तः तां ज्वलितां भूमिं गच्छन्तस्ते दह्यमानाः करुणं दीनंविस्वरं स्तनन्ति रारटन्ति तथा तप्तेषु युगेषु युक्ता गलिबलीव इव इषुणा प्रतोदादिरूपेण विध्यमानाः स्तनन्तीति // 4 // 1330 // अन्यच्च बाला बला भूमिमणुक्कमंता, पविजलं लोहपहं च तत्तं / जंसीऽभिदुग्गंसि पवजमाणा, पेसेव दंडेहिं पुराकरंति // सूत्रम् 5 // ( // 331 // ) ते संपगाढंसि पवजमाणा, सिलाहि हम्मंति निपातिणीहिं। संतावणी नाम चिरट्टितीया, संतप्पती जत्थ असाहुकम्मा॥सूत्रम् 6 // ( // 332 // ) बाला निर्विवेकिनः प्रज्वलितलोहपथमिव तप्तां भुवं पविज्जलं तिरुधिरपूयादिना पिच्छिला बलादनिच्छन्तः अनुक्रम्यमाणाः प्रेर्यमाणा विरसमारसन्ति, तथा यस्मिन् अभिदुर्गे कुम्भीशाल्मल्यादौ प्रपद्यमाना नरकपालचोदिता न सम्यग्गच्छन्ति, ततस्ते कुपिताः परमाधार्मिकाः प्रेष्यानिव कर्मकरानिव बलीवर्दवद्वा दण्डैर्हत्वा प्रतोदनेन प्रतुद्य पुरतः अग्रतः कुर्वन्ति, न ते स्वेच्छया // 24 Page #277 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 245 // नरक गन्तुं स्थातुं वा लभन्त इति // 5 // 331 // किञ्च- ते नारकाः सम्प्रगाढ मिति बहुवेदनमसा नरकं मार्ग वा प्रपद्यमाना गन्तुं श्रुतस्कन्धः१ स्थातुं वा तत्राशक्नुवन्तोऽभिमुखपातिनीभिः शिलाभिरसुरैर्हन्यन्ते, तथा सन्तापयतीति सन्तापनी- कुम्भी सा च चिरस्थितिका पश्चममध्ययन नरकविभक्तिः, तद्गतोऽसुमान् प्रभूतं कालं यावदतिवेदनाग्रस्त आस्ते यत्र च सन्तप्यते पीड्यतेऽत्यर्थं असाधुकर्मा जन्मान्तरकृताशुभानुष्ठान द्वितीयोद्देशकः इति // 6 // 332 // तथा सूत्रम् 7-8 (333-334) ___कंदूसु पक्खिप्प पयंति बालं, ततोवि दहा पुण उप्पयंति। ते उड्डकाएहिं पखज्जमाणा, अवरेहिं खजंति सणप्फएहिं / / सूत्रम्७॥ ( // 333 // ) दुःखोपक्रमः समूसियं नाम विधूमठाणं, जं सोयतत्ता कलुणं थणंति / अहोसिरं कट्ठ विगत्तिऊणं, अयवं सत्थेहिं समोसवेंति // सूत्रम् 8 // ( // 334 // ) तं बालं वराकं नारकं कन्दुषु प्रक्षिप्य नरकपालाः पचन्ति, ततः पाकस्थानात् ते दह्यमानाचणका इव भृज्यमाना ऊर्ध्वं पतन्त्युत्पतन्ति, ते च ऊर्ध्वमुत्पतिताः उड्ढकाएहिं ति द्रोणैः काकैवैक्रियैः प्रखाद्यमाना भक्ष्यमाणा अन्यतो नष्टाः सन्तोऽपरैः / / सणएफएहिं ति सिंहव्याघ्रादिभिः खाद्यन्ते भक्ष्यन्ते इति // 7 // 333 // किञ्च-सम्यगुच्छ्रितं समुच्छ्रितं चितिकाकृति, नामशब्दः / सम्भावनायाम्, सम्भाव्यन्ते एवंविधानि नरकेषु यातनास्थानानि, विधूमस्य- अग्नेः स्थानं विधूमस्थानं यत्प्राप्य शोकवितप्ताः करुणं दीनं स्तनन्ति आक्रन्दन्तीति, तथा अधःशिरः कृत्वा देहं च विकायोवत् शस्त्रैः तच्छेदनादिभिः समोसवेंति त्ति खण्डशः // 245 // खण्डयन्ति॥८॥३३४ // अपि च 0 गुच्छ्रितं चिति (मु०)। Page #278 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 246 // श्रुतस्कन्धः१ पञ्चममध्ययनं नरकविभक्तिः , द्वितीयोद्देशकः सूत्रम् 9-10 (335-336) दुःखोपक्रमः समूसिया तत्थ विसूणियंगा, पक्खीहिं खजंति अओमुहेहिं। संजीवणी नाम चिरद्वितीया, जंसी पया हम्मइ पावचेया। सूत्रम् 9 // ( // 335 // ) तिक्खाहिं सूलाहि निवाययंति, वसोगयं सावययं वलद्धं / ते सूलविद्धा कलुणं थणंति, एगंतदुक्खं दुहओ गिलाणा ॥सूत्रम् / 10 // ( // 336 // ) तत्र नरके स्तम्भादौ ऊर्ध्वबाहवोऽधः शिरसो वा श्वपाकैर्बस्तवल्लम्बिताः सन्तः विसूणियंग त्ति उत्कृत्ताङ्गा अपगतत्वचः पक्षिभिः अयोमुखैः वज्रचञ्चभिः काकगृध्रादिभिर्भक्ष्यन्ते, तदेवं ते नारका नरकपालापादितैः परस्परकृतैः स्वाभाविकै छिन्ना भिन्नाः कथिता मूर्च्छिताः सन्तो वेदनासमुद्धातगता अपि सन्तोन म्रियन्ते अतो व्यपदिश्यते सञ्जीवनीवत् सञ्जीवनीजीवितदात्री नरकभूमिः, न तत्र गतः खण्डशश्छिन्नोऽपि म्रियते स्वायुषि सतीति, सा च चिरस्थितिकोत्कृष्टतस्त्रयस्त्रिंशत् यावत्सागरोपमाणि, यस्यां च प्राप्ताः प्रजायन्त इति प्रजाः- प्राणिनः पापचेतसो हन्यन्ते मुद्गरादिभिः, नरकानुभावाच्च मुमूर्षवोऽप्यत्यन्तपिष्टा अपि न म्रियन्ते, अपितु पारदवन्मिलन्तीति॥९॥३३५॥ अपिच-पूर्वदुष्कृतकारिणं तीक्ष्णाभिरयोमयीभिः शूलाभिः नरकपाला नारकमतिपातयन्ति, किमिव?- वशमुपगतं श्वापदमिव कालपृष्ठसूकरादिक स्वातन्त्र्येण लब्ध्वा कदर्थयन्ति, ते नारकाः शूलादिभिर्विद्धा अपि न म्रियन्ते, केवलं करुणं दीनं स्तनन्ति, न च तेषां कश्चित्त्राणायालं तथैकान्तेन उभयतः अन्तर्बहिश्च ग्लाना अपगतप्रमोदाः सदा दुःखमनुभवन्तीति // 10 // 336 // तथा___ सया जलं नाम निहं महतं, जंसी जलंतो अगणी अकट्ठो। चिटुंति बद्धा बहुकूरकम्मा, अरहस्सरा केइ चिरद्वितीया। सूत्रम् 11 // ©भितावयंति (प्र०)। (r) मभितापयन्ति (प्र०)। 0 कालपृष्ठो मृगभेदे (हैमः)। // 246 // Page #279 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ / / 247 / / (338-340) नरक ( // 337 // ) श्रुतस्कन्धः१ __चिया महंतीउ समारभित्ता, छुन्भंति ते तं कलुणं रसंतं / आवट्टती तत्थ असाहुकम्मा, सप्पी जहा पडियं जोइमज्झे॥सूत्रम् 12 // पञ्चममध्ययनं नरकविभक्तिः, ( // 338 // ) द्वितीयोद्देशकः सदा सर्वकालं ज्वलत् देदीप्यमानमुष्णरूपत्वात् स्थानमस्ति, निहन्यन्ते प्राणिनः कर्मवशगा यस्मिन् तन्निहं- आघा-1 सूत्रम् 12-14 तस्थानं तच्च महद् विस्तीर्णं यत्राकाष्ठोऽग्निर्व्वलन्नास्ते, तत्रैवम्भूते स्थाने भवान्तरे बहुक्रूरकृतकर्माणस्तद्विपाकापादितेन पापेन बद्धास्तिष्ठन्तीति, किम्भूताः?- अरहस्वरा बृहदाक्रन्दशब्दाः चिरस्थितिकाः प्रभूतकालस्थितय इति॥११॥ 337 // तथा दुःखोपक्रमः महतीश्चिताः समारभ्य नरकपाला: तं नारकं विरसं करुणं दीनमारसन्तं तत्र क्षिपन्ति, स चासाधुकर्मा तत्र तस्यां चितायां गतः सन् आवर्तते विलीयते, यथा- सर्पिः घृतं ज्योतिर्मध्ये पतितं द्रवीभवत्येवमसावपि विलीयते, न च तथापि भवानुभावात्प्राणैविमुच्यते // 12 // 338 // अयमपरो नरकयातनाप्रकार इत्याह सदा कसिणं पुण घम्मठाणं, गाढोवणीयं अइदुक्खधम्मं / हत्थेहिं पाएहि य बंधिऊणं, सत्तुव्व डंडेहिं समारभंति ॥सूत्रम् 13 // ( // 339 // ) भंजंति बालस्स वहेण पुट्ठी, सीसंपि भिंदंति अओघणेहिं / ते भिन्नदेहा फलगावतट्ठा, तत्ताहिं आराहिं णियोजयंति // सूत्रम् 14 // ( // 340 // ) // 247 // सदा सर्वकालं कृत्स्नं सम्पूर्णं पुनरपरं धर्मस्थानं उष्णस्थानं दृढैनिधत्तनिकाचितावस्थैः कर्मभिः उपनीतं ढौकितमतीव दुःखरूपो धर्मः-स्वभावो यस्मिंस्तदतिदुःखधर्मं तदेवम्भूते यातनास्थाने तमत्राणं नारकं हस्तेषु पादेषु च बद्धा तत्र प्रक्षिपन्ति, Page #280 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 248 // श्रुतस्कन्ध:१ पञ्चममध्ययनं नरकविभक्तिः , द्वितीयोद्देशकः सूत्रम् 15-16 (341-342) नरकदुःखोपक्रमः तता तदवस्थमेव शत्रुमिव दण्डैः समारभन्ते ताडयन्ति इति // 13 // 339 / / किञ्च- बालस्य वराकस्य नारकस्य व्यथयतीति व्यथो-लकुटादिप्रहारस्तेन पृष्ठं भंजन्ति मोटयन्ति, तथा शिरोऽप्ययोमयेन घनेन भिन्दन्ति चूर्णयन्ति, अपिशब्दादन्यान्यप्यङ्गोपाङ्गानि द्रुघणघाँतैश्चूर्णयन्ति ते नारका भिन्नदेहाः चूर्णिताङ्गोपाङ्गाः फलकमिवोभाभ्यां पार्धाभ्यांक्रकचादिना 'अवतष्टाः तनूकृताः सन्तस्तप्ताभिराराभिः प्रतुद्यमानास्तप्तत्रपुपानादिके कर्मणि विनियोज्यन्ते व्यापार्यन्त इति // 14 // 340 // किञ्च अभिमुंजिया रुद्द असाहुकम्मा, उसुचोइया हत्थिवहं वहति / एगं दुरूहित्तु दुवे ततो वा, आरुस्स विझंति ककाणओ से॥ सूत्रम् 15 / / ( // 341 // ) बाला बला भूमिमणुक्कमंता, पविजलं कंटइलं महतं / विवद्धतप्पेहिं विवण्णचित्ते, समीरिया कोट्टबलिं करिति ॥सूत्रम् 16 // ( // 342 // ) रौद्रकर्मण्यपरनारकहननादिके अभियुज्य व्यापार्य यदिवा- जन्मान्तरकृतं रौद्रं सत्त्वोपघातकार्य अभियुज्य' स्मारयित्वा असाधूनि- अशोभनानि जन्मान्तरकृतानि कर्माणि- अनुष्ठानानि येषां ते तथा तान् इषुचोदितान् शराभिघातप्रेरितान् हस्तिवाह वाहयन्ति नरकपालाः, यथा हस्ती वाह्यते समारुह्य एवं तमपि वाहयन्ति, यदिवा- यथा हस्ती महान्तं भारं वहत्येवं तमपि नारकं वाहयन्ति, उपलक्षणार्थत्वादस्योष्ट्रवाहं वाहयन्तीत्याद्यप्यायोज्यम्, कथं वाहयन्तीति दर्शयति- तस्य नारकस्योपर्येक द्वौ त्रीन् वा समारुह्य समारोप्य ततस्तं वाहयन्ति, अतिभारारोपणेनावहन्तं आरुष्य क्रोधं कृत्वा प्रतोदादिना विध्यन्ति तुदन्ति, 'से' तस्य नारकस्य ककाणओत्ति मर्माणि विध्यन्तीत्यर्थः // 15 // 341 // अपिच- बाला इव बालाः परतन्त्राः, पिच्छिलां Oपातै० प्र०। 0 मर्मणि (प्र०)। // 248 // Page #281 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 249 // नरकदुःखोपक्रमः रुधिरादिना तथा कण्टकाकुलां भूमिमनुक्रामन्तो मन्दगतयो बलात्प्रेर्यन्ते, तथा अन्यान् विषण्णचित्तान् मूर्च्छितान् सूर्पकाकारान् / श्रुतस्कन्धः 1 विविधं अनेकधा बद्धा ते नरकपालाः समीरिताः पापेन कर्मणा चोदितास्तान्नारकान् कुट्टयित्वा खण्डशः कृत्वा बलिं को पञ्चममध्ययन नरकविभक्तिः, त्ति नगरबलिवदितश्चेतश्च क्षिपन्तीत्यर्थः, यदिवा कोट्टबलिं कुर्वन्तीति // 16 // 342 // किञ्च द्वितीयोद्देशकः वेतालिएनाम महाभितावे, एगायतेपव्वयमंतलिक्खे। हम्मंति तत्था बहुकूरकम्मा, परंसहस्साण मुहत्तगाणं॥सूत्रम् 17 // // 343 // ) सूत्रम् 17-19 (343-345) संबाहिया दुक्कडिणोथणंति, अहो य राओ परितप्पमाणा। एगंतकूडे नरए महंते, कूडेण तत्था विसमेहता उ॥सूत्रम् 18 // // 344||) नामशब्दः सम्भावनायाम्, सम्भाव्यते एतन्नरकेषु यथाऽन्तरिक्षे महाभितापेमहादुःखैककार्ये एकशिलाघटितो दीर्घः वेयालिए त्ति वैक्रियः परमाधार्मिकनिष्पादितः पर्वतः तत्र तमोरूपत्वान्नरकाणामतो हस्तस्पर्शिकाया समारुहन्तो नारका हन्यन्ते पीड्यन्ते, बहूनि क्रूराणिजन्मान्तरोपात्तानि कर्माणि येषां ते तथा, सहस्रसंख्यानां मुहूर्तानां परं-प्रकृष्टं कालम्, सहस्रशब्दस्योपलक्षणार्थत्वात्प्रभूतं कालं हन्यन्त इतियावत् // 17 // 343 // तथा सम्- एकीभावेन बाधिताः पीडिता दुष्कृतं-पापं विद्यते / येषां ते दुष्कृतिनो महापापाः अहो अहनि तथा रात्रौ च परितप्यमाना अतिदुःखेन पीड्यमानाः सन्तः करुणं-दीनं स्तनन्ति / आक्रन्दन्ति, तथैकान्तेन कूटानिदुःखोत्पत्तिस्थानानि यस्मिन् स तथा तस्मिन् एवम्भूते नरके महति विस्तीर्णे पतिताःप्राणिनस्तेन च कूटेन गलयन्त्रपाशादिना पाषाणसमूहलक्षणेन वा तत्र तस्मिन्विषमे हताः तुशब्दस्यावधारणार्थत्वात् स्तनन्त्येव केवलमिति // 18 // 344 // अपिच भंजंति णं पुव्वमरी सरोसं , समुग्गरे ते मुसले गहेतुं / ते भिन्नदेहा रुहिरं वमंता, ओमुद्धगा धरणितले पडंति // सूत्रम् 19 // ®तांस्तर्पक० (मु०)। 0 बलिं कुर्वन्ति इतश्चेतश्च क्षिपन्तीत्यर्थः, यदिवा कोट्टबलिं कुर्वन्तीति, कुर्वति नगरबलिवत्-(प्र०)। // 249 // Page #282 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 250 // (346-348) नरक ( // 345 // ) श्रुतस्कन्धः१ अणासिया नाम महासियाला, पागन्भिणो तत्थ सयायकोवा / खजंति तत्था बहुकूरकम्मा, अदूरगा संकलियाहि बद्धा / / सूत्रम् पञ्चममध्ययनं नरकविभक्तिः, 20 // ( // 346 // ) द्वितीयोद्देशकः इति वाक्यालङ्कारे पूर्वमरय इवारयोजन्मान्तरवैरिण इव परमाधार्मिका यदिवा-जन्मान्तरापकारिणो नारका अपरेषाम- सूत्रम् 20-22 ङ्गानि सरोषं सकोपं समुद्राणि मुसलानि गृहीत्वा भञ्जन्ति गाढप्रहारैरामर्दयन्ति, ते च नारकास्त्राणरहिताः शस्त्रप्रहारैर्भिन्नदेहा रुधिरमुद्वमन्तोऽधोमुखा धरणितले पतन्तीति॥१९॥३४५॥ किञ्च- महादेहप्रमाणा महान्तः शृगाला नरकपालविकुर्विता अनशिता दुःखोपक्रमः बुभुक्षिताः, नामशब्दः सम्भावनायाम्, सम्भाव्यत एतन्नरकेषु, अतिप्रगल्भिता अतिधृष्टा रौद्ररूपा निर्भयाः तत्र तेषु नरकेषु / सम्भवन्ति सदावकोपा नित्यकुपिताः तैरेवम्भूतैः शृगालादिभिस्तत्र व्यवस्थिता जन्मान्तरकृतबहुक्रूरकर्माणः शृङ्खलादिभिर्बद्धा अयोमयनिगडनिगडिता अदूरगाः परस्परसमीपवर्तिनो भक्ष्यन्ते खण्डश: खाद्यन्त इति // 20 // 346 // अपिच सयाजला नाम नदी भिदुग्गा , पविजला लोहविलीणतत्ता / जंसी भिदुगंसि पवज्जमाणा, एगायऽताणुक्कमणं करेंति ॥सूत्रम् 21 // ( // 347) एयाई फासाई फुसंति बालं, निरंतरं तत्थ चिरद्वितीयं / ण हम्ममाणस्स उ होइ ताणं, एगो सयं पच्चणुहोइ दुक्खं / / सूत्रम् 22 // ( // 348 // ) सदा सर्वकालं जलं- उदकं यस्यां सा तथा सदाजलाभिधाना वा नदी सरिद् अभिदुर्गा अतिविषमा प्रकर्षेण विविधमत्युष्णं 0 त्रोटयन्ते (प्र०)10 पविज्जलं (मु०)। / / 250 // Page #283 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 251 // नरक क्षारपूयरुधिराविलं जलं यस्यां सा प्रविजला यदिवा पविज्जल ति रुधिराविलत्वात् पिच्छिला, विस्तीर्णगम्भीरजला वा। श्रुतस्कन्धः१ अथवा प्रदीप्तजला, एतदेव दर्शयति- अग्निना तप्तं सत् विलीनं द्रवतां गतं यल्लोहं- अयस्तद्वत्तप्ता, अतितापविलीनलोह- पञ्चममध्ययन नरकविभक्तिः, सदृशजलेत्यर्थः, यस्यां च सदाजलायां अभिदुर्गायां नद्यां प्रपद्यमाना नारकाः एगाय त्ति एकाकिनोऽत्राणा अनुक्रमणं तस्यां द्वितीयोद्देशकः गमनं प्लवनं कुर्वन्तीति // 21 // 347 / साम्प्रतमुद्देशकार्थमुपसंहरन् पुनरपि नारकाणां दुःखविशेषं दर्शयितुमाह- एते सूत्रम् 23 अनन्तरोद्देशकद्वयाभिहिताः स्पर्शाः दुःखविशेषाः परमाधार्मिकजनिताः परस्परापादिताः स्वाभाविका वेति अतिकटवो रूपरसगन्धस्पर्शशब्दाः अत्यन्तदुःसहा बालमिव बालं अशरणं स्पृशन्ति दुःखयन्ति निरन्तरं अविश्रामं 'अच्छिनिमीलय दुःखोपक्रमः मित्यादिपूर्ववत् तत्र तेषु नरकेषु चिर-प्रभूतं कालं स्थितिर्यस्य बालस्यासौ चिरस्थितिकस्तम्, तथाहि- रत्नप्रभायामुत्कृष्टा स्थितिः सागरोपमम्, तथा द्वितीयायां शर्करप्रभायां त्रीणि, तथा वालुकायां सप्त, पङ्कायां दश, धूमप्रभायां सप्तदश तमःप्रभायां द्वाविंशतिर्महातमःप्रभायां सप्तमपृथिव्यां त्रयस्त्रिंशत्सागरोपमाणि उत्कृष्टा स्थितिरिति, तत्र च गतस्य कर्मवशापादितोत्कृष्टस्थितिकस्य परैर्हन्यमानस्य स्वकृतकर्मफलभुजो न किञ्चित्राणं भवति, तथाहि- किल सीतेन्द्रेण लक्ष्मणस्य नरकदुःखमनुभवतस्तत्त्राणोद्यतेनापि न त्राणं कृतमिति श्रुतिः, तदेवमेकः- असहायो यदर्थं तत्पापं समर्जितं तै रहितस्तत्कर्मविपाकजं दुःखमनुभवति, न कश्चिद्दुःखसंविभागंगृह्णातीत्यर्थः, तथा चोक्तं- मया परिजनस्यार्थे, कृतं कर्म सुदारुणम्। एकाकी तेन दोऽहं, गतास्ते फलभोगिनः॥१॥इति // 22 // 348 // किञ्चान्यत् // 251 // जंजारिसंपुव्वमकासि कम्म, तमेव आगच्छति संपराए। एगंतदुक्खं भवमजणित्ता, वेदंतिदुक्खी तमणंतदुक्खं ॥सूत्रम् 23 // (c) विस्तीर्णा (प्र०)। (c) जला वा एत० (मु०)। Page #284 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 252 // | श्रुतस्कन्धः१ पञ्चममध्ययनं नरकविभक्तिः, द्वितीयोद्देशकः सूत्रम् 24-25 | (350-351) | नरक| दुःखोपक्रमः ( // 349 // ) एताणि सोच्चा णरगाणि धीरे, न हिंसए कंचण सव्वलोए। एगंतदिट्ठी अपरिग्गहे उ, बुज्झिज्ज लोयस्स वसं न गच्छे / / सूत्रम् 24 // ( // 350 // ) एवं तिरिक्खे मणुयामरेसुं, चतुरन्तऽणंतं तयणुव्विवागं / स सव्वमेयं इति वेदइत्ता, कंखेज कालं धुयमायरेज्ज // सूत्रम् 25 // ( // 351 // ) त्तिबेमि / इति श्रीनरयविभत्तीनामपंचमाज्झयणं समत्तं // यत् कर्म यादृशं यदनुभावं यादृस्थितिकं वा कर्म पूर्वं जन्मान्तरे अकार्षीत् कृतवांस्तत्ताडगेव जघन्यमध्यमोत्कृष्टस्थित्यनुभावभेदं सम्पराये संसारे तथा- तेनैव प्रकारेणानुगच्छति, एतदुक्तं भवति- तीव्रमन्दमध्यमैर्बन्धाध्यवसायस्थानैर्यादृशैर्यद्वद्धं तत्ताडगेव तीव्रमन्दमध्यमविपाकं- उदयमागच्छतीति, एकान्तेन- अवश्यं सुखलेशरहितंदुःखमेव यस्मिन्नरकादिके भवे स तथा तमेकान्तदुःखं भवमर्जयित्वा नरकभवोपादानभूतानि कर्माण्युपादायैकान्तदुःखिनस्तत्- पूर्वनिर्दिष्टं (r) दुःख-असातवेदनीयरूपमनन्तं- अनन्योपशमनीयमप्रतिकारं वेदयन्ति अनुभवन्तीति // 23 // 349 // पुनरप्युपसंहारव्याजेनोपदेशमाह- एतान् पूर्वोक्तानरकान् तास्थ्यात्तव्यपदेश इतिकृत्वा नरकदुःखविशेषान् श्रुत्वा निशम्य धी:- बुद्धिस्तया राजत इति धीरो- बुद्धिमान् प्राज्ञः, एतत्कुर्यादिति दर्शयति- सर्वस्मिन्नपि- त्रसस्थावरभेदभिन्ने लोके प्राणिगणे न कमपि प्राणिनं हिंस्यात् न व्यापादयेत्, तथैकान्तेन निश्चला जीवादितत्त्वेषु दृष्टिः- सम्यग्दर्शनं यस्य स एकान्तदृष्टिः निष्प्रकम्पसम्यक्त्व इत्यर्थः, तथा न विद्यते परि- समन्तात्सुखार्थं गृह्यत इति परिग्रहो यस्यासौ अपरिग्रहः, तुशब्दादाद्यन्तोपादानाद्वा मृषा // 252 Page #285 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 253 // वादादत्तादानमैथुनवर्जनमपि द्रष्टव्यम्, तथा लोकं अशुभकर्मकारिणं तद्विपाकफलभुजंवा यदिवा-कषायलोकं तत्स्वरूपतो बुध्येत जानीयात्, न तु तस्य लोकस्य वशं गच्छेदिति // 24 // 350 // एतदनन्तरोक्तं दुःखविशेषमन्यत्राप्यतिदिशन्नाह- एवं इत्यादि, एवमशुभकर्मकारिणामसुमतां तिर्यङ्मनुष्यामरेष्वपि चतुरन्तं चतुर्गतिकं अनन्तं अपर्यवसानंतदनुरूपं विपाकं स बुद्धिमान् सर्वमेतदिति पूर्वोक्तया नीत्या विदित्वा ज्ञात्वा ध्रुवं संयममाचरन् काल मृत्युकालमाकाङ्केत्, एतदुक्तं भवति- चतुर्गतिकसंसारान्तर्गतानामसुमतां दुःखमेव केवलं यतोऽतो ध्रुवो-मोक्षः संयमो वा तदनुष्ठानरतो यावज्जीवं मृत्युकालं प्रतीक्षेतेति, इतिः परिसमाप्तौ, ब्रवीमीति पूर्ववत् / / 25 // 351 // इति पञ्चमोद्देशकः समाप्तः॥ नरकविभक्त्यध्ययनं पञ्चमं परिसमाप्तमिति // श्रुतस्कन्धः१ पञ्चममध्ययनं नरकविभक्तिः, द्वितीयोद्देशकः सूत्रम् 24-25 (350-351) नरकदुःखोपक्रमः ॥श्रीमत्सुधर्मस्वामिगणभृत्प्ररूपितं श्रीमच्छीलाङ्काचार्यविरचितायां श्रीसूत्रकृताङ्गवृत्तौ पञ्चममध्ययनं नरकविभक्त्याख्यं समाप्तमिति // // 253 // Page #286 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ / / 254 / / ॥अथ षष्ठमध्ययनं श्रीवीरस्तुत्याख्यम्॥ श्रुतस्कन्धः 1 उक्तं पञ्चममध्ययनम्, साम्प्रतं षष्ठमारभ्यते, अस्य चायमभिसम्बन्धः- अत्रानन्तराध्ययने नरकविभक्तिः प्रतिपादिता, सा षष्ठमध्ययनं श्रीमहावीरच श्रीमन्महावीरवर्धमानस्वामिनाऽभिहितेत्यतस्तस्यैवानेन गुणकीर्तनद्वारेण चरितं प्रतिपाद्यते शास्तुर्गुरुत्वेन शास्त्रस्य गरीयस्त्वमितिकृत्वा, इत्यनेन सम्बन्धेनाऽऽयातस्यास्याध्ययनस्योपक्रमादीनि चत्वार्यनुयोगद्वाराणि, तत्राप्युपक्रमान्तर्गतोऽर्था- नियुक्तिः 83 प्रधानवीर धिकारो महावीरगुणगणोत्कीर्तनरूपः / निक्षेपस्तु द्विधा-ओघनिष्पन्नो नामनिष्पन्नश्च, तत्रौघनिष्पन्ने निक्षेपेऽध्ययनम्, नाम निक्षेपादिः निष्पन्ने तु महावीरस्तवः, तत्र महच्छब्दस्य वीर इत्येतस्य च स्तवस्य च प्रत्येकं निक्षेपो विधेयः, तत्रापि 'यथोद्देशस्तथा / निर्देश' इतिकृत्वा पूर्वं महच्छब्दो निरूप्यते, तत्रास्त्ययं महच्छब्दो बहुत्वे, यथा-महाजन इति, अस्ति बृहत्त्वे, यथा- महाघोषः, अस्त्यत्यर्थे, यथा- महाभयमिति, अस्ति प्राधान्ये, यथा महापुरुष इति, तत्रेह प्राधान्ये वर्तमानो गृहीत इत्येतन्नियुक्तिकारो दर्शयितुमाह नि०- पाहन्ने महसद्दो दव्वे खेत्ते य कालभावे य / वीरस्स उणिक्खेवो चउक्तओ होइ णायव्वो॥८३॥ तत्र महावीरस्तव इत्यत्र यो महच्छब्दः स प्राधान्ये वर्तमानो गृहीतः, तच्च नामस्थापनाद्रव्यक्षेत्रकालभावभेदात् षोढा प्राधान्यम्, नामस्थापने क्षुण्णे, द्रव्यप्राधान्यं ज्ञशरीरभव्यशरीरव्यतिरिक्तं सचित्ताचित्तमिश्रभेदात् त्रिधा, सचित्तमपि द्विपदचतुष्पदापदभेदात् त्रिधैव, तत्र द्विपदेषु तीर्थकरचक्रवादिकं चतुष्पदेषु हस्त्यश्वादिकमपदेषु प्रधानं कल्पवृक्षादिकम्, 2 // 254 // यदिवा- इहैव ये प्रत्यक्षा रूपरसगन्धस्पर्शीरुत्कृष्टाः पौण्डरीकादयः पदार्थाः अचित्तेषु वैडूर्यादयो नानाप्रभावा मणयो 0पर्यायत्वात्तत्त्वतस्तस्यैवामिधानं यथा भाषाभिधानं वाक्यशुद्धौ वाक्यनिक्षेपे। Page #287 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 255 // श्रुतस्कन्धः१ षष्ठमध्ययनं श्रीमहावीरस्तुत्य, नियुक्ति: 83 प्रधानवीर निक्षेपादिः मिश्रेषु तीर्थकरो विभूषित इति, क्षेत्रतः प्रधाना सिद्धिर्धर्मचरणाश्रयणान्महाविदेहं चोपभोगाङ्गीकरणेन तु देवकुर्वादिकं क्षेत्रम्, कालतः प्रधानं त्वेकान्तसुषमादि, यो वा कालविशेषो धर्मचरणप्रतिपत्तियोग्य इति, भावप्रधानं तु क्षायिको भाव: तीर्थकरशरीरापेक्षयौदयिको वा, तत्रेह द्वयेनाप्याधिकार इति / वीरस्य द्रव्यक्षेत्रकालभावभेदाच्चतुर्धा निक्षेपः, तत्र ज्ञशरीरभव्यशरीरव्यतिरिक्तो द्रव्यवीरो द्रव्यार्थं सङ्गामादावद्भुतकर्मकारितया शूरो यदिवा- यत्किञ्चित् वीर्यवद् द्रव्यं तत् द्रव्यवीरे अन्तर्भवति, तद्यथा- तीर्थकृदनन्तबलवीर्यो लोकमलोके कन्दुकवत् प्रक्षेप्तुमलं तथा मन्दरं दण्डं कृत्वा रत्नप्रभां पृथिवीं छत्रवद्विभृयात्, तथा चक्रवर्तिनोऽपि बलं 'दोसोला बत्तीसा', इत्यादि, तथा विषादीनां मोहनादिसामर्थ्य मिति, क्षेत्रवीरस्तु यो यस्मिन् क्षेत्रेऽद्भुतकर्मकारी वीरो वा यत्र व्यावय॑ते, एवं कालेऽप्यायोज्यम्, भाववीरो यस्य क्रोधमानमायालोभैः परीषहादिभिश्चात्मा न जितः, तथा चोक्तं-कोहं माणं च मायं च, लोभं पंचेंदियाणि य। दुज्जयं चेव अप्पाणं, सव्वमप्पे जिए जियं / / 1 // जो सहस्सं सहस्साणं। संगामे दुजए जिणे / एक्कं जिणेज्ज अप्पाणं, एस से परमो जओ॥२॥ तथा- एक्को परिभमउ जए वियर्ड जिणकेसरी। सलीलाए कंदप्पदुठ्ठदाढो मयणो विड्डारिओ जेणं // 3 // तदेवं वर्धमानस्वाम्येव परीषहोपसर्गरनुकूलप्रतिकूलैरपराजितोऽद्भुतकर्मकारित्वेन गुणनिष्पन्नत्वात् भावतो महावीर इति भण्यते, यदिवा- द्रव्यवीरो व्यतिरिक्त एकभविकादिः, क्षेत्रवीरो यत्र तिष्ठत्यसौ व्यावय॑ते वा, कालतोऽप्येवमेव, भाववीरो नोआगमतो वीरनामगोत्राणि कर्माण्यनुभवन्, सच वीरवर्धमानस्वाम्येवेति ॥८३॥स्तवनिक्षेपार्थमाह Oक्रोधो मानश्च माया च लोभश्च पञ्चेन्द्रियाणि च / दुर्जयं चैवात्मनः सर्वमात्मनि जिते जितं // 1 // यः सहस्रं सहस्राणां सङ्ग्रामे दुर्जयं जयेत् / एकं जयेदात्मानं एष तस्य परमो जयः // 2 // एकः परिभ्राम्यतु जगति विकटं जिनकेसरी। स्वलीलया कन्दर्पदुष्टदंष्ट्रः मदनो विदारितो येन // 3 // R Page #288 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् स्तुत्य, // 256 // 84-85 नि०- थुइणिक्खेवो चउहा आगंतुअभूसणेहिंदव्वथुती। भावे संताण गुणाण कित्तणा जे जहिं भणिया॥८४॥ श्रुतस्कन्धः१ | षष्ठमध्ययन स्तुतेः स्तवस्य नामादिश्चतुर्धा निक्षेपः, तत्र नामस्थापने पूर्ववत्, द्रव्यस्तवस्तु ज्ञशरीरभव्यशरीरव्यतिरिक्तो यः कटककेयू श्रीमहावीररस्रक्चन्दनादिभिः सचित्ताचित्तद्रव्यैः क्रियत इति, भावस्तवस्तु सद्भूतानां विद्यमानानां गुणानां ये यत्र भवन्ति तत्कीर्तनमिति // नियुक्तिः ८४॥साम्प्रतं आद्यसूत्रसंस्पर्शद्वारेण सकलाध्ययनसम्बन्धप्रतिपादिकां गाथां नियुक्तिकृदाहनि०-पुच्छिंसु जंबुणामो अज्ज सुहम्मा तओ कहेसी य। एव महप्पा वीरो जयमाह तहा जएज्जाह // 85 // स्तुतिनिक्षेपः जम्बूस्वामी आर्यसुधर्मस्वामिनं श्रीमन्महावीरवर्धमानस्वामिगुणान् पृष्टवान्, अतोऽसावपि भगवान् सुधर्मस्वाम्येवंगुणविशिष्टो सूत्रम् 1-2 (352-353) महावीर इति कथितवान्, एवं चासौ भगवान् संसारस्य जयं अभिभवमाह, ततो यूयमपि यथा भगवान् संसारं जितवान् तथैव / ज्ञानदर्शनशील यत्नं विधत्तेति // 85 // साम्प्रतं निक्षेपानन्तरं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यम्, तच्चेदं जिज्ञासा पुच्छिंसुणंसमणा माहणाय, अगारिणो या परतित्थिआय।से के इणेगंतहियं धम्ममाहु, अणेलिसंसाहु समिक्खयाए॥सूत्रम् 1 // ( // 352 // ) कहचणाणं कह दंसणं से, सीलं कहं नायसुतस्स आसी? / जाणासिणं भिक्खु जहातहेणं, अहासुतं बूहि जहा णिसंतं ॥सूत्रम् 2 // // 353 // ) अस्य चानन्तरसूत्रेण सहायं सम्बन्धः, तद्यथा- तीर्थकरोपदिष्टेन मार्गेण ध्रुवमाचरन् मृत्युकालमुपेक्षतेत्युक्तम्, तत्र // 256 किम्भूतोऽसौ तीर्थकृत् येनोपदिष्टोमार्ग इत्येतत् पृष्टवन्तः श्रमणा यतय इत्यादि, परम्परसूत्रसम्बन्धस्तु बुद्ध्येत यदुक्तं प्रागिति, एतच्च यदुत्तरत्र प्रश्नप्रतिवचनं वक्ष्यते तच्च बुद्ध्येतेति, अनेन सम्बन्धेनाऽऽयातस्यास्य सूत्रस्य संहितादिक्रमेण व्याख्या प्रतन्यते, Page #289 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 257 // सा चेयं- अनन्तरोक्तां बहुविधां नरकविभक्तिं श्रुत्वा संसारादुद्विग्नमनसः केनेयं प्रतिपादितेत्येतत् सुधर्मस्वामिनं अप्राक्षुः पृष्टवन्तःणंइति वाक्यालङ्कारे यदिवा जम्बूस्वामी सुधर्मस्वामिनमेवाह-यथा केनैवंभूतो धर्म: संसारोत्तारणसमर्थः प्रतिपादित इत्येतद्बहवो मां पृष्टवन्तः, तद्यथा- श्रमणा निर्ग्रन्थादयः तथा ब्राह्मणा ब्रह्मचर्याद्यनुष्ठाननिरताः, तथा अगारिणः क्षत्रियादयो येच शाक्यादयः परतीर्थिकास्ते सर्वेऽपि पृष्टवन्तः, किंतदिति दर्शयति-सको योऽसावेनं धर्मंदुर्गतिप्रसृतजन्तुधारकमेकान्तहित आह उक्तवान् अनीदृशं अनन्यसदृशं अतुलमित्यर्थः, तथा- साध्वी चासौ समीक्षा च साधुसमीक्षा- यथावस्थिततत्त्वपरिच्छित्तिस्तया, यदिवा- साधुसमीक्षया- समतयोक्तवानिति॥१॥३५२॥ तथा तस्यैव ज्ञानादिगुणावगतये प्रश्नमाहकथं केन प्रकारेण भगवान् ज्ञानमवाप्तवान्?, किम्भूतं वा तस्य भगवतो ज्ञान-विशेषावबोधकं?, किम्भूतं च 'से' तस्य दर्शनं सामान्यार्थपरिच्छेदकं? शीलं च यमनियमरूपं कीहक्? ज्ञाता:-क्षत्रियास्तेषां पुत्रो भगवान् वीरवर्धमानस्वामी तस्य आसीद् अभूदिति, यदेतन्मया पृष्टं तत् भिक्षो! सुधर्मस्वामिन याथातथ्येन त्वं जानीषे सम्यगवगच्छसि णं इति वाक्यालङ्कारे तदेतत्सर्वं यथाश्रुतं त्वया श्रुत्वा च यथा निशान्त मित्यवधारितं यथा दृष्टं तथा सर्वं ब्रूहि आचक्ष्वेति ॥२॥३५३॥स एवं पृष्टः सुधर्मस्वामी श्रीमन्महावीरवर्धमानस्वामिगुणान् कथयितुमाह खेयन्नए से कुसलासुपन्ने (व्ले महेसी), अणंतनाणी य अणंतदंसी। जसंसिणो चक्खुपहे ठियस्स, जाणाहि धम्मं च धिइंच पेहि ॥सूत्रम् 3 // ( // 354 // ) ___ उई अहेयं तिरियं दिसासु, तसा य जे थावर जे य पाणा।से णिच्चणिच्चेहि समिक्ख पन्ने, दीवे व धम्मंसमियं उदाहु / / सूत्रम् 4 // O मेवमाह (प्र०)। 0 निर्ग्रन्थाः (प्र०)। 0 योऽसाविमं (प्र०)। श्रुतस्कन्धः१ षष्ठमध्ययन श्रीमहावीरस्तुत्य, सूत्रम् 1-2 (352-353) ज्ञानदर्शनशील जिज्ञासा सूत्रम् 3-4 (354-355) वीरगुणादिः वीरस्तुत्यादिः // 257 // Page #290 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् // 258 // __( // 355 // ) श्रुतस्कन्धः१ स:-भगवान् चतुस्त्रिंशदतिशयसमेतः खेदं-संसारान्तर्वर्तिनांप्राणिनां कर्मविपाकजंदुःखंजानातीति खेदज्ञोदुःखापनो-8 षष्ठमध्ययनं श्रीमहावीरदनसमर्थोपदेशदानात्, यदिवा क्षेत्रज्ञो यथावस्थितात्मस्वरूपपरिज्ञानादात्मज्ञ इति, अथवा- क्षेत्रं- आकाशं तज्जानातीति क्षेत्रज्ञो लोकालोकस्वरूपपरिज्ञातेत्यर्थः, तथा भावकुशान्- अष्टविधकर्मरूपान् लुनाति- छिनत्तीति कुशलः प्राणिनां सूत्रम् 3-4 कर्मोच्छित्तये निपुण इत्यर्थः, आशु-शीघ्रं प्रज्ञा यस्यासावाशुप्रज्ञः, सर्वत्र सदोपयोगाद्, न छद्मस्थ इव विचिन्त्य जानातीति (354-355) वीरगुणादिः भावः, महर्षिरिति क्वचित्पाठः, महांश्चासावृषिश्च महर्षिः अत्यन्तोग्रतपश्चरणानुष्ठायित्वादतुलपरीषहोपसर्गसहनाच्चेति, तथा वीरस्तुत्यादिः अनन्तं- अविनाश्यनन्तपदार्थपरिच्छेदकंवा ज्ञान-विशेषग्राहकं यस्यासावनन्तज्ञानी, एवं सामान्यार्थपरिच्छेदकत्वेनानन्तदर्शी, तदेवम्भूतस्य भगवतो यशोनृसुरासुरातिशाय्यतुलं विद्यते यस्य स यशस्वी तस्य, लोकस्य चक्षुःपथेलोचनमार्गे भवस्थकेवल्यवस्थायां स्थितस्य, लोकानां सूक्ष्मव्यवहितपदार्थाविर्भावनेन चक्षुर्भूतस्य वा जानीहि अवगच्छ धर्मं संसारोद्धरणस्वभावम्, तत्प्रणीतं वा श्रुतचारित्राख्यम् , तथा तस्यैव भगवतस्तथोपसर्गितस्यापि निष्प्रकम्पां चारित्राचलनस्वभावां धृति संयमे रतिं तत्प्रणीतां वा प्रेक्षस्व सम्यक्कुशाग्रीयया बुद्ध्या पर्यालोचयेति, यदिवा- तैरेव श्रमणादिभिः सुधर्मस्वाम्यभिहितो यथा त्वं तस्य भगवतो यशस्विनश्चक्षुष्पथे व्यवस्थितस्य धर्मं धृतिं च जानीषे ततोऽस्माकं पेहि'त्ति कथयेति // 3 // 354 // साम्प्रतं सुधर्मस्वामी तगुणान् कथयितुमाह- ऊर्ध्वमधस्तिर्यक्षु सर्वत्रैव चतुर्दशरज्ज्वात्मके लोके ये केचन त्रस्यन्तीति त्रसास्तेजोवायुरूपविकलेन्द्रियपञ्चेन्द्रियभेदात् त्रिधा, तथा ये च स्थावराः पृथिव्यम्बुवनस्पतिभेदात् त्रिविधाः, एत उच्छ्रासादयः प्राणा विद्यन्ते (c) तत्प्रणीतश्रुतचारित्राख्यं (प्र०)। // 258 // Page #291 -------------------------------------------------------------------------- ________________ नियुक्ति श्रीसूत्रकृताङ्गं येषां ते प्राणिन इति, अनेन च शाक्यादिमतनिरासेन पृथिव्यायेकेन्द्रियाणामपि जीवत्वमावेदितं भवति, स भगवांस्तान्। श्रुतस्कन्धः१ प्राणिनः प्रकर्षेण केवलज्ञानित्वात् जानातीति प्रज्ञः (ग्रन्थाग्रं 4250) स एव प्राज्ञो, नित्यानित्याभ्यां द्रव्यार्थपर्यायार्थाश्रयणात् षष्ठमध्ययनं श्रीशीला० श्रीमहावीरवृत्तियुतम् समीक्ष्य केवलज्ञानेनार्थान् परिज्ञाय प्रज्ञापनायोग्यानाहेत्युत्तरेण सम्बन्धः, तथा स प्राणिनां पदार्थाविर्भावनेन दीपवत् दीपः स्तुत्य, यदिवा-संसारार्णवपतितानां सदुपदेशप्रदानत आश्वासहेतुत्वात् द्वीप इव द्वीपः, स एवम्भूतः संसारोत्तारणसमर्थं धर्मं श्रुत- सूत्रम् 5-6 // 259 // (356-357) चारित्राख्यं सम्यक् इतं- गतं सदनुष्ठानतया रागद्वेषरहितत्वेन समतया वा, तथा चोक्तं-जहा पुण्णस्स कत्थइ तहा तुच्छस्सल वीरगुणादिः कत्थइ इत्यादि, समं वा-धर्म उत्- प्राबल्येन आह- उक्तवान् प्राणिनामनुग्रहार्थं न पूजासत्कारार्थमिति // 4 // 355 // वीरस्तुत्यादिः किश्चान्यत् से सव्वदंसी अभिभूयनाणी, णिरामगंधे धिइमं ठितप्पा / अणुत्तरे सव्वजगंसि विजं, गंथा अतीते अभए अणाऊ ।।सूत्रम् 5 // ( / / 356 // ) से भूइपण्णे अणिएअचारी, ओहंतरे धीरे अणंतचक्खू। अणुत्तरं तप्पति सूरिए वा, वइरोयणिंदे व तमं पगासे // सूत्रम् 6 // ( // 357 // ) स भगवान् सर्व-जगत् चराचरं सामान्येन द्रष्टुं शीलमस्य स सर्वदर्शी, तथा अभिभूय पराजित्य मत्यादीनि चत्वार्यपि ज्ञानानि यद्वर्तते ज्ञानं केवलाख्यं तेन ज्ञानेन ज्ञानी, अनेन चापरतीर्थाधिपाधिकत्वमावेदितं भवति, 'ज्ञानक्रियाभ्यां मोक्ष इति कृत्वा तस्य भगवतो ज्ञानं प्रदर्श्य क्रिया दर्शयितुमाह-निर्गत:- अपगत आमः- अविशोधिकोट्याख्यः तथा गन्धो-2 0 तथाऽसौ (प्र०)। (c) यथा पूर्णस्य कथ्यते तथा तुच्छस्य कथ्यते॥ // 259 // Page #292 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् | श्रुतस्कन्धः१ // 260 // श्रुतस्कन्धः१ षष्ठमध्ययन श्रीमहावीरस्तुत्य, सूत्रम् (358) वीरगुणादिः वीरस्तुत्यादिः विशोधिकोटिरूपो यस्मात् स भवति निरामगन्धः, मूलोत्तरगुणभेदभिन्नां चारित्रक्रियां कृतवानित्यर्थः, तथाऽसह्यपरीषहोपसर्गाभिद्रुतोऽपि निष्प्रकम्पतया चारित्रे धृतिमान् तथा- स्थितो व्यवस्थितोऽशेषकर्मविगमादात्मस्वरूपे आत्मा यस्य स भवति स्थितात्मा, एतच्च ज्ञानक्रिययोः फलद्वारेण विशेषणम्, तथा- नास्योत्तर- प्रधानं सर्वस्मिन्नपि जगति विद्यते (यः) स तथा, विद्वानिति सकलपदार्थानां करतलामलकन्यायेन वेत्ता, तथा बाह्यग्रन्थात् सचित्तादिभेदादान्तराच्चकर्मरूपाद् 'अतीतो' अतिक्रान्तो ग्रन्थातीतो-निर्ग्रन्थ इत्यर्थः, तथा न विद्यते सप्तप्रकारमपि भयं यस्यासावभयः समस्तभयरहित इत्यर्थः, तथा न विद्यते चतुर्विधमप्यायुर्यस्य स भवत्यनायुः, दग्धकर्मबीजत्वेन पुनरुत्पत्तेरसंभवादिति // 5 // 356 // अपिच- भूतिशब्दो वृद्धौ मङ्गले रक्षायां च वर्तते, तत्र भूतिप्रज्ञः प्रवृद्धप्रज्ञः अनन्तज्ञानवानित्यर्थः, तथा- भूतिप्रज्ञो जगद्रक्षाभूतप्रज्ञः एवं सर्वमङ्गलभूतप्रज्ञ इति, तथा अनियतं अप्रतिबद्धं परिग्रहायोगाच्चरितुं शीलमस्यासावनियतचारी तथौघं- संसारसमुद्र तरितुं शीलमस्य स तथा, तथा धी:- बुद्धिस्तया राजत इति धीरः परीषहोपसर्गाक्षोभ्यो वा धीरः, तथा अनन्तं- ज्ञेयानन्ततया नित्यतया वा चक्षुरिव चक्षुः- केवलज्ञानं यस्यानन्तस्य वा लोकस्य पदार्थप्रकाशकतया चक्षुर्भूतो यः स भवत्यनन्तचक्षुः, तथा यथा-सूर्यः अनुत्तरं सर्वाधिकं तपति न तस्मादधिकस्तापेन कश्चिदस्ति, एवमसावपि भगवान् ज्ञानेन सर्वोत्तम इति, तथा वैरोचनः अग्निः स एव प्रज्वलितत्वात् इन्द्रो यथाऽसौ तमोऽपनीय प्रकाशयति, एवमसावपि भगवानज्ञानतमोऽपनीय यथावस्थितपदार्थप्रकाशनं करोति // 6 // 357 // किञ्च अणुत्तरं धम्ममिणं जिणाणं, णेया मुणी कासवे आसुपन्ने। इंदेव देवाण महाणुभावे, सहस्सणेता दिविणं विसिट्टे ॥सूत्रम् 7 // 0 तस्य परमानेडितमित्यादिवदवयववाचित्वेन षष्ठी। 0 भूति० (प्र०)10 कासव (मु०)। Page #293 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग निर्यक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 261 // स्तुत्य, ( // 358 // ), श्रुतस्कन्धः१ से पण्णसा अक्खयसागरे वा, महोदही वावि अणंतपारे। अणाइले वा अकसाइ मुक्के, सक्केव देवाहिवई जुईमं / / सूत्रम् 8 // षष्ठमध्ययन श्रीमहावीर(॥ 359 // ) नास्योत्तरोऽस्तीत्यनुत्तरस्तमिममनुत्तरं धर्मं जिनानां ऋषभादितीर्थकृतां सम्बन्धिनमयं मुनिः श्रीमान् वर्धमानाख्यः काश्यपः सूत्रम् 8 (359) गोत्रेण आशुप्रज्ञः केवलज्ञानी उत्पन्नदिव्यज्ञानो नेता प्रणेतेति, ताच्छीलिकस्तृन्, तद्योगे न लोकाव्ययनिष्ठे (पा० 2-3-69) वीरगुणादिः त्यादिना षष्ठीप्रतिषेधाद्धर्ममित्यत्र कर्मणि द्वितीयैव, यथा चेन्द्रो दिविस्वर्गे देवसहस्राणां महानुभावो महाप्रभाववान् ‘णं' इति वीरस्तुत्यादिः वाक्यालङ्कारे तथा नेता प्रणायको विशिष्टो रूपबलवर्णादिभिः प्रधानः एवं भगवानपि सर्वेभ्यो विशिष्टः प्रणायको महानुभागश्चेति // 7 // 358 ॥अपिच- असौ भगवान् प्रज्ञायतेऽनयेति प्रज्ञा तया अक्षयः न तस्य ज्ञातव्येऽर्थे बुद्धिः प्रतिक्षीयते प्रतिहन्यते वा, तस्य हि बुद्धिः केवलज्ञानाख्या, साच साद्यपर्यवसाना कालतो द्रव्यक्षेत्रभावैरप्यनन्ता, सर्वसाम्येन दृष्टान्ताभावाद्, एकदेशेन त्वाह- यथा सागर इति, अस्य चाविशिष्टत्वात् विशेषणमाह- महोदधिरिव स्वयम्भूरमण इवानन्तपारः यथाऽसौ विस्तीर्णो गम्भीरजलोऽक्षोभ्यश्च , एवं तस्यापि भगवतो विस्तीर्णा प्रज्ञा स्वयम्भूरमणानन्तगुणा गम्भीराऽक्षोभ्या च, यथा च असौ सागरः अनाविलः अकलुषजलः, एवं भगवानपि तथाविधकर्मलेशाभावादकलुषज्ञान इति, तथा-कषाया / विद्यन्ते यस्यासौ कषायी न कषायी अकषायी, तथा ज्ञानावरणीयादिकर्मबन्धनाद्वियुक्तो मुक्तः, भिक्षुरिति क्वचित्पाठः, तस्यायमर्थः-सत्यपि निःशेषान्तरायक्षये सर्वलोकपूज्यत्वे च तथापि भिक्षामात्रजीवित्वात् भिक्षुरेवासौ, नाक्षीणमहानसादि (c) पन्नया (मु०)। 0 या (प्र०)। 0 भिक्खू (प्र०)। Oभावश्चेति (मु०)। 7 स्थित्यपेक्षया ज्ञेयापेक्षया तु द्रव्यादिवदनाद्यनन्तकालगोचरैव / Page #294 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 262 // लब्धिमुपजीवतीति, तथा शक्र इव देवाधिपतिः द्युतिमान् दीप्तिमानिति॥८॥३५९॥ किञ्च श्रुतस्कन्धः१ से वीरिएणं पडिपुन्नवीरिए, सुदंसणेवाणगसव्वसेठे।सुरालए वाविमुदागरे से, विरायएणेगगुणोववेए।सूत्रम् 9 // // 360 // ) षष्ठमध्ययन श्रीमहावीरसयंसहस्साण उजोयणाणं, तिकंडगेपंडगवेजयंते।से जोयणेणवणवतेसहस्से, उद्धस्सितो हेटूसहस्समेगं॥सूत्रम् 10 // // 361 // ) स भगवान् वीर्येण औरसेन बलेन धृतिसंहननादिभिश्च वीर्यान्तरायस्य निःशेषतः क्षयात् प्रतिपूर्णवीर्यः, तथा सुदर्शनो सूत्रम् 9-12 (360-363) मेरुर्जम्बूद्वीपनाभिभूतः स यथा नगानां- पर्वतानां सर्वेषां श्रेष्ठः- प्रधानः तथा भगवानपि वीर्येणान्यैश्च गुणैः सर्वश्रेष्ठ इति, वीरगुणादिः तथा यथा सुरालयः स्वर्गस्तन्निवासिनां मुदाकरो हर्षजनकः प्रशस्तवर्णरसगन्धस्पर्शप्रभावादिभिर्गुणैरुपेतो विराजते शोभते, वीरस्तुत्यादिः एवं भगवानप्यनेकैर्गुणैरुपेतो विराजत इति, यदिवा- यथा त्रिदशालयो मुदाकरोऽनेकैर्गुणैरुपेतो विराजत इति एवमसावपि मेरुरिति // 9 // 360 // पुनरपि दृष्टान्तभूतमेरुवर्णनायाह- स मेरुर्योजनसहस्राणां शतमुच्चैस्त्वेन, तथा त्रीणि कण्डान्यस्येति त्रिकण्डः, तद्यथा-भौमं जाम्बूनदं वैडूर्यमिति, पुनरप्यसावेव विशेष्यते- पण्डकवैजयन्त इति, पण्डकवनं शिरसि व्यवस्थित वैजयन्तीकल्पं-पताकाभूतं यस्य स तथा, तथाऽसावूर्ध्वमुच्छ्रितो नवनवतिर्योजनसहस्राण्यधोऽपि सहस्रमेकमवगाढ इति॥१०॥ 361 // तथा पुढेणभे चिट्ठइ भूमिवट्ठिए, जसूरिया अणुपरिवयंति।से हेमवन्ने बहुनंदणेय, जंसी रतिं वेदयती महिंदा॥सूत्रम् 11 // ( // 362 // ) से पव्वए सद्दमहप्पगासे, विरायती कंचणमट्ठवन्ने।अणुत्तरे गिरिसुय पव्वदुग्गे, गिरीवरेसेजलिएव भोमे // सूत्रम् 12 // // 363 // ) // 262 // नभसि स्पृष्टो लग्नो नभो व्याप्य तिष्ठति तथा भूमिं चावगाह्य स्थित इति ऊर्ध्वाधस्तिर्यक्लोकसंस्पर्शीत्यर्थः, यथा यं मेरुंसूर्या 0 वादि (प्र०) वासि (मु०)। Page #295 -------------------------------------------------------------------------- ________________ | श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्ध:१ षष्ठमध्ययनं श्रीमहावीरस्तुत्य, सूत्रम् 13-14 (374-375) वीरगुणादिः वीरस्तुत्यादिः // 263 // आदित्या ज्योतिष्का अनुपरिवर्तयन्ति यस्य पार्श्वतो भ्रमन्तीत्यर्थः, तथाऽसौ हेमवर्णो निष्टप्तजाम्बूनदाभः, तथा बहूनि चत्वारि नन्दनवनानि यस्य स बहुनन्दनवनः, तथाहि- भूमौ भद्रशालवनं ततः पञ्च योजनशतान्यारुह्य मेखलायां नन्दनं ततो द्विषष्टियोजनसहस्राणि पञ्चशताधिकान्यतिक्रम्य सौमनसंततः षट्त्रिंशत्सहस्राण्यारुह्य शिखरे पण्डकवनमिति, तदेवमसौ चतुर्नन्दनवनाद्युपेतो विचित्रक्रीडास्थानसमन्वितः, यस्मिन् महेन्द्रा अप्यागत्य त्रिदशालयाद्रमणीयतरगुणेन रतिं रमणक्रीडां वेदयन्ति अनुभवन्तीति // 11 // 362 / / अपिच-सः- मेाख्योऽयं पर्वतो मन्दरो मेरुः सुदर्शनः सुरगिरिरित्येवमादिभिः शब्दैर्महान् प्रकाशः- प्रसिद्धिर्यस्य स शब्दमहाप्रकाशो विराजते शोभते, काञ्चनस्येव मृष्टः श्लक्ष्णः शुद्धो वा वर्णो यस्य स तथा, एवं न विद्यते उत्तरः- प्रधानो यस्यासावनुत्तरः, तथा गिरिषु च मध्ये पर्वभिः- मेखलाभिदंष्ट्रापर्वतैर्वा दुर्गो विषमः सामान्यजन्तूनां दुरारोहो गिरिवरः पर्वतप्रधानः, तथाऽसौ मणिभिरौषधीभिश्च देदीप्यमानतया भौम इव भूदेश इव ज्वलित इति // 12 // 363 // किञ्च__ महीइमझंमि ठिते णगिंदे, पन्नायते सूरियसुद्धलेसे। एवं सिरीए उस भूरिवन्ने, मणोरमे जोयइ अच्चिमाली।सूत्रम् 13 / / ( // 364 // ) सुदंसणस्सेव जसो गिरिस्स, पवुच्चई महतोपव्वयस्स / एतोवमे समणे नायपुत्ते, जातीजसोदंसणनाणसीले॥सूत्रम् 14 // // 365 // ) मह्यां रत्नप्रभापृथिव्यां मध्यदेशे जम्बूद्वीपस्तस्यापि बहुमध्यदेशे सौमनसविद्युत्प्रभगन्धमादनमाल्यवन्तदंष्ट्रापर्वतचतुष्टयोपशोभितः समभूभागे दशसहस्रविस्तीर्णः शिरसि सहस्रमेकमधस्तादपि दश सहस्राणि नवतियोजनानि योजनैकादशभागैर्दशभिरधिकानि विस्तीर्णश्चत्वारिंशद्योजनोच्छ्रितचूडोपशोभितो नगेन्द्रः पर्वतप्रधानो मेरुः प्रकर्षेण लोके ज्ञायते / ®खलादिभि० (मु०)। // 263 // Page #296 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् // 264 // सूर्यवत्शुद्धलेश्यः- आदित्यसमानतेजाः, एवं अनन्तरोक्तप्रकारया श्रिया तुशब्दाद्विशिष्टतरया स:- मेरुः भूरिवर्णः अनेकवर्णो श्रुतस्कन्ध: 1 अनेकवर्णरत्नोपशोभितत्वात् मनः-अन्तःकरणं रमयतीति मनोरम:, अर्चिमालीव आदित्य इव स्वतेजसा द्योतयति दशापि षष्ठमध्ययन श्रीमहावीरदिशः प्रकाशयतीति ॥१३॥३६४॥साम्प्रतं मेरुदृष्टान्तोपक्षेपेण दार्शन्तिकं दर्शयति- एतदनन्तरोक्तं यशः कीर्तनं सुदर्शनस्य मेरुगिरेः महापर्वतस्य प्रोच्यते, साम्प्रतमेतदेव भगवति दार्टान्तिके योज्यते- एषा-अनन्तरोक्तोपमा यस्य स एतदुपमः, कोऽसौ? सूत्रम् 15-16 (366-367) श्राम्यतीति श्रमणस्तपोनिष्टप्तदेहो ज्ञाताः- क्षत्रियास्तेषां पुत्रः श्रीमन्महावीरवर्द्धमानस्वामीत्यर्थः, सच जात्या सर्वजातिमद्ध्यो / वीरगुणादिः यशसा अशेषयशस्विभ्यो दर्शनज्ञानाभ्यां सकलदर्शनज्ञानिभ्यः शीलेन समस्तशीलवद्भ्यः श्रेष्ठः- प्रधानः, अक्षरघटना तु वीरस्तुत्यादिः जात्यादीनां कृतद्वन्द्वानामतिशायने अर्शआदित्वादच्प्रत्ययविधानेन विधेयेति ॥१४॥३६५॥पुनरपि दृष्टान्तद्वारेणैव भगवतो व्यावर्णनमाह गिरीवरेवा निसहाऽऽययाणं, रुयए वसेट्टेवलयायताणं। तओवमेसेजगभूइपन्ने, मुणीण मझे तमुदाहु पन्ने॥सूत्रम् 15 // // 366 // ) अणुत्तरं धम्ममुईरइत्ता, अणुत्तरं झाणवरं झियाई।सुसुक्कसुक्कं अपगंडसुक्कं, संखिंदुएगंतवदातसुक्कं ॥सूत्रम् 16 // ( // 367 // ) यथा निषधो गिरिवरो गिरीणामायतानां मध्ये जम्बूद्वीपे अन्येषु वा द्वीपेषु दैर्येण श्रेष्ठः प्रधानः तथा- वलयायतानां मध्ये रुचकः पर्वतोऽन्येभ्यो वलयायतत्वेन यथा प्रधानः, स हि रुचकद्वीपान्तर्वर्ती मानुषोत्तरपर्वत इव वृत्तायत : सङ्खयेययोजनानि परिक्षेपेणेति, तथा स भगवानपि तदुपमः यथा तावायतवृत्तताभ्यां श्रेष्ठौ एवं भगवानपि जगति- संसारे भूतिप्रज्ञः- प्रभूतज्ञान: प्रज्ञया श्रेष्ठ इत्यर्थः, तथा अपरमुनीनां मध्ये प्रकर्षेण जानातीति प्रज्ञः एवं तत्स्वरूपविदः उदाहुः उदाहृतवन्त उक्तवन्त इत्यर्थः।। ©रमा (मु०)। (c) मत्वर्थीयात् अच्छ० (प्र०)। (c) वृत्तायतोऽसं 0 (प्र०) न चैतद्युक्तम् / Page #297 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 265 // 15 // 366 // किञ्चान्यत्-नास्योत्तरः- प्रधानोऽन्यो धर्मो विद्यते इत्यनुत्तरः तमेवम्भूतं धर्मं उत् प्राबल्येन ईरयित्वा कथयित्वा श्रुतस्कन्धः१ प्रकाश्य अनुत्तरं प्रधानं ध्यानवरं ध्यानश्रेष्ठं ध्यायति, तथाहि- उत्पन्नज्ञानो भगवान् योगनिरोधकाले सूक्ष्मं काययोगं निरुन्धन् / षष्ठमध्ययन श्रीमहावीरशुक्लध्यानस्य तृतीयं भेदंसूक्ष्मक्रियमप्रतिपाताख्यं तथा निरुद्धयोगश्चतुर्थं शुक्लध्यानभेदं व्युपरतक्रियमनिवृत्याख्यं ध्यायति, @ स्तुत्य, एतदेव दर्शयति- सुष्ठ शुक्लवत्शुक्लं ध्यानं तथा अपगतं गण्डं- अपद्रव्यं यस्य तदपगण्डं निर्दोषार्जुनसुवर्णवत् शुक्लं यदिवा- सूत्रम् 17-18 (368-369) अपगण्डं- उदकफेनं तत्तुल्यमिति भावः। तथा शङ्खन्दुवदेकान्तावदातं- शुभ्रं शुक्लं-शुक्लध्यानोत्तरं भेदद्वयं ध्यायतीति॥ 8 वीरगुणादिः 16 // 367 // अपिच वीरस्तुत्यादिः अणुत्तरगंपरमं महेसी, असेसकम्मंस विसोहइत्ता। सिद्धिं गतिं साइमणंतपत्ते, नाणेणसीलेण यदसणेण॥सूत्रम् 17 // // 368 // ) रुक्खेसुणातेजह सामली वा, जस्सिंरतिं वेययती सुवन्ना।वणेसुवशा णंदणमाहुसेढे, नाणेण सीलेण य भूतिपन्ने। सूत्रम् 18 // ( // 369 // ) तथाऽसौ भगवान् शैलेश्यवस्थापादितशुक्लध्यानचतुर्थभेदानन्तरं साद्यपर्यवसानां सिद्धिगतिं पञ्चमी प्राप्तः, सिद्धिगतिमेव विशिनष्टि- अनुत्तराचासौसर्वोत्तमत्वादग्याच लोकाग्रव्यवस्थितत्वादनुत्तराग्र्या तां परमांप्रधानां महर्षिः असावत्यन्तोग्रतपोविशेषनिष्टप्तदेहत्वाद् अशेषं कर्म-ज्ञानावरणादिकं विशोध्य अपनीय च विशिष्टेन ज्ञानेन दर्शनेन शीलेन च क्षायिकेण सिद्धिगतिं प्राप्त इति मीलनीयम् // 17 // 368 // पुनरपि दृष्टान्तद्वारेण भगवतः स्तुतिमाह- वृक्षेषु मध्ये यथा ज्ञातः प्रसिद्धो देवकुरु // 265 // व्यवस्थितः शाल्मलीवृक्षः, सच भवनपतिक्रीडास्थानम्, यत्रव्यवस्थिता अन्यतश्चागत्य सुपर्णाभवनपतिविशेषा रतिरमणक्रीडां (c) निवृत्ताख्यं (मु०)। 0 गते (मु०)। Page #298 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 266 // वेदयन्ति अनुभवन्ति, वनेषु च मध्ये यथा नन्दनं वनं देवानांक्रीडास्थानं प्रधानं एवं भगवानपिज्ञानेन केवलाख्येन समस्तपदार्था- श्रुतस्कन्धः 1 विर्भावकेन शीलेन च चारित्रेण- यथाख्यातेन श्रेष्ठः प्रधानः भूतिप्रज्ञः प्रवृद्धज्ञानो भगवानिति // 18 // 369 // अपिच षष्ठमध्ययनं श्रीमहावीरथणियं व सद्दाण अणुत्तरे उ, चंदो व ताराण महाणुभावे। गंधेसु वा चंदणमाहु सेलु, एवं मुणीणं अपडिन्नमाहु / / सूत्रम् 19 // स्तुत्य, ( // 370 // ) सूत्रम् 19-21 (370-372) जहा सयंभूउदहीण सेढे, नागेसुवा धरणिंदमाहुसेटे।खोओदए वा रस वेजयंते, तवोवहाणे मुणिवेजयंते॥सूत्रम् 20 // // 371 // ) वीरगुणादिः यथा शब्दानां मध्ये स्तनितं मेघगर्जितं तद् अनुत्तरं प्रधानम्, तुशब्दो विशेषणार्थः समुच्चयार्थो वा, तारकाणां च नक्षत्राणां वीरस्तुत्यादिः मध्ये यथा चन्द्रो महानुभागः सकलजननिर्वृत्तिकारिण्या कान्त्या मनोरमः श्रेष्ठः, गन्धेषु इति गुणगुणिनोरभेदान्मतुब्लोपाद्वा गन्धवत्सु मध्ये यथा चन्दनं गोशीर्षकाख्यं मलयजं वा तज्ज्ञाः श्रेष्ठमाहुः, एवं मुनीनां महर्षीणां मध्ये भगवन्तं नास्य प्रतिज्ञा इहलोकपरलोकाशंसिनी विद्यते इत्यप्रतिज्ञस्तमेवम्भूतं श्रेष्ठमाहुरिति ॥१९॥३७०॥अपिच-स्वयं भवन्तीति स्वयम्भुवोदेवास्ते तत्रागत्य रमन्तीति स्वयम्भूरमणः तदेवं उदधीनां समुद्राणां मध्ये यथा स्वयम्भूरमणः समुद्रः समस्तद्वीपसागरपर्यन्तवर्ती / श्रेष्ठः प्रधानः नागेषु च भवनपतिविशेषेषु मध्ये धरणेन्द्रं धरणं यथा श्रेष्ठमाहुः, तथा खोओदए इति इक्षुरस इवोदकं यस्य स इक्षुरसोदकः स यथा रसमाश्रित्य वैजयन्तः प्रधानः स्वगुणैरपरसमुद्राणांपताकेवोपरि व्यवस्थितः एवं तपउपधानेन विशिष्टतपोविशेषेण मनुते जगतस्त्रिकालावस्थामिति मुनिः भगवान् वैजयन्तः प्रधानः, समस्तलोकस्य महातपसा वैजयन्तीवोपरि व्यवस्थित इति // 20 // 371 // हत्थीसु एरावणमाहुणाए, सीहो मिगाणंसलिलाण गंगा। पक्खीसुवागरुले वेणुदेवो, निव्वाणवादीणिहणायपुत्ते // सूत्रम् 21 // // 266 // Page #299 -------------------------------------------------------------------------- ________________ 388888888888888 श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१|| // 267 // ( // 372 // ) श्रुतस्कन्धः१ ___ जोहेसु णाए जह वीससेणे, पुप्फेसु वा जह अरविंदमाहु / खत्तीण सेढे जह दंतवक्के, इसीण सेढे तह वद्धमाणे // सूत्रम् 22 // षष्ठमध्ययन श्रीमहावीर(॥ 373 // ) स्तुत्य, हस्तिषु करिवरेषु मध्ये यथा ऐरावणं शक्रवाहनं ज्ञातं प्रसिद्धं दृष्टान्तभूतं वा प्रधानमाहुस्तज्ज्ञाः , मृगाणां च श्वापदानां मध्ये सूत्रम् 22-24 यथा सिंहः केसरी प्रधान तथा भरतक्षेत्रापेक्षया सलिलानां मध्ये यथा गङ्गासलिलं प्रधानभावमनुभवति, पक्षिषु मध्ये यथा / (373-375) वीरगुणादिः गरुत्मान् वेणुदेवापरनामा प्राधान्येन व्यवस्थितः, एवं निर्वाणं-सिद्धिक्षेत्राख्यं कर्मच्युतिलक्षणं वा स्वरूपतस्तदुपायप्राप्तिहेतुतो वीरस्तुत्यादिः वा वदितुं शीलं येषां ते तथा तेषां मध्ये ज्ञाता:-क्षत्रियास्तेषां पुत्रः- अपत्यं ज्ञातपुत्रः- श्रीमन्महावीरवर्धमानस्वामी स प्रधान इति, यथावस्थितनिर्वाणार्थवादित्वादित्यर्थः // 21 // 372 // अपिच- योधेषु मध्ये ज्ञातो विदितो दृष्टान्तभूतो वा विश्वाहस्त्यश्वरथपदातिचतुरङ्गबलसमेता सेना यस्य स विश्वसेनः- चक्रवर्ती यदि वा विश्वसेनाख्योऽर्धचक्रवर्ती, यथाऽसौ प्रधानः, पुष्पेषु च मध्ये यथा अरविन्दं प्रधानमाहुः, तथा क्षतात् त्रायन्त इति क्षत्रियाः तेषां मध्ये दान्ता- उपशान्ता यस्य वाक्येनैव शत्रवः स दान्तवाक्यः- चक्रवर्ती यथाऽसौ श्रेष्ठः / तदेवं बहून् दृष्टान्तान् प्रशस्तान् प्रदाधुना भगवन्तं दार्शन्तिकं स्वनामग्राहमाह-तथा ऋषीणां मध्ये श्रीमान् वर्धमानस्वामी श्रेष्ठ इति // 22 // 373 // तथादाणाण सेटुंअभयप्पयाणं, सच्चेसुवा अणवजं वयंति। तवेसुवा उत्तम बंभचेरं, लोगुत्तमेसमणे नायपुत्ते॥सूत्रम् 23 // // 374 // ) // 267 // ठिईण सेट्ठा लवसत्तमा वा, सभासुहम्मा व सभाण सेट्ठा। निव्वाणसेट्ठाजह सव्वधम्मा, णणायपुत्ता परमत्थिनाणी॥सूत्रम् 24 // ®त्यभिप्रायः (प्र०)। ०णवादित्वादि। ॐ चक्रवर्ती यथाऽसौ प्रधानः (मु०)। Page #300 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 268 // ( // 375 // ) श्रुतस्कन्धः 1 तथा स्वपरानुग्रहार्थमर्थिने दीयत इति दानमनेकधा, तेषां मध्ये जीवानां जीवितार्थिनां त्राणकारित्वादभयप्रदानं श्रेष्ठम्, षष्ठमध्ययन श्रीमहावीरतदुक्तं-दीयते म्रियमाणस्य, कोटिं जीवितमेव वा। धनकोटिं न गृह्णीयात्, सर्वो जीवितुमिच्छति॥१॥ इति, गोपालाङ्गनादीनां स्तुत्य, दृष्टान्तद्वारेणार्थो बुद्धौ सुखेनारोहतीत्यतः अभयप्रदानप्राधान्यख्यापनार्थं कथानकमिदं- वसन्तपुरे नगरे अरिदमनो नाम सूत्रम् 22-24 राजा, सच कदाचिच्चतुर्वधूसमेतो वातायनस्थः क्रीडायमानस्तिष्ठति, तेन कदाचिच्चौरो रक्तकणवीरकृतमुण्डमालो रक्तपरिधानो (373-375) वीरगुणादिः रक्तचन्दनोपलिप्तश्च प्रहतवध्यडिण्डिमो राजमार्गेण नीयमानः सपत्नीकेन दृष्टः, दृष्ट्वा च ताभिः पृष्टं- किमनेनाकारीति?, वीरस्तुत्यादिः | तासामेकेन राजपुरुषेणाऽऽवेदितं यथा-परद्रव्यापहारेण राजविरुद्धमिति, तत एकया राजा विज्ञप्तो यथा- यो भवता मम प्राग् वरः प्रतिपन्नः सोऽधुना दीयतां येनाहमस्योपकरोमि किञ्चित्, राज्ञाऽपि प्रतिपन्नम्, ततस्तया स्नानादिपुरःसरमलङ्कारेणालङ्कतो दीनारसहस्रव्ययेन पञ्चविधान् शब्दादीन् विषयानेकमहः प्रापितः, पुनर्द्वितीययाऽपि तथैव द्वितीयमहो दीनारशतसहस्रव्ययेन लालितः, ततस्तृतीयया तृतीयमहो दीनारकोटिव्ययेन सत्कारितः, चतुर्थ्या तु राजानुमत्या मरणाद्रक्षितः अभयप्रदानेन, ततोऽसावन्याभिर्हसिता नास्य त्वया किञ्चिद्दत्तमिति, तदेवं तासां परस्परबहूपकारविषये विवादे राज्ञाऽसावेव चौरः समाहूय पृष्टो यथा केन तव बहूपकृतमिति, तेनाप्यभाणि यथा- न मया मरणमहाभयभीतेन किञ्चित् / स्नानादिकं सुखं व्यज्ञायीति, अभयप्रदानाकर्णनेन पुनर्जन्मानमिवात्मानमवैमीति, अतः सर्वदानानामभयप्रदानं श्रेष्ठमिति स्थितम् / तथा सत्येषु च वाक्येषु यद् अनवद्यं अपापं परपीडानुत्पादकं तत् श्रेष्ठं वदन्ति, न पुनः परपीडोत्पादकं सत्यम्, सद्भ्यो हितं सत्यमितिकृत्वा, तथा चोक्तं- लोकेऽपि श्रूयते वादो , यथा सत्येन कौशिकः / पतितो वधयुक्तेन, नरके तीव्रवेदने // 268 // Page #301 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् | श्रुतस्कन्धः१ // 269 // // 1 // अन्यच्च- तहेव काणं काणत्ति, पंडगं पंडगत्ति वा / वाहियं वावि रोगित्ति, तेणं चोरोत्ति नो वदे॥१॥ तपस्सु मध्ये यथैवोत्तम श्रुतस्कन्धः१ नवविधब्रह्मगुप्त्युपेतं ब्रह्मचर्यं प्रधानं भवति तथा सर्वलोकोत्तमरूपसम्पदा-सर्वातिशायिन्या शक्त्या क्षायिकज्ञानदर्शनाभ्यां षष्ठमध्ययनं श्रीमहावीरशीलेन च ज्ञातपुत्रो भगवान् श्रमणः प्रधानः इति // 23 // 374 // किञ्च-स्थितिमतां मध्ये यथा लवसत्तमाः पञ्चानुत्तरविमान स्तुत्य, वासिनो देवाः सर्वोत्कृष्टस्थितिवर्तिनः प्रधानाः, यदि किल तेषां सप्त लवा आयुष्कमभविष्यत्ततः सिद्धिगमनमभविष्यदित्यतो लवसत्तमास्तेऽभिधीयन्ते, सभानां च पर्षदां च मध्ये यथा सौधर्माधिपपर्षच्छ्रेष्ठा बहुभिः क्रीडास्थानैरुपेतत्वात्तथा यथा सर्वेऽपि (376-377) यथासवज वीरगुणादिः धर्मा निर्वाणश्रेष्ठाः मोक्षप्रधाना भवन्ति, कुप्रावचनिका अपि निर्वाणफलमेव स्वदर्शनं ब्रुवते यतः, एवं ज्ञातपुत्रात् / वीरस्तुत्यादिः वीरवर्धमानस्वामिनः सर्वज्ञात् सकाशात् परं प्रधानं अन्यद्विज्ञानं नास्ति, सर्वथैव भगवानपरज्ञानिभ्योऽधिकज्ञानो भवतीति भावः // 24 // 375 / / किश्चान्यत् पुढोवमे धुणइ विगयगेही, न सण्णिहिं कुव्वति आसुपन्ने / तरिउंसमुदं व महाभवोघं, अभयंकरे वीरे अणंतचक्खू ॥सूत्रम् 25 // ( // 376 // ) __कोहंचमाणंच तहेव मायं, लोभं चउत्थं अज्झत्थदोसा। एआणि वंता अरहा महेसी, ण कुव्वई पावण कारवेड़।सूत्रम् 26 // ( // 377 // ) स हि भगवान् यथा पृथिवी सकलाधारा वर्तते तथा सर्वसत्त्वानामभयप्रदानतः सदुपदेशदानाद्वा सत्त्वाधार इति, यदिवा // 269 // यथा पृथ्वी सर्वसहा एवं भगवानपि परीषहोपसर्गान् सम्यक् सहत इति, तथा धुनाति अपनयत्यष्टप्रकारं कर्मेति शेषः, तथा विगता प्रलीना सबाह्याभ्यन्तरेषु वस्तुषु गृद्धिः गाय॑मभिलाषो यस्य स विगतगृद्धिः, तथा सन्निधानं सन्निधिः, स च Page #302 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्ति श्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 270 // द्रव्यसन्निधिः धनधान्यहिरण्यद्विपदचतुष्पदरूपः भावसन्निधिस्तु माया क्रोधादयो वा सामान्येन कषायास्तमुभयरूपमपि श्रुतस्कन्धः१ संनिधि न करोति भगवान्, तथा आशुप्रज्ञः सर्वत्र सदोपयोगात् न छद्मस्थवन्मनसा पर्यालोच्य पदार्थपरिच्छित्तिं विधत्ते, स षष्ठमध्ययनं श्रीमहावीरएवम्भूतः तरित्वा समुद्रमिवापारं महाभवौघं चतुर्गतिकं संसारसागरं बहुव्यसनाकुलं सर्वोत्तमं निर्वाणमासादितवान्, पुनरपि स्तुत्य, तमेव विशिनष्टि- अभयं प्राणिनां प्राणरक्षारूपं स्वतः परतश्च सदुपदेशदानात् करोतीत्यभयंकरः, तथाऽष्टप्रकारं कर्म सूत्रम् 27-29 (378-380) विशेषेणेरयति-प्रेरयतीति वीरः, तथा अनन्तं अपर्यवसानं नित्यं ज्ञेयानन्तत्वाद्वाऽनन्तं चक्षुरिव चक्षुः- केवलज्ञानं यस्य स तथेति // 25 // 376 // किञ्चान्यत्- 'निदानोच्छेदेन हि निदानिन उच्छेदो भवतीति न्यायात् संसारस्थितेश्च क्रोधादयः | वीरस्तुत्यादिः कषायाः कारणमत एतान् अध्यात्मदोषांश्चतुरोऽपि क्रोधादीन् कषायान् वान्त्वा परित्यज्य असौ भगवान् अर्हन् तीर्थकृत् जातः, तथा महर्षिश्च, एवं च परमार्थतो महर्षित्वं भवति यद्यध्यात्मदोषा न भवन्ति, नान्यथेति, तथा न स्वतः पापं सावधमनुष्ठान करोति नाप्यन्यैः कारयतीति // 26 // 377 // किश्चान्यत् किरियाकिरियं वेणइयाणुवायं, अण्णाणियाणं पडियच्च ठाणं / से सव्ववायं इति वेयइत्ता, उवट्ठिए संजमदीहरायं। सूत्रम् 27 // ( // 378 // ) से वारिया इत्थी सराइभत्तं, उवहाणवं दुक्खखयट्ठयाए। लोगं विदित्ता आरं परंच, सव्वं पभूवारिय सव्ववारं। सूत्रम् 28 // ( // 379 // ) सोच्चा य धम्मं अरहंतभासियं, समाहितं अट्ठपदोवसुद्धं / तंसदहाणा यजणा अणाऊ, इंदा व देवाहिव आगमिस्संति ॥सूत्रम् 29 // पारं (प्र०)। // 270 // Page #303 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 271 // ( // 380 // ) श्रतस्कन्धः __ तिबेमि इति श्री वीरत्थुतीनाम छट्ठमज्झयणं समत्तं // षष्ठमध्ययन श्रीमहावीरतथा स भगवान् क्रियावादिनामक्रियावादिनां वैनयिकानामज्ञानिकानां च स्थानं पक्षमभ्युपगतमित्यर्थः, यदिवा- स्थीयतेऽ- स्तुत्य, स्मिन्निति स्थानं- दुर्गतिगमनादिकं प्रतीत्य परिच्छिद्य सम्यगवबुध्येत्यर्थः, एतेषां च स्वरूपमुत्तरत्र न्यक्षेण व्याख्यास्यामः, सूत्रम् 27-29 लेशतस्त्विदं-क्रियैव परलोकसाधनायालमित्येवं वदितुं शीलं येषां ते क्रियावादिनः, तेषां हि दीक्षात एव क्रियारूपाया। वीरगुणादिः मोक्ष इत्येवमभ्युपगमः, अक्रियावादिनस्तु ज्ञानवादिनः, तेषां हि यथावस्थिवस्तुपरिज्ञानादेव मोक्षः, तथा चोक्तं- पञ्चविंशति वीरस्तुत्यादिः तत्त्वज्ञो, यत्र तत्राश्रमे रतः। शिखी मुण्डी जटी वापि, सिद्ध्यते नात्र संशयः॥१॥तथा विनयादेव मोक्ष इत्येवं गोशालकमतानुसारिणो विनयेन चरन्तीति वैनयिका व्यवस्थिताः, तथाऽज्ञानमेवैहिकामुष्मिकायालमित्येवमज्ञानिका व्यवस्थिताः, इत्येवंरूपं तेषामभ्युपगमं परिच्छिद्य-स्वतः सम्यगवगम्य सम्यगवबोधेन, तथा स एव वीरवर्धमानस्वामी सर्वमन्यमपि बौद्धादिकं यं कञ्चन वादमपरान् सत्त्वान् यथावस्थिततत्त्वोपदेशेन वेदयित्वा परिज्ञाप्योपस्थितः सम्यगुत्थानेन संयमे व्यवस्थितो न तु यथा अन्ये, तदुक्तं- यथा परेषां कथका विदग्धाः, शास्त्राणि कृत्वा लघुतामुपेताः। शिष्यैरनुज्ञामलिनोपचारैर्वक्तृत्वदोषास्त्वयि ते न सन्ति। १॥इति दीर्घरात्रं इति यावज्जीवं संयमोत्थानेनोत्थित इति // 27 // 378 // अपिच- स भगवान् वारयित्वा- प्रतिषिध्य किं तदित्याह-स्त्रियं स्त्रीपरिभोगं मैथुनमित्यर्थः, सह रात्रिभक्तेन वर्तत इति सरात्रिभक्तम्, उपलक्षणार्थत्वादस्यान्यदपि प्राणातिपातनिषेधादिकं द्रष्टव्यम्, तथा उपधानं- तपस्तद्विद्यते यस्यासौ उपधानवान्- तपोनिष्टप्तदेहः, किमर्थमिति दर्शयति // 271 // Page #304 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 272 // दुःखयतीति दुःखं- अष्टप्रकारं कर्म तस्य क्षयः- अपगमस्तदर्थम्, किञ्च-लोकं विदित्वा आरं इहलोकाख्यं परं परलोकाख्य श्रुतस्कन्धः१ यदिवा- आरं- मनुष्यलोकं पारमिति- नारकादिकं स्वरूपतस्तत्प्राप्तिहेतुतश्च विदित्वा सर्वमेतत् प्रभुः भगवान् सर्ववारं बहुशो षष्ठमध्ययन श्रीमहावीरनिवारितवान्, एतदुक्तं भवति-प्राणातिपातनिषेधादिकं स्वतोऽनुष्ठाय परांश्चस्थापितवान्, न हि स्वतोऽस्थितः परांश्चस्थापयितु-8 मलमित्यर्थः, तदुक्तं-ब्रुवाणोऽपि न्याय्यं स्ववचनविरुद्धं व्यवहरन्, परान्नालं कश्चिद्दमयितुमदान्तः स्वयमिति / भवान्निश्चित्यैवं मनसि सूत्रम् 27-29 (378-380) जगदाधाय सकलं, स्वमात्मानं तावद्दमयितुमदान्तं व्यवसितः॥१॥इति, तथा- तित्थयरो चउनाणी सुरमहिओ सिज्झियव्वयधुवंमि / वीरगुणादिः अणिगूहियबलविरिओ सव्वत्थामेसु उज्जमइ॥१॥ इत्यादि॥२८॥३७९॥साम्प्रतंसुधर्मस्वामी तीर्थकरगुणानाख्याय स्वशिष्यानाह- सोच्चा य इत्यादि, श्रुत्वा च दुर्गतिधारणाद्धर्मं- श्रुतचारित्राख्यमर्हद्भिर्भाषितं- सम्यगाख्यातमर्थपदानि- युक्तयो हेतवो वा। तैरुपशुद्धं- अवदातं सद्युक्तिकं सद्धेतुकं वा यदिवा अथैः- अभिधेयैः पदैश्च-वाचकैः शब्दैः उप-सामीप्येन शुद्धं-निर्दोषम्, तमेवम्भूतमर्हद्भिर्भाषितं धर्म श्रद्दधानाः, तथाऽनुतिष्ठन्तोजना लोका अनायुषः अपगतायुःकर्माणः सन्तः सिद्धाः, सायुषश्चन्द्राद्या देवाधिपा आगमिष्यन्तीति भविष्यन्ति। इतिशब्दः परिसमाप्तौ, ब्रवीमीति पूर्ववत् // 29 // ३८०॥इति वीरस्तवाख्यं षष्ठमध्ययनं / परिसमाप्तमिति॥ // श्रीमत्सुधर्मस्वामिगणभृत्प्ररूपितं श्रीमच्छीलाङ्काचार्यविरचितायां श्रीसूत्रकृताङ्गवृत्तौ षष्ठमध्ययनं श्रीवीरस्तुत्याख्यं समाप्तमिति // // 272 // O पारं (प्र०)। 0 तीर्थङ्करश्चतुर्ज्ञानी सुरमहितः सेधयितव्ये ध्रुवे। अनिगूहितबलवीर्यः सर्वस्थाम्नोद्यच्छति॥ 1 // * धूयंमि (मु०)। * विरओ (मु०)। Page #305 -------------------------------------------------------------------------- ________________ सप्तममध्ययन श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 273 // ॥अथ सप्तममध्ययनं कुशीलपरिभाषाख्यम्॥ श्रुतस्कन्धः१| उक्तं षष्ठमध्ययनम्, साम्प्रतं सप्तममारभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने महावीरस्य गुणोत्कीर्तनतः / कुशीलसुशीलपरिभाषा कृता, तदनन्तरं तद्विपर्यस्ताः कुशीला: परिभाष्यन्ते, तदनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोग- परिभाषा, द्वाराणि व्यावर्णनीयानि, तत्राप्युपक्रमान्तर्गतोऽर्थाधिकारोऽयम्, तद्यथा-कुशीला:- परतीर्थिकाः पार्श्वस्थादयोवा स्वयूथ्या नियुक्तिः 86-87 अशीलाश्च गृहस्थाः परि-समन्तात् भाष्यन्ते-प्रतिपाद्यन्ते तदनुष्ठानतस्तद्विपाकदुर्गतिगमनतश्च निरूप्यन्त इति तथा तद्विपर्ययेण शीलक्वचित्सुशीलाश्चेति, निक्षेपस्त्रिधा- ओघनामसूत्रालापकभेदात्, तत्रौघनिष्पन्ननिक्षेपेऽध्ययनम्, नामनिष्पन्ने कुशीलपरि- निक्षेपादिः भाषेति, एतदधिकृत्य नियुक्तिकृदाह नि०-सीले चउक्क दव्वे पाउरणाभरणभोयणादीसु / भावे उ ओहसीलं अभिक्खमासेवणा चेव // 86 // शीले शीलविषये निक्षेपे क्रियमाणे चतुष्क मिति नामादिश्चतुर्धा निक्षेपः, तत्रापि नामस्थापने क्षुण्णत्वादनादृत्य द्रव्यं इति द्रव्यशीलं प्रावरणाभरणभोजनादिषु द्रष्टव्यम्, अस्यायमर्थः- यो हि फलनिरपेक्षस्तत्स्वभावादेव क्रियासु प्रवर्तते स तच्छीलः, तत्रेह प्रावरणशील इति प्रावरणप्रयोजनाभावेऽपिताच्छील्यान्नित्यं प्रावरणस्वभावः प्रावरणे वा दत्तावधानः, एवमाभरणभोजनादिष्वपि द्रष्टव्यमिति, यो वा यस्य द्रव्यस्य चेतनाचेतनादेः स्वभावस्तद् द्रव्यशीलमित्युच्यते, भावशीलं तु द्विधाओघशीलमाभीक्ष्ण्यसेवनाशीलं चेति // 86 // तत्रौघशीलं व्याचिख्यासुराह // 273 // नि०- ओहे सीलं विरती विरयाविरई य अविरती असीलं / धम्मेणाणतवादी अपसत्थ अहम्मकोधादी॥८७॥ Page #306 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 274 / / तत्रौघः- सामान्यं सामान्येन सावद्ययोगविरतो विरताविरतोवाशीलवान् भण्यते, तद्विपर्यस्तोऽशीलवानिति, आभीक्ष्ण्यसेवायां श्रुतस्कन्धः१ तु- अनवरतसेवनायां तु शीलमिदम्, तद्यथा- धर्मे धर्मविषये प्रशस्तं शीलं यदुतानवरतापूर्वज्ञानार्जनं विशिष्टतपः करणं वा, सप्तममध्ययन आदिग्रहणादनवरताभिग्रहग्रहणादिकं परिगृह्यते, अप्रशस्तभावशीलं त्वधर्मप्रवृत्तिर्बाह्या आन्तरातु क्रोधादिषु प्रवृत्तिः, आदि कुशील परिभाषा, ग्रहणात् शेषकषायाश्चौर्याभ्याख्यानकलहादयः परिगृह्यन्त इति // 87 // साम्प्रतं कुशीलपरिभाषाख्यस्याध्ययनस्यान्वर्थतां नियुक्तिः दर्शयितुमाह 88-89 शीलनि०- परिभासिया कुसीला य एत्थ जावंति अविरता केई। सुत्ति पसंसा सुद्धो कुत्ति दुगुंछा अपरिसुद्धो // 48 // निक्षेपादिः परि-समन्तात् भाषिताः- प्रतिपादिताः कुशीलाः कुत्सितशीला अशुद्धा परतीर्थिकाः पार्श्वस्थादयश्च चशब्दात् यावन्तः केचनाविरता अस्मिन्नित्यत इदमध्ययनं कुशीलपरिभाषेत्युच्यते, किमिति कुशीला अशुद्धा गृह्यन्ते इत्याह-सुरित्ययं निपातः प्रशंसायांशुद्धविषयो वर्तते, तद्यथा-सौराज्यमित्यादि, तथा कुरित्ययमपि निपातो जुगुप्सायामशुद्धविषयों वर्तते, तद्यथा कुतीर्थं कुग्राम इत्यादि / / 88 // यदि कुत्सितशीला: कुशीलाः, कथं तर्हि ? परतीर्थिकाः पार्श्वस्थादयश्च तथाविधा भवन्तीत्याह-8 नि०- अफासुयपडिसेवियणामं भुजो य सीलवादी य / फासुंवयंति सीलं अफासुया मो अभुंजंता // 89 // अस्त्ययं शीलशब्दस्तत्स्वाभाव्ये, तथाहि- यः फलनिरपेक्षः क्रियास्वाभरणादिकासु प्रवर्तते स चेह द्रव्यशीलत्वेन / प्रदर्शितः, अस्त्युपशमप्रधाने चारित्रे, तथाहि- तत्प्रधानः शीलवानयं तपस्वीति, तद्विपर्ययेण दुःशील इति, स चेह // 274 // भावशीलग्रहणेनोपात्त इति, इह च यतीनां ध्यानाध्ययनादिकं मुक्त्वा धर्माधारशरीरतत्पालनाहारव्यापारं च मुक्त्वा नापरः (r) आभीक्ष्ण्यसेवनायामनवरत (प्र०)। (r) सुद्धे कुत्ति दुगुंछा अपरिसुद्धे (प्र०)। 0 शीला: परतीर्थिका: (मु०)। 0 विषये वर्तते, कुतीर्थं (मु०)। Page #307 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः 1 // 275 // कश्चिद्व्यापारोऽस्तीत्यतस्तदाश्रयणेनैव सुशीलत्वं दुःशीलत्वं च चिन्त्यते, तत्र कुतीर्थिकः पार्श्वस्थादिर्वा अप्रासुकं-सचित्तं श्रुतस्कन्धः१ प्रतिसेवितुं शीलमस्य स भवत्यप्रासुकप्रतिसेवी नामशब्दः सम्भावनायां भूयः पुनर्धाष्टाच्छीलवन्तमात्मानं वदितुं शीलं सप्तममध्ययनं कुशीलयस्य स शीलवादी, किमित्येवं?- यतः प्रासुकं अचेतनं शीलं वदन्ति, इदमुक्तं भवति- यः प्रासुकमुद्गमादिदोषरहितमाहार परिभाषा, भुङ्क्ते तं शीलवन्तं वदन्ति तज्ज्ञाः, तथाहि- यतयो प्रासुकमुद्गमादिदोषदुष्टमेवाहारमभुञ्जानाः शीलवन्तो भण्यन्ते, नेतर नियुक्तिः९० शीलइति स्थितम्, मोशब्दस्य निपातत्वेनावधारणार्थत्वादिति // 89 // अप्रासुकभोजित्वेन कुशीलत्वं प्रतिपादयितुं दृष्टान्तमाह निक्षेपादिः नि०- जहणाम गोयमा चडिदेवगा वारिभद्दगा चेव / जे अग्निहोत्तवादी जलसोयं जे य इच्छंति // 90 // सूत्रम् 1-2 9 यथेति दृष्टान्तोपक्षेपार्थम्, नामशब्दो वाक्यालङ्कारे, गौतमा इति गोव्रतिका गृहीतशिक्षलघुकायं वृषभमुपादाय धान्याद्यर्थं / (381-382) पृथ्व्यादिप्रतिगृहमटन्ति, तथा चडिदेवगा इति चक्रधरप्रायाः एवं वारिभद्रका अब्भक्षाः शैवलाशिनो नित्यं स्नानपादादिधावनाभिरता जीवानामारम्भः वा तथा ये चान्ये अग्निहोत्रवादिनः अग्निहोत्रादेवस्वर्गगमनमिच्छन्ति ये चान्ये जलशौचमिच्छन्ति भागवतादयस्ते सर्वेऽप्यप्रासु गृद्धयादिश्च काहारभोजित्वात् कुशीला इति, चशब्दात् ये च स्वयूथ्याः पार्श्वस्थादय उद्गमाद्यशुद्धमाहारं भुञ्जते तेऽपि कुशीला इति।। गतो नामनिष्पन्नो निक्षेपः / / ९०॥साम्प्रतं सूत्रालापकनिष्पन्ने निक्षेपे अस्खलितादिगुणोपेतं सूत्रमुच्चारणीयम्, तच्चेदं पुढवीय आऊ अगणी य वाऊ, तण रुक्ख बीया य तसा य पाणा।जे अंडया जे य जराउ पाणा, संसेयया जे रसयाभिहाणा॥ सूत्रम् 1 // ( // 381 // ) // 275 // एयाइंकायाईपवेदिताई, एतेसुजाणे पडिलेह सायं। एतेण काएणय आयदंडे, एतेसुया विप्परियासुविंति ॥सूत्रम् 2 // ( // 382 // ) पृथिवी पृथिवीकायिकाः सत्त्वाः चकारः स्वगतभेदसंसूचनार्थः, स चायं भेदः- पृथिवीकायिकाः सूक्ष्मा बादराश्च, ते च Page #308 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 276 // प्रत्येकं पर्याप्तकापर्याप्तकभेदेन द्विधा, एवमप्कायिका अपि तथाऽग्निकायिका वायुकायिकाश्च द्रष्टव्याः, वनस्पतिकायिकान् श्रुतस्कन्धः१ भेदेन दर्शयति- तृणानि कुशादीनि वृक्षाश्च अश्वत्थादयो बीजानि शाल्यादीनि एवं वल्लीगुल्मादयोऽपि वनस्पतिभेदा द्रष्टव्याः, सप्तममध्ययनं कुशीलत्रस्यन्तीति त्रसा द्वीन्द्रियादयः प्राणाः प्राणिनः ये चाण्डाज्जाता अण्डजाः- शकुनिसरीसृपादयः ये च जरायुजा जम्बालवेष्टिताः पीरभाषा, समुत्पद्यन्ते, ते च गोमहिष्यजाविकमनुष्यादयः, तथा संस्वेदाज्जाताः संस्वेदजा यूकामत्कुणकृम्यादयः ये च रसजाभिधाना सूत्रम् 1-2 (381-382) दधिसौवीरकादिषुरूतपक्ष्मसन्निभाइति॥१॥३८१॥ नानाभेदभिन्नं जीवसंघातं प्रदाधुना तदुपघाते दोषं प्रदर्शयितुमाह पृथ्व्यादिएते पृथिव्यादयः काया जीवनिकाया भगवद्भिः प्रवेदिताः कथिताः, छान्दसत्वान्नपुंसकलिङ्गता, एतेषु च पूर्वं प्रतिपादितेषु जीवानामारम्भः गृद्धयादिश्च पृथिवीकायादिषु प्राणिषु सातं सुखं जानीहि, एतदुक्तं भवति- सर्वेऽपि सत्त्वाः सातैषिणो दुःखद्विषश्चेति ज्ञात्वा प्रत्युपेक्षस्व कुशाग्रीयया बुद्ध्या पर्यालोचयेति, यथैभिः कायैः समारभ्यमाणैः पीड्यमानैरात्मा दण्ड्यते, एतत्समारम्भादात्मदण्डो भवतीत्यर्थः, अथवैभिरेव कायैर्ये आयतदण्डा दीर्घदण्डाः, एतदुक्तं भवति- एतान् कायान्ये दीर्घकालंदण्डयन्ति पीडयन्तीति, तेषां यद्भवति तदर्शयति-ते एतेष्वेव- पृथिव्यादिकायेषु विविध- अनेकप्रकारं परि- समन्ताद् आशु-क्षिप्रमुपसामीप्येन यान्ति-व्रजन्ति, तेष्वेव पृथिव्यादिकायेषु भूयो भूयः विविधमनेकप्रकारं भूयो भूयः समुत्पद्यन्त इत्यर्थः, यदिवा- विपर्यासो व्यत्ययः, सुखार्थिभिः कायसमारम्भः क्रियते तत्समारम्भेण च दुःखमेवावाप्यते न सुखमिति, यदिवा कुतीर्थिका मोक्षार्थमेतैः / कायैाँ क्रियां कुर्वन्ति तया संसार एव भवतीति // 2 // 382 // यथा चासावायतदण्डो मोक्षार्थी तान् कायान् समारभ्य 8 // 276 // तद्विपर्यासात् संसारमाप्नोति तथा दर्शयति (r) कायेषु विविध० (मु०)। ॐ विपर्ययात् (मु०)। Page #309 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 277 // जाईपहं अणुपरिवट्टमाणे, तसथावरेहिं विणिघायमेति / से जाति जातिं बहुकूरकम्मे, जंकुव्वती मिन्जति तेण बाले॥सूत्रम् 3 // श्रुतस्कन्धः 1 ( // 383 // ) सप्तममध्ययन कुशीलअस्सिंच लोए अदुवा परत्था, सयग्गसो वा तह अन्नहा वा / संसारमावन्न परं परं ते, बंधति वेदंति य दुन्नियाणि / / सूत्रम् 4 // परिभाषा, ( // 384 // ) सूत्रम् 3-4 जातीनां- एकेन्द्रियादीनां पन्था जातिपथः, यदिवा- जाति:- उत्पत्तिर्वधो- मरणं जातिश्च वधश्च जातिवधं तद् अनुपरिवर्त (383-384) पृथ्व्यादिमानः एकेन्द्रियादिषु पर्यटन् जन्मजरामरणानि वा बहुशोऽनुभवन् त्रसेषु तेजोवायुद्वीन्द्रियादिषु स्थावरेषु च पृथिव्यम्बुवनस्पतिषु जीवानामारम्भः समुत्पन्नः सन् कायदण्डविपाकजेन कर्मणा बहुशो विनिघातं विनाशमेति- अवाप्नोति स आयतदण्डोऽसुमान् जातिं जाति गृझ्यादिश्व उत्पत्तिमुत्पत्तिमवाप्य बहूनि क्रूराणि- दारुणान्यनुष्ठानानि यस्य स भवति बहुक्रूरकर्मा, स एवम्भूतो निर्विवेकः सदसद्विवेकशून्यत्वात् बाल इव बालो यो ऽस्यामेकेन्द्रियादिकायां जातौ यत्प्राण्युपमर्दकारि कर्म कुरुते स तेनैव कर्मणा मीयते भ्रियते / पूर्यते यदिवा 'मीङ् हिंसायां' मीयते हिंस्यते अथवा- बहुक्रूरकर्मेति चौरोऽयं पारदारिकं इति वा इत्येवं तेनैव कर्मणा मीयते- परिच्छिद्यत इति // 3 // 383 // व पुनरसौ तैः कर्मभिर्मीयते इति दर्शयति- यान्याशुकारीणि कर्माणि तान्यस्मिन्नेव जन्मनि विपाकं ददति, अथवा परस्मिन् जन्मनि नरकादौ, तस्य कर्म विपाकं दददेकस्मिन्नेव जन्मनि विपाकं तीव्र ददाति शताग्रशो वे ति बहुषु जन्मसु, येनैव प्रकारेण तदशुभमाचरन्ति तथैवोदीर्यते तथा- अन्यथा वेति, इदमुक्तं भवति-किञ्चित्कर्म तद्भव एव विपाकं ददाति किञ्चिच्च जन्मान्तरे, यथा- मृगापुत्रस्य दुःखविपाकाख्ये विपाकश्रुताङ्गश्रुतस्कन्धे कथितमिति, 0 बालो यस्या० (मु०)। 0 नरकादौ तस्य...ददति एकस्मि०...ददति (मु०)। Page #310 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः१ सप्तममध्ययनं कुशीलपरिभाषा, सूत्रम् 5-6 (385-386) पृथ्व्यादिजीवानामारम्भः गृङ्ख्यादिश्च // 278 // | श्रीसूत्रकृताङ्गं दीर्घकालस्थितिकं त्वपरजन्माचरितं वेद्यते, येन प्रकारेण सकृत्तथैवानेकशो वा, यदिवाऽन्येन प्रकारेण सकृत्सहस्रशो वा नियुक्तिश्रीशीला० शिरच्छेदादिकं हस्तपादच्छेदादिकं चानुभूयत इति, तदेवं ते कुशीला आयतदण्डाश्चतुर्गतिकसंसारमापन्ना अरहट्टघटीयन्त्रन्यायेन वृत्तियुतम् संसारं पर्यटन्तः परं परं प्रकृष्टं प्रकृष्टं दुःखमनुभवन्ति, जन्मान्तरकृतं कर्मानुभवन्तश्चैकमार्तध्यानोपहता अपरं बध्नन्ति वेदयन्ति श्रुतस्कन्धः१ च, दुष्टं नीतानि दुर्नीतानि- दुष्कृतानि, न हि स्वकृतस्य कर्मणो विनाशोऽस्तीतिभावः, तदुक्तं- मा होहि रे विसनो जीव! तुमं विमणदुम्मणो दीणो। णहु चिंतिएण फिट्टइ तं दुक्खं जं पुरा रइयं // 1 // जइ पविससि पायालं अडविं व दरिं गुहं समुदं वा। पुवकयाउ न चुक्कसि अप्पाणं घायसे जइवि॥२॥॥ 4 // 384 / / एवं तावदोघतः कुशीलाः प्रतिपादिताः, तदधुना पाषण्डिकानधिकृत्याह जे मायरंवा पियरं च हिच्चा, समणव्वए अगणिं समारभिज्जा ।अहाहु से लोए कुसीलधम्मे, भूताई जे हिंसति आयसाते ॥सूत्रम् 5 // ( // 385 // ) उजालओपाण निवातएजा, निवावओ अगणि निवायवेजा / तम्हा उमेहावि समिक्ख धम्म, ण पंडिए अगणि समारभिज्जा। सूत्रम् 6 // ( // 386 // ) ये केचनाविदितपरमार्था धर्मार्थमुत्थिता मातरं पितरं च त्यक्त्वा, मातापित्रोर्दुस्त्यजत्वात् तदुपादानमन्यथा भ्रातृपुत्रादिकमपि त्यक्त्वेति द्रष्टव्यम्, श्रमणव्रते किल वयं समुपस्थिता इत्येवमभ्युपगम्याग्निकार्य समारभन्ते, पचनपाचनादिप्रकारेण R Oजन्मान्तरितं (मु०)। 0 मा भव रे विषण्णो जीव! त्वं विमना दुर्मना दीनः / नैव चिन्तितेन स्फेटते तद्दुःखं यत्पुरा रचितम् // 1 // यदि प्रविशसि पातालं अटवी वा दरीं गुहां समुद्रं वा। पूर्वकृतान्नैव भ्रश्यसि आत्मानं घातयसि यद्यपि // 2 // // 278 // Page #311 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्ध:१ // 279 // कुशील कृतकारितानुमत्यौद्देशिकादिपरिभोगाच्चाग्निकायसमारम्भं कुर्युरित्यर्थः, अथेति वाक्योपन्यासार्थः, आहु रिति तीर्थकृद्गण- श्रुतस्कन्धः१ धरादय एवमुक्तवन्तः यथा सोऽयं पाषण्डिको लोको गृहस्थलोको वाऽग्निकायसमारम्भात् कुशीलः- कुत्सितशीलो धर्मो सप्तममध्ययनं यस्य स कुशीलधर्मा, अयं किम्भूत इति दर्शयति- अभूवन् भवन्ति भविष्यन्तीति भूतानि-प्राणिनस्तान्यात्मसुखार्थं हिनस्ति परिभाषा, व्यापादयति, तथाहि-पञ्चाग्नितपसा निष्टप्तदेहास्तथाऽग्निहोत्रादिकया च क्रियया पाषण्डिकाः स्वर्गावाप्तिमिच्छन्तीति, (385-386) तथा लौकिकाः पचनपाचनादिप्रकारेणाग्निकार्य समारभमाणाः सुखमभिलषन्तीति // 5 // 385 // अग्निकायसमारम्भे च पृथ्व्यादियथा प्राणातिपातो भवति तथा दर्शयितुमाह- तपनतापनप्रकाशादिहेतुं काष्ठादिसमारम्भेण योऽग्निकार्य समारभते सोऽग्नि-2 जीवानामारम्भः कायमपरांश्च पृथिव्याद्याश्रितान् स्थावरांस्त्रसांश्च प्राणिनो निपातयेत्, त्रिभ्यो वामनोवाक्कायेभ्य आयुर्बलेन्द्रियेभ्योवा पातयेन्नि गृद्ध्यादिश्च पातयेत् त्रिपातयेत्, तथाऽग्निकायमुदकादिना / निर्वापयन् विध्यापयंस्तदाश्रितानन्यांश्च प्राणिनो निपातयेत्रिपातयेद्वा तत्रोज्ज्वालकनिर्वापकयोर्योऽग्निकायमुज्ज्वलयति स बहूनामन्यकायानां समारम्भकः, तथा चागमः- दो भंते! पुरिसा अन्नमन्नेण सद्धिं अगणिकायं समारभंति, तत्थ णं एगे पुरिसे अगणिकायं उज्जालेइ एगे णं पुरिसे अगणिकायं निव्ववेइ, तेसिं भंते! पुरिसाणं कयरे / पुरिसे महाकम्मतराए कयरे वा पुरिसे अप्पकम्मतराए?, गोयमा! तत्थ णं जे से पुरिसे अगणिकायं उज्जालेइ से णं पुरिसे बहुतराग पुढविकायं समारभति, एवं आउकायं वाउकायं वणस्सइकायं तसकायं अप्पतरागं अगणिकायं समारभइ, तत्थ णं जे से पुरिसे अगणिकाय निव्वावेइ से णं पुरिसे अप्पतरागं पुढविकायं समारभइ जाव अप्पतरागं तसकायं समारभइ बहुतरागं अगणिकायं समारभइ, से एतेणं / // 279 // अटेणं गोयमा! एवं वुच्चइ॥अपिचोक्तं- भूयाणं एसमाघाओ, हव्ववाहो, ण संसओइत्यादि। यस्मादेवं तस्मात् मेधावी सदसद्विवेकः ®भूतानामेष आघातो हव्यवाहो न संशयः / / Page #312 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 280 // श्रुतस्कन्धः१ सप्तममध्ययनं कुशीलपरिभाषा, सूत्रम् 7-10 (387-390) पृथ्व्यादिजीवानामारम्भः गृङ्ख्यादिश्च सश्रुतिक: समीक्ष्य धर्मं पापाड्डीनः पण्डितो नाग्निकार्य समारभते, स एव च परमार्थतः पण्डितो योऽग्निकायसमारम्भकृतात् पापानिवर्तत इति // 6 // 386 // कथमनिकायसमारम्भेणापरप्राणिवधो भवतीत्याशङ्कयाह पुढवीवि जीवा आऊवि जीवा, पाणा य संपाइम संपयंति / संसेयया कट्ठसमस्सिया य, एते दहे अगणि समारभंते ॥सूत्रम् // ( // 387 // ) हरियाणि भूताणि विलंबगाणि, आहार देहा य पुढो सियाई। जे छिंदती आयसुहं पडुच्च, पागब्भि पाणे बहुणं तिवाती॥ सूत्रम् 8 // ( // 388 // ) जातिंच वुट्टिच विणासयंते, बीयाइ अस्संजय आयदंडे / अहाहु से लोएँ अणज्जधम्मे, बीयाइ जे हिंसति आयसाते॥सूत्रम् // ( // 389 // ) गन्भाइ मिजंति बुयाबुयाणा, णरा परे पंचसिहा कुमारा / जुवाणगा मज्झिम थेरगा य, (पाठांतरे पोरुसा य) चयंति ते आउखए पलीणा // सूत्रम् 10 // ( // 390 // ) न केवलं पृथिव्याश्रिता द्वीन्द्रियादयो जीवा यापि च पृथ्वी- मृल्लक्षणा असावपि जीवाः, तथा आपश्च- द्रवलक्षणा जीवास्तदाश्रिताश्च प्राणाः सम्पातिमाःशलभादयस्तत्र सम्पतन्ति, तथा संस्वेदजा: करीषादिष्विन्धनेषु घुणपिपीलिकाकृम्यादयः काष्ठाद्याश्रिताश्च ये केचन एतान् स्थावरजङ्गमान् प्राणिनः स दहेद्योऽग्निकार्य समारभेत, ततोऽग्निकायसमारम्भो महादोषायेति॥ 7 // 387 // एवं तावदग्निकायसमारम्भकास्तापसास्तथा पाकादनिवृत्ताः शाक्यादयश्चापदिष्टाः, साम्प्रतं ते चान्ये वनस्पतिसमारम्भादनिवृत्ताः परामृश्यन्ते इत्याह- हरितानिदुर्वाङ्करादीन्येतान्यप्याहारादेवृद्धिदर्शनात् भूतानि जीवाः तथा विलम्बकानीति // 280 // Page #313 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 281 // 3 कुशील जीवाकारं यानि विलम्बन्ति-धारयन्ति, यथाहि-कललार्बुदमांसपेशीगर्भप्रसवबालकुमारयुवमध्यमस्थविरावस्थान्तोमनुष्यो श्रुतस्कन्धः१ भवति, एवं हरितान्यपि शाल्यादीनि जातान्यभिनवानि संजातरसानि यौवनवन्ति परिपक्वानि जीर्णानि परिशुष्काणि सप्तममध्ययनं मृतानि तथा वृक्षा अप्यङ्करावस्थायां जाता इत्युपदिश्यन्ते मूलस्कन्धशाखाप्रशाखादिभिर्विशेषैः परिवर्धमाना युवानः पोता इत्युपदिश्यन्त इत्यादि शेषास्वप्यवस्थास्वायोज्यम्, तदेवं हरितादीन्यपि जीवाकारं विलम्बयन्ति, तत एतानि मूलस्कन्ध-सूत्रम् 7-10 शाखापत्रपुष्पादिषु स्थानेषु पृथक् प्रत्येकं श्रितानि व्यवस्थितानि, न तु मूलादिषु सर्वेष्वपि समुदितेषु एक एव जीवः, एतानि 8(387-390) पृथ्व्यादिच भूतानि सङ्ख्येयासङ्खयेयानन्तभेदभिन्नानि वनस्पतिकायाश्रितान्याहारार्थं देहापचयार्थं देहक्षतसंरोहणार्थं वाऽऽत्मसुखं प्रतीत्य जीवानामारम्भः आश्रित्य यच्छिनत्ति स प्रागल्भ्यात् धाष्टावष्टम्भादहूनां प्राणिनामतिपाती भवति, तदतिपाताच्च निरनुक्रोशतया न धर्मो गृयादिश्च नाप्यात्मसुखमित्युक्तं भवति // 8 // 388 // किञ्च- जातिं उत्पत्तिं तथा अङ्करपत्रमूलस्कन्धशाखाप्रशाखाभेदेन वृद्धिं च विनाशयन् बीजानि च तत्फलानि विनाशयन् हरितादीनि छिनत्तीति, असंयतः गृहस्थः प्रव्रजितो वा तत्कर्मकारी गृहस्थ एव, सच हरितच्छेदविधाय्यात्मानंदण्डयतीत्यात्मदण्डः, स हि परमार्थतः परोपघातेनात्मानमेवोपहन्ति, अथशब्दोवाक्यालङ्कारे आहुः एवमुक्तवन्तः, किमुक्तवन्त इति दर्शयति-यो हरितादिच्छेदको निरनुक्रोशः सः अस्मिन् लोके अनार्यधर्मा क्रूरकर्मकारी भवतीत्यर्थः, स च क एवम्भूतो यो धर्मापदेशेनात्मसुखार्थं वा बीजानि अस्य चोपलक्षणार्थत्वात् वनस्पतिकायं हिनस्ति स. पाषण्डिकलोकोऽन्यो वाऽनार्यधर्मा भवतीति सम्बन्धः॥९॥३८९॥ साम्प्रतं हरितच्छेदकर्मविपाकमाह- इह वनस्पतिकायोपमईकाः बहुषु जन्मसु गर्भादिकास्ववस्थासु कललार्बुदमांसपेशीरूपासु नियन्ते, तथा ब्रुवन्तोऽब्रुवन्तश्च व्यक्तवाचो O कारं यान्ति...तथाहि... (मु०)। 0 स्थातो मनुष्यो (मु०)। 0 देहोप० (मु०)। 0 धर्मावष्टम्भा० (प्र०)। // 281 // Page #314 -------------------------------------------------------------------------- ________________ कुशील श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 282 // ऽव्यक्तवाचश्च तथा परे नराः पञ्चशिखा: कुमाराः सन्तो नियन्ते, तथा युवानो मध्यमवयसः स्थविराश्च क्वचित्पाठो मज्झिमपोरुसा श्रुतस्कन्धः१ यत्ति तत्र 'मध्यमा' मध्यमवयसः 'पोरुसाय'त्ति पुरुषाणांचरमावस्थांप्राप्ता अत्यन्तवृद्धा एवेतियावत्, तदेवं सर्वास्वप्यव-2 सप्तममध्ययनं स्थासु बीजादीनामुपमईकाः स्वायुषः क्षये प्रलीनाः सन्तो देहं त्यजन्तीति, एवमपरस्थावरजङ्गमोपमईकारिणामप्यनियतायुष्क परिभाषा, त्वमायोजनीयम्॥१०॥३९० // किञ्चान्यत् सूत्रम् 11-14 (391-394) संबुज्झहा जंतवो! माणुसत्तं, दटुं भयं बालिसेणं अलंभो। एगंतदुक्खे जरिए व लोए, सकम्मुणा विप्परियासुवेइ ॥सूत्रम् 11 // पृथ्व्यादि(॥३९१॥) जीवानामारम्भः इहेग मूढा पवयंतिमोक्खं, आहारसंपजणवजणेणं / एगेयसीओदगसेवणेणं, हुएण एगेपवयंति मोक्खं ।सूत्रम् 12 // ( // 392 // ) गृद्ध्यादिश्च पाओसिणाणादिसुणत्थि मोक्खो, खारस्स लोणस्स अणासएणं। ते मज्जमंसं लसुणं च भोच्चा, अन्नत्थ वासं परिकप्पयंति // सूत्रम् 13 / / ( // 393 // ) उदगेण जे सिद्धिमुदाहरंति, सायंच पायंउदगंफुसंता।उदगस्स फासेण सियास सिद्धी, सिझिंसुपाणा बहवेदगंसि॥सूत्रम् 14 // ( // 394 // ) हे! जन्तवः प्राणिनः! सम्बुध्यध्वं यूयम्, न हि कुशीलपाषण्डिकलोकस्त्राणाय भवति, धर्म च सुदुर्लभत्वेन सम्बुध्यध्वम्, तथा चोक्तं- माणुस्सखेत्तजाई कुलरूवारोग्गमाउयं बुद्धी। सवणोग्गहसद्धा संजमो य लोगमि दुलहाई॥१॥ तदेवमकृतधर्माणां मनुष्यत्वमतिदुर्लभमित्यवगम्य तथा जातिजरामरणरोगशोकादीनि नरकतिर्यक्षु च तीव्रदुःखतया भयं दृष्ट्वा तथा- बालिशेन Oमानुष्यं क्षेत्रं जातिः कुलं रूपं आरोग्यं आयुः बुद्धिः श्रवणमवग्रहः श्रद्धा संयमश्च लोके दुर्लभानि // 1 // // 282 Page #315 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 283 // अज्ञेन सदसद्विवेकस्यालम्भ इत्येतच्चावगम्य तथा निश्चयनयमवगम्य एकान्तदुःखोऽयं ज्वरित इव लोकः संसारिपाणिगणः, श्रुतस्कन्ध:१ तथा चोक्तं-जम्मं दुक्खं जरा दुक्खं, रोगा य मरणाणि य। अहो दुक्खो हु संसारो, जत्थ कीसंति पाणिणो॥१॥तथा-तण्हाइयस्स सप्तममध्ययन कुशीलपाणं कूरो छुहियस्स भुजए तित्ती। दुक्खसयसंपउत्तं जरियमिव जगं कलयलेइ॥१॥ इति, अत्र चैवम्भूते लोके अनार्यकर्मकारी परिभाषा, स्वकर्मणा विपर्यासमुपैति सुखार्थी प्राण्युपमईं कुर्वन् दुःखमेवाप्नोति, यदिवा मोक्षार्थी संसारं पर्यटतीति // 11 // 391 // सूत्रम् 11-14 (391-394) उक्त: कुशीलविपाकोऽधुना तदर्शनान्यभिधीयन्ते- इहे ति मनुष्यलोके मोक्षगमनाधिकारे वा, एके केचन मूढा अज्ञानाऽऽच्छा पृथ्व्यादिदितमतयः परैश्च मोहिताः प्रकर्षेण वदन्ति प्रवदन्ति- प्रतिपादयन्ति, किं तत्?- मोक्षं मोक्षावाप्तिम्, केनेति दर्शयति- जीवानामारम्भः गृयादिश्च आहियत इत्याहार- ओदनादिस्तस्य सम्पद्- रसपुष्टिस्तां जनयतीत्याहारसम्पज्जननं- लवणम्, तेन ह्याहारस्य रसपुष्टिः क्रियते, तस्य वर्जनं तेनाऽऽहारसम्पज्जननवर्जनेन-लवणवर्जनेन मोक्षंवदन्ति, पाठान्तरं वा आहारसपंचयवजणेण' आहारेण सह लवणपञ्चकमाहारसपञ्चकम्, लवणपञ्चकं चेदम्, तद्यथा- सैन्धवं सौवर्चलं बिडं रौमं सामुद्रं चेति, लवणेन हि सर्वरसानामभिव्यक्तिर्भवति, तथा चोक्तं-लवणविहूणा य रसा चक्खुविहूणा य इंदियग्गामा। धम्मो य दयारहिओं सोक्खं संतोसरहियं / Mनो // 1 // तथा 'लवणं रसानां तैलं स्नेहानां घृतं मेध्याना'मित्यादि, तदेवम्भूतलवणपरिवर्जनेन रसपरित्याग एव कृतो भवति, तत्त्यागाच्च मोक्षावाप्तिरित्येवं केचन मूढाः प्रतिपादयन्ति, पाठान्तरं वा 'आहारओ पंचकवज्जणेणं' आहारत इति कर्मोदयसंपादितसुखादिपरिणामानां तन्मते दुःखरूपत्वात् / / ॐ जन्म दुःखं जरा दुःखं रोगाश्च मरणं च / अहो दुःख एव संसारः यत्र क्लिश्यन्ति जन्तवः / / // 283 // तृष्णार्दितस्य पानं कूरः क्षुधितस्य भुक्तौ तृप्तिः। दुःखशतसम्प्रयुक्तं ज्वरितमिव जगत्कलकलति॥ 1 // 0 दु:खं प्राप्नोति (मु०)। 7 लवणविहीनाश्च रसाश्चक्षुविहीनाश्चेन्द्रियग्रामाः। धर्मश्च दयारहित: सौख्यं सन्तोषरहितं न // 1 // * छायस्स भुत्तए तित्ती। दुक्खसयसंपतत्तं (मु०)। * धम्मो दयाय रहिओ (मु०)। Page #316 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 284 // ल्यब्लोपे कर्मणि पञ्चमी आहारमाश्रित्य पञ्चकं वर्जयन्ति, तद्यथा-लसुणं पलाण्डुः करभीक्षीरंगोमांसंमद्यं चेत्येतत्पञ्चक- श्रुतस्कन्धः१ वर्जनेन मोक्षं प्रवदन्ति, तथैके-'वारिभद्रकादयो' भागवतविशेषाः शीतोदकसेवनेन सचित्ताप्कायपरिभोगेन मोक्षं प्रवदन्ति, सप्तममध्ययनं कुशीलउपपत्तिं च ते अभिदधति- यथोदकं बाह्यमलमपनयति एवमान्तरमपि, वस्त्रादेश्च यथोदकाच्छुद्धिरुपजायते एवं बाह्यशुद्धि- परिभाषा, सामर्थ्यदर्शनादान्तरापिशुद्धिरुदकादेवेति मन्यन्ते, तथैकेतापसब्राह्मणादयो हुतेन मोक्षप्रतिपादयन्ति, ये किल स्वर्गादिफलमनाशंस्य समिधाघृतादिभिर्हव्यविशेषैर्हताशनंतर्पयन्ति ते मोक्षायाग्निहोत्रं जुह्वति शेषास्त्वभ्युदयायेति, युक्तिंचात्र ते आहुःयथा (391-394) पृथ्व्यादिॐ ह्यग्निःसुवर्णादीनां मलंदहत्येवंदहनसामर्थ्यदर्शनादात्मनोऽप्यान्तरं पापमिति // 12 // 392 // तेषामसम्बद्धप्रलापिनामुत्तर- जीवानामारम्भः दानायाह- प्रातः स्नानादिषु नास्ति मोक्ष इति प्रत्यूषजलावगाहनेन निःशीलानां मोक्षो न भवति, आदिग्रहणात् हस्तपादादि गृङ्ख्यादिश्च प्रक्षालनं गृह्यते, तथाहि- उदकपरिभोगेन तदाश्रितजीवानामुपमईः समुपजायते, न च जीवोपमर्दान्मोक्षावाप्तिरिति, न चैकान्तेनोदकं बाह्यमलस्याप्यपनयने समर्थम्, अथापि स्यात्तथाप्यान्तरं मलं न शोधयति,भावशुद्ध्या तच्छुद्धेः, अथ भावरहितस्यापि तच्छुद्धिः स्यात् ततो मत्स्यबन्धादीनामपि जलाभिषेकेण मुक्त्यवाप्तिः स्यात्, तथा- क्षारस्य पञ्चप्रकारस्यापित लवणस्य अनशनेन अपरिभोगेन मोक्षो नास्ति, तथाहि-लवणपरिभोगरहितानां मोक्षोभवतीत्ययुक्तिकमेतत् न चायमेकान्तो लवणमेव रसपुष्टिजनकमिति, क्षीरशर्करादिभिर्व्यभिचारात्, अपिचासौ प्रष्टव्यः- किं द्रव्यतो लवणवर्जनेन मोक्षावाप्तिः उत भावतः?, यदि द्रव्यतस्ततो लवणरहितदेशे सर्वेषां मोक्षः स्यात्, न चैवं दृष्टमिष्टं वा, अथ भावतस्ततो भाव एव प्रधान // 284 // कादेरेवेति (प्र०)। 0 पारिभाषिकलवणमात्रप्रतिपत्तिनिरासाय क्षारेति, अत एव पञ्चप्रकारस्यापीति वृत्तिः। 0 चणकादेरपि क्षारादिमत्त्वाल्लवणेति। चैतद् दृष्टं (प्र०)। Page #317 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 285 // श्रुतस्कन्धः१ सप्तममध्ययन कुशीलपरिभाषा, सूत्रम् 15-16 (395-396) पृथ्व्यादिजीवानामारम्भः गृङ्ख्यादिश्व लवणवर्जनेनेति, तथा ते मूढा मद्यमांसं लशुनादिकं च भुक्त्वा अन्यत्र मोक्षादन्यत्र संसारे वासं-अवस्था तथाविधानुष्ठानसद्भावात् सम्यग्दर्शनज्ञानचारित्ररूपमोक्षमार्गस्याननुष्ठानाच्च परिकल्पयन्ति समन्तान्निष्पादयन्तीति // 13 // 393 // साम्प्रतं विशेषेण परिजिहीर्षुराह- तथा ये केचन मूढा उदकेन शीतवारिणा सिद्धिं परलोकं उदाहरन्ति प्रतिपादयन्ति-सायं अपराह्न विकाले वा प्रातश्च प्रत्युषसि च आद्यन्तग्रहणात् मध्याह्ने च तदेवं सन्ध्यात्रयेऽप्युदकं स्पृशन्तः स्नानादिकां क्रियां जलेन कुर्वन्तः प्राणिनो विशिष्टां गतिमाप्नुवन्तीति केचनोदाहरन्ति, एतच्चासम्यक्, यतो यधुदकस्पर्शमात्रेण सिद्धिः स्यात् तत उदकसमाश्रिता मत्स्यबन्धादयः क्रूरकर्माणो निरनुक्रोशाः बहवः प्राणिनः सिद्ध्येयुरिति, यदपि तैरुच्यते- बाह्यमलापनयनसामर्थ्यमुदकस्य दृष्टमिति तदपि विचार्यमाणंन घटते, यतो यथोदकमनिष्टमलमपनयत्येवमभिमतमप्यङ्गरागंकुङ्कमादिकमपनयति, ततश्च पुण्यस्यापनयनादिष्टविघातकृद्विरुद्धः स्यात्, किञ्च- यतीनां ब्रह्मचारिणामुदकस्नानं दोषायैव, तथा चोक्तंस्नानं मददर्पकर, कामाङ्गं प्रथमं स्मृतम् / तस्मात्कामं परित्यज्य, न ते स्नान्ति दमे रताः॥१॥ अपिच-नोदकक्लिन्नगात्रो हि, स्नात ॐ इत्यभिधीयते / स स्नातो यो व्रतस्नातः, स बाह्याभ्यन्तरः शुचिः // 1 // // 14 // 394 / / किञ्च मच्छा य कुम्मा य सिरीसिवा य, मग्गूय उट्टा दगरक्खसा य / अट्ठाणमेयं कुसला वयंति, उदगेण जे सिद्धिमुदाहरंति // सूत्रम् 15 // ( // 395 // ) उदयं जइ कम्ममलं हरेज्जा, एवं सुहं इच्छामित्तमेव / अंधं व णेयारमणुस्सरित्ता, पाणाणि चेवं विणिहंति मंदा // सूत्रम् 16 // ( // 396 // ) 0 अन्येषामपि भावाशुद्ध्यापादकानां वर्जनीयत्वात्, मद्यमांसादिभोजित्वं वक्ष्यत्यग्रे। // 285 // Page #318 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् / श्रुतस्कन्धः१ / / 286 // श्रुतस्कन्धः 1 सप्तममध्ययन कुशीलपरिभाषा, सूत्रम् 15-18 (395-398) पृथ्व्यादिजीवानामारम्भ: गृङ्ख्यादिश्च पावाइं कम्माई पकुव्वतो हि, सिओदगंतू जइतं हरिजा / सिज्झिंसु एगे दगसत्तघाती, मुसंवयंते जलसिद्धिमाहु॥सूत्रम् 17 // ( // 397 // ) हुतेण जे सिद्धिमुदाहरंति, सायंच पायं अगणिं फुसंता / एवं सिया सिद्धि हवेज तम्हा, अगणिं फुसंताण कुकम्मिणंपि।।सूत्रम् 18 // ( // 398 // ) यदि जलसम्पर्कात्सिद्धिः स्यात् ततो ये सततमुदकावगाहिनो मत्स्याश्च कूर्माश्च सरीसृपाश्च तथा मद्गवः तथोष्ट्रा- जलचरविशेषाः तथोदकराक्षसा- जलमानुषाकृतयोजलचरविशेषा एव, तेंप्रथमं सिद्ध्येयुः, न चैतदृष्टमिष्टं वा, ततश्च ये उदकेन सिद्धिमुदाहरन्त्येतद् अस्थानं अयुक्तं- असाम्प्रतं कुशला निपुणा मोक्षमार्गाभिज्ञा वदन्ति // 15 // 395 // किञ्चान्यत्- यधुदकं कर्ममलमपहरेदेवं शुभमपि पुण्यमपहरेत्, अथ पुण्यं नापहरत्येवं कर्ममलमपि नापहरेत्, अत इच्छामात्रमेवैतद्यदुच्यते- जलं कर्मापहारीति, एवमपि व्यवस्थिते ये स्नानादिकाः क्रियाः स्मार्तमार्गमनुसरन्तः कुर्वन्ति ते यथा जात्यन्धा अपरं जात्यन्धमेव नेतारमनुसृत्य गच्छन्तः कुपथश्रितयो भवन्ति नाभिप्रेतं स्थानमवाप्नुवन्ति एवं स्मार्तमार्गानुसारिणो जलशौचपरायणा मन्दा अज्ञाः कर्तव्याकर्तव्यविवेकविकलाः प्राणिन एव तन्मयान्तदाश्रितांश्च पूतरकादीन् विनिघ्नन्ति व्यापादयन्ति, अवश्यंजलक्रियया प्राणव्यपरोपणस्य सम्भवादिति // 16 // 396 // अपिच- पापानि पापोपादानभूतानि कर्माणि प्राण्युपमर्दकारीणि कुर्वतोऽसुमतो यत्कर्मोपचीयते तत्कर्म यादकमपहरेत् यद्येवं स्यात् तर्हि हिः यस्मादर्थे यस्मात्प्राण्युपमर्दैन कर्मोपादीयते जलावगाहनाचापगच्छति तस्मादुदकसत्त्वघातिनः पापभूयिष्ठा अप्येवं सिद्ध्येयुः, न चैतद्दष्टमिष्टं वा, तस्माद्ये जलावगाहनात्सिद्धिमाहुस्ते (r) विशेषा एते प्रथमं (मु०)। ॐ हरेदेवं कर्म (मु०)। // 286 // Page #319 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१| // 287 // मृषा वदन्ति // 17 // 397 // किञ्चान्यत्-‘अग्निहोत्रं जुहुयात् स्वर्गकाम' इत्यस्माद्वाक्यात् ये केचन मूढा हुतेन अग्नौ हव्यप्रक्षेपण श्रुतस्कन्धः१ सिद्धिंसुगतिगमनादिकां स्वर्गावाप्तिलक्षणां उदाहरन्ति प्रतिपादयन्ति, कथम्भूताः?- सायं अपराह्ने विकाले वा प्रातश्च प्रत्युषसि सप्तममध्ययनं कुशीलअग्निं स्पृशन्तः यथेष्टैर्हव्यैरग्निं तर्पयन्तस्तत एव यथेष्टगतिमभिलषन्ति, आहुश्चैवं ते यथा- अग्निकार्यात्स्यादेव सिद्धिरिति, तत्र परिभाषा, च यद्येवमग्निपर्शेन सिद्धिर्भवेत् ततस्तस्मादग्निं संस्पृशतां कुकर्मिणां अङ्गारदाहककुम्भकारायस्कारादीनां सिद्धिः स्यात्, यदपि सूत्रम् 19-22 च मन्त्रपूतादिकं तैरुदाह्रियते तदपिच निरन्तराः सुहृदः प्रत्येष्यन्ति, यतः कुकर्मिणामप्यग्निकार्ये भस्मापादनमग्निहोत्रिकादी (399-402) पृथ्व्यादिनामपि भस्मसात्करणमिति नातिरिच्यते कुकर्मिभ्योऽग्निहोत्रादिकं कर्मेति, यदप्युच्यते- अग्निमुखा वै देवाः, एतदपिल जीवानामारम्भः युक्तिविकलत्वात् वाङ्मात्रमेव, विष्ठादिभक्षणेन चाग्नेस्तेषां बहुतरदोषोत्पत्तेरिति // 18 // 398 // उक्तानि पृथक् कुशील गृङ्ख्यादिश्च दर्शनानि,अयमपरस्तेषां सामान्योपालम्भ इत्याह अपरिक्ख दिटुंण हु एव सिद्धी, एहिंति ते घायमबुज्झमाणा। भूएहिं जाणं पडिलेह सातं, विज्जं गहायं तसथावरेहिं॥ सूत्रम् 19 // ( // 399 // ) थणंति लुप्पंति तसंति कम्मी, पुढो जगा परिसंखाय भिक्खू। तम्हा विऊ विरतो आयगुत्ते, दटुंतसे या पडिसंहरेज्जा // सूत्रम् 20 // ( // 400 / ) जे धम्मलद्धं वि णिहाय भुंजे, वियडेण साहड्डय जे सिणाई। जे धोवती लूसयतीव वत्थं, अहाहु से णागणियस्स दूरे॥सूत्रम् 21 / / ( // 401 // ) कम्मं परिन्नाय दगंसि धीरे, वियडेण जीविजय आदिमोक्खं / से बीयकंदाइ अभुंजमाणे, विरते सिणाणाइसु इत्थियासु ॥सूत्रम् // 287 // Page #320 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 288 // 22 // ( // 402 // ) श्रुतस्कन्धः१ यैर्मुमुक्षुभिरुदकसम्पर्केणाग्निहोत्रेण वा सिद्धिरभिहिता तैः अपरीक्ष्य दृष्टमेतत् युक्तिविकलमभिहितमेतत्, किमिति? यतो सप्तममध्ययनं कुशीलनहु नैव एवं अनेन प्रकारेण जलावगाहनेन अग्निहोत्रेण वा प्राण्युपमईकारिणा सिद्धिरिति, ते च परमार्थमबुद्ध्यमानाः परिभाषा, प्राण्युपघातेन पापमेव धर्मबुद्ध्या कुर्वन्तो घात्यन्ते-व्यापाद्यन्ते नानाविधैः प्रकारैर्यस्मिन् प्राणिनः सघात:- संसारस्तमेष्यन्ति, सूत्रम् 19-22 (399-402) अप्कायतेजःकायसमारम्भेण हि त्रसस्थावराणांप्राणिनामवश्यंभावी विनाशस्तद्विनाशे च संसार एव न सिद्धिरित्यभिप्रायः, माया8 पृथ्व्यादियत एवं ततो विद्वान्' सदसद्विवेकी यथावस्थिततत्त्वं गृहीत्वा त्रसस्थावरैर्भूतै:- जन्तुभिः कथं सात-सुखमवाप्यत इत्येतत् / / प्रत्युपेक्ष्य जानीहि-अवबुद्ध्यस्व, एतदुक्तं भवति-सर्वेऽप्यसुमन्तः सुखैषिणोदुःखद्विषो, न च तेषां सुखैषिणांदुःखोत्पादक गृझ्यादिश्च त्वेन सुखावाप्तिर्भवतीति, यदिवा- विज्जं गहाय त्ति विद्यां ज्ञानं गृहीत्वा विवेकमुपादाय त्रसस्थावरैर्भूतैर्जन्तुभिः करणभूतैः सातं सुखं प्रत्युपेक्ष्य पर्यालोच्य जानीहि अवगच्छेति, यत उक्तं-पढमं नाणं तयो दया, एवं चिट्ठइ सव्वसंजए। अन्नाणी किं काही, किंवा णाही छेयपावगं॥१॥ इत्यादि // 19 // 399 // ये पुनः प्राण्युपमर्दैन सातमभिलषन्त्यशीलाः कुशीलाश्च ते संसारे एवंविधा अवस्था अनुभवन्तीत्याह-तेज:कायसमारम्भिणो भूतसमारम्भेण सुखमभिलषन्तो नरकादिगतिंगतास्तीव्रदुःखैः / पीड्यमाना असह्यवेदनाघ्रातमानसा अशरणाः स्तनन्ति केवलं करुणमाक्रन्दन्तीतियावत् तथा लुप्पंती ति छिद्यन्ते खड्गादिभिरेवं च कदर्थ्यमानाः त्रस्यन्ति प्रपलायन्ते, कर्माण्येषां सन्तीति कर्मिणः- सपापा इत्यर्थः, तथा पृथक् पृथक् जगा इति Oकथं साम्प्रतं सुख० (मु०)। प्रथमं ज्ञानं ततो दया एवं तिष्ठति सर्वसंयतेषु। अज्ञानी किं करिष्यति किं वा ज्ञास्यति छेकपापकम् / / 0 लषन्तीत्यशीला (मु०)। 0 तेऽप्कायतेजस्कायरम्भिणो (प्र०)। 7 स्तनन्ति रुदन्ति केवलं (मु०)। // 28 Page #321 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं | नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 289 / / श्रुतस्कन्धः१ सप्तममध्ययनं कुशीलपरिभाषा, सूत्रम् 19-22 (399-402) पृथ्व्यादिजीवानामारम्भ: गृङ्ख्यादिश्च जन्तव इति, एवं परिसङ्ख्याय ज्ञात्वा भिक्षणशीलो भिक्षुः साधुरित्यर्थः, यस्मात्प्राण्युपमर्दकारिणः संसारान्तर्गता विलुप्यन्ते तस्मात् विद्वान् पण्डितो विरतःपापानुष्ठानादात्मा गुप्तो यस्य सोऽयमात्मगुप्तो मनोवाक्कायगुप्त इत्यर्थः, दृष्ट्वा च त्रसान् चशब्दास्थावरांश्च दृष्टा परिज्ञाय तदुपघातकारिणी क्रियां प्रतिसंहरेत् निवर्तयेदिति // 20 // 400 // साम्प्रतं स्वयूथ्याः कुशीला अभिधीयन्त इत्याह-ये केचन शीतलविहारिणो धर्मेण- मुधिकया लब्धं धर्मलब्धं उद्देशकक्रीतकृतादिदोषरहितमित्यर्थः, तदेवम्भूतमप्याहारजातं निधाय व्यवस्थाप्य सन्निधिं कृत्वा भुञ्जते तथा ये विकटेन प्रासुकोदकेनापि सङ्कोच्याङ्गानि प्रासुक एव प्रदेशे देशसर्वस्नानं कुर्वन्ति तथा यो वस्त्रं धावति प्रक्षालयति तथा लुषयति शोभार्थं दीर्घ सत् पाटयित्वा ह्रस्वं करोति हस्वं वासन्धाय दीर्घ करोति एवं लूषयति, तदेवं स्वार्थं परार्थं वा यो वस्त्रं लूषयति, अथासौ णागणियस्स त्ति निर्ग्रन्थभावस्य संयमानुष्ठानस्य दूरे वर्तते, न तस्य संयमो भवतीत्येवं तीर्थंकरगणधरादय आहुरिति // 21 // 401 // उक्ताः कुशीलाः, तत्प्रतिपक्षभूताः शीलवन्तः प्रतिपाद्यन्त इत्येतदाह-धिया राजते इति धीरो- बुद्धिमान् उदगंसि त्ति उदकसमारम्भे सति कर्मबन्धो भवति, एवं परिज्ञाय किं कुर्यादित्याह- विकटेन प्रासुकोदकेन सौवीरादिना जीव्यात् प्राणसंधारणं कुर्यात्, चशब्दात् अन्येनाप्याहारेण प्रासुकेनैव प्राणवृत्तिं कुर्यात्, आदिः- संसारस्तस्मान्मोक्ष आदिमोक्षः (तं) संसारविमुक्तिं यावदिति, धर्मकारणानां वाऽऽदिभूतं शरीरं तद्विमुक्तिं यावत् यावज्जीवमित्यर्थः, किं चासौ साधुर्बीजकन्दादीन् अभुञ्जानः, आदिग्रहणात् मूलपत्रफलानि गृह्यन्ते,एतान्यप्यपरिणतानि परिहरन् विरतो भवति, कुत इति दर्शयति- स्नानाभ्यङ्गोद्वर्तनादिषु क्रियासु निष्प्रतिकर्मशरीरतयाऽन्यासु च चिकित्सादिक्रियासु न वर्तते, तथा स्त्रीषु च विरतः, बस्तिनिरोधग्रहणात् अन्येऽप्याश्रवा (r) उद्देशिक (प्र०)। (r) जातं विनिधाय (मु०)। 0 दीर्घमुत्पाट:० (मु०)। 0 मूलपत्रफलादीनि (प्र०)। // 2/ 2 // Page #322 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 290 // श्रुतस्कन्ध:१ सप्तममध्ययन कुशीलपरिभाषा, सूत्रम् 23-26 (403-406) पृथ्व्यादिजीवानामारम्भः गृद्ध्यादिश्च गृह्यन्ते, यश्चैवम्भूतः सर्वेभ्योऽप्याश्रवद्वारेभ्यो विरतो नासौ कुशीलदोषैर्युज्यते तदयोगाच्च न संसारे बम्भ्रमीति, ततश्च न दुःखितः स्तनति नापि नानाविधैरुपायैर्विलुप्यत इति // 22 // 402 // पुनरपि कुशीलानेवाधिकृत्याह जे मायरं च पियरं च हिच्चा, गारं तहा पुत्तपसुंधणं च / कुलाई जे धावइ साउगाई, अहाहु से सामणियस्स दूरे॥ सूत्रम् 23 // ( // 403 // ) कुलाइंजे धावइ साउगाई, आघाति धर्म उदराणुगिद्धे / अहाहु से आयरियाण सयंसे, जे लावएज्जा असणस्स हेऊ / / सूत्रम् 24 // ( / / 404 // ) णिक्खम्म दीणे परभोयणंमि, मुहमंगलीए उदराणुगिद्धे। नीवारगिद्धेव महावराहे, अदूरए एहिइ घातमेव ॥सूत्रम् 25 // // 405 // ) अन्नस्स पाणस्सिहलोइयस्स, अणुप्पियं भासति सेवमाणे। पासत्थयं चेव कुसीलयंच, निस्सारए होइ जहा पुलाए॥ सूत्रम् 26 // ( // 406 // ) ये केचनापरिणतसम्यग्धर्माणस्त्यक्त्वा मातरं च पितरं च, मातापित्रोद॑स्त्यजत्वादुपादानम्, अतो भ्रातृदुहित्रादिकमपि त्यक्त्वेत्येतदपि द्रष्टव्यम्, तथा अगारं गृहं पुत्रं अपत्यं पशुहस्त्यश्वगोमहिष्यादिकं धनंच त्यक्त्वा सम्यक् प्रव्रज्योत्थानेनोत्थायपञ्चमहाव्रतभारस्य स्कन्धं दत्त्वा पुनहींनसत्त्वतया रससातादिगौरवगृद्धो यः कुलानि गृहाणि स्वादुकानि स्वादुभोजनवन्ति धावति गच्छति, अथासौ श्रामण्यस्य श्रमणभावस्य दूरे वर्त्तते एवमाहुस्तीर्थकरगणधरादय इति // 23 // 403 // एतदेव विशेषेण दर्शयितुमाह-(ग्रन्थाग्रं 4750) यः कुलानि स्वादुभोजनवन्ति धावति इयर्ति तथा गत्वा धर्ममाख्याति भिक्षार्थं वा प्रविष्टो O०श्वरथगो० (मु०)। // 290 // Page #323 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 291 // गृझ्यादिश्व वधस्मत यद्यस्मै रोचते कथानकसम्बन्धं तत्तस्याख्याति, किम्भूत इति दर्शयति- उदरेऽनुगृद्ध उदरानुगृद्धः - उदरभरणव्यग्रस्तुन्दपरिमृज श्रुतस्कन्धः 1 इत्यर्थः, इदमुक्तं भवति- यो ह्युदरगृद्ध आहारादिनिमित्तं दानश्राद्धाख्यानि कुलानि गत्वाऽऽख्यायिकाः कथयति स कुशील सप्तममध्ययनं कुशीलइति, अथासावाचार्यगुणानामार्यगुणानां वा शतांशे वर्तते शतग्रहणमुपलक्षणं सहस्रांशादेरप्यधो वर्त्तते इति यो ह्यन्नस्य हेतुं- | परिभाषा, भोजननिमित्तमपरवस्त्रादिनिमित्तं वा आत्मगुणानपरेण लापयेत् भाणयेत्, असावप्यार्यगुणानां सहस्रांशे वर्तते किमङ्ग पुनर्यः / सूत्रम् 23-26 (403-406) स्वत एवाऽऽत्मप्रशंसां विदधातीति // 24 // 404 // किञ्च- यो ह्यात्मीयं धनधान्यहिरण्यादिकं त्यक्त्वा निष्क्रान्तो निष्क्रम्य / पृथ्व्यादिच परभोजने पराहारविषये दीनो दैन्यमुपगतो जिह्वेन्द्रियवशातॊ बन्दिवत् मुखमाङ्गलिको भवति मुखेन मङ्गलानि- प्रशंसा- जीवानामारम्भः वाक्यानि ईदृशस्तादृशस्त्वमित्येवं दैन्यभावमुपगतो वक्ति, उक्तं च-"सो एसो जस्स गुणा वियरतनिवारिया दसदिसासु / इहरा। कहासु सुव्वसि पच्चक्खं अज्ज दिट्ठोऽसि // 1 // इत्येवमौदर्य प्रति गृद्धः अध्युपपन्नः, किमिव?- नीवारः सूकरादिमृगभक्ष्यविशेषस्तस्मिन् गृद्ध- आसक्तमना गृहीत्वा च स्वयूथं महावराहो महाकायः सूकरः स चाहारमात्रगृद्धोऽतिसंकटे प्रविष्टः सन् अदूर न एव शीघ्रमेवघंत ति विनाशं एष्यति प्राप्स्यति, एवकारोऽवधारणे, अवश्यं तस्य विनाश एव नापरा गतिरस्तीति, एवमसावपि कुशील आहारमात्रगृद्धः संसारोदरे पौनःपुन्येन विनाशमेवैति / / 25 / / 405 / / किंचान्यत्, स कुशीलोऽन्नस्य पानस्य वा कृतेऽन्यस्य वैहिकार्थस्य वस्त्रादेः कृते अनुप्रियं भाषते यद्यस्य प्रियं तत्तस्य वदतोऽनुपश्चाद्भाषते अनुभाषते, प्रतिशब्दकवत् सेवकवद्वा राजाद्युक्तमनुवदतीत्यर्थः, तमेव दातारमनुसेवमान आहारमात्रगृद्धः सर्वमेतत्करोतीत्यर्थः, स चैवम्भूतः सदाचारभ्रष्टः // 291 // 0 श्रद्धाकाख्यानि (मु०)। 0 आला० (मु०)। 0 ०वशादातॊ (प्र०)। 0 स एष यस्य गुणाः विचरन्त्यनिवारिता दशदिशासु / इतरथा कथासु श्रूयते प्रत्यक्षं / अद्य दृष्टोऽसि // 1 // Page #324 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 292 // श्रुतस्कन्धः१ सप्तममध्ययनं कुशीलपरिभाषा, सूत्रम् 27-30 (407-410) पृथ्व्यादिजीवानामारम्भः गृद्ध्यादिश्च / पार्श्वस्थभावमेव व्रजति कुशीलतां च गच्छति, तथा निर्गत:- अपगतःसारः- चारित्राख्यो यस्य स निःसारः, यदिवा-निर्गतः सारो निःसारः स विद्यते यस्यासौ निःसारवान्, पुलाक इव निष्कणो भवति यथा- एवमसौ संयमानुष्ठानं निःसारीकरोति, एवंभूतश्चासौ लिङ्गमात्रावशेषो बहूनां स्वयूथ्यानां तिरस्कारपदवीमवाप्नोति, परलोके च निकृष्टानि यातनास्थानान्यवाप्नोति // 26 // 406 / / उक्ताः कुशीलाः, तत्प्रतिपक्षभूतान् सुशीलान् प्रतिपादयितुमाह अण्णातपिंडेणऽहियासएज्जा, णो पूयणं तवसा आवहेज्जा / सद्देहिं रूवेहिं असज्जमाणं, सव्वेहि कामेहि विणीय गेहिं ।।सूत्रम् 27 // ( // 407 // ) सव्वाइं संगाई अइच्च धीरे, सव्वाइंदुक्खाई तितिक्खमाणे / अखिले अगिद्धे अणिएयचारी, अभयंकरे भिक्खु अणाविलप्पा॥ सूत्रम् 28 // ( // 408 // ) भारस्स जाता मुणि भुंजएजा, कंखेज पावस्स विवेग भिक्खू। दुक्खेण पुढे धुयमाइएज्जा, संगामसीसेवपरंदमेजा ॥सूत्रम् 29 // ( // 409 // ) अवि हम्ममाणे फलगावतट्ठी, समागमं कंखति अंतकस्स / णिधूय कम्मण पवंचुवेइ, अक्खक्खए वा सगडं तिबेमि ॥सूत्रम् 30 // ( // 410 // ) इति श्रीकुसीलपरिभासियं सत्तममज्झयणं समत्तं // अज्ञातश्चासौ पिण्डश्चाज्ञातपिण्डः अन्तप्रान्त इत्यर्थः,अज्ञातेभ्यो वा-पूर्वापरासंस्तुतेभ्यो वा पिण्डोऽज्ञातपिण्डोऽज्ञातोञ्छवृत्त्या लब्धस्तेनात्मानं अधिसहेत् वर्तयेत्- पालयेत्, एतदुक्तं भवति-अन्तप्रान्तेन लब्धेनालब्धेन वा न दैन्यं कुर्यात्, नाप्युत्कृष्टेन // 292 // Page #325 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 293 // लब्धेन मदं विदध्यात्, नापि तपसा पूजनसत्कारमावहेत्, न पूजनसत्कारनिमित्तं तपः कुर्यादित्यर्थः, यदिवा पूजासत्कार - श्रुतस्कन्धः१ निमित्तत्वेन तथाविधार्थित्वेन वा महतापि केनचित्तपो मुक्तिहेतुकं न निःसारं कुर्यात्, तदुक्तं- परं लोकाधिकं धाम, तपःश्रुतमिति सप्तममध्ययनं कुशीलद्वयम् / तदेवार्थित्वनिलुप्तसारं तृणलवायते॥१॥यथा चरसेषु गृद्धिंन कुर्यात्, एवं शब्दादिष्वपीति दर्शयति- शब्दैः वेणुवीणा परिभाषा, दिभिराक्षिप्तः संस्तेषु असजन् आसक्तिमकुर्वन् कर्कशेषु च द्वेषमगच्छन् तथा रूपैरपि मनोज्ञेतरै रागद्वेषमकुर्वन् एवं सर्वैरपि कामैः इच्छामदनरूपैः सर्वेभ्यो वा कामेभ्यो गृद्धिं विनीय अपनीय संयममनुपालयेदिति, सर्वथा मनोज्ञेतरेषु विषयेषु रागद्वेषं न (407-410) पृथ्व्यादिकुर्यात्, तथा चोक्तं- सद्देसु य भद्दयपावएसु, सोयविसयमुवगएसु / तुट्टेण व रुद्रुण व, समणेण सया ण होयव्वं // 1 // रूवेसु या जीवानामारम्भः भद्दयपावएसु, चक्खुविसयमुवगएसु / तुढेण व रुद्रुण व समणेण सया ण होयव्वं // 2 // गंधेसु य भद्दयपावएसु, घाणविसयमुवगएसु। गृद्ध्यादिश्च तुढेण व रुढेण व समणेण सया ण होयव्वं // 3 // भक्खेसु य भद्दयपावएसु, रसणविसयमुवगएसु। तुट्टेण व रुद्वेण व, समणेण सया ण / होयव्वं // 4 // फासेसु य भद्दयपावएसु, फासविसयमुवगएसु / तुट्टेण व रुद्रुण व, समणेण सया ण होयव्वं // 5 // // 27 // 407 // यथा चेन्द्रियनिरोधो विधेय एवमपरसङ्गनिरोधोऽपि कार्य इति दर्शयति- सर्वान् सङ्गान् सम्बन्धान् आन्तरान् स्नेहलक्षणान् / बाह्यांश्च द्रव्यपरिग्रहलक्षणान् अतीत्य त्यक्त्वा धीरोविवेकी सर्वाणि दुःखानिशारीरमानसानि त्यक्त्वा परीषहोपसर्गजनितानि तितिक्षमाणः अधिसहन् अखिलो ज्ञानदर्शनचारित्रैः सम्पूर्णस्तथा कामेष्वगृद्धस्तथा अनियतचारी अप्रतिबद्धविहारी तथा जीवानामभयंकरोभिक्षणशीलो भिक्षुः-साधुः एवं अनाविलोविषयकषायैरनाकुल आत्मायस्यासावनाविलात्मा संयममनुवर्त्तत इति // 28 // 408 // किञ्चान्यत्-संयमभारस्य यात्रार्थ- पञ्चमहाव्रतभारनिर्वाहणार्थं मुनिः कालत्रयवेत्ता भुञ्जीत आहारग्रहणं शब्देषु च भद्रकपापकेषु / श्रोत्रविषयमुपगतेषु तुष्टेन वा रुष्टेन वा श्रमणेन सदा न भवितव्यम् / रूपेषु० चक्षुः / गन्धेषु० घ्राण / भक्ष्येषु रसना० / स्पर्शेषु स्पर्शन० / // 223 // Page #326 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ || 294 // कुर्वीत, तथा पापस्य कर्मणः पूर्वाचरितस्य विवेकं पृथग्भावं विनाशमाकाङ्केत् भिक्षुः साधुरिति, तथा- दुःखयतीति दुःखंपरीषहोपसर्गजनिता पीडा तेन स्पृष्टो व्याप्तः सन् धूतं संयमं मोक्षं वा आददीत गृह्णीयात्,यथा सुभटः कश्चित् सङ्ग्रामशिरसि शत्रुभिरभिद्रुतः परं शत्रु दमयति एवं परं- कर्मशत्रु परीषहोपसर्गाभिद्रुतोऽपि दमयेदिति // 29 // 409 // अपि चपरीषहोपसगैर्हन्यमानोऽपि-पीड्यमानोऽपि सम्यक् सहते, किमिव?- फलकवदपकृष्टः यथा फलकमुभाभ्यामपि पार्धाभ्यां तष्टं- घट्टितं सत्तनु भवति अरक्तद्विष्टं वा संभवत्येवमसावपि साधुः सबाह्याभ्यन्तरेण तपसा निष्टप्तदेहस्तनुः- दुर्बलशरीरोऽरक्तद्विष्टश्च, अन्तकस्य- मृत्योः समागमं प्राप्तिं आकाङ्क्षति अभिलषति, एवं चाष्टप्रकारं कर्म निर्धूय अपनीय न पुनः प्रपञ्चं जातिजरामरणरोगशोकादिकं प्रपञ्च्यते बहुधा नटवद्यस्मिन् स प्रपञ्चः- संसारस्तं नोपैति न याति, दृष्टान्तमाह- यथा अक्षस्य क्षये विनाशे सति शकटं गन्त्र्यादिकं समविषमपथरूपं प्रपञ्चमुपष्टम्भकारणाभावान्नोपयाति, एवमसावपि साधुरष्टप्रकारस्य कर्मणः क्षये संसारप्रपञ्चं नोपयातीति, गतोऽनुगमो, नयाः पूर्ववद्, इतिशब्दः परिसमाप्त्यर्थे ब्रवीमीति पूर्ववत् // 30 // ४१०॥समाप्तं च कुशीलपरिभाषाख्यं सप्तममध्ययनम् // श्रुतस्कन्धः१ सप्तममध्ययनं कुशीलपरिभाषा, सूत्रम् 27-30 (407-410) पृथ्व्यादिजीवानामारम्भः गृङ्ख्यादिश्व // श्रीमत्सुधर्मस्वामिगणभृत्प्ररूपितं श्रीमच्छीलाङ्काचार्यविरचितायां श्रीसूत्रकृताङ्गवृत्तौ सप्तममध्ययनं कुशीलपरिभाषाख्यं समाप्तमिति॥ // 294 // Page #327 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 295 // श्रुतस्कन्धः१ अष्टममध्ययन वीर्यम्, नियुक्तिः 91-93 वीर्यनिक्षेपादिः // अथ अष्टममध्ययनं श्रीवीर्याख्यम॥ उक्तं सप्तममध्ययनम्, साम्प्रतमष्टममारभ्यते-अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने कुशीलास्तत्प्रतिपक्षभूताश्च सुशीलाः प्रतिपादिताः, तेषां च कुशीलत्वं सुशीलत्वंचसंयमवीर्यान्तरायोदयात्तत्क्षयोपशमाच्च भवतीत्यतो वीर्यप्रतिपादनायेदमध्ययनमुपदिश्यते, तदनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि उपक्रमादीनि वक्तव्यानि, तत्राप्युपक्रमान्तर्गतोऽर्थाधिकारोऽयं तद्यथा-बालबालपण्डितपण्डितवीर्यभेदात्त्रिविधमपि वीर्यं परिज्ञाय पण्डितवीर्ये यतितव्यमिति, नामनिष्पन्ने तु निक्षेपे वीर्याध्ययनम्, वीर्यनिक्षेपाय नियुक्तिकृदाह नि०- विरिए छक्कं दव्वे सच्चित्ताचित्तमीसगंचेव / दुपयचउप्पयअपयं एयं तिविहं तु सच्चित्तं // 11 // वीर्ये नामस्थापनाद्रव्यक्षेत्रकालभावभेदात् षोढा निक्षेपः, तत्रापि नामस्थापने क्षुण्णे, द्रव्यवीर्यं द्विधा-आगमतो नोआगमतश्च, आगमतो ज्ञाता तत्र चानुपयुक्तः, नोआगमतस्तु ज्ञशरीरभव्यशरीरव्यतिरिक्तं सूचित्ताचित्तमिश्रभेदात्रिधा वीर्यम्, सचित्तमपि द्विपदचतुष्पदापदभेदात् त्रिविधमेव, तत्र द्विपदानां अर्हच्चक्रवर्त्तिबलदेवादीनां यद्वीर्यं स्त्रीरत्नस्य वा यस्य वा यद्वीर्यं तदिह द्रव्यवीर्यत्वेन ग्राह्यम्, तथा चतुष्पदानामश्वहस्तिरत्नादीनां सिंहव्याघ्रशरभादीनां वा परस्य वा यद्वोढव्ये धावने वा वीर्य तदिति, तथाऽपदानांगोशीर्षचन्दनप्रभृतीनांशीतोष्णकालयोरुष्णशीतवीर्यपरिणाम इति ॥९१॥अचित्तवीर्यप्रतिपादनायाह नि०- अच्चित्तं पुण विरियं आहारावरणपहरणादीसु।जह ओसहीण भणियं विरियं रसवीरियविवागो॥१२॥ नि०- आवरणे कवयादी चक्कादीयं च पहरणे होंति / खित्तंमि जंमिखेत्ते काले जंजंमि कालंमि // 13 // 0 बलदेववासुदेवादीनां यद् वीर्य स्त्रीरत्नस्य वा यद् वीर्यं (प्र०)। // 295 // Page #328 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः 1 अष्टममध्ययन श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्ध:१] // 296 // वीर्यम्, नियुक्तिः 94-95 वीर्यनिक्षेपादिः अचित्तद्र्व्यवीर्यं त्वाहारावरणप्रहरणेषु यद्वीर्यं तदुच्यते, तत्राऽऽहारवीर्यं सद्यः प्राणकरा हृद्या, घृतपूर्णाः कफापहाः इत्यादि, ओषधीनां च शल्योद्धरणसंरोहणविषापहारमेधाकरणादिकं रसवीर्यम्, विपाकवीर्यं च यदुक्तं चिकित्साशास्त्रादौ तदिह ग्राह्यमिति, तथा योनिप्राभृतकान्नानाविधं द्रव्यवीर्यं द्रष्टव्यमिति, तथा- आवरणे कवचादीनां प्रहरणे चक्रादीनां यद्भवति वीर्य तदुच्यत इति / अधुना क्षेत्रकालवीर्य गाथापश्चार्धेन दर्शयति- क्षेत्रवीर्यं तु देवकुर्वादिकं क्षेत्रमाश्रित्य सर्वाण्यपि द्रव्याणि तदन्तर्गतान्युत्कृष्टवीर्यवन्ति भवन्ति, यद्वा दुर्गादिकं क्षेत्रमाश्रित्य कस्यचिद्वीर्योल्लासो भवति, यस्मिन्वा क्षेत्रे वीर्यं व्याख्यायते तत्क्षेत्रवीर्यमिति, एवं कालवीर्यमप्येकान्तसुषमादावायोज्यमिति, तथा चोक्तं- वर्षासु लवणममृतं शरदि जलं गोपयश्च हेमन्ते। शिशिरे चामलकरसो, घृतं वसन्ते गुडश्चान्ते॥१॥ तथा- ग्रीष्मे तुल्यगुडां सुसैन्धवयुतां मेघावनद्धेऽम्बरे, तुल्यां शर्करया शरद्यमलया शुण्ठ्या तुषारागमे / पिप्पल्या शिशिरे वसन्तसमये क्षौद्रेण संयोजितां, पुंसां प्राप्य हरीतकीमिव गदा नश्यन्तु ते शत्रवः॥१॥॥९२९३॥भाववीर्यप्रतिपादनायाह नि०- भावो जीवस्स सवीरियस्स विरियंमि लद्धिऽणेगविहा / ओरस्सिंदियअज्झप्पिएसुबहुसो बहुविहीयं // 14 // नि०- मणवइकाया आणापाणू संभव तहा य संभव्वे / सोत्तादीणं सद्दादिएसु विसएसु गहणं च // 15 // सवीर्यस्य वीर्यशक्त्युपेतस्य जीवस्य वीर्ये वीर्यविषये अनेकविधा लब्धिः, तामेव गाथापश्चार्द्धन दर्शयति, तद्यथा- उरसि भवमौरस्यंशारीरबलमित्यर्थः, तथेन्द्रियबलमाध्यात्मिकं बलं बहुशो बहुविधंद्रष्टव्यमिति / एतदेव दर्शयितुमाह-आन्तरेण व्यापारेण गृहीत्वा पुद्गलान् मनोयोग्यान् मनस्त्वेन परिणमयति भाषायोग्यान् भाषात्वेन परिणमयति काययोग्यान कायत्वेन आनापान 0 औषधीनां (प्र०)। // 296 // Page #329 -------------------------------------------------------------------------- ________________ वीर्यम्, श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 297 // योग्यान् तद्भावेनेति, तथा मनोवाक्कायादीनां तद्भावपरिणतानां यद्वीर्य- सामर्थ्य तद्विविध- सम्भवे सम्भाव्ये च, सम्भवे / श्रुतस्कन्धः 1 तावत्तीर्थकृतामनुत्तरोपपातिकानां च सुराणामतीव पटूनि मनोद्रव्याणि भवन्ति, तथाहि-तीर्थकृतामनुत्तरोपपातिकसुर- अष्टममध्ययन मनःपर्यायज्ञानिप्रश्नव्याकरणस्य द्रव्यमनसैव करणात् अनुत्तरोपपातिकसुराणां च सर्वव्यापारस्यैव मनसा निष्पादनादिति , नियुक्तिः सम्भाव्ये तु यो हि यमर्थं पटुमतिना प्रोच्यमानं न शक्नोति साम्प्रतं परिणमयितुंसम्भाव्यते त्वेष परिकर्म्यमाणः शक्ष्यत्यमुम) 94-95 वीर्यनिक्षेपादिः परिणमयितुमिति, वाग्वीर्यमपि द्विविधं-सम्भवेसम्भाव्ये च, तत्र सम्भवे तीर्थकृतांयोजननिर्झरिणी वाक्सर्वस्वस्वभाषानुगता च तथाऽन्येषामपि क्षीरमध्वानुवादिलब्धिमतांवाचः सौभाग्यमिति, तथा हंसकोकिलादीनां सम्भवति स्वरमाधुर्यम्, सम्भाव्ये तु सम्भाव्यते श्यामायाः स्त्रिया गानमाधुर्यम्, तथा चोक्तं- सामा गायति महुरं काली गायति खरं च रुक्खं चे त्यादि, तथासम्भावयामः-एनं श्रावकदारकं अकृतमुखसंस्कारमप्यक्षरेषु यथावदभिलप्तव्येष्विति, तथा सम्भावयामः शुकसारिकादीनां वाचो मानुषभाषापरिणामः, कायवीर्यमप्यौरस्यं यद्यस्य बलम्, तदपि द्विविधं-सम्भवे सम्भाव्ये च, संभवे यथा चक्रवर्तिबलदेववासुदेवादीनां यद्बाहुबलादि कायबलम्, तद्यथा- कोटिशिला त्रिपृष्ठेन वामकरतलेनोद्धृता, यदिवा-'सोलस रायसहस्सा' इत्यादि यावदपरिमितबला जिनवरेन्द्रा इति, सम्भाव्ये तु सम्भाव्यते तीर्थकरो लोकमलोके कन्दुकवत् प्रक्षेप्तुं तथा मेरुंदण्डवगृहीत्वा वसुधां छत्रकवद्ध मिति, तथा सम्भाव्यते अन्यतरसुराधिपोजम्बूद्वीपंवामहस्तेन छत्रकवद्धर्तुमयत्नेनैव च मन्दरमिति, तथा सम्भाव्यते अयं दारक : परिवर्धमानः शिलामेनामुद्धत्तु हस्तिनं दमयितुमश्वं वाहयितुमित्यादि, इन्द्रियबलमपि श्रोत्रेन्द्रियादि स्वविषयग्रहणसमर्थं पञ्चधा एकैकम्, द्विविधं-सम्भवे सम्भाव्ये च, सम्भवे यथा श्रोतस्य द्वादश योजनानि विषयः, एवं शेषाणामपि यो यस्य विषय इति,सम्भाव्ये तु यस्य कस्यचिदनुपहतेन्द्रियस्य श्रान्तस्य क्रुद्धस्य // 297 // Page #330 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ / / 298 // पिपासितस्य परिग्लानस्य वा अर्थग्रहणासमर्थमपि इन्द्रियं सद्यथोक्तदोषोपशमे तु सति सम्भाव्यते विषयग्रहणायेति // 94-8 श्रुतस्कन्ध:१ 96 // साम्प्रतमाध्यात्मिकं वीर्यं दर्शयितुमाह अष्टममध्ययन वीर्यम्, नि०- उज्जमधितिधीरत्तं सोंडीरत्तं खमा य गंभीरं / उवओगजोगतवसंजमादियं होइ अज्झप्पो // 96 // नियुक्ति: 96 आत्मन्यधीत्यध्यात्मतत्र भवमाध्यात्मिकं- आन्तरशक्तिजनितं सात्त्विकमित्यर्थः, तच्चानेकधा-तत्रोद्यमोज्ञानतपोऽनुष्ठा- वीर्यनिक्षेपादिः नादिषूत्साहः,एतदपि यथायोगं सम्भवे सम्भाव्ये च योजनीयमिति, धृतिः संयमे स्थैर्य चित्तसमाधानमिति (यावत्), धीरत्वं परीषहोपसर्गाक्षोभ्यता, शौण्डीर्यं त्यागसम्पन्नत्ता, षट्खण्डमपि भरतं त्यजतश्चक्रवर्तिनो न मनः कम्पते, यदिवाऽऽपद्यविषण्णता, यदिवा विषमेऽपि कर्तव्ये समुपस्थिते पराभियोगमकुर्वन् मयैवैतत्कर्तव्यमित्येवं हर्षायमाणोऽविषण्णो विधत्त इति, क्षमावीर्यं तु परैराक्रुश्यमानोऽपि मनागपि मनसा न क्षोभमुपयाति, भावयति चेदं- आक्रुष्टेन मतिमता तत्त्वार्थगवेषणे मतिः / कार्या / यदि सत्यं कः कोपः? स्यादनृतं किं नु कोपेन?॥१॥तथा अक्कोसहणणमारणधम्मभंसाण बालसुलभाणं। लाभं मन्नइ धीरो जहुत्तराणं अभावं (लाभं) मि॥१॥ गाम्भीर्यवीर्यं नाम परीषहोपसगैरधृष्यत्वम्,यदिवा जनमनश्चमत्कारकारिण्यपि स्वानुष्ठाने अनौद्धत्यम्, उक्तं च-चुल्लच्छलेइ ज होइ ऊणयं रित्तयं कणकणेइ। भरियाई ण खुब्भंती सुपुरिसविनाणभंडाई॥१॥ उपयोगवीर्यं 0 साकारानाकारभेदात् द्विविधम्, तत्र साकारोपयोगोऽष्टधाऽनाकारश्चतुर्धा तेन चोपयुक्तः स्वविषयस्य द्रव्यक्षेत्रकालभावरूपस्य परिच्छेदं विधत्त इति, तथा योगवीर्यं त्रिविधं मनोवाक्कायभेदात्, तत्र मनोवीर्यमकुशलमनोनिरोधः कुशलमनसश्च प्रवर्तनम्, Oअज्झप्पं अज्झप्पे (प्र०)। 0 आक्रोशहननमारणधर्मभ्रंशानां बालसुलभानाम् / लाभं मन्यते धीरो यथोत्तराणामभावे // 1 // 0 यदिवा यत् मनश्चम० (मु०)। O छुल्लुच्छुलेइ प्र० / 0 उद्गिरति यद्भवत्यूनकं रिक्तकं कणकणति भृतानि न क्षुभ्यन्ते सुपुरुषविज्ञानभाण्डानि / / 1 / / Page #331 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 299 // मनसो वा एकत्वीभावकरणम्, मनोवीर्येण हि निर्ग्रन्थसंयताः प्रवृद्धपरिणामा अवस्थितपरिणामाश्च भवन्तीति, वाग्वीर्येण | श्रुतस्कन्धः१ तु भाषमाणोऽपुनरुक्तं निरवद्यं च भाषते, कायवीर्यं तु यस्तु समाहितपाणिपादः कूर्मवदवतिष्ठत इति, तपोवीर्यं द्वादशप्रकार अष्टममध्ययनं वीर्यम्, तपो यद्बलादग्लायन् विधत्त इति, एवं सप्तदशविधे संयमे एकत्वाद्यध्यवसितस्य यद्बलात्प्रवृत्तिस्तत्संयमवीर्यम्, कथमहमतिचार नियुक्तिः 97 संयमे न प्राप्नुयामित्यध्यवसायिनः प्रवृत्तिरित्येवमाद्यध्यात्मवीर्यमित्यादि च भाववीर्यमिति, वीर्यप्रवादपूर्वे चानन्तं वीर्यं / वीर्यनिक्षेपादिः प्रतिपादितम्, किमिति?, यतोऽनन्तार्थं पूर्वं भवति, तत्र च वीर्यमेव प्रतिपाद्यते, अनन्तार्थता चातोऽवगन्तव्या, तद्यथासव्वणईणं जा होज्ज वालुया गणणमागया सन्ती। तत्तो बहुयतरागो अत्थो एगस्स पुव्वस्स॥१॥ सवसमुद्दाण जलं जइपत्थमिया हविज्ज संकलियं। एत्तो बहुयतरागो अत्थो एगस्स पुव्वस्स॥२॥तदेवं पूर्वार्थस्यानन्त्याद्वीर्यस्य च तदर्थत्वादनन्तता वीर्यस्येति // ९६॥सर्वमप्येतद्वीर्यं त्रिधेति प्रतिपादयितुमाह नि०-सव्वंपिय तं तिविहं पंडिय बालविरियं च मीसंच / अहवावि होति दुविहं अगारअणगारियं चेव॥९७ / / सर्वमप्येतद्भाववीर्यं पण्डितबालमिश्रभेदात् त्रिविधम्, तत्रानगाराणां पण्डितवीर्यं बालपण्डितवीर्यं त्वगाराणां गृहस्थानामिति, तत्र यतीनां पण्डितवीर्यंसादिसपर्यवसितम्, सर्वविरतिप्रतिपत्तिकाले सादिता सिद्धावस्थायांतदभावात्सान्तम्, बालपण्डितवीर्य तु देशविरतिसद्भावकाले सादि सर्वविरतिसद्भावे तद्धंशे वा सपर्यवसानम्, बालवीर्यं त्वविरतिलक्षणमेवाभव्यानामनाद्यपर्यवसितं भव्यानांत्वनादिसपर्यवसितम्, सादिसपर्यवसितं तु विरतिभ्रंशात्सादिता पुनर्जघन्यतोऽन्तर्मुहूर्तादुत्कृष्टतोऽपार्द्ध // 299 // ®सर्वासां नदीनां यावन्त्यो भवेयुर्वालुका गणनमागताः सत्यः। ततो बहुतरोऽर्थं एकस्य पूर्वस्य / / 1 / / सर्वसमुद्राणां जलं यतिप्रमितं तत् भवेत्संकलितम् ततो० // ©ष्टत उपार्ध (प्र०)। Page #332 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ / / 300 // पुद्गलपरावर्तात् विरतिसद्भावात् सान्ततेति, साद्यपर्यवसितस्य तृतीयभङ्गस्य त्वसम्भव एव, यदिवा पण्डितवीर्यं सर्वविरति- श्रुतस्कन्धः१ लक्षणम्, विरतिरपि चारित्रमोहनीयक्षयक्षयोपशमोपशमलक्षणात्रिविधैव, अतो वीर्यमपि त्रिधैव भवति / / 97 // गतो अष्टममध्ययन वीर्यम्, नामनिष्पन्नो निक्षेपः, तदनु सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यम्, तच्चेदं सूत्रम् 1-2 _दुहा चेयं सुयक्खायं, वीरियंति पवुच्चई। किं नु वीरस्स वीरत्तं, कहं चेयं पवुच्चई ? / / सूत्रम् 1 // ( / 411 // ) (411-412) वीरत्वम् कम्ममेगे पवेदेति, अकम्मं वावि सुव्वया। एतेहिं दोहि ठाणेहि, जेहिंदीसंति मच्चिया॥ सूत्रम् 2 // ( // 412 / / ) द्वे विधे- प्रकारावस्येति द्विविधं- द्विप्रकारम्, प्रत्यक्षासन्नवाचित्वात् इदमो यदनन्तरं प्रकर्षेणोच्यते प्रोच्यते वीर्यं तट्विभेदं सुष्वाख्यातं स्वाख्यातं तीर्थकरादिभिः, चो वाक्यालङ्कार, तत्र 'ईर गतिप्रेरणयोः' विशेषेण ईरयति-प्रेरयति अहितं येन तद्वीर्यं जीवस्य शक्तिविशेष इत्यर्थः, तत्र, किं नु वीरस्य सुभटस्य वीरत्वं?, केन वा कारणेनासौ वीर इत्यभिधीयते, नुशब्दो वितर्कवाची, एतद्वितर्कयति-किंतद्वीय?, वीरस्य वा किंतद्वीरत्वमिति॥१॥४११॥ तत्र भेदद्वारेण वीर्यस्वरूपमाचिख्यासुराह-कर्मक्रियानुष्ठानमित्येतदेकेवीर्यमिति प्रवेदयन्ति, यदिवा- कर्माष्टप्रकारं कारणे कार्योपचारात् तदेव वीर्यमिति प्रवेदयन्ति, तथाहि-औदयिकभावनिष्पन्नं कर्मेत्युपदिश्यते, औदयिकोऽपिच भावः कर्मोदयनिष्पन्न एव बालवीर्यम् , द्वितीयभेदस्त्वयंन विद्यते कर्मास्येत्यकर्मा- वीर्यान्तरायक्षयजनितं जीवस्य सहजं वीर्यमित्यर्थः, चशब्दात् चारित्रमोहनीयोपशमक्षयोपशम-2 जनितं च, हे सुव्रता! एवम्भूतं पण्डितवीर्य जानीत यूयम् / आभ्यामेव द्वाभ्यां स्थानाभ्यां सकर्मकाकर्मकापादितबालपण्डित - वीर्याभ्यां व्यवस्थितं वीर्यमित्युच्यते, यकाभ्यां च ययोर्वा व्यवस्थिता मर्येषु भवा माः दिस्संत ति दृश्यन्तेऽपदिश्यन्ते वा, (r) दुहा चेयं (प्र०)। 0 वा वाक्या० (मु०)। 0 वीर्यत्रयेऽस्यैवोदयनिष्पन्नत्वात्, शेषं त्वन्यथेत्युत्तरभेदे। 9 दिस्संति ति (प्र०)। // 300 // Page #333 -------------------------------------------------------------------------- ________________ | श्रीसूत्रकृताङ्ग नियुक्ति श्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 301 // सूत्रम् 3-4 (413-414) वीरत्वम् तथाहि- नानाविधासुक्रियासुप्रवर्तमानमुत्साहबलसंपन्नं मर्यं दृष्ट्वा वीर्यवानयं मर्त्य इत्येवमपदिश्यते, तथा तदावारककर्मणः / श्रुतस्कन्धः 1 क्षयादनन्तबलयुक्तोऽयं मर्त्य इत्येवमपदिश्यते दृश्यते चेति // 2 // 412 // इह बालवीर्यं कारणे कार्योपचारात्कमॆव वीर्यत्वेना अष्टममध्ययन वीर्यम्, भिहितम्, साम्प्रतं कारणे कार्योपचारादेव प्रमादं कर्मत्वेनापदिशन्नाह पमायं कम्ममाहंसु, अप्पमायं तहाऽवरं / तब्भावादेसओवावि, बालं पंडियमेव वा॥ सूत्रम् 3 // ( // 413 // ) सत्थमेगे तु सुसिक्खंति, अतिवायाय पाणिणं / एगे मंते अहिजंति , पाणभूयविहेडिणो।सूत्रम् 4 // ( // 414 // ) प्रमाद्यन्ति- सदनुष्ठानरहिता भवन्ति प्राणिनो येन स प्रमादो- मद्यादिः, तथा चोक्तं- मज्ज विसयकसाया णिद्दा विगहा य पंचमी भणिया। एस पमायपमाओ णिद्दिट्ठो वीयरागेहिं॥१॥तमेवम्भूतंप्रमादं कर्मोपादानभूतं कर्म आहुः उक्तवन्तस्तीर्थकरादयः, अप्रमादं च तथाऽपरमकर्मकमाहुरिति, एतदुक्तं भवति-प्रमादोपहतस्य कर्म बध्यते, सकर्मणश्च यत्क्रियानुष्ठानं तद्बालवीर्यम्, तथाऽप्रमत्तस्य कर्माभावो भवति, एवंविधस्य च पण्डितवीर्यं भवति, एतच्च बालवीर्यं पण्डितवीर्यमिति वा प्रमादवतः सकर्मणो बालवीर्यमप्रमत्तस्याकर्मणः पण्डितवीर्यमित्येवमायोज्यम्, तब्भावादेसओवावी ति तस्य- बालवीर्यस्य पण्डितवीर्यस्य / वा भावः- सत्ता स तद्भावस्तेनाऽऽदेशो- व्यपदेशः ततः, तद्यथा- बालवीर्यमभव्यानामनादिअपर्यवसितं भव्यानामनादिसपर्यवसितं वा सादिसपर्यवसितं वेति, पण्डितवीर्यं तु सादिसपर्यवसितमेवेति // 3 // 413 // तत्र प्रमादोपहतस्य सकर्मणो यद्बालवीर्यं तदर्शयितुमाह- शस्त्रं- खड्गादिप्रहरणं शास्त्रं वा धनुर्वेदायुर्वेदादिकं प्राण्युपमईकारि तत् सुष्ठ सातगौरवगृद्धा एके केचन शिक्षन्ते उद्यमेन गृह्णन्ति, तच्च शिक्षितं सत्प्राणिनां जन्तूनां विनाशाय भवति, तथाहि-तत्रोपदिश्यते एवंविधमालीढ-8 0 मद्यं विषयाः कषाया निद्रा विकथा च पञ्चमी भणिता। (एते पञ्च प्रमादा निर्दिष्टा) एष प्रमादप्रमादो निर्दिष्टो वीतरागैः ॥१॥वीर्यस्य कर्मणश्च पण्डित (मु०)। // 301 // Page #334 -------------------------------------------------------------------------- ________________ वीर्यम्, श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 302 // प्रत्यालीढादि जीवे व्यापादयितव्ये स्थान विधेयम्, तदुक्तं- मुष्टिनाऽऽच्छादयेल्लक्ष्य, मुष्टौ दृष्टिं निवेशयेत् / हतं लक्ष्यं विजानीयाद्यदि श्रुतस्कन्धः१ मूर्धा न कम्पते ॥१॥तथा एवं लावकरसः क्षयिणे देयोऽभयारिष्टाख्यो मद्यविशेषश्चेति, तथा एवं चौरादेः शूलारोपणादिको अष्टममध्ययन दण्डो विधेयः तथा चाणक्याभिप्रायेण परो वञ्चयितव्योऽर्थोपादानार्थं तथा कामशास्त्रादिकं चोद्यमेनाशुभाध्यवसायिनोऽ नियुक्ति: 98 धीयते, तदेवं शस्त्रस्य धनुर्वेदादेःशास्त्रस्य वायदभ्यसनंतत्सर्वं बालवीर्यम्, किञ्च एके केचन पापोदयात् मन्त्रानभिचारकाना सूत्रम् 5-6 (415-416) (ते) थर्वणानश्वमेधपुरुषमेधसर्वमेधादियागार्थमधीयते, किम्भूतानिति दर्शयति-प्राणा द्वीन्द्रियादयः भूतानि पृथिव्यादीनि मायादिनाsतेषां विविधं अनेकप्रकारं हेठनान् बाधनान् ऋक्संस्थानीयान् मन्त्रान् पठन्तीति, तथा चोक्तं- षट् शतानि नियुज्यन्ते, पशूनां संयमः मध्यमेऽहनि। अश्वमेधस्य वचनान्यूनानि पशुभिस्त्रिभिः॥१॥इत्यादि // 4 // 414 ॥अधुना सत्थ' मित्येतत्सूत्रपदं सूत्रस्पर्शिकया / नियुक्तिकारः स्पष्टयितुमाह नि०- सत्थं असिमादीयं विज्जामंते य देवकम्मकयं / पत्थिववारुणअग्गेय वाऊतह मीसगंचेव // 18 // शस्त्रं- प्रहरणं तच्च असिः- खड्गस्तदादिकम्, तथा विद्याधिष्ठितम्, मन्त्राधिष्ठितं देवकर्मकृतं- दिव्यक्रियानिष्पादितम्, तच्च पञ्चविधम्, तद्यथा- पार्थिवं वारुणमाग्नेयं वायव्यं तथैव द्व्यादिमिश्रं चेति // 98 // किञ्चान्यत् माइणो कट्टमाया य, कामभोगे समारभे। हंता छेत्ता पगब्भित्ता, आयसायाणुगामिणो॥सूत्रम् 5 // ( // 415 // ) मणसा वयसा चेव, कायसा चेव अंतसो। आरओ परओ वावि, दुहावि य असंजया // सूत्रम् 6 // // 416 // ) 'माया' परवञ्चनात्मिका बुद्धिः सा विद्यते येषां ते मायाविनस्त एवम्भूता मायाः- परवञ्चनानि कृत्वा एकग्रहणे तज्जातीय® प्रत्यालीढादिभिर्जीवे (मु०)। 0 हेठकान् (मु०)। // 30 Page #335 -------------------------------------------------------------------------- ________________ अष्टममध्ययन श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१| // 303 // संयमः ग्रहणादेव क्रोधिनो मानिनो लोभिनः सन्त: कामान् इच्छारूपान् तथा भोगांश्च शब्दादिविषयरूपान् समारभन्ते सेवन्ते पाठान्तरं / श्रुतस्कन्धः१ वा आरंभाय तिवट्टई त्रिभिः मनोवाकायैरारम्भार्थं वर्त्तते, बहून् जीवान् व्यापादयन् बध्नन् अपध्वंसयन् आज्ञापयन् भोगार्थी वीर्यम्, वित्तोपार्जनार्थं प्रवर्तत इत्यर्थः, तदेवं आत्मसातानुगामिनः स्वसुखलिप्सवो दुःखद्विषो विषयेषु गृद्धाः कषायकलुषितान्तरा- सूत्रम् 7-8 त्मानः सन्त एवम्भूता भवन्ति, तद्यथा- हन्तारः प्राणिव्यापादयितारस्तथा छेत्तारः कर्णनासिकादेस्तथा प्रकर्तयितारः पृष्ठोदरा- (417-418) मायादिनाऽदेरिति // 5 // 415 // तदेतत्कथमित्याह- तदेतत्प्राण्युपमर्दनं मनसा वाचा कायेन कृतकारितानुमतिभिश्च अन्तशः कायेनाशक्तोऽपि तन्दुलमत्स्यवन्मनसैव पापानुष्ठानानुमत्या कर्म बध्नातीति, तथा आरतः परतश्चेति लौकिकी वाचोयुक्तिरित्येवं पर्यालोच्यमाना ऐहिकामुष्मिकयोः द्विधापि स्वयंकरणेन परकरणेन चासंयता- जीवोपघातकारिण इत्यर्थः // 6 // 416 // साम्प्रतं जीवोपघातविपाकदर्शनार्थमाह वेराइंकुव्वई वेरी, तओ वेरेहिं रज्जती / पावोवगा य आरंभा, दुक्खफासा य अंतसो॥सूत्रम् 7 // 417 // संपरायं णियच्छंति, अत्तदुक्कडकारिणो। रागदोसस्सिया बाला, पावं कुव्वंति ते बहुं ।सूत्रम् 8 // 418 // वैरमस्यास्तीति वैरी, स जीवोपमईकारी जन्मशतानुबन्धीनि वैराणि करोति, ततोऽपि च वैरादपरैर्वैरैरनुरज्यते- सम्बध्यते, वैरपरम्परानुषङ्गी भवतीत्यर्थः, किमिति?, यतः पापं उप-सामीप्येन गच्छन्तीति पापोपगाः, क एते?- आरम्भाः सावद्यानुष्ठानरूपाः अन्तशो विपाककाले दुःखं स्पृशन्तीति दुःखस्पर्शा- असातोदयविपाकिनो भवन्तीति // 7 // 417 // किञ्चान्यत्सम्परायं णियच्छंती त्यादि, द्विविधं कर्म-ईर्यापथं साम्परायिकं च, तत्र सम्पराया-बादरकषायास्तेभ्य आगतं साम्परायिकं ॐ तिउट्टइ (प्र०)। // 303 // Page #336 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ || 304 // सूत्रम् 9-10 (419-420) संयमः तत् जीवोपमईकत्वेन वैरानुषङ्गितया आत्मदुष्कृतकारिणः स्वपापविधायिनः सन्तो नियच्छन्ति बध्नन्ति, तानेव विशिनष्टि श्रुतस्कन्ध:१/ रागद्वेषाश्रिताः कषायकलुषितान्तरात्मानः सदसद्विवेकविकलत्वात् बाला इव बालाः, ते चैवम्भूताः पापं असद्वेद्यं बहु अनन्तं अष्टममध्ययन वीर्यम्, कुर्वन्ति विदधति // 8 // 418 // एवं बालवीर्यं प्रदोपसंजिहीर्षुराह - एयं सकम्मवीरियं, बालाणं तु पवेदितं / इत्तो अकम्मविरियं, पंडियाणं सुणेह मे ॥सूत्रम् 9 // // 419 // ) मायादिनाऽदव्विए बंधणुम्मुक्के, सव्वओ छिन्नबंधणे। पणोल्ल पावकं कम्म, सल्लं कंतति अंतसो // सूत्रम् 10 // // 420 // ) एतत् यत् प्राक् प्रदर्शितम्, तद्यथा- प्राणिनामतिपातार्थं शस्त्रं शास्त्रं वा केचन शिक्षन्ते तथा परे विद्यामन्त्रान् प्राणिबाधकानधीयन्ते तथाऽन्ये मायाविनो नानाप्रकारांमायां कृत्वा कामभोगार्थमारम्भान् कुर्वते केचन पुनरपरे वैरिणस्तत्कुर्वन्ति येन वैरैरनुबध्यन्ते (ते) तथाहि- जमदग्निना स्वभार्याऽकार्यव्यतिकरे कृतवीर्यो विनाशितः, तत्पुत्रेण तु कार्तवीर्येण पुनर्जमदग्निः, जमदग्निसुतेन परशुरामेण सप्त वारान् निःक्षत्रा पृथिवी कृता, पुनः कार्तवीर्यसुतेन तु सुभूमेन त्रिःसप्तकृत्वो ब्राह्मणा / व्यापादिताः, तथा चोक्तं- अपकारसमेन कर्मणा न नरस्तुष्टिमुपैति शक्तिमान् / अधिकां कुरु वै (तेऽ) रियातनां द्विषतां जातमशेषमुद्धरेत् // 1 // तदेवं कषायवशगाः प्राणिनस्तत्कुर्वन्ति येन पुत्रपौत्रादिष्वपि वैरानुबन्धो भवति, तदेतत्सकर्मणां बालानां वीर्यं / तुशब्दात्प्रमादवतांच प्रकर्षण वेदितं प्रवेदितं प्रतिपादितमितियावत्, अत ऊर्ध्वमकर्मणां- पण्डितानां यद्वीर्यं तन्मे- मम कथयतः शृणुत यूयमिति // 9 // 419 // यथाप्रतिज्ञातमेवाह-द्रव्यो भव्यो मुक्तिगमनयोग्यः 'द्रव्यं च भव्य' इति वचनात् रागद्वेषविरहाद्वा ||304 // द्रव्यभूतोऽकषायीत्यर्थः, यदिवा वीतराग इव वीतरागोऽल्पकषाय इत्यर्थः, तथा चोक्तं- किं सक्का वोत्तुं जे सरागधम्ममि कोइल 0 जिघृक्षुराह (मु०) 0 किं शक्या वक्तुं यत्सरागधर्मे कोऽप्यकषायः / Page #337 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग // 305 // संयमः अकसायी। संतेवि जो कसाए निगिण्हइ सोऽवि तत्तुल्लो॥१॥स च किम्भूतो भवतीति दर्शयति- बन्धनात्-कषायात्मकान्मुक्तो श्रुतस्कन्धः१ नियुक्तिबन्धनोन्मुक्तः, बन्धनत्वं तु कषायाणां कर्मस्थितिहेतुत्वात्, तथा चोक्तं- बंधट्टिई कसायवसा कषायवशात् इति, यदिवा अष्टममध्ययन श्रीशीला० वीर्यम्, वृत्तियुतम् बन्धनोन्मुक्त इव बन्धनोन्मुक्तः, तथाऽपरः सर्वतः सर्वप्रकारेण सूक्ष्मबादररूपं छिन्नं अपनीतं बन्धनं कषायात्मकं येन स सूत्रम् 11-12 श्रुतस्कन्धः१ छिन्नबन्धनः, तथा प्रणुद्य प्रेर्य पापकं कर्म कारणभूतान्वाऽऽश्रवानपनीय शल्यवच्छल्यं- शेषकं कर्म तत् कृन्तति- अपनयति / (421-422) मायादिनाअन्तशो- निरवशेषतो विघटयति, पाठान्तरं वा 'सल्लं कंतइ अप्पणो'त्ति शल्यभूतं यदष्टप्रकारं कर्म तदात्मनः सम्बन्धि कृन्तति-छिनत्तीत्यर्थः॥१०॥४२०॥ यदुपादाय शल्यमपनयति तद्दर्शयितुमाह नेयाउयं सुयक्खायं, उवादाय समीहए। भुजो भुजो दुहावासं, असुहत्तं तहा तहा ।सूत्रम् 11 // ( // 421 // ) ठाणी विविहठाणाणि, चइस्संति ण संसओ। अणियते अयं वासे, णायएहि सुहीहि य ॥सूत्रम् 12 // ( // 422 // ) नयनशीलो नेता,नयतेस्ताच्छीलिकस्तृन्, स चात्र सम्यग्दर्शनज्ञानचारित्रात्मको मोक्षमार्गः श्रुतचारित्ररूपो वा धर्मो मोक्षनयनशीलत्वात् गृह्यते, तं मागं धर्मं वा मोक्षं प्रति नेतारं सुष्ठ तीर्थकरादिभिराख्यातं स्वाख्यातं तं उपादाय गृहीत्वा सम्यक् मोक्षाय ईहते- चेष्टते ध्यानाध्ययनादावुद्यमं विधत्ते, धर्मध्यानारोहणालम्बनायाह- भूयो भूयः पौनःपुन्येन यद्बालवीर्यं तदतीतानागतानन्तभवग्रहणे-(ग्र० 5000) षु दुःखमावासयतीति दुःखावासं वर्तते, यथा यथा च बालवीर्यवान् नरकादिषु / दुःखावासेषु पर्यटति तथा तथा चास्याशुभाध्यवसायित्वादशुभमेव प्रवर्धते इत्येवं संसारस्वरूपमनुप्रेक्षमाणस्य धर्मध्यानं - सतोऽपि यः कषायान्निगृह्णाति सोऽपि तत्तुल्यः॥ 1 // 0 बन्धस्थिती कषायवशात् / / 0 पापं (मु०)। (c) अनिइए य संवासे इति पाठो व्याख्याकृन्मतः, एवं 8च चकारावित्यादे संगतिर्व्याख्यापाठस्य / Page #338 -------------------------------------------------------------------------- ________________ वीर्यम्, श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 306 // प्रवर्तत इति // 11 // 421 // साम्प्रतमनित्यभावनामधिकृत्याह- स्थानानि विद्यन्ते येषां ते स्थानिनः, तद्यथा-देवलोके श्रुतस्कन्धः१ इन्द्रस्तत्सामानिकत्रायस्त्रिंशत्पार्षद्यादीनि मनुष्येष्वपि चक्रवर्तिबलदेववासुदेवमहामण्डलिकादीनि तिर्यक्ष्वपि यानि अष्टममध्ययनं कानिचिदिष्टानि भोगभूम्यादौ स्थानानि तानि सर्वाण्यपि विविधानि-नानाप्रकाराण्युत्तमाधममध्यमानि ते स्थानिनस्त्यक्ष्यन्ति, सूत्रम् 13-14 नात्र संशयो विधेय इति, तथा चोक्तं- अशाश्वतानि स्थानानि, सर्वाणि दिवि चेह च / देवासुरमनुष्याणामृद्धयश्च सुखानि च // 1 // (423-424) मायादिनाऽतथाऽयं ज्ञातिभिःबन्धुभिः सार्धं सहायैश्च मित्रैः सुहृद्भिर्यः संवासः सोऽनित्योऽशाश्वत इति, तथा चोक्तं- सुचिरतरमुषित्वा संयमः बान्धवैर्विप्रयोगः, सुचिरमपि हि रन्त्वा नास्ति भोगेषु तृप्तिः। सुचिरमपि सुपुष्टं याति नाशं शरीरं, सुचिरमपि विचिन्त्यो धर्म एकः सहायः॥१॥इति, चकारौ धनधान्यद्विपदचतुष्पदशरीराद्यनित्यत्वभावनार्थी (\) अशरणाद्यशेषभावनार्थं चानुक्तसमुच्चयार्थमुपात्तावित्ति // 12 // 422 // अपिच एवमादाय मेहावी, अप्पणो गिद्धिमुद्धरे / आरियं उवसंपज्जे, सव्वधम्ममकोवि (500) यं॥सूत्रम् 13 // ( // 423 / / ) सह संमइएणच्चा, धम्मसारं सुणेत्तु वा / समुवट्ठिए उ अणगारे, पच्चक्खायपावए ।सूत्रम् 14 // ( // 424 // ) अनित्यानि सर्वाण्यपि स्थानानीत्येवं आदाय अवधार्य मेधावी मर्यादाव्यवस्थितः सदसद्विवेकी वा आत्मनः सम्बन्धिनी, गृद्धिं गाय ममत्वं उद्धरेद् अपनयेत्, ममेदमहमस्य स्वामीत्येवं ममत्वं क्वचिदपि न कुर्यात्, तथा आराद्यातः सर्वहेयधर्मेभ्य इत्यार्यो- मोक्षमार्गः सम्यग्दर्शनज्ञानचारित्रात्मकः, आर्याणांवा-तीर्थकृदादीनामयमार्यो-मार्गस्तं उपसम्पद्यत अधितिष्ठेत् समाश्रयेदिति, किम्भूतंमार्गमित्याह-सर्वैः कुतीर्थिकधमैः अकोपितो अदूषितः स्वमहिम्नैव दूषयितुमशक्यत्वात् प्रतिष्ठांगतः 0 सुगुप्तं (प्र०)। 9 नेदं प्र०। // 306 // Page #339 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः१ अष्टममध्ययन वीर्यम्, श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ | // 307 // सूत्रम् 15-16 (425-426) मायादिना:संयमः (त) यदिवा-सर्वैर्धम:- स्वभावैरनुष्ठानरूपैरगोपितं-कुत्सितकर्त्तव्याभावात् प्रकटमित्यर्थः // 13 // 423 // सुधर्मपरिज्ञानं च यथा भवति तद्दर्शयितुमाह- धर्मस्य सारः- परमार्थो धर्मसारस्तं ज्ञात्वा अवबुद्ध्य, कथमिति दर्शयति- सह सन्- मत्या स्वमत्या वा-विशिष्टाभिनिबोधिकज्ञानेन श्रुतज्ञानेनावधिज्ञानेन वा, स्वपरावबोधकत्वात् ज्ञानस्य, तेन सह, धर्मस्य सारं ज्ञात्वेत्यर्थः, अन्येभ्यो वा-तीर्थकरगणधराचार्यादिभ्यः इलापुत्रवत् श्रुत्वा चिलातपुत्रवद्वा धर्मसारमुपगच्छति, धर्मस्य वा सारं- चारित्रं तत्प्रतिपद्यते, तत्प्रतिपत्तौ च पूर्वोपात्तकर्मक्षयार्थ पण्डितवीर्यसम्पन्नो रागादिबन्धनविमुक्तो बालवीर्यरहित उत्तरोत्तरगुणसम्पत्तये समुपस्थितोऽनगारः प्रवर्धमानपरिणामः प्रत्याख्यातं-निराकृतं पापक-सावधानुष्ठानरूपं येनासौ प्रत्याख्यातपापको भवतीति // 14 // 424 // किश्चान्यत् जंकिंचुवक्कमंजाणे, आउखेमस्स अप्पणो / तस्सेव अंतरा खिप्पं, सिक्खं सिक्खेज पंडिए।सूत्रम् 15 // ( / / 425 // ) जहा कुम्मे सअंगाई,सए देहे समाहरे / एवं पावाई मेधावी, अज्झप्पेण समाहरे ॥सूत्रम् 16 // // 426 // ) उपक्रम्यते-संवर्त्यते क्षयमुपनीयते आयुर्येन स उपक्रमस्तं यं कश्चन जानीयात्, कस्य?- आयुःक्षेमस्य स्वायुष इति, इदमुक्तं भवति-स्वायुष्कस्य येन केनचित्प्रकारेणोपक्रमो भावी यस्मिन् वा काले तत्परिज्ञाय तस्योपक्रमस्य कालस्य वा अन्तराले क्षिप्रमेवानाकुलोजीवितानाशंसी पण्डितो विवेकी संलेखनारूपां शिक्षांभक्तपरिज्ञेङ्गितमरणादिकांवा शिक्षेत्, तत्र ग्रहणशिक्षया यथावन्मरणविधिं विज्ञायाऽऽसेवनाशिक्षया त्वासेवेतेति // 15 // 425 / किञ्चान्यत्-'यथे' त्युदाहरणप्रदर्शनार्थः यथा कूर्मः कच्छपः स्वान्यङ्गानि-शिरोधरादीनि स्वके देहे समाहरेद् गोपयेद्- अव्यापाराणि कुर्याद् एवं अनयैव प्रक्रियया मेधावी O गतो यस्तम् (प्र०)। (r) रगोपितः कुत्सितकर्तव्याभावात् प्रकट इत्यर्थः (प्र०)। (c) सद्धर्म० (प्र०)10 स्वमत्यपेक्षया। // 307 // Page #340 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः१ अष्टममध्ययन वीर्यम्, श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 308 // सूत्रम् 17-18 (427-428) मायादिनाsसंयमः मर्यादावान् सदसद्विवेकी पापानि पापरूपाण्यनुष्ठानानि अध्यात्मना सम्यग्धर्मध्यानादिभावनया समाहरेत् उपसंहरेत्, मरणकाले चोपस्थिते सम्यक् संलेखनया संलिखितकायः पण्डितमरणेनात्मानं समाहरेदिति // 16 // 426 // संहरणप्रकारमाह साहरे हत्थपाए य, मणं पंचेंदियाणि य / पावकं च परीणाम, भासादोसंच तारिसं। सूत्रम् 17 // ( // 427 // ) अणु माणंच मायं च, तं पडिन्नाय पंडिए। सातागारवणिहुए, उवसंते णिहे चरे। सूत्रम् 18 // ( // 428 // ) पादपोपगमने इङ्गिनीमरणे भक्तपरिज्ञायां शेषकाले वा कूर्मवद्धस्तौ पादौ च संहरेद् व्यापारान्निवर्त्तयेत्, तथा मनः अन्तःकरणं तच्चाकुशलव्यापारेभ्यो निवर्तयेत्, तथा- शब्दादिविषयेभ्योऽनुकूलप्रतिकूलेभ्योऽरक्तद्विष्टतया श्रोत्रेन्द्रियादीनि पञ्चापीन्द्रियाणि चशब्दः समुच्चये तथा पापकं परिणाममैहिकामुष्मिकाशंसारूपं संहरेदित्येवं भाषादोषं च तादृशंपापरूपं संहरेत्, मनोवाक्कायगुप्तः सन् दुर्लभं सत्संयममवाप्य पण्डितमरणं वाऽशेषकर्मक्षयार्थं सम्यगनपुलायेदिति // 17 // 427 // तं च संयमे पराक्रममाणं कश्चित् पूजासत्कारादिना निमन्त्रयेत्, तत्रात्मोत्कर्षो न कार्य इति दर्शयितुमाह- चक्रवर्त्यादिना सत्कारादिना पूज्यमानेन अणुरपिस्तोकोऽपि मानः अहङ्कारोन विधेयः, किमुत महान?, यदिवोत्तममरणोपस्थितेनोग्रतपोनिष्टप्तदेहेन वा अहोऽहमित्येवंरूपः स्तोकोऽपि गर्वो न विधेयः, तथा पण्डुरार्ययेव स्तोकाऽपि माया न विधेया, किमुत महती?, इत्येवं क्रोधलोभावपि न विधेयाविति,एवं द्विविधयापि परिज्ञया कषायांस्तद्विपाकांश्च परिज्ञाय तेभ्यो निवृत्ति कुर्यादिति, पाठान्तरंवा अइमाणंच मायंच, तंपरिण्णाय पंडिए' अतीव मानोऽतिमानः सुभूमादीनामिव तंदुःखावहमित्येवं ज्ञात्वा परिहरेत्, इदमुक्तं भवति- यद्यपि सरागस्य कदाचिन्मानोदय: स्यात्तथाप्युदयप्राप्तस्य विफलीकरणं कुर्यादित्येवं 0 वेकी पापानि (प्र०)। 0 उपसंहरेत् प्र०। 0 पण्डरार्येव (प्र०)। // 308 // Page #341 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्ति श्रुतस्कन्धः१ अष्टममध्ययन श्रीशीला० वीर्यम्, वृत्तियुतम् श्रुतस्कन्धः१ // 309 // सूत्रम् 19-20 (429-430) मायादिनाऽसंयम: मायायामप्यायोज्यम्, पाठान्तरं वा 'सुयं मे इहमेगेसिं, एयं वीरस्स वीरियं' येन बलेन सङ्ग्रामशिरसि महति सुभटसंकटे परानीकं विजयते तत्परमार्थतो वीर्यं न भवति, अपि तु येन कामक्रोधादीन् विजयते तद्वीरस्य- महापुरुषस्य वीर्य 'इहैव अस्मिन्नेव संसारे मनुष्यजन्मनि वैकेषां तीर्थकरादीनां सम्बन्धि वाक्यं मया श्रुतम्, पाठान्तरं वा 'आयतटुं सुआदाय, एवं वीरस्स वीरियं'आयतो-मोक्षोऽपर्यवसितावस्थानत्वात्स चासावर्थश्च तदर्थो वा-तत्प्रयोजनोवासम्यग्दर्शनज्ञानचारित्रमार्गः स आयतार्थस्तंसुष्ठादाय-गृहीत्वा यो धृतिबलेन कामक्रोधादिजयाय च पराक्रमते एतद्वीरस्य वीर्यमिति, यदुक्तमासीत् 'किं तुवीरस्य वीरत्व' मिति तद्यथा भवति तथा व्याख्यातम्, किञ्चान्यत्- सातागौरवं नाम सुखशीलता तत्र निभृतः- तदर्थमनुद्युक्त इत्यर्थः, तथा क्रोधाग्निजयादुपशान्तः-शीतीभूतः शब्दादिविषयेभ्योऽप्यनुकूलप्रतिकूलेभ्योऽरक्तद्विष्टतयोपशान्तो जितेन्द्रियत्वात्तेभ्यो निवृत्त इति, तथा निहन्यन्ते प्राणिनः संसारे यया सा निहा- माया न विद्यते सा यस्यासावनिहो मायाप्रपञ्चरहित इत्यर्थः, तथा मानरहितो लोभवर्जित इत्यपि द्रष्टव्यम् , स चैवम्भूतः संयमानुष्ठानं चरेत् कुर्यादिति, तदेवं मरणकालेऽन्यदा वापण्डितवीर्यवान् महाव्रतेषूद्यतः स्यात् / तत्रापि प्राणातिपातविरतिरेव गरीयसीतिकृत्वा तत्प्रतिपादनार्थमाह-उड्डमहे ति वा जे पाणा तसथावरा / सव्वत्थ विरतिं कुज्जा, संति निव्वाणमाहियं // 1 // अयं च श्लोको न सूत्रादर्शेषु दृष्टः, टीकायां तु दृष्ट इतिकृत्वा लिखितः, उत्तानार्थश्चेति // 18 // 428 / किञ्च पाणे यणाइवाएजा, अदिन्नंपिय णादए। सादियं ण मुसंबूया, एस धम्मे वुसीमओ॥सूत्रम् 19 // ( // 429 // ) अतिक्कम्मति वायाए, मणसा विन पत्थए / सव्वओ संवुडे दंते, आयाणं सुसमाहरे / / सूत्रम् 20 // ( // 430 // ) 0 तिरिय दिसासु जे पाणा (प्र०)। 0 विरती (प्र०)। 0 अ० 3 उ० 4 गाथा० 2 0 नवरं जे केइत्ति / // 309 // Page #342 -------------------------------------------------------------------------- ________________ श्रुतस्कन्ध:१ अष्टममध्ययन श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ / / 310 // वीर्यम्, सूत्रम् 21-22 (431-432) शुद्धानुष्ठानम् प्राणप्रियाणां प्राणिनां प्राणान्नातिपातयेत्, तथा परेणादत्तं दन्तशोधनमात्रमपि नाददीत न गृह्णीयात्, तथा सहादिनामायया वर्त्तत इति सादिकं- समायं मृषावादं न ब्रूयात्, तथाहि- परवञ्चनार्थं मृषावादोऽधिक्रियते, स च न मायामन्तरेण भवतीत्यतो मृषावादस्य माया आदिभूता वर्त्तते, इदमुक्तं भवति- यो हि परवञ्चनार्थं समायो मृषावादः स परिहियते, यस्तु संयमगुप्त्यर्थं न मया मृगा उपलब्धा इत्यादिकः स न दोषायेति, एष यः प्राक् निर्दिष्टो धर्मः- श्रुतचारित्राख्यः स्वभावो वा सीमउ त्ति छान्दसत्वात्, निर्देशार्थस्त्वयं- वस्तूनि ज्ञानादीनि तद्वतो ज्ञानादिमत इत्यर्थः, यदिवा- वुसीमउत्ति वश्यस्यआत्मवशगस्य-वश्येन्द्रियस्येत्यर्थः ॥१९॥४२९॥अपिच-प्राणिनामतिक्रम-पीडात्मकंमहाव्रतातिक्रमंवामनोऽवष्टब्धतया 8 परतिरस्कारं वा इत्येवम्भूतमतिक्रमं वाचा मनसाऽपि च न प्रार्थयेत्, एतद्द्यनिषेधे च कायातिक्रमो दूरत एव निषिद्धो भवति, तदेवं मनोवाक्कायैः कृतकारितानुमतिभिश्च नवकेन भेदेनातिक्रमं न कुर्यात्, तथा सर्वतः- सबाह्याभ्यन्तरतः संवृत्तो- गुप्तः तथा इन्द्रियदमेन तपसा वा दान्तः सन् मोक्षस्य आदानं उपादानं सम्यग्दर्शनादिकं सुष्ठूधुक्तः सम्यग्विस्रोतसिकारहितः आहरेत् आददीत- गृह्णीयादित्यर्थः // 20 // 430 // किञ्चान्यत् कडंच कज्जमाणंच, आगमिस्संच पावगं / सव्वं तंणाणुजाणंति, आयगुत्ता जिइंदिया। सूत्रम् 21 // ( // 431 // ) जे याबुद्धा महानागा, वीरा असमत्तदंसिणो। असुद्धं तेसि परक्वंतं, सफलं होइ सव्वसो॥सूत्रम् 22 // ( // 432 // ) साधूद्देशेन यदपरैरनार्यकल्पैः कृतमनुष्ठितं पापकं कर्म तथा वर्तमाने च काले क्रियमाणं तथाऽऽगामिनि च काले यत्करिष्यते तत्सर्वं मनोवाक्कायकर्मभिः नानुजानन्ति नानुमोदन्ते, तदुपभोगपरिहारेणेति भावः, यदप्यात्मार्थं पापकं कर्म परैः कृतं क्रियते करिष्यते वा, तद्यथा- शत्रोः शिरश्छिन्नं छिद्यते छेत्स्यते वा तथा चौरो हतो हन्यते हनिष्यते वा इत्यादिकं परानुष्ठानं Page #343 -------------------------------------------------------------------------- ________________ वीर्यम्, श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 311 / / सूत्रम् 23 (433) 'नानुजानन्ति' न बहु मन्यन्ते, तथा यदि परः कश्चिदशुद्धेनाहारेणोपनिमन्त्रयेत्तमपि नानुमन्यन्त इति, क एवम्भूता भवन्तीति श्रुतस्कन्ध:१ दर्शयति-आत्माऽकुशलमनोवाक्कायनिरोधेन गुप्तो येषां ते तथा, जितानि- वशीकृतानि इन्द्रियाणि- श्रोत्रादीनि यैस्ते तथा, अष्टममध्ययन एवम्भूताः पापकर्म नानुजानन्तीति स्थितम् // 21 // 431 // अन्यच्च- येकेचन अबुद्धा धर्मं प्रत्यविज्ञातपरमार्था व्याकरणशुष्क- सूत्रम् 21-22 तर्कादिपरिज्ञानेन जातावलेपाः पण्डितमानिनोऽपि परमार्थवस्तुतत्त्वानवबोधादबुद्धा इत्युक्तम्, न च व्याकरणादिपरिज्ञान- (431-432) शुद्धानुष्ठानम् मात्रेण सम्यक्त्वव्यतिरेकेण तत्त्वावबोधो भवतीति, तथा चोक्तं- शास्त्रावगाहपरिघट्टनतत्परोऽपि, नैवाबुधः समभिगच्छति तुतत्त्वम् / नानाप्रकाररसभावगताऽपि दर्वी, स्वादं रसस्य सुचिरादपि नैव वेत्ति // 1 // यदिवाऽबुद्धा इव बालवीर्यवन्तः, तथा महान्तश्च ते नागाश्च महानागाः, नागशब्दः पूजावचनः, ततश्चमहापूज्या इत्यर्थः, लोकविश्रुता वेति, तथा वीराः परानीकभेदिनः | शुद्धानुष्ठानम् सुभटा इति, इदमुक्तं भवति-पण्डिता अपि त्यागादिभिर्गुणैर्लोकपूज्या अपि तथा सुभटवादं वहन्तोऽपि सम्यक्त्वपरिज्ञानविकलाः केचन भवन्तीति दर्शयति-न सम्यगसम्यक् तद्भावोऽसम्यक्त्वं तद्दष्टुं शीलं येषां ते तथा, मिथ्यादृष्टय इत्यर्थः, तेषांक चबालानां यत्किमपि तपोदानाध्ययनयमनियमादिषु पराक्रान्तमुद्यमकृतं तदशुद्धं अविशुद्धिकारि प्रत्युत कर्मबन्धाय,भावोपहतत्वात् सनिदानत्वाद्वेति कुवैद्यचिकित्सावद्विपरीतानुबन्धीति, तच्च तेषां पराक्रान्तंसह फलेन-कर्मबन्धेन वर्तत इति सफलं सर्वश इति सर्वाऽपि तत्क्रिया तपोऽनुष्ठानादिका कर्मबन्धायैवेति // 22 // 432 // साम्प्रतं पण्डितवीर्यिणोऽधिकृत्याहजेय बुद्धा महानागा, वीरा सम्मत्तदंसिणो।सुद्धं तेसिं परक्वंतं, अफलं होइ सव्वसो॥सूत्रम् 23 // ( // 433 // ) 3 // 311 // येत् तथापि (प्र०)। 0 तथा, तथा जितानि वशीकृतानि इन्द्रियाणि येषां ते तथा, त एवम्भूताः (प्र०)। 0 पापकं कर्म। 0 रणपरि० (मु०)।७ महान्तलश्चेति नागाश्च (प्र०)। महान्तश्च ते नागाश्च (मु०)10 मुद्यमः कृतस्त०।००बन्धायैवेति (मु०)। Page #344 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 312 // श्रुतस्कन्ध:१ अष्टममध्ययन वीर्यम्, सूत्रम् 23-26 (433-436) शुद्धानुष्ठानम् तेसिंपि तवो ण सुद्धो, निक्खंताजे महाकुला। जन्ने वन्ने वियाणंति, न सिलोगं पवेजए। सूत्रम् 24 // // 434 // ) अप्पपिंडासि पाणासि, अप्पं भासेज सुव्वए।खंतेऽभिनिव्वुडे दंते, वीतिगिद्धी सदा जए।सूत्रम् 25 // // 435 // ) झाणजोगं समाहटु, कायं विउसेज सव्वसो। तितिक्खं परमंणच्चा, आमोक्खाए परिव्वएजासि // सूत्रम् 26 // ( // 436 // ) त्तिबेमि इति श्रीवीरियनाममट्ठममज्झयणंसमत्तं // ये केचन स्वयम्बुद्धास्तीर्थकराद्यास्तच्छिष्या वा बुद्धबोधिता गणधरादयो महाभाग महापूजाभाजो वीराः कर्मविदारणसहिष्णवो ज्ञानादिभिर्वा गुणैर्विराजन्त इति वीराः, तथा सम्यक्त्वदर्शिनः परमार्थतत्त्ववेदिनस्तेषां भगवतां यत्पराक्रान्तंतपोऽध्ययनयमनियमादावनुष्ठितं तच्छुद्धं- अवदातं निरुपरोधं सातगौरवशल्यकषायादिदोषाकलङ्कितं कर्मबन्धं प्रति अफलं भवति- तन्निरनुबन्धनिर्जरार्थमेव भवतीत्यर्थः, तथाहि- सम्यग्दृष्टीनां सर्वमपि संयमतपःप्रधानमनुष्ठानं भवति, संयमस्य / चानाश्रवरूपत्वात् तपसश्च निर्जराफलत्वादिति, तथा च पठ्यते- संयमे अणण्हयफले तवे वोदाणफले इति // 23 // 433 // किचान्यत्-महत्कुलं- इक्ष्वाकादिकं येषां ते महाकुला लोकविश्रुताः शौर्यादिभिर्गुणैर्विस्तीर्णयशसस्तेषामपिपूजासत्काराद्य-8 मुत्कीर्तनेन वा यत्तपस्तदशुद्धं भवति, यच्चक्रियमाणमपि तपो नैवान्येदानश्राद्धादयो जानन्ति तत्तथाभूतमात्मार्थिना विधेयम्, अतो नैवात्मश्लाघां प्रवेदयेत् प्रकाशयेत्, तद्यथा- अहमुत्तमकुलीन इभ्यो वाऽऽसं साम्प्रतं पुनस्तपोनिष्टप्तदेह इति, एवं स्वयमाविष्करणेन न स्वकीयमनुष्ठानं फल्गुतामापादयेदिति ॥२४॥४३४॥अपिच-अल्पं-स्तोकं पिण्डमशितुंशीलमस्यासावल्प 8 पिण्डाशी यत्किञ्चनाशीति भावः, एवं पानेऽप्यायोज्यम्, तथा चागमः- हे जंवतं व आसीय जत्थ व तत्थ व सुहोवगयनिद्दो। (r) महानागाः प्र० / (r) संयमोऽनाश्रवफलः तपो व्यवदानफलमिति / ॐ यद्वा तद्वा अशित्वा यत्र तत्र वा सुखोपगतनिद्रः। // 312 // Page #345 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं / जेण व तेण व संतुट्ठ वीर! मुणिओऽसि ते अप्पा॥१॥तथा अट्ठकुक्कुडिअंडगमेत्तप्पमाणे कवले आहारेमाणे अप्पाहारे दुवालसकवलेहिं / / श्रुतस्कन्धः१ नियुक्तिअवड्ढोमोयरिया सोलसहिं दुभागपत्ते चउवीसं ओमोदरिया तीसं पमाणपत्ते बत्तीसं कवला संपुण्णाहारे इति, अत एकैककवल अष्टममध्ययनं श्रीशीला वीर्यम्, वृत्तियुतम् हान्यादिनोनोदरता विधेया, एवं पाने उपकरणे चोनोदरतां विदध्यादिति, तथा चोक्तं-थोवा हारो थोवभणिओ अ जो होइ सूत्रम् 23-26 श्रुतस्कन्धः१ थोवनिद्दो आथोवोवहिउवकरणो तस्स हु देवावि पणमंति॥१॥तथा सुव्रतःसाधुः अल्पंपरिमितं हितंच भाषेत, सर्वदा विकथारहितो (433-436) // 313 // शुद्धानुष्ठानम् भवेदित्यर्थः, भावावमौदर्यमधिकृत्याह- भावतः क्रोधाद्युपशमात् क्षान्तः क्षान्तिप्रधानः तथा अभिनिर्वृत्तो लोभादिजयानिरातुरः, तथा इन्द्रियनोइन्द्रियदमनात् दान्तो जितेन्द्रियः, तथा चोक्तं- कषाया यस्य नोच्छिन्ना, यस्य नात्मवशं मनः / इन्द्रियाणि / न गुप्तानि, प्रव्रज्या तस्य जीवनम् // 1 // एवं विगता गृद्धिर्विषयेषु यस्य स विगतगृद्धिः- आशंसादोषरहितः सदा सर्वकालं. संयमानुष्ठाने यतेत यत्नं कुर्यादिति // 25 // 435 // अपिच-'झाणजोगं' इत्यादि, ध्यानं-चित्तनिरोधलक्षणं धर्मध्यानादिकं तत्र योगो विशिष्टमनोवाक्कायव्यापारस्तं ध्यानयोगं 'समाहृत्य' सम्यगुपादाय 'कार्य' देहमकुशलयोगप्रवृत्तं 'व्युत्सृजेत्' | परित्यजेत् सर्वशः सर्वेणापि प्रकारेण, हस्तपादादिकमपि परपीडाकारिन व्यापारयेत्, तथा 'तितिक्षा' क्षान्तिंपरीषहोपसर्गसहनरूपां परमां' प्रधानां ज्ञात्वा 'आमोक्षाय' अशेषकर्मक्षयं यावत् 'परिव्रजेरि' ति संयमानुष्ठानं कुर्यास्त्वमिति / इतिः परिसमाप्त्यर्थे / ब्रवीमीति पूर्ववत् // 26 // 436 // समाप्तं चाष्टमं वीर्याख्यमध्ययनमिति॥ येन तेन वा सन्तुष्टः (असि) हे वीर! त्वयात्मा ज्ञातोऽस्ति॥१॥ अष्टकुक्कट्यण्डकप्रमाणान्कवलानाहारयन्नल्पाहारो द्वादशकवलैरपार्धावमोदरिका षोडशभिर्द्रिभागा // 313 // प्राप्ता चतुर्विंशत्या अवमोदरिका त्रिंशता कवलैः प्रमाणप्राप्तः द्वात्रिंशत्कवलाः सम्पूर्णाहार इति / / 0 स्तोकाहारः स्तोकभणितः स्तोकनिद्रश्च यो भवति / स्तोकोपधिकोपकरणस्तस्मै च देवा अपि प्रणमन्ति // 1 // 0 नोत्सन्ना (प्र०)10 सर्वतः (मु०)।* अद्धोमो (प्र०)। Page #346 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः१ अष्टममध्ययन वीर्यम्, श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ / / 314 // // श्रीमत्सुधर्मस्वामिगणभृत्प्ररूपितं श्रीमच्छीलाङ्काचार्यविरचितायां श्रीसूत्रकृताङ्गवृत्तौ अष्टममध्ययनं वीर्याख्यं समाप्तमिति // // 314 // Page #347 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 315 // ॥अथ नवममध्ययनं धर्माख्यम् // श्रुतस्कन्धः१ अष्टमानन्तरं नवमं समारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तराध्ययने बालपण्डितभेदेन द्विरूपं वीर्यं प्रतिपादितम्, नवममध्ययन धर्म:, अत्रापि तदेव पण्डितवीर्यं धर्मं प्रति यदुधमं विधत्ते अतो धर्मः प्रतिपाद्यत इत्यनेन सम्बन्धेन धर्माध्ययनमायातम्, अस्य नियुक्तिः चत्वार्यनुयोगद्वाराणि उपक्रमादीनि प्राग्वत् व्यावर्णनीयानि, तत्राप्युपक्रमान्तर्गतोऽर्थाधिकारोऽयम्, तद्यथा-धर्मोऽत्र प्रतिपाद्यत / 99-100 धर्मनिक्षेपादिः इति तमधिकृत्य नियुक्तिकृदाह नि०-धम्मो पुव्वुद्दिट्ठो भावधम्मेण एत्थ अहिगारो / एसेव होइ धम्मे एसेव समाहिमग्गोत्ति // 99 // दुर्गतिगमनधरणलक्षणो धर्मः प्राक् दशवैकालिकश्रुतस्कन्धषष्ठाध्ययने धर्मार्थकामाख्ये उद्दिष्टः- प्रतिपादितः, इह तु भावधर्मेणाधिकारः, एष एव च भावधर्मः परमार्थतो धर्मो भवति, अमुमेवार्थमुत्तरयोरप्यध्ययनयोरतिदिशन्नाह- एष एव च भावसमाधिर्भावमार्गश्च भवतीत्यवगन्तव्यमिति, यदिवैष एव च भावधर्मः एष एव च भावसमाधिरेष एव च तथा भावमार्गो भवति, न तेषां परमार्थतः कश्चिद्भेदः, तथाहि-धर्मः श्रुतचारित्राख्यः क्षान्त्यादिलक्षणो वा दशप्रकारो भवेत्, भावसमाधिरप्येवंभूत एव, तथाहि-सम्यगाधानं-आरोपणं गुणानां क्षान्त्यादीनामिति समाधिः, तदेवं मुक्तिमार्गोऽपिज्ञानदर्शनचारित्राख्यो भावधर्मतया व्याख्यानयितव्य इति ॥९९॥साम्प्रतमतिदिष्टस्यापि स्थानाशून्यार्थं धर्मस्य नामादिनिक्षेपं दर्शयितुमाहनि०-णामंठवणाधम्मो दव्वधम्मोय भावधम्मोय / सच्चित्ताचित्तमीसगगिहत्थदाणे दवियधम्मे // 10 // // 315 // नामस्थापनाद्रव्यभावभेदाच्चतुर्धा धर्मस्य निक्षेपः, तत्रापि नामस्थापने अनादृत्य ज्ञशरीरभव्यशरीरव्यतिरिक्तो द्रव्यधर्मः एष एव भाव० (प्र०)। (c) एव भाव० (प्र०)। (c) एव भाव (प्र०)। Page #348 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 316 // श्रुतस्कन्धः१ नवममध्ययनं धर्म:, नियुक्तिः 101-102 धर्मनिक्षेपादिः सचित्ताचित्तमिश्रभेदात् त्रिधा, तत्रापि सचित्तस्य जीवच्छरीरस्योपयोगलक्षणो धर्मः' स्वभावः, एवमचित्तानामपि धर्मास्तिकायादीनां यो यस्य स्वभावः स तस्य धर्म इति, तथाहि- गइलक्खणओ धम्मो, अहम्मो ठाणलक्खणो। भायणं सव्वदव्वाणं, नहं अवगाहलक्खणं॥१॥ पुद्गलास्तिकायोऽपि ग्रहणलक्षण इति, मिश्रद्रव्याणं च क्षीरोदकादीनां यो यस्य स्वभावः स तद्धर्मतयाऽवगन्तव्य इति, गृहस्थानांच यः कुलनगरग्रामादिधर्मो गृहस्थेभ्यो गृहस्थानांवा यो दानधर्मःस दानधर्मोऽवगन्तव्य इति, तथा चोक्तं-अन्नं पानं च वस्त्रं च, आलयः शयनासनम् / शुश्रूषां वन्दनं तुष्टिः, पुण्यं नवविधं स्मृतम्॥१॥॥१००॥ भावधर्मस्वरूपनिरूपणायाह नि०- लोइयलोउत्तरिओदुविहो पुण होति भावधम्मो उ। दुविहोवि दुविहतिविहो पंचविहो होति णायव्वो॥१०१॥ भावधर्मो नोआगमतो द्विविधः, तद्यथा- लौकिको लोकोत्तरश्च, तत्र लौकिको द्विविधः- गृहस्थानां पाखण्डिकानां च, लोकोत्तरस्त्रिविधः- ज्ञानदर्शनचारित्रभेदात्, तत्राप्याभिनिबोधादिकं ज्ञानं पञ्चधा, दर्शनमप्यौपशमिकसास्वादनक्षायोपशमिकवेदकक्षायिकभेदात् पञ्चविधम्, चारित्रमपि सामायिकादिभेदात् पञ्चधैव / गाथाऽक्षराणि त्वेवं नेयानि, तद्यथाभावधर्मो लौकिकलोकोत्तरभेदाविधा, द्विविधोऽपिचायं यथासङ्खयेन द्विविधस्त्रिविधः, तत्र लौकिको गृहस्थपाखण्डिकभेदात् द्विविधः, लोकोत्तरोऽपि ज्ञानदर्शनचारित्रभेदात् त्रिविधः, ज्ञानादीनि प्रत्येकं त्रीण्यपि पञ्चधैवेति // 101 // तत्र ज्ञानदर्शनचारित्रवतां साधूनां यो धर्मस्तं दर्शयितुमाह नि०- पासत्थोसण्णकुसील संथवोण किर वट्टती काउं। सूयगडे अज्झयणे धम्ममि निकाइतं एयं // 10 // साधुगुणानां पार्श्वे तिष्ठन्तीति पार्श्वस्थाः तथा संयमानुष्ठानेऽवसीदन्तीत्यवसन्नाः तथा कुत्सितं शीलं येषां ते कुशीलाः एतैः // 316 // Page #349 -------------------------------------------------------------------------- ________________ धर्मः, श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 317 // (437-440) पार्श्वस्थादिभिः सह संस्तवः- परिचयः सहसंवासरूपो न किल यतीनां वर्त्तते कर्तुम्, अतः सूत्रकृतेऽङ्गे धर्माख्येऽध्ययने एतत् श्रुतस्कन्धः१ निकाचितं नियमितमिति ॥१०२॥गतोनामनिष्पन्नो निक्षेपः,अधुना सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यम्, तच्चेदं नवममध्ययनं कयरे धम्मे अक्खाए, माहणेण मतीमता? अंजु धम्मं जहातच्चं, जिणाणं तं सुणेह मे ॥सूत्रम् 1 // ( // 437 // ) सूत्रम् 1-4 माहणाखत्तिया वेस्सा, चंडाला अदु बोक्कसा / एसिया वेसिया सुद्दा, जे आरंभणिस्सिया / / सूत्रम् 2 // ( // 438 // ) आरम्भपरिगहे निविट्ठाणं, वेरं तेसिं पवहई। आरंभसंभिया कामा, न ते दुक्खविमोयगा ।सूत्रम् 3 // ( // 439 // ) कामवतांन आघायकिच्चमाहेडं, नाइओ विसएसिणो। अन्ने हरंति तं वित्तं, कम्मी कम्मेहिं कच्चती ॥सूत्रम् 4 // ( // 440 // ) दुःखमोक्षः जम्बूस्वामी सुधर्मस्वामिनमुद्दिश्येदमाह- तद्यथा- कतरः किम्भूतो दुर्गतिगमनधरणलक्षणो धर्मः आख्यातः प्रतिपादितो माहणेणं ति मा जन्तून व्यापादयेत्येवं विनेयेषु वाक्प्रवृत्तिर्यस्यासौ माहनो भगवान् वीरवर्धमानस्वामी तेन?, तमेव विशिनष्टिमनुते- अवगच्छति जगत्त्रयंकालत्रयोपेतं यया सा केवलज्ञानाख्या मतिः सा अस्यास्तीति मतिमान् तेन- उत्पन्नकेवलज्ञानेन भगवता, इति पृष्टे सुधर्मस्वाम्याह- रागद्वेषजितो जिनास्तेषां सम्बन्धिनं धर्मं अंजु इति 'ऋजु' मायाप्रपञ्चरहितत्वादवर्क तथा- जहातच्चं मे इति यथावस्थितं मम कथयतः शृणुत यूयम्, न तु यथाऽन्यैस्तीर्थिकैर्दम्भप्रधानो धर्मोऽभिहितस्तथा / भगवताऽपीति, पाठान्तरं वा जणगा तं सुणेह मे जायन्त इति जना- लोकास्त एव जनकास्तेषामामन्त्रणं हे जनकाः! तं धर्म शृणुत यूयमिति॥१॥४३७॥अन्वयव्यतिरेकाभ्यामुक्तोऽर्थः सूक्तो भवतीत्यतो यथोद्दिष्टधर्मप्रतिपक्षभूतोऽधर्मस्तदाश्रितांस्तावद्दर्शयितुमाह- ब्राह्मणाः क्षत्रिया वैश्यास्तथा चाण्डालाः अथ बोक्कसा- अवान्तरजातीयाः, तद्यथा- ब्राह्मणेन शूद्यां जातो निषादो ब्राह्मणेनैव वैश्यायांजातोऽम्बष्ठः तथा निषादेनाम्बष्ठ्यांजातो बोक्कसः, तथा एषितुंशीलमेषामिति एषिका- मृगलुब्धका Page #350 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः१ धर्मः, श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 318 // हस्तितापसाश्च मांसहेतोर्मुगान् हस्तिनश्च एषन्ति, तथा कन्दमूलफलादिकं च, तथा ये चान्ये पाखण्डिका नानाविधैरुपायैर्भेक्ष्यमेषन्त्यन्यानि वा विषयसाधनानि ते सर्वेऽप्येषिका इत्युच्यन्ते, तथा वैशिका वणिजो मायाप्रधानाः कलोपजीविनः, नवममध्ययन तथा शूद्राः कृषीवलादयः आभीरजातीयाः, कियन्तो वा वक्ष्यन्त इति दर्शयति- ये चान्ये वापसदा नानारूपसावद्य साच सूत्रम् 1-4 आरम्भ(म्भे)निश्रिता यन्त्रपीडननिर्लाञ्छनकर्माङ्गारदाहादिभिः क्रियाविशेषैर्जीवोपमईकारिणस्तेषां सर्वेषामेव जीवापकारिणां (437-440) वैरमेव प्रवर्धत इत्युत्तरश्लोके क्रियेति // 2 // 438 // किञ्च-परि-समन्तात् गृह्यत इति परिग्रहो- द्विपदचतुष्पदधनधान्यहिरण्य आरम्भ कामवतांन सुवर्णादिषु ममीकारस्तत्र निविष्टानां अध्युपपन्नानांगायं गतानां पापं असातवेदनीयादिकं तेषां प्रागुक्तानामारम्भनिश्रितानां दुःखमोक्षः परिग्रहे निविष्टानां प्रकर्षेण वर्द्धते वृद्धिमुपयाति जन्मान्तरशतेष्वपि दुर्मोचं भवति, क्वचित्पाठः वेरं तेसिं पवड्डइ त्ति तत्र येन यस्य यथा प्राणिन उपमर्दः क्रियतेस तथैव संसारान्तर्वर्ती शतशो दुःखभाक् भवतीति, जमदग्निकृतवीर्यादीनामिव पुत्रपौत्रानुगं वैरं प्रवर्द्धत इति भावः, किमित्येवं?, यतस्ते कामेषु प्रवृत्ताः, कामाश्चारम्भैः सम्यग् भृताः संभृता- आरम्भपुष्टा आरम्भाश्च जीवोपमर्दकारिणः अतोन ते कामसम्भृता आरम्भनिश्रिताः परिग्रहे निविष्टाः दुःखयतीति दुःखं- अष्टप्रकारं कर्म तद्विमोचका भवन्ति- तस्यापनेतारोन भवन्तीत्यर्थः // 3 // 439 // किञ्चान्यत्- आहन्यन्ते-अपनीयन्ते विनाश्यन्ते प्राणिनां दश प्रकारा अपि प्राणा यस्मिन् स आघातो- मरणं तस्मै तत्र वा कृत्य- अग्निसंस्कारजलाञ्जलिप्रदानपितृपिण्डादिकमाघातकृत्यं / तदाधातु-आधाय कृत्वा पश्चात् ज्ञातयःस्वजनाः पुत्रकलत्रभ्रातृव्यादयः, किम्भूताः?-विषयानन्वेष्टुंशीलं येषां तेऽन्ये विषयैषिणः सन्तस्तस्य दुःखार्जितं वित्तं द्रव्यजातं अपहरन्ति स्वीकुर्वन्ति, तथा चोक्तं-ततस्तेनार्जितैर्द्रव्यैदरिश्च परिरक्षितैः। क्रीडन्त्यन्ये नरा ®वा कृतं (मु०)। 0ऽन्येऽपि (मु०)। // 318 // Page #351 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 319 // श्रुतस्कन्धः१ नवममध्ययन धर्मः, सूत्रम् 5-8 (441-444) आरम्भकामवतांन दुःखमोक्ष: राजन्!, हृष्टास्तुष्टा हलङ्कताः॥१॥स तु द्रव्यार्जनपरायणः सावधानुष्ठानवान् कर्मवान् पापैः स्वकृतैः कर्मभिः संसारे कृत्यते छिद्यते पीड्यत इतियावत्॥४॥४४०॥स्वजनाश्च तद्रव्योपजीविनस्तत्त्राणाय न भवन्तीति दर्शयितुमाह माया पिया ण्हुसा भाया, भज्जा पुत्ता य ओरसा / नालं ते तव ताणाय, लुप्पंतस्स सकम्मणा।। सूत्रम् 5 // ( / / 441 / / ) एयमटुंसपेहाए, परमट्ठाणुगामियं / निम्ममो निरहंकारो, चरे भिक्खूजिणाहियं / / सूत्रम् 6 // ( / / 442 // ) चिच्चा वित्तं च पुत्ते य, णाइओय परिग्गहं / चिच्चा णं अंतगं सोयं, निरवेक्खो परिव्वए॥सूत्रम् 7 // ( // 443 // ) पुढवाउ अगणी वाऊ, तणरुक्ख सबीयगा। अंडया पोयजराऊ, रससंसेयउब्भिया ।सूत्रम् 8 // ( // 444 // ) माता जननी पिता जनकः स्नुषाः पुत्रवधूः भ्राता सहोदरः तथा भार्या कलत्रं पुत्राश्चौरसाः- स्वनिष्पादिता एते सर्वेऽपि मात्रादयो ये चान्ये श्वशुरादयस्ते तव संसारचक्रवाले स्वकर्मभिर्विलुप्यमानस्य त्राणाय नालं न समर्था भवन्तीति, इहापि तावन्नैते / त्राणाय किमुतामुत्रेति, दृष्टान्तश्चात्र कालसौकरिकसुतः सुलसनामा अभयकुमारस्य सखा, तेन महासत्त्वेन स्वजनाभ्यर्थितेनापि न प्राणिष्वपकृतम्, अपि त्वात्मन्येवेति // 5 // 441 // किञ्चान्यत्-धर्मरहितानां स्वकृतकर्मविलुप्यमानानामैहिकामुष्मिकयोर्न कश्चित्त्राणायेति एनं पूर्वोक्तमर्थं स प्रेक्षापूर्वकारी प्रत्युपेक्ष्य विचार्यावगम्य च परमः- प्रधानभूतो(ऽर्थो) मोक्षःसंयमो वा तमनुगच्छतीति तच्छीलश्च परमार्थानुगामुकः- सम्यग्दर्शनादिस्तंच प्रत्युपेक्ष्य, क्त्वाप्रत्ययान्तस्य पूर्वकालवाचितया क्रियान्तरसव्यपेक्षत्वात् तदाह-निर्गतं ममत्वं बाह्याभ्यन्तरेषु वस्तुषु यस्मादसौ निर्ममः तथा निर्गतोऽहङ्कारःअभिमानः पूर्वैश्वर्यजात्यादिमदजनितस्तथा तपःस्वाध्यायलाभादिजनितो वा यस्मादसौ निरहङ्कारो- रागद्वेषरहित इत्यर्थः, O हृष्टतुष्टा (प्र०)10 पापी (मु०)। 0 गच्छति (प्र०)। / / 319 // Page #352 -------------------------------------------------------------------------- ________________ नियुक्ति श्रीसूत्रकृताङ्गं स एवम्भूतो भिक्षुर्जिनैराहितः-प्रतिपादितोऽनुष्ठितोवायो मार्गो जिनानां वा सम्बन्धी योऽभिहितोमार्गस्तंचरेद् अनुतिष्ठेदिति // श्रुतस्कन्ध:१ 6 // 442 // अपिच-संसारस्वभावपरिज्ञानपरिकर्मितमतिर्विदितवेद्यः सम्यक् त्यक्त्वा परित्यज्य किं तद्?- वित्तं द्रव्यजातं नवममध्ययन श्रीशीला० धर्मः, वृत्तियुतम् पुत्रांश्च त्यक्त्वा, पुढेष्वधिकः स्नेहो भवतीति पुत्रग्रहणम्, तथा ज्ञातीन् स्वजनांश्च त्यक्त्वा तथा परिग्रहं चान्तरममत्वरूपं सूत्रम् 5-8 श्रुतस्कन्धः१ णकारो वाक्यालङ्कारे अन्तं गच्छतीत्यन्तगो दुष्परित्यज इत्यर्थः अन्तको वा विनाशकारीत्यर्थः आत्मनि वा गच्छतीत्यात्मग (441-444) // 320 // आरम्भआन्तर इत्यर्थः, तंतथाभूतं शोक सन्तापं त्यक्त्वा परित्यज्य श्रोतो वा-मिथ्यात्वाविरतिप्रमादकषायात्मकं कर्माश्रवद्वारभूतं कामवतांन परित्यज्य, पाठान्तरं वा- 'चिच्चाणऽणंतगं सोयं' अन्तं गच्छतीत्यन्तगंन अन्तगमनन्तगं श्रोतः शोकं वा परित्यज्य निरपेक्षः | दुःखमोक्षः पुत्रदारधनधान्यहिरण्यादिकमनपेक्षमाणः सन् आमोक्षाय परि- समन्तात् संयमानुष्ठाने व्रजेत् परिव्रजेदिति, तथा चोक्तं• छलियाँ अवयखंता निरावयक्खा गया अविग्घेणं / तम्हा पवयणसारे निरावयखेण होयव्वं // 1 // भोगे अवयक्खंता पडंति संसारसागरे / घोरे। भोगेहि निरवयक्खा तरंति संसारकंतारं // 2 // इति // 7 // 443 // स एवं प्रव्रजितः सुव्रतावस्थितात्माऽहिंसादिषु व्रतेषु प्रयतेत, तत्राहिंसाप्रसिद्ध्यर्थमाह- पुढवा उइत्यादि श्लोकद्वयम्, तत्र पृथिवीकायिकाः सूक्ष्मबादरपर्याप्तकापर्याप्तकभेदभिन्नाः तथाऽप्कायिका अग्निकायिका वायुकायिकाश्चैवम्भूता एव, वनस्पतिकायिकान् लेशतः सभेदानाह- तृणानि कुशवच्चकादीनि वृक्षाः चूताशोकादिकाः सह बीजैर्वर्तन्त इति सबीजाः, बीजानि तु शालिगोधूमयवादीनि, एते एकेन्द्रियाः पञ्चापि कायाः षष्ठत्रसकायनिरूपणायाह- अण्डाजाता अण्डजाः- शकुनिगृहकोकिलसरीसृपादयः तथा पोता एव जाताः पोतजा 0 चिच्चा णऽणतगं (मु०)। 0 छलिता अपेक्षमाणा निरपेक्षमाणा गता अविघ्नेन तस्मात्प्रवचनसारे (ज्ञाते) निरपेक्षेण भवितव्यम्॥१॥ भोगानपेक्षमाणाः | पतन्ति संसारसागरे घोरे। भोगेषु निरपेक्षास्तरन्ति संसारकान्तारम् // 2 // O बन्धका० (प्र०)। // 320 Page #353 -------------------------------------------------------------------------- ________________ धर्म:, श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ / / 321 // (445-448) आरम्भ हस्तिशरभादयः तथा जरायुजा ये जम्बालवेष्टिताः समुत्पद्यन्ते गोमनुष्यादयस्तथा रसात्- दधिसौवीरकादेर्जाता रसजास्तथा श्रुतस्कन्धः१ संस्वेदाज्जाताः संस्वेदजा- यूकामत्कुणादयः उद्भिज्जाः खञ्जरीटकदर्दुरादय इति, अज्ञातभेदा हि दुःखेन रक्ष्यन्त इत्यतो नवममध्ययनं भेदेनोपन्यास इति // 8 // 444 // सूत्रम् 9-12 एतेहिं छहिं काएहि, तं विजं परिजाणिया। मणसा कायवक्केणं, णारंभी ण परिग्गही। सूत्रम् 9 // ( / / 445 // ) मुसावायं बहिद्धंच, उग्गहंच अजाइया। सत्थादाणाई लोगंसि, तं विजं परिजाणिया।सूत्रम् 10 // // 446 // ) कामवतांन पलिउंचणंच भयणंच, थंडिल्लुस्सयणाणिया। धूणादाणाईलोगंसि, तं विजं परिजाणिया।सूत्रम् 11 / / ( // 447 // ) दुःखमोक्षः धोयणं रयणंचेव, बत्थीकम्मं विरेयणं / वमणंजण पलीमथं, तं विजं परिजाणिया।सूत्रम् 12 // ( // 448 // ) एभिः पूर्वोक्तैः षड्भिरपि कायैः त्रसस्थावररूपैः सूक्ष्मबादरपर्याप्तकापर्याप्तकभेदभिन्न रम्भी नापि परिग्रही स्यादिति सम्बन्धः, तदेतद् विद्वान् सश्रुतिको ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया मनोवाक्कायकर्मभिर्जीवोपमर्दकारिणमारम्भं परिग्रह च परिहरेदिति ॥९॥४४५॥शेषव्रतान्यधिकृत्याह- मृषा- असद्भूतो वादो मृषावादस्तं विद्वान् प्रत्याख्यानपरिज्ञया परिहरेत् / तथा बहिद्धं ति मैथुनं अवग्रहं परिग्रहमयाचितं-अदत्तादानम्, (ग्रं०५२५०) यदिवा बहिद्धमिति-मैथुनपरिग्रहौ अवग्रहमयाचितमित्यनेनादत्तादानं गृहीतम्, एतानि च मृषावादादीनि प्राण्युपतापकारित्वात् शस्त्राणीव शस्त्राणि वर्तन्ते। तथाऽऽदीयतेगृह्यतेऽष्टप्रकारं कर्मैभिरिति (आदानानि) कर्मोपादानकारणान्यस्मिन् लोके, तदेतत्सर्वं विद्वान् ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यान / / 321 // परिज्ञया परिहरेदिति // 10 // 446 // किश्चान्यत्- पञ्चमहाव्रतधारणमपि कषायिणो निष्फलं स्यादतस्तत्साफल्यापादनार्थं - कषायनिरोधो विधेय इति दर्शयति- परि- समन्तात् कुच्यन्ते- वक्रतामापाद्यन्ते क्रिया येन मायानुष्ठानेन तत्पलिकुश्चनं Page #354 -------------------------------------------------------------------------- ________________ आरम्भ श्रीसूत्रकृताङ्गमायेति भण्यते, तथा भज्यते सर्वत्रात्मा प्रह्वीक्रियते येन स भजनो-लोभस्तम्, तथा यदुदयेन ह्यात्मा सदसद्विवेकविकलत्वात् / श्रुतस्कन्धः१ नियुक्तिस्थण्डिलवद्भवति स स्थण्डिलः- क्रोधः, यस्मिंश्च सत्यूर्ध्वं श्रयति जात्यादिना दध्मातः पुरुष उत्तानीभवति स उच्छ्रायो नवममध्ययन श्रीशीला० धर्म:, वृत्तियुतम् मानः, छान्दसत्वान्नपुंसकलिङ्गता, जात्यादिमदस्थानानां बहुत्वात् तत्कार्यस्यापि मानस्य बहुत्वमतो बहुवचनम्, चकाराः सूत्रम् 13-16 श्रुतस्कन्धः१ स्वगतभेदसंसूचनार्थाः समुच्चयार्था वा, धूनयेति प्रत्येक क्रिया योजनीया, तद्यथा- पलिकुञ्चनं- मायां धूनय धूनीहि वा, (449-452) / / 322 // तथा भजनं- लोभम्, तथा स्थण्डिलं- क्रोधम्, तथा उच्छ्रायं-मानम्, विचित्रत्वात्, सूत्रस्य क्रमोल्लङ्घनेन निर्देशो न कामवतांन दोषायेति, यदिवा-रागस्य दुस्त्यजत्वात् लोभस्य च मायापूर्वकत्वादित्यादावेव मायालोभयोरुपन्यास इति, कषायपरित्यागे दुःखमोक्षः विधेये पुनरपरं कारणमाह- एतानि पलिकुञ्चनादीनि अस्मिन् लोके आदानानि वर्त्तन्ते, तदेतद्विद्वान् ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया प्रत्याचक्षीत // 11 // ४४७॥पुनरप्युत्तरगुणानधिकृत्याह- धावनं-प्रक्षालनं हस्तपादवस्त्रादे रञ्जनमपि तस्यैव, चकारः समुच्चयार्थः, एवकारोऽवधारणे, तथा बस्तिकर्म- अनुवासनारूपं तथा विरेचनं निरूहात्मकमधोविरेको वा वमनंऊर्ध्वविरेकस्तथाऽञ्जनं नयनयोः, इत्येवमादिकमन्यदपि शरीरसंस्कारादिकं यत् संयमपलिमन्थकारि संयमोपघातरूपं तदेतद्विद्वान् स्वरूपतस्तद्विपाकतश्च परिज्ञाय प्रत्याचक्षीत // 12 // 448 // अपिच गंधमल्लसिणाणंच, दंतपक्खालणं तहा। परिग्गहित्थिकम्मंच, तं विजं परिजाणिया।सूत्रम् 13 // ( // 449 // ) उद्देसियं कीयगडं, पामिचंचेव आहडं। पूर्य अणेसणिज्जंच, तं विजं परिजाणिया।सूत्रम् 14 // ( // 450 // ) आसूणिमक्खिरागंच, गिद्धवघायकम्मगं / उच्छोलणंच कक्कं च,तं विजं परिजाणिया।सूत्रम् 15 // ( / / 451 // ) O निरूहो निश्चिते तर्के बस्तिभेदे इति हैमः। // 3 Page #355 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ / / 323 // श्रुतस्कन्ध:१ नवममध्ययन धर्म:, सूत्रम् 13-16 (449-452) आरम्भकामवतांन दुःखमोक्षः संपसारी कयकिरिए, पसिणायतणाणि य / सागारियं च पिंडंच, तं विजं परिजाणिया॥सूत्रम् 16 // ( // 452 // ) गन्धाः कोष्ठपुटादयः माल्यं जात्यादिकं स्नानं च शरीरप्रक्षालनं देशतः सर्वतश्च, तथा दन्तप्रक्षालनं कदम्बकाष्ठादिना तथा परिग्रहः सच्चित्तादेः स्वीकरणं तथा स्त्रियो- दिव्यमानुषतरश्च्यः तथा कर्म हस्तकर्म सावद्यानुष्ठानं वा तदेतत्सर्वं कर्मोपादानतया संसारकारणत्वेन परिज्ञाय विद्वान् परित्यजेदिति // 13 // 449 // किश्चान्यत्-साध्वाद्युद्देशेन यद्दानाय व्यवस्थाप्यते तदुद्देशिकम्, तथा क्रीतं क्रयस्तेन क्रीतं- गृहीतं क्रीतक्रीतं पामिच्चं ति साध्वर्थमन्यत उद्यतकं यगृह्यते तत्तदुच्यते चकारः समुच्चयार्थः एवकारोऽवधारणार्थः, साध्वर्थं यद्गृहस्थेनानीयते तदाहृतम्, तथा पूय मिति आधाकर्मावयवसम्पृक्तं शुद्धमप्याहारजातं पूति भवति, किं बहुनोक्तेन?, यत् केनचिद्दोषेणानेषणीयं- अशुद्धं तत्सर्वं विद्वान् परिज्ञाय संसारकारणतया निस्पृहः सन् प्रत्याचक्षीतेति // 14 // 450 // किञ्च-येन घृतपानादिना आहारविशेषेण रसायनक्रिययावा अशूनः सन् आ-समन्तात् शूनीभवतिबलवानुपजायते तदाशूनीत्युच्यते, यदिवा आसूणित्ति- श्लाघा यतः श्लाघया क्रियमाणया आ-समन्तात् शूनवच्छूनोलघुप्रकृतिः। कश्चिद्दध्मातत्वात् स्तब्धो भवति, तथा अक्ष्णां रागो रञ्जनं सौवीरादिकमजनमितियावत्, एवं रसेषु शब्दादिषु विषयेषु वा गृद्धिं गाय तात्पर्यमासेवा, तथोपघातकर्म-परापकारक्रिया येन केनचित्कर्मणा परेषां जन्तूनामुपघातो भवति तदुपघातकर्मेत्युच्यते, तदेव लेशतो दर्शयति- उच्छोलनं ति अयतनया शीतोदकादिना हस्तपादादिप्रक्षालनं तथा कल्कं लोध्रादिद्रव्यसमुदायेन शरीरोद्वर्तनकं तदेतत्सर्वं कर्मबन्धनायेत्येवं विद्वान् पण्डितोज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेदिति // 15 // 451 // अपिच-असंयतैः सार्धं सम्प्रसारणं-पर्यालोचनं परिहरेदिति वाक्यशेषः, एवमसंयमानुष्ठानं प्रत्युपदेशदानम्, ॐ अपरापकार० (मु०)। // 323 // Page #356 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 324 // श्रुतस्कन्धः१ नवममध्ययनं धर्मः, सूत्रम् 17-20 (453-456) आरम्भकामवतांन दुःखमोक्षः तथा कयकिरिओ नाम कृता शोभना गृहकरणादिका क्रिया येन स कृतक्रिय इत्येवमसंयमानुष्ठानप्रशंसनम्, तथा प्रश्नस्यआदर्शप्रश्नादेः आयतनं आविष्करणं कथनं यथाविवक्षितप्रश्ननिर्णयनानि वाँ, यदिवा- प्रश्नायतनानि लौकिकानां परस्परव्यवहारे मिथ्याशास्त्रगतसंशये वा प्रश्नेसति यथावस्थितार्थकथनद्वारेणायतनानि-निर्णयनानीति, तथा सागारिकः शय्यातरस्तस्य पिण्डं- आहारम्, यदिवा- सागारिकपिण्डमिति सूतकगृहपिण्डं जुगुप्सितं वर्णापसदपिण्डं वा, चशब्दः समुच्चये, तदेतत्सर्वं विद्वान् ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेदिति // 16 // 452 // किञ्चान्यत् अट्ठावयं न सिक्खिज्जा, वेहाईयं च णो वए। हत्थकम्मं विवायंच, तं विजं परिजाणिया॥सूत्रम् 17 // ( // 453 // ) पाणहाओ य छत्तंच, णालियं वालवीयणं / परकिरियं अन्नमन्नं च, तं विजं परिजाणिया॥सूत्रम् 18 // ( // 454 // ) उच्चारं पासवणं, हरिएसुण करे मुणी। वियडेण वावि साहटु, णायमेज कयाइवि // सूत्रम् 19 // // 455 // ) परमत्ते अन्नपाणं, ण भुंजेज कयाइवि। परवत्थं अचेलोऽवि, तं विजं परिजाणिया।सूत्रम् 20 // // 456 // ) अर्यते इत्यर्थो धनधान्यहिरण्यादिकः पद्यते- गम्यते येनार्थस्तत्पदं- शास्त्रं अर्थार्थं पदमर्थपदं चाणाक्यादिकमर्थशास्त्रं तन्न शिक्षेत् नाभ्यस्येत् नाप्यपरं प्राण्युपमर्दकारि शास्त्रं शिक्षयेत्, यदिवा- अष्टापदं द्यूतक्रीडाविशेषस्तं न शिक्षेत, नापि पूर्वशिक्षितमनुशीलयेदिति, तथा वेधो धर्मानुवेधस्तस्मादतीतं सद्धर्मानुवेधातीतं- अधर्मप्रधानं वचो नो वदेत् यदिवावेध इति वर्धवेधों द्यूतविशेषस्तद्गतं वचनमपिनो वदेद् आस्तांतावत्क्रीडनमिति, हस्तकर्मप्रतीतम्, यदिवा हस्तकर्म हस्तक्रिया परस्परं हस्तव्यापारप्रधानः कलहस्तम्, तथा विरुद्धवादं विवादंशुष्कवादमित्यर्थः, चः समुच्चये, तदेतत्सर्वं संसारभ्रमणकारणं 0 नानि यदि (मु०)। 0 णालीयं (पु०)। 0 णावमज्जे (मु०)। 0 वस्त्रवेधो (मु०)। // 324 // Page #357 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः१ नवममध्ययनं श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 325 // धर्म:, सूत्रम् 21-24 (457-460) आरम्भकामवतांन दुःखमोक्षः ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया प्रत्याचक्षीत ॥१७॥४५३॥किच उपानहौ-काष्ठपादुकेच तथा आतपादिनिवारणाय छत्रंतथा नालिका द्यूतक्रीडाविशेषस्तथा वालैः मयूरपिच्छैर्वा व्यजनकम्, तथा परेषां सम्बन्धिनीं क्रियामन्योऽन्यं- परस्परतोऽन्यनिष्पाद्यामन्यः करोत्यपरनिष्पाद्यां चापर इति, च : समुच्चये, तदेतत्सर्वं विद्वान् पण्डितः कर्मोपादानकारणत्वेन ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेदिति // 18 // 454 // तथा- उच्चारप्रस्रवणादिकां क्रियां हरितेषूपरि बीजेषु वा अस्थण्डिले वा मुनिःसाधुन कुर्यात्, तथा विकटेन विगतजीवेनाप्युदकेन संहृत्य अपनीय बीजानि हरितानि वा नाचमेत न निर्लेपनं कुर्यात्, किमुताविकटेनेतिभावः // 19 // 455 // किञ्च परस्य- गृहस्थस्यामत्रं- भाजनं परामत्रं तत्र पुरःकर्मपश्चात्कर्मभयात् हृतनष्टादिदोषसम्भवाच्च अन्नं पानं च मुनिर्न कदाचिदपि भुञ्जीत, यदिवा- पतद्हधारिणश्छिद्रपाणे: पाणिपात्रं परपात्रम्, यदिवा-पाणिपात्रस्याच्छिद्रपाणेर्जिनकल्पिकादेः पतगृहः परपात्रंतत्र संयमविराधनाभयान्न भुञ्जीत तथा परस्य-गृहस्थस्य वस्त्रं परवस्त्रंतत्साधुरचेलोऽपि सन् पश्चात्कर्मादिदोषभयात् हृतनष्टादिदोषसम्भवाच्चन बिभृयात्, यदिवा-जिनकल्पिकादिकोऽचेलो भूत्वा सर्वमपि वस्त्रं परवस्त्रमितिकृत्वान बिभृयाद्, तदेतत्सर्वं परपात्रभोजनादिकं संयमविराधकत्वेन ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेदिति // 20 // 456 // तथा आसंदी पलियंके य, णिसिजं च गिहतरे / संपुच्छणं सरणं वा, तं विजं परिजाणिया।सूत्रम् 21 // // 457 // ) जसं कित्तिं सलोयं च, जाय वंदणपूयणा / सव्वलोयंसिजे कामा, तं विजं परिजाणिया॥सूत्रम् 22 // ( // 458 // ) जेणेहं णिव्वहे भिक्खू, अन्नपाणं तहाविहं / अणुप्पयाणिमन्नेसिं, तं विजं परिजाणिया॥सूत्रम् 23 // ( // 459 // ) एवं उदाहु निग्गंथे, महावीरे महामुणी। अणंतनाणदंसी से, धम्मं देसितवंसुतं // सूत्रम् 24 // ( // 460 // ) // 325 // Page #358 -------------------------------------------------------------------------- ________________ धर्मः, श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 326 // आरम्भ आसन्दीत्यासनविशेषः, अस्य चोपलक्षणार्थत्वात्सर्वोऽप्यासनविधिर्गृहीतः, तथा पर्यङ्कःशयनविशेषः, तथा गृहस्यान्तर्मध्ये श्रुतस्कन्धः१ गृहयोर्वा मध्ये निषद्यां वाऽऽसनं वा संयमविराधनाभयात्परिहरेत्, तथा चोक्तं- गंभीरझुसिरा एते, पाणा दुप्पडिलेहगा। अगुत्ती नवममध्ययनं बंभचेरस्स, इत्थीओ वावि संकणा॥१॥ इत्यादि, तथा तत्र गृहस्थगृहे कुशलादिप्रच्छनं आत्मीयशरीरावयवप्रच्छनं वा तथा सूत्रम् 21-24 पूर्वक्रीडितस्मरणं चेत्येतत्सर्वं विद्वान् विदितवेद्यः सन्ननायेति ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेत् // 21 // (457-460) 457 // अपिच बहुसमरसट्टनिर्वहणशौर्यलक्षणं यशः दानसाध्या कीर्तिः जातितपोबाहुश्रुत्यादिजनिता श्लाघा, तथा याच कामवतांन सुरासुराधिपतिचक्रवर्तिबलदेववासुदेवादिभिर्वन्दना तथा तैरेव सत्कारपूर्विका वस्त्रादिना पूजना, तथा सर्वस्मिन्नपि लोके. दु:खमोक्षः इच्छामदनरूपा ये केचन कामस्तदेतत्सर्वं यशःकीर्त्यादिकमपकारितया परिज्ञाय परिहरेदिति // 22 // 458 // किञ्चान्यत्येन अन्नेन पानेन वा तथाविधेनेति सुपरिशुद्धेन कारणापेक्षया त्वशुद्धेन वा इह अस्मिन् लोके इदं वा संयमयात्रादिक दुर्भिक्षरोगातङ्कादिकं वा भिक्षुः निर्वहेत् निर्वाहयेद्वा तदन्नं पानं वा तथाविधंद्रव्यक्षेत्रकालभावापेक्षया शुद्धंकल्पंगृह्णीयात्तथैतेषां अन्नादीनामनुप्रदानमन्यस्मै साधवे संयमयात्रानिर्वहणसमर्थमनुतिष्ठेत्, यदिवा- येन केनचिदनुष्ठितेन इमं संयम 'निर्वहेत्' निर्वाहयेद् असारतामापादयेत्तथाविधमशनं पानं वाऽन्यद्वा तथाविधमनुष्ठानं न कुर्यात्, तथैतेषामशनादीनां अनुप्रदानं गृहस्थानां परतीर्थिकानां स्वयूथ्यानां वा संयमोपघातकं नानुशीलयेदिति, तदेतत्सर्वं ज्ञपरिज्ञया ज्ञात्वा सम्यक् परिहरेदिति॥ 23 // 459 // यदुपदेशेनैतत्सर्वं कुर्यात्तं दर्शयितुमाह- एवं अनन्तरोक्तया नीत्या उद्देशकादेरारभ्य उदाहुत्ति उदाहृतवानुक्तवान् गंभीरविजया इति द० अ० 6 गा० 56 अप्रकाशाश्रया इति वृत्तिः। एतानि गम्भीरच्छिद्राणि प्राणा दुष्प्रतिलेख्याः। अगुप्तिब्रह्मचर्यस्य स्त्रियो वापि शङ्कनम् // 1 // 0०वयवपुच्छनं (प्र०)। 0 यश:कीर्तिमप० (मु०)। 9 इदं संयमपात्रा० (मु०)। // 326 // Page #359 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः 1 // 327 // श्रुतस्कन्ध:१ नवममध्ययनं धर्मः, सूत्रम् 25-28 (461-464) आरम्भकामवतांन दुःखमोक्षः निर्गतः सबाह्याभ्यन्तरो ग्रन्थो यस्मात्स निर्ग्रन्थो महावीर इति श्रीमद्वर्धमानस्वामी महांश्चासौ मुनिश्च महामुनिः अनन्तं ज्ञानं दर्शनं च यस्यासावनन्तज्ञानदर्शनी स भगवान् धर्मं चारित्रलक्षणं संसारोत्तारणसमर्थं तथा श्रुतं च जीवादिपदार्थसंसूचकं देशितवान् प्रकाशितवान् // 24 // 460 // किञ्चान्यत् भासमाणो न भासेज्जा, णेव वंफेज मम्मयं / मातिट्ठाणं विवज्जेज्जा, अणुवीय वियागरे॥सूत्रम् 25 / / ( // 461 // ) तत्थिमा तइया भासा, जंवदित्ताऽणुतप्पती / जं छन्नं तं न वत्तव्वं, एसा आणा णियंठिया।सूत्रम् 26 // ( // 462 // ) होलावायं सहीवायं, गोयावायं च नो वदे। तुम तुमंति अमणुन्नं, सव्वसो तंण वत्तए ।सूत्रम् 27 // ( // 463 // ) अकुसीले सया भिक्खू, णेव संसग्गियं भए। सुहरूवा तत्थुवस्सग्गा, पडिबुज्झेज ते विऊ॥ सूत्रम् 28 // ( // 464 // ) यो हि भाषासमितः स भाषमाणोऽपि धर्मकथासम्बन्धमभाषक एव स्यात्, उक्तं च- वयणविहत्तीकुसलो वओगयं बहुविह वियाणतो। दिवसंपि भासमाणो साहू वयगुत्तयं पत्तो॥१॥यदिवा- यत्रान्यः कश्चिद्रत्नाधिको भाषमाणस्तत्रान्तर एव सश्रुतिकोऽहमित्येवमभिमानवान्न भाषेत, तथा मर्म गच्छतीति मर्मगं वचो न वफेज त्ति नाभिलषेत्, यद्वचनमुच्यमानं तथ्यमतथ्यं वा सद्यस्य कस्यचिन्मन:पीडामाधत्ते तद्विवेकीन भाषेतेति भावः, यदिवा मामकं ममीकारः पक्षपातस्तं भाषमाणोऽन्यदा वा न वंफेजति नाभिलषेत्, तथा मातृस्थानं मायाप्रधानं वचो विवर्जयेत्, इदमुक्तं भवति- परवञ्चनबुद्ध्या गूढाचारप्रधानो भाषमाणोऽभाषमाणो वा मातृस्थानं न कुर्यादिति, यदा तु वक्तुकामो भवति तदा नैतद्वचः परात्मनोरुभयोर्वा बाधकमित्येवं प्राग्विचिन्त्य ®वचनविभक्तिकुशलो वचोगतं बहुविधं विजानन्। दिवसमपि भाषमाणः साधुर्वचनगुप्तिसम्प्राप्तः / / 1 // 0 तहावि द० अ० नि०। 70 न्यदा वा (प्र०)। // 327 // Page #360 -------------------------------------------------------------------------- ________________ // 328 // आरम्भ श्रीसूत्रकृताङ्गवचनमुदाहरेत्, तदुक्तं- पुब्बिंबुद्धीएँ पेहिता, पच्छा वक्कमुदाहरे इत्यादि।॥ 25 // 461 // अपिच- सत्या असत्या सत्यामृषा श्रुतस्कन्धः१ नियुक्तिअसत्यामृषेत्येवंरूपासु चतसृषु भाषासु मध्ये तत्रेयं सत्यामृषेत्येतदभिधाना तृतीया भाषा, सा च किञ्चित् सत्यं किञ्चिन्मृषा नवममध्ययनं श्रीशीला० धर्मः, वृत्तियुतम् इत्येवंरूपा, तद्यथा- दश दारका अस्मिन्नगरे जातामृता वा, तदत्र न्यूनाधिकसम्भवे सति सङ्ख्याया व्यभिचारात्सत्यामृषा सूत्रम् 25-28 श्रुतस्कन्धः१ त्वमिति, यां चैवंरूपां भाषामुदित्वा अनु- पश्चाद्भाषणाजन्मान्तरे वा तजनितेन दोषेण तप्यते पीड्यते क्लेशभाग्भवति, (461-464) यदिवा-अनुतप्यते किं ममैवम्भूतेन भाषितेनेत्येवं पश्चातापं विधत्ते, ततश्चेदमुक्तं भवति-मिश्रापिभाषा दोषाय किं पुनरसत्या कामवतांन द्वितीया भाषा समस्तार्थविसंवादिनी?, तथा प्रथमापि भाषा सत्या या प्राण्युपतापेन दोषानुषङ्गिणी सा न वाच्या, दुःखमोक्षः चतुर्थ्यप्यसत्यामृषा भाषा या बुधैरनाचीर्णा सा न वक्तव्येति, सत्याया अपि दोषानुषङ्गित्वमधिकृत्याह- यद्वचः छन्नं ति। 'क्षणु हिंसायां' हिंसाप्रधानम्, तद्यथा-वध्यतां चौरोऽयं लूयन्तां केदाराः दम्यन्तां गोरथका इत्यादि, यदिवा-'छन्न'न्ति / प्रच्छन्नं यल्लोकैरपि यत्नतः प्रच्छाद्यते तत्सत्यमपि न वक्तव्यमिति, एषाऽऽज्ञा अयमुपदेशो निर्ग्रन्थो- भगवांस्तस्येति // 26 // 462 // किञ्च- होलेत्येवं वादो होलावादः, तथा सखेत्येवं वादः सखिवादः, तथा गोत्रोद्घाटनेन वादो गोत्रवादो यथा काश्यपसगोत्रों वशिष्ठसगोत्रो वेति, इत्येवंरूपं वादंसाधु! वदेत्, तथा तुमं तुमं ति तिरस्कारप्रधानमेकवचनान्तं बहुवचनोच्चारणयोग्ये अमनोज्ञं मनः- प्रतिकूलरूपमन्यदप्येवम्भूतमपमानापादकं सर्वशः सर्वथा तत्साधूनां वक्तुं न वर्तत इति // 27 // B463 // यदाश्रित्योक्तं नियुक्तिकारेण तद्यथा-पासत्थोसण्णकुसील संथवोण किल वट्टए काउंतदिदमित्याह-कुत्सितंशीलमस्येति कुशीलः स च पार्श्वस्थादीनामन्यतमः न कुशीलोऽकुशीलः सदा सर्वकालं भिक्षणशीलो भिक्षुः कुशीलो न भवेत्, न चापि ®पूर्व बुझ्या प्रेक्षयित्वा पश्चाद् वाक्यमुदाहरेत्। 7 किञ्चिन्मृषा किञ्चित्सत्या (मु०)। 0 सगोत्रे वरिष्ठसगोत्रे (मु०)। // 328 // Page #361 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग कुशीलैः साध संसर्ग साङ्गत्यं भजेत सेवेत, तत्संसर्गे दोषोद्विभावयिषयाऽऽह- सुखरूपाः सातगौरवस्वभावाः तत्र तस्मिन् श्रुतस्कन्ध:१ नियुक्ति कुशीलसंसर्गे संयमोपघातकारिण उपसर्गाः प्रादुष्पन्ति, तथाहि- ते कुशीला वक्तारो भवन्ति- कः किल प्रासुकोदकेन नवममध्ययनं श्रीशीला० धर्म:, वृत्तियुतम् हस्तपाददन्तादिके प्रक्षाल्यमाने दोषः स्यात्?, तथा नाशरीरो धर्मो भवति इत्यतो येन केनचित्प्रकारेणाधाकर्मसन्निध्यादिना सूत्रम् 29-32 श्रुतस्कन्धः१ तथा उपानच्छत्रादिना च शरीरं धर्माधारं वर्तयेत्, उक्तं च-अप्पेण बहुमेसेज्जा, एयं पंडियलक्खणंइति, तथा- शरीरं धर्मसंयुक्तं, (465-468) // 329 // रक्षणीयं प्रयत्नतः। शरीरात् स्रवते धर्मः, पर्वतात्सलिलं यथा ॥१॥तथा साम्प्रतमल्पानि संहननानि अल्पधृतयश्च संयमे जन्तव आरम्भ कामवतांन इत्येवमादि कुशीलोक्तं श्रुत्वा अल्पसत्त्वास्तत्रानुषजन्तीति एतद् विद्वान् विवेकी प्रतिबुध्येत जानीयात् बुद्धा चापायरूपं कुशीलसंसर्ग परिहरेदिति // 28 // 464 // किञ्चान्यत् नन्नत्थ अंतराएणं, परगेहे ण णिसीयए। गामकुमारियं किडं, नातिवेलं हसे मुणी // सूत्रम् 29 / / ( // 465 // ) अणुस्सुओउरालेसु, जयमाणो परिव्वए। चरियाए अप्पमत्तो, पुट्ठो तत्थऽहियासए। सूत्रम् 30 / / ( // 466 // ) हम्ममाणोण कुप्पेज, वुच्चमाणो न संजले ।सुमणे अहियासिज्जा, ण य कोलाहलं करे॥सूत्रम् 31 // ( // 467 // ) लद्धे कामे ण पत्थेजा, विवेगे एवमाहिए। आयरियाई सिक्खेज्जा, बुद्धाणं अंतिए सया।।सूत्रम् 32 // ( // 468 // ) तत्र साधुर्भिक्षादिनिमित्तंग्रामादौ प्रविष्टः सन् परो- गृहस्थस्तस्य गृहं परगृहंतत्र न निषीदेत् नोपविशेत् उत्सर्गतः, अस्यापवाद दर्शयति- नान्यत्र अन्तरायेणे ति अन्तरायः शक्त्यभावः, स च जरसा रोगातङ्काभ्यां स्यात्, तस्मिंश्चान्तराये सत्युपविशेत् / यदिवा- उपशमलब्धिमान् कश्चित्सुसहायो गुर्वनुज्ञातः कस्यचित्तथाविधस्य धर्मदेशनानिमित्तमुपविशेदपि, तथा ग्रामे कुमारका तत्संसर्गदोषो (मु०)। ॐ अल्पेन बहु एषयेत् एतत् पण्डितलक्षणम्। 0 पापं (प्र०) 10 षजन्तीति विद्वान् (मु०)10 एसमाहिए (प्र०)। // 329 // Page #362 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध: 1 // 330 // ग्रामकुमारकास्तेषामियं ग्रामकुमारिका काऽसौ?- क्रीडा हास्यकन्दर्पहस्तसंस्पर्शनालिङ्गनादिका यदिवा वट्टकन्दुकादिका श्रुतस्कन्धः 1 तां मुनिन कुर्यात्, तथा वेला-मर्यादा तामतिक्रान्तमतिवेलं न हसेत्, मर्यादामतिक्रम्य 'मुनिः' साधुः ज्ञानावरणीयाद्यष्टविध- नवममध्ययन धर्म:, कर्मबन्धनभयान्न हसेत्, तथा चागमः- "जीवेणं भंते! हसमाणे (चा) उस्सूयमाणे वा कइ कम्मपगडीओ बंधइ?, गोयमा!, सत्तविहबंधए। सूत्रम् 29-32 वा अट्ठविहबंधए वा इत्यादि // 29 // 465 // किञ्च उराला उदाराः शोभना मनोज्ञा ये चक्रवादीनां शब्दादिषु विषयेषु / (465-468) आरम्भकामभोगा वस्त्राभरणगीतगन्धर्वयानवाहनादयस्तथा आज्ञैश्वर्यादयश्च एतेषूदारेषु दृष्टेषु श्रुतेषु वा नोत्सुकः स्यात्, पाठान्तरं कामवतांन वा न निश्रितोऽनिश्रित:- अप्रतिबद्धः स्यात्, यतमानश्च- संयमानुष्ठाने परि-समन्तान्मूलोत्तरगुणेषु उद्यमं कुर्वन् व्रजेत् संयमे दुःखमोक्षः गच्छेत् तथा चर्यायां भिक्षादिकायां अप्रमत्तः स्यात् नाहारादिषु रसगाऱ्या विदध्यादिति, तथा स्पृष्टश्च अभिद्रुतश्च परीषहोपसर्ग-2 स्तत्रादीनमनस्कः कर्मनिर्जरां मन्यमानो विषहेत् सम्यक् सह्यादिति // 30 // 466 // परीषहोपसर्गाधिसहनमेवाधिकृत्याहहन्यमानो यष्टिमुष्टिलकुटादिभिरपि हतश्च न कुप्येत्न कोपवशगो भवेत्, तथा दुर्वचनानि उच्यमानः आक्रुश्यमानो निर्भय॑मानो न संज्वलेत् न प्रतीपं वदेत्, न मनागपि मनोऽन्यथात्वं विदध्यात्, किंतु सुमनाः सर्वं कोलाहलमकुर्वन्नधिसहेतेति // 31 // 467 // किञ्चान्यत्- लब्धान् प्राप्तानपि कामान् इच्छामदनरूपान् गन्धालङ्कारवस्त्रादिरूपान्वा वैरस्वामिवत् न प्रार्थयेत् / नानुमन्येत न गृह्णीयादित्यर्थः, यदिवा-यत्रकामावसायितया गमनादिलब्धिरूपान् कामांस्तपोविशेषलब्धानपिनोपजीव्यात्, नाप्यनागतान् ब्रह्मदत्तवत्प्रार्थयेद्, एवं च कुर्वतो भावविवेकः आख्यात आविर्भावितो भवति, तथा आर्याणि आर्याणां कर्तव्यानि अनार्यकर्तव्यपरिहारेण यदिवा आचर्याणि- मुमुक्षुणा यान्याचरणीयानि ज्ञानदर्शनचारित्राणि तानि बुद्धानां आचार्याणां 7 वट्टक-कन्दु० (प्र०)। 0 जीवो भदन्त! हसन् उत्सुकायमानो वा कतीः कर्मप्रकृतीर्बध्नाति, गौतम? सप्तविधबन्धको वाऽष्टविधबन्धको वा। // 330 // Page #363 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 331 // श्रुतस्कन्धः१ नवममध्ययन धर्मः, सूत्रम् 33-36 (469-472) आरम्भकामवतांन दुःखमोक्षः अन्तिकेसमीपे सदासर्वकालं शिक्षेत अभ्यस्येदिति, अनेन हि शीलवता नित्यं गुरुकुलवास आसेवनीय इत्यावेदितं भवतीति॥ 32 // 468 // यदुक्तं बुद्धानामन्तिके शिक्षेत्तत्स्वरूपनिरूपणायाह सुस्सूसमाणो उवासेज्जा, सुप्पन्नं सुतवस्सियं / वीराजे अत्तपन्नेसी, धितिमन्ता जिइंदिया॥सूत्रम् 33 // ( // 469 // ) गिहे दीवमपासंता, पुरिसादाणिया नरा / ते वीरा बंधणुम्मुक्का, नावकंखंति जीवियं / / सूत्रम् 34 / / ( / / 470 // ) अगिद्धे सद्दफासेसु, आरंभेसु अणिस्सिए। सव्वं तं समयातीतं, जमेतं लवियं बहु / / सूत्रम् 35 / / ( / / 471 // ) अइमाणंच मायं च, तं परिण्णाय पंडिए।गारवाणि य सव्वाणि, णिव्वाणं संधए मुणि॥सूत्रम् 36 // ( // 472 // ) त्तिबेमि // इति श्रीधम्मनामनवममज्झयणं समत्तं // गुरोरादेशं प्रति श्रोतुमिच्छा शुश्रूषा गुर्वादेवैयावृत्त्यमित्यर्थः तां कुर्वाणो गुरुं उपासीत सेवेत, तस्यैव प्रधानगुणद्वयद्वारेण विशेषणमाह-सुष्ठ शोभना वा प्रज्ञाऽस्येति सुप्रज्ञः-स्वसमयपरसमयवेदी गीतार्थ इत्यर्थः, तथा सुष्ठ शोभनं वासबाह्याभ्यन्तरं तपोऽस्यास्तीति सुतपस्वी, तमेवम्भूतं ज्ञानिनं सम्यक्चारित्रवन्तं गुरुं परलोकार्थी सेवेत, तथा चोक्तं-नाणस्स होइ भागी, थिरयरओ दंसणे चरित्ते य। धन्ना आवकहाए गुरुकुलवासंन मुंचंति॥१॥य एवं कुर्वन्ति तान् दर्शयति- यदिवा के ज्ञानिनस्तपस्विनो वेत्याह- वीराः कर्मविदारणसहिष्णवो धीरा वा परीषहोपसर्गाक्षोभ्याः, धिया- बुद्ध्या राजन्तीति वा धीरा ये केचनासन्नसिद्धिगमनाः, आप्तो-रागादिविप्रमुक्तस्तस्य प्रज्ञा-केवलज्ञानाख्या तामन्वेष्टुंशीलं येषांते आप्तप्रज्ञान्वेषिणःसर्वज्ञोक्तान्वेषिण इतियावत्, यदिवा- आत्मप्रज्ञान्वेषिण आत्मनः प्रज्ञा- ज्ञानमात्मप्रज्ञा तदन्वेषिणः आत्मज्ञत्वा(प्रज्ञा)न्वेषिण आत्मOज्ञानस्य भवती भागी स्थिरतरो दर्शने चारित्रे च। धन्या यावत्कथं गुरुकुलवासं न मुञ्चन्ति॥१॥ / / 331 // Page #364 -------------------------------------------------------------------------- ________________ // 332 // श्रीसूत्रकृताङ्गहतान्न हितान्वेषिण इत्यर्थः, तथा धृतिः- संयमे रतिः सा विद्यते येषां ते धृतिमन्तः, संयमधृत्या हि पञ्चमहाव्रतभारोद्वहनं सुसाध्यं श्रुतस्कन्धः१ नियुक्ति- भवतीति, तपःसाध्या च सुगतिर्हस्तप्राप्तेति, तदुक्तं- जस्स धिई तस्स तवो जस्स तवो तस्स सुग्गई सुलहा। जे अधिइमंत पुरिसा नवममध्ययन श्रीशीला० धर्मः, वृत्तियुतम् तवोऽवि खलु दुल्लहो तेसिं॥१॥तथा जितानि- वशीकृतानि स्वविषयरागद्वेषविजयेनेन्द्रियाणि-स्पर्शनादीनि यैस्ते जितेन्द्रियाः, सूत्रम् 33-36 श्रुतस्कन्धः१ शुश्रूषमाणाः शिष्या गुरवो वाशुश्रूषमाणा यथोक्तविशेषणविशिष्टा भवन्तीत्यर्थः // 33 // 469 // यदभिसंधायिनः पूर्वोक्त- (469-472) आरम्भविशेषणविशिष्टा भवन्ति तदभिधित्सुराह- गृहे गृहवासे गृहपाशे वा गृहस्थभाव इतियावत् दीवं ति 'दीपी दीप्तौ' दीपयति कामवतांन प्रकाशयतीति दीपः स च भावदीपः श्रुतज्ञानलाभः यदिवा-द्वीपः समुद्रादौ प्राणिनामाश्वासभूतः स च भावद्वीपः संसारसमुद्रे दुःखमोक्षः सर्वज्ञोक्तचारित्रलाभस्तदेवम्भूतं दीपं द्वीपं वा गृहस्थभावे अपश्यन्तः अप्राप्नुवन्तः सन्तः सम्यक् प्रव्रज्योत्थानेनोत्थिता उत्तरोत्तरगुणलाभेनैवम्भूता भवन्तीति दर्शयति- नराः पुरुषाः पुरुषोत्तमत्वाद्धर्मस्य नरोपादानम्, अन्यथा स्त्रीणामप्येतद्गुणभाक्त्वं भवति, अथवा देवादिव्युदासार्थमिति, मुमुक्षूणां पुरुषाणामादानीया- आश्रयणीयाः पुरुषादानीया महतोऽपि महीयांसो भवन्ति, यदिवा-आदानीयो-हितैषिणां मोक्षस्तन्मार्गोवा सम्यग्दर्शनादिकः पुरुषाणां-मनुष्याणामादानीयः पुरुषादानीयः स विद्यते येषामिति विगृह्य मत्वर्थीयोऽर्शआदिभ्योऽजिति, तथा य एवंभूतास्ते विशेषेणेरयन्ति अष्टप्रकारं कर्मेति वीराः, तथा बन्धनेन सबाह्याभ्यन्तरेण पुत्रकलत्रादिस्नेहरूपेणोत्-प्राबल्येन मुक्ता बन्धनोन्मुक्ताः सन्तो जीवितं असंयमजीवितं प्राणध-8 रणं वा नाभिकान्ति नाभिलषन्तीति // 34 // 470 // किञ्चान्यत्- अगृद्धः अनध्युपपन्नोऽमूर्छितः क्व?- शब्दस्पर्शेषु // 332 // मनोज्ञेषु आद्यन्तग्रहणान्मध्यग्रहणमतोमनोज्ञेषु रूपेषुगन्धेषु रसेषुवा अगृद्ध इति द्रष्टव्यम्, तथेतरेषु वाऽद्विष्ट इत्यपि वाच्यम्, यस्य धृतिस्तस्य तपो यस्य तपस्तस्य सुगतिस्सुलभा। येऽधृतिमन्तः पुरुषास्तपोऽपि खलु दुर्लभं तेषाम् // 1 // Page #365 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 333 // तथा आरम्भेषु सावद्यानुष्ठानरूपेषु अनिश्रितः असम्बद्धोऽप्रवृत्त इत्यर्थः, उपसंहर्तुकाम आह- सर्वमेतद् अध्ययनादेरारभ्य प्रतिषेध्यत्वेन यत् लपितं- उक्तं मया बहु तत् समयाद् आर्हतादागमादतीतमतिक्रान्तमितिकृत्वा प्रतिषिद्धम्, यदपि च विधिद्वारेणोक्तं तदेतत्सर्वं कुत्सितसमयातीतं लोकोत्तरं प्रधानं वर्तते, यदपिच तैः कुतीर्थिकैर्बहु लपितं तदेतत्सर्वं समयातीतमितिकृत्वा नानुष्ठेयमिति // 35 // 471 // प्रतिषेध्यप्रधाननिषेधद्वारेण मोक्षाभिसन्धानेनाह- अतिमानो महामानस्तम्, चशब्दात्तत्सहचरितं क्रोधं च, तथा मायां चशब्दात्तत्कार्यभूतं लोभं च, तदेतत्सर्वं पण्डितो विवेकी ज्ञपरिज्ञया परिज्ञाय / प्रत्याख्यानपरिज्ञया परिहरेत्, तथा सर्वाणि गारवाणि ऋद्धिरससातरूपाणि सम्यग्ज्ञात्वा संसारकारणत्वेन परिहरेत्, परिहृत्य च मुनिः साधुः निर्वाणं अशेषकर्मक्षयरूपं विशिष्टाकाशदेशंवा सन्धयेत् अभिसन्दध्यात् प्रार्थयेदितियावत् / इतिः परिसमाप्त्यर्थे, ब्रवीमीति पूर्ववत् // 36 // ४७२॥समाप्तं धर्माख्यं नवममध्ययनमिति // श्रुतस्कन्धः 1 नवममध्ययन धर्मः, सूत्रम् 33-36 (469-472) आरम्भकामवतांन दुःखमोक्षः ॥श्रीमत्सुधर्मस्वामिगणभृत्प्ररूपितं श्रीमच्छीलाङ्काचार्यविरचितायां श्रीसूत्रकृताङ्गवृत्तौ नवममध्ययनं धर्माख्यं समाप्तमिति / / Page #366 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 334 // // अथ दशममध्ययनं समाध्याख्यम्॥ श्रुतस्कन्धः 1 नवमानन्तरं दशममारभ्यते- अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने धर्मोऽभिहितः, स चाविकलः समाधौ सति दशममध्ययनं समाधिः, भवतीत्यतोऽधुना समाधिः प्रतिपाद्यते, इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्युपक्रमादीन्यनुयोगद्वाराणि वाच्यानि, नियुक्तिः तत्रोपक्रमद्वारान्तर्गतोऽर्थाधिकारोऽयम् , तद्यथा- धर्मे समाधिः कर्तव्यः, सम्यगाधीयते- व्यवस्थाप्यते मोक्षं तन्मार्ग वा |103-106 समाधिप्रति येनात्मा धर्मध्यानादिनास समाधिः-धर्मध्यानादिकः, सच सम्यग्ज्ञात्वा स्पर्शनीयः, नामनिष्पन्नं तु निक्षेपमधिकृत्य निक्षेपादिः नियुक्तिकृदाह नि०- आयाणपदेणाऽऽघं गोणं णामं पुणो समाहित्ति / णिक्खिविऊण समाहिं भावसमाहीइ पगयं तु // 103 // नि०- णामंठवणादविए खेत्ते काले तहेव भावे य / एसो उसमाहीए णिक्खेवो छव्विहो होइ॥१०४॥ नि०- पञ्चसु विसएसुसुभेसु दव्वंमित्ता भवे समाहित्ति / खेत्तं तु जम्मि खेत्ते काले कालो जहिंजो ऊ // 105 // नि०-भावसमाहि चउव्विह दंसणणाणे तवे चरित्ते य / चउसुवि समाहियप्पा संमंचरणट्ठिओ साहू // 106 // आदीयते-गृह्यते प्रथममादौ यत्तदादानं आदानंच तत्पदंच-सुबन्तं तिङन्तं वा तदादानपदं तेन आघं ति नामास्याध्ययनस्य, यस्मादध्ययनादाविदं सूत्रं-'आघंमईमं मणुवीइ धम्म'मित्यादि, यथोत्तराध्ययनेषु चतुर्थमध्ययनं प्रमादाप्रमादाभिधायकमप्यादानपदेन 'असंखय' मित्युच्यते, गुणनिष्पन्नं पुनरस्याध्ययनस्य नाम समाधिरिति, यस्मात्स एवात्र प्रतिपाद्यते, तं च समाधिं नामादिना निक्षिप्य भावसमाधिनेह प्रकृतं अधिकार इति / समाधिनिक्षेपार्थमाह- नामस्थापनाद्रव्यक्षेत्रकालभावभेदात् / एष तु समाधिनिक्षेपः षड्डिधो भवति, तुशब्दो गुणनिष्पन्नस्यैव नाम्नो निक्षेपो भवतीत्यस्यार्थस्याविर्भावनार्थ इति, नामस्थापने // 334 // Page #367 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 / / 335 // सुगमत्वादनादृत्य द्रव्यादिकमधिकृत्याह- पञ्चस्वपि शब्दादिषु मनोज्ञेषु विषयेषु श्रोत्रादीन्द्रियाणां यथास्वं प्राप्तौ सत्यां। श्रुतस्कन्ध:१ यस्तुष्टिविशेषः स द्रव्यसमाधिः, तदन्यथा त्वसमाधिरिति, यदिवा द्रव्ययोर्द्रव्याणां वा सम्मिश्राणामविरोधिनां सतां न दशममध्ययन समाधिः, रसोपघातो भवति अपितु रसपुष्टिः स द्रव्यसमाधिः, तद्यथा-क्षीरशर्करयोर्दधिगुडचातुर्जातकादीनां चेति, येन वा द्रव्येणोपभुक्तेन समाधिपानकादिना समाधिर्भवति तद्व्यं द्रव्यसमाधिः, तुलादावारोपितं वा यत् द्रव्यं समतामुपैतीत्यादिको द्रव्यसमाधि- 103-106 समाधिरिति, क्षेत्रसमाधिस्तु यस्य यस्मिन् क्षेत्रे व्यवस्थितस्य समाधिरुत्पद्यते स क्षेत्रप्राधान्यात् क्षेत्रसमाधिः यस्मिन्वा क्षेत्रे समाधिा निक्षेपादिः वर्ण्यत इति, कालसमाधिरपि यस्य यं कालमवाप्य समाधिरुत्पद्यते, तद्यथा- शरदि गवां नक्तमुलूकानामहनि बलिभुजाम्, यस्य वा यावन्तं कालं समाधिर्भवति यस्मिन्वा काले समाधिर्व्याख्यायतेस कालप्राधान्यात् कालसमाधिरिति / भावसमाधि त्वधिकृत्याह- भावसमाधिस्तु दर्शनज्ञानतपश्चारित्रभेदाच्चतुर्दा, तत्र चतुर्विधमपि भावसमाधि समासतो गाथापश्चार्धेनाह- मुमुक्षुणा / चर्यत इति चरणंतत्र सम्यक्चरणे- चारित्रे व्यवस्थितः-समुद्युक्तः साधुः मुनिश्चतुर्ध्वपि भावसमाधिभेदेषु दर्शनज्ञानतपश्चारित्ररूपेषु सम्यगाहितो- व्यवस्थापित आत्मा येन स समाहितात्मा भवति, इदमुक्तं भवति- यः सम्यक्चरणे व्यवस्थितः स चतुर्विधभावसमाधिसमाहितात्मा भवति, योवा भावसमाधिसमाहितात्मा भवति, ससम्यक्चरणे व्यवस्थितो द्रष्टव्य इति, तथाहिदर्शनसमाधौ व्यवस्थितो जिनवचनभावितान्तःकरणो निवातशरणप्रदीपवन कुमतिवायुभिर्धाम्यते, ज्ञानसमाधिना तु यथा / यथाऽपूर्वं श्रुतमधीते तथा तथाऽतीव भावसमाधावुधुक्तो भवति, तथा चोक्तं-जह जह सुयमवगाहइ अइसयरसपसरसंजुयमउव्वं / तह तह पल्हाइ मुणी णवणवसंवेगसद्धाए॥१॥चारित्रसमाधावपि विषयसुखनिःस्पृहतया निष्किञ्चनोऽपि परंसमाधिमाप्नोति, (r) यथा यथा श्रुतमवगाहतेऽतिशयरसप्रसरसंयुतमपूर्वम् / तथा 2 प्रह्लादते मुनिर्नवनवसंवेगश्रद्धया // 1 // // 335 // Page #368 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 / / 336 // श्रुतस्कन्धः 1 दशममध्ययन समाधिः, सूत्रम् 1-4 (473-476) अप्रतिज्ञोऽनिदान: तथा चोक्तं-तणसंथारणिसन्नोऽवि मुणिवरो भट्ठरागमयमोहो। जं पावइ मुत्तिसुहं कत्तो तं चक्कवट्टीवि?॥१॥ नैवास्ति राजराजस्य तत्सुखं नैव देवराजस्य / यत्सुखमिहैव साधोर्लोकव्यापाररहितस्य ॥२॥इत्यादि, तपःसमाधिनापि विकृष्टतपसोऽपि न ग्लानिर्भवति तथा क्षुत्तृष्णादिपरीषहेभ्यो नोद्विजते, तथा अभ्यस्ताभ्यन्तरतपोध्यानाश्रितमनाः स निर्वाणस्थ इव न सुखदुःखाभ्यां बाध्यत इत्येवं चतुर्विधभावसमाधिस्थः सम्यक्चरणव्यवस्थितो भवति साधुरिति ॥१०३-१०६॥गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयम्, तच्चेदं आघं मईमं अणुवीयि धम्मं, अंजू समाहिं तमिणं सुणेह / अपडिन्न भिक्खू उ समाहिपत्ते, अणियाण भूतेसु परिव्वएज्जा // सूत्रम् 1 // ( // 473 // ) उडे अहे यं तिरियं दिसासु, तसा यजेथावर जे य पाणा / हत्थेहिं पाएहिँय संजमित्ता, अदिन्नमन्नेसुयणोगहेजा ॥सूत्रम्॥॥४७४॥) सुयक्खायधम्मे वितिगिच्छतिण्णे, लाढे चरे आयतुले पयासु। आयं न कुजा इह जीवियट्ठी, चयं न कुजा सुतवस्सि भिक्खू॥ सूत्रम् 3 // ( / / 475 // ) सव्विंदियाभिनिव्वुडे पयासु, चरे मुणी सव्वतो विप्पमुक्के। पासाहि पाणे य पुढोवि सत्ते, दुक्खेण अट्टे परितप्पमाणे॥ सूत्रम् 4 // // 476 // ) अस्य चायमनन्तरसूत्रेण सह सम्बन्धः, तद्यथा-अशेषगारवपरिहारेण मु (ग्रं०५५००) निर्निवाणमनुसन्धयेदित्येतद्भगवानुत्पन्नदिव्यज्ञान: समाख्यातवान् एतच्च वक्ष्यमाणमाख्यातवानिति, आघं ति आख्यातवान् कोऽसौ?- मतिमान् मननं मतिः ॐ तृणसंस्तारनिविष्टोऽपि मुनिवरो भ्रष्टरागमदमोहः यत्प्राप्नोति मुक्तिसुखं कुतस्तत् चक्रवर्त्यपि // 1 // 0 मणुवीय (मु०)। // 336 // Page #369 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 337 // श्रुतस्कन्धः१ दशममध्ययनं समाधिः, सूत्रम् 1-4 (473-476) अप्रतिज्ञोऽनिदान: समस्तपदार्थपरिज्ञानं तद्विद्यते यस्यासौ मतिमान् केवलज्ञानीत्यर्थः, तत्रासाधारणविशेषणोपादानात्तीर्थकृद्गृह्यते, असावपि प्रत्यासत्तेर्वीरवर्धमानस्वामी परिगृह्यते, किमाख्यातवान्?- धर्मं श्रुतचारित्राख्यम्, कथं?-अनुविचिन्त्य- केवलज्ञानेन ज्ञात्वा प्रज्ञापनायोग्यान पदार्थानाश्रित्य धर्म भाषते, यदिवा-ग्राहकमनुविचिन्त्य कस्यार्थस्यायं ग्रहणसमर्थः? तथा कोऽयं पुरुषः? कञ्च नतः? किं वा दर्शनमापन्न? इत्येवं पर्यालोच्य, धर्मशुश्रूषवो वा मन्यन्ते- यथा प्रत्येकमस्मदभिप्रायमनुविचिन्त्य भगवान् धर्मभाषते, युगपत्सर्वेषां स्वभाषापरिणत्या संशयापगमादिति, किंभूतं धर्मं भाषते?- ऋजु अवक्रं यथावस्थितवस्तुस्वरूपनिरूपणतो, न यथाशाक्याः सर्वं क्षणिकमभ्युपगम्य कृतनाशाकृताभ्यागमदोषभयात्सन्तानाभ्युपगमं कृतवन्तः तथा वनस्पतिमचेतनत्वेनाभ्युपगम्य स्वयं न छिन्दन्ति तच्छेदनादावुपदेशं तु ददति तथा कार्षापणादिकं हिरण्यं स्वतो न स्पृशन्ति अपरेण तु तत्परिग्रहतः क्रयविक्रयंकारयन्ति, तथा साङ्ख्याः सर्वमप्रच्युतानुत्पन्नस्थिरैकस्वभावं नित्यमभ्युपगम्य कर्मबन्धमोक्षाभावप्रसङ्गदोषभयादाविर्भावतिरोभावावाश्रितवन्त इत्यादिकौटिल्यभावपरिहारेणावळं तथ्यं धर्ममाख्यातवान्, तथा सम्यगाधीयते- मोक्षं तन्मार्ग वा प्रत्यात्मा योग्यः क्रियते व्यवस्थाप्यते येन धर्मेणासौ धर्मः समाधिस्तं समाख्यातवान्, यदिवा-धर्ममाख्यातवांस्तत्समाधिं च धर्मध्यानादिकमिति / सुधर्मस्वाम्याह- तमिमं- धर्मं समाधिं वा भगवदुपदिष्टं शृणुत यूयम्, तद्यथा-न विद्यते ऐहिकामुष्मिकरूपा प्रतिज्ञा-आकाङ्क्षा तपोऽनुष्ठानं कुर्वतो यस्यासावप्रतिज्ञो, भिक्षणशीलो भिक्षुः तुर्विशेषणे भावभिक्षुः, असावेव परमार्थतः साधुः, धर्मं धर्मसमाधिं च प्राप्तोऽसावेवेति, तथा न विद्यते निदानमारम्भरूपं भूतेषु जन्तुषु यस्यासावनिदान भूतः स एवम्भूतः सावधानुष्ठानरहितः परि- समन्तात्संयमानुष्ठाने व्रजेद् गच्छेदिति, यदिवा® अत्रा० (प्र०)। (r) स्वामी गृह्यते (मु०)। (c) सावनिदानः (मु०)। Page #370 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 338 // श्रुतस्कन्धः१ दशममध्ययनं समाधिः, सूत्रम् 1-4 (473-476) अप्रतिज्ञोऽनिदानः अनिदानभूतः- अनाश्रवभूतः कर्मोपादानरहितः सुष्ठु परिव्रजेत् सुपरिव्रजेत्, यदिवा- अनिदानभूतानि- अनिदानकल्पानि ज्ञानादीनि तेषु परिव्रजेत्, अथवा निदानं हेतुः कारणं दुःखस्यातोऽनिदानभूतः कस्यचिद्दुःखमनुपपादयन् संयमे पराक्रमेतेति॥ ३१॥४७३॥प्राणातिपातादीनि तु कर्मणो निदानानि वर्तन्ते, प्राणातिपातोऽपि द्रव्यक्षेत्रकालभावभेदाच्चतुर्धा, तत्र क्षेत्रप्राणातिपातमधिकृत्याह-सर्वोऽपि प्राणातिपातः क्रियमाणः प्रज्ञापकापेक्षयोर्ध्वमधस्तिर्यक् च क्रियते, यदिवा-ऊर्ध्वाधस्तिर्यरूपेषु त्रिषु लोकेषु तथा प्राच्यादिषु दिक्षु विदिक्षु चेति, द्रव्यप्राणातिपातस्त्वयं- त्रस्यन्तीति त्रसा- द्वीन्द्रियादयो ये च स्थावराः पृथिव्यादयः, चकारः स्वगतभेदसंसूचनार्थः, कालप्राणातिपातसंसूचनार्थो वा दिवा रात्रौ वा, प्राणाः प्राणिनः, भावप्राणातिपातं त्वाह- एतान् प्रागुक्तान् प्राणिनो हस्तपादाभ्यां संयम्य बद्धा उपलक्षणार्थत्वादस्यान्यथा वा कदर्थयित्वा यत्तेषां दुःखोत्पादनं तन्न कुर्यात्, यदिवैतान् प्राणिनो हस्तौ पादौ च संयम्य संयतकायः सन्न हिंस्यात्, चशब्दादुच्छासनिश्वासकासितक्षुतवातनिसर्गादिषु सर्वत्र मनोवाक्कायकर्मसुसंयतो भवन् भावसमाधिमनुपालयेत्, तथा परैरदत्तं न गृह्णीयादिति तृतीयव्रतोपन्यासः, अदत्तादाननिषेधाच्चार्थतः परिग्रहो निषिद्धो भवति, नापरिगृहीतमासेव्यत इति मैथुननिषेधोऽप्युक्तः, समस्तव्रतसम्यक्पालनोपदेशाच्च मृषावादोऽप्यर्थतो निरस्त इति // 2 // 474 // ज्ञानदर्शनसमाधिमधिकृत्याह- सुष्वाख्यातः श्रुतचारित्राख्योधर्मो येन साधुनाऽसौस्वाख्यातधर्मा, अनेन ज्ञानसमाधिरुक्तो भवति, न हि विशिष्टपरिज्ञानमन्तरेण स्वाख्यातधर्मत्वमुपपद्यत इति भावः, तथा विचिकित्सा- चित्तविप्लुतिर्विद्वज्जुगुप्सा वा तां वितीर्णः- अतिक्रान्तः 'तदेव च निःशङ्गं यज्जिनैः प्रवेदित' मित्येवं निःशङ्कतया न क्वचिच्चित्तविप्लुतिं विधत्त इत्यनेन दर्शनसमाधिः प्रतिपादितोभवति, येन केनचित्प्रा 0 तिर्यक् क्रियते (मु०)। // 338 // Page #371 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 339 // सुकाहारोपकरणादिगतेन विधिनाऽऽत्मानं यापयति- पालयतीति लाढः, स एवम्भूतः संयमानुष्ठानं चरेद् अनुतिष्ठेत्, तथा श्रुतस्कन्धः 1 प्रजायन्त इति प्रजाः- पृथिव्यादयो जन्तवस्तास्वात्मतुलः, आत्मवत्सर्वप्राणिनः पश्यतीत्यर्थः, एवम्भूत एव भावसाधुर्भवतीति, दशममध्ययनं समाधिः, तथा चोक्तं-जह मम ण पियं दुक्खं, जाणिय एमेव सव्वजीवाणं / ण हणइ ण हणावेइ य, सममणई तेण सो समणो॥१॥ यथा च सूत्रम् 1-4 ममाऽऽक्रुश्यमानस्याभ्याख्यायमानस्य वा दुःखमुत्पद्यते एवमन्येषामपीत्येवं मत्वा प्रजास्वात्मसमो भवति, तथा इहासंयम- (473-476)| अप्रतिज्ञोऽजीवितार्थी प्रभूतं कालं सुखेन जीविष्यामीत्येतदध्यवसायी वा आयं कर्माश्रवलक्षणं न कुर्यात्, तथा चयं उपचयमाहारोप निदानः करणादेर्धनधान्यद्विपदचतुष्पदादेर्वा परिग्रहलक्षणं संचयमायत्यर्थं सुष्टु तपस्वी सुतपस्वी-विकृष्टतपोनिष्टप्तदेहो भिक्षुर्न कुर्यादिति ॐ॥३॥ 475 // किञ्चान्यत्- सर्वाणि च तानि इन्द्रियाणि च स्पर्शनादीनि तैरभिनिर्वतः संवृतेन्द्रियो जितेन्द्रिय इत्यर्थः, क्व?-8 प्रजासु स्त्रीषु, तासु हि पञ्चप्रकारा अपि शब्दादयो विषया विद्यन्ते, तथा चोक्तं- कलानि वाक्यानि विलासिनीनां, गतानि रम्याण्यवलोकितानि।रतानि चित्राणि च सुन्दरीणां, रसोऽपि गन्धोऽपि च चुम्बनानि॥१॥तदेवं स्त्रीषु पञ्चेन्द्रियविषयसम्भवात्तद्विषये संवृतसर्वेन्द्रियेण भाव्यम् , एतदेव दर्शयति- चरेत् संयमानुष्ठानमनुतिष्ठेत् मुनिः साधुः सर्वतः सबाह्याभ्यन्तरात् सङ्गाद्विशेषेण / प्रमुक्तो विप्रमुक्तो निःसङ्गो मुनिः निष्किञ्चनश्चेत्यर्थः, एवम्भूतः सर्वबन्धनविप्रमुक्तः सन् पश्य अवलोकय पृथक् पृथक् / पृथिव्यादिषु कायेषु सूक्ष्मबादरपर्याप्तकापर्याप्तकभेदभिन्नान् सत्त्वान् प्राणिनः अपिशब्दाद्वनस्पतिकाये साधारणशरीरिणो-2 ऽनन्तानप्येकत्वमागतान् पश्य, किंभूतान्?-दुःखेन-असातवेदनीयोदयरूपेण दुःखयतीति वा दुःखं-अष्टप्रकारं कर्म तेनार्तान्पीडितान् परि-समन्तात्संसारकटाहोदरेस्वकृतेनेन्धनेन परिपच्यमानान्' क्वाथ्यमानान् यदिवा-दुष्प्रणिहितेन्द्रियानार्तध्यानो®तुल्यः (मु०)। 0 यथा मम न प्रियं दुःखं ज्ञात्वा एवमेव सर्वसत्त्वानाम्। न हन्ति न घातयति च सममणति तेन स श्रमणः॥१॥ 0स एवं० (मु०)। Page #372 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 340 // श्रुतस्कन्धः१ दशममध्ययनं समाधिः, सूत्रम् 5-8 (477-480) पापाकर्तामुनिः पगतान्मनोवाक्कायैः परितप्यमानान् पश्येति सम्बन्धो लगनीय इति // 4 // 476 // अपिच एतेसु बाले य पकुव्वमाणे, आवट्टती कम्मसु पावएसु / अतिवायतो कीरति पावकम्मं, निउंजमाणे उकरेड कम्मसत्रमा ( // 477 // ) आदीणवित्ती विकरेति पावं,मंता उएगंतसमाहिमाहु। बुद्धेसमाहीय रते विवेगे,पाणातिवाता विरते ठियप्पा सत्रमा ) सव्वं जगं तू समयाणुपेही, पियमप्पियं कस्सइणो करेज्जा / उट्ठाय दीणोय पुणो विसन्नो, संपूयणं चेव सिलोयकामी ॥सत्रम 7 // ( // 479 // ) आहाकडंचेव निकाममीणे, नियामचारीय विसण्णमेसी। इत्थीसुसत्तेयपुढोयबाले, परिग्गहचेवपकुव्वमाणे॥सत्रमाnuonm एतेषु प्राङ्निर्दिष्टेषु प्रत्येकसाधारणप्रकारेषूपतापक्रियया बालवत् बालः अज्ञश्चशब्दादितरोऽपि सङटनपरितापनापदावणादिकेनानुष्ठानेन पापानि कर्माणि प्रकर्षेण कुर्वाणस्तेषु च पापेषुकर्मसुसत्सु तेषुवा पृथिव्यादिजन्तुषुगतः संस्तेनैव संघटनादिना प्रकारेणानन्तशः आवर्त्यते पीड्यते दुःखभाग्भवतीति, पाठान्तरं वा एवं तु बाले' एवमित्युपप्रदर्शने यथा चौर: पारदारिको वा असदनुष्ठानेन हस्तपादच्छेदान् बन्धवधादींश्चैहावाप्नोत्येवं सामान्य(तो)दृष्टेनानुमानेनान्योऽपिपापकर्मकारी हामत्रच दुःखभाग्भवति, आउट्टति'त्ति क्वचित्पाठः, तत्राशुभान् कर्मविपाकान् दृष्ट्वा श्रुत्वा ज्ञात्वा वा तेभ्योऽसदनष्ठानेभ्य आउति' त्ति निवर्तते, कानि पुनः पापस्थानानि येभ्यः पुनः प्रवर्तते निवर्तते वा इत्याशय तानि दर्शयति- अतिपाततः प्राणातिपाततः प्राणव्यपरोपणाद्धेतोस्तच्चाशुभं ज्ञानावरणादिकं कर्म क्रियते समादीयते, तथा परांश्च भृत्यादीन् प्राणातिपातादौ नियोजयन ®वित्ती व (मु०)। (c) एतेषु (मु०)। 0 सामान्यदृष्टे (मु०)। / / 340 // Page #373 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 341 // समाधिः सूत्रम् 5-8 मुनिः व्यापारयन् पापं कर्म करोति, तुशब्दान्मृषावादादिकं च कुर्वन् कारयंश्च पापकं कर्म समुच्चिनोतीति // 5 // 477 // किञ्चान्यत्- श्रुतस्कन्धः१ आ-समन्ताद्दीना-करुणास्पदा वृत्ति:- अनुष्ठानं यस्य कृपणवनीपकादेः स भवत्यादीनवृत्तिः, एवम्भूतोऽपि पापं कर्म करोति, दशममध्ययन पाठान्तरं वा आदीनभोज्यपि पापं करोतीति, उक्तंच- पिंडोलगेव दुस्सीले, णरगाओ ण मुच्चइस कदाचिच्छोभनमाहारमलभमानोऽज्ञत्वादातरौद्रध्यानोपगतोऽधः सप्तम्यामप्युत्पद्येत, तद्यथा- असावेव राजगृहनगरोत्सवनिर्गतजनसमूहवैभारगिरि- (477-480) पापाकर्ताशिलापातनोद्यतः स दैवात्स्वयं पतितः पिण्डोपजीवीति, तदेवमादीनभोज्यपि पिण्डोलकादिवज्जनः पापं कर्म करोतीत्येवं मत्वा अवधार्य एकान्तेनात्यन्तेन च यो भावरूपो ज्ञानादिसमाधिस्तमाहुः संसारोत्तरणाय तीर्थकरगणधरादयः, द्रव्यसमाधयो हि स्पर्शादिसुखोत्पादका अनेकान्तिका अनात्यन्तिकाश्च भवन्ति अन्ते चावश्यमसमाधिमुत्पादयन्ति, तथा चोक्तं- यद्यपि निषेव्यमाणा मनसः परितुष्टिकारका विषयाः। किम्पाकफलादनवद्भवन्ति पश्चादतिदुरन्ताः॥१॥इत्यादि, तदेवं बुद्धः अवगततत्त्वः चतुर्विधेऽपिज्ञानादिके समाधौ ऐकान्तिकात्यन्तिकसुखोत्पादकेरतो- व्यवस्थितो विवेकेवा आहारोपकरणकषायपरित्यागरूपे द्रव्यभावात्मके रतः सन्नेवंभूतश्च स्यादित्याह- प्राणानां दशप्रकाराणामप्यतिपातो- विनाशस्तस्माद्विरतः स्थितः सम्यग्मार्गे आत्मा यस्य स तथा पाठान्तरंवाठियच्चि'त्ति स्थिताशुद्धस्वभावात्मना अर्चिः- लेश्या यस्य स भवति स्थितार्चिः-सुविशुद्धस्थिरलेश्य इत्यर्थः॥६॥ 478 // किञ्च- सर्वंचराचरं जगत् प्राणिसमूहंसमतया प्रेक्षितुंशीलमस्यस समतानुप्रेक्षीसमतापश्यको वा, न कश्चित्प्रियो नापि द्वेष्य इत्यर्थः, तथा चोक्तं- नत्थिय सि कोइ विस्सो पिओ व सव्वेसु चेव जीवेसुतथा-'जह मम ण पियं (r) पिण्डावलगकोऽपि दुःशीलो नरकान्न मुच्यते // 7 मार्गेषु आत्मा यस्य सः पाठा० (मु०)। (c) ठियच्ची त्ति (प्र०)। 0 नास्ति तस्य कोऽपि द्वेष्यः प्रियश्च / सर्वेषु चैव जीवेषु // // 341 // Page #374 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 342 / / दुक्खमि' त्यादि, समतोपेतश्च न कस्यचित्प्रियमप्रियं वा कुर्यान्निःसङ्गतया विहरेद्, एवं हि सम्पूर्णभावसमाधियुक्तो भवति, श्रुतस्कन्धः१ कश्चित्तु भावसमाधिना सम्यगुत्थानेनोत्थाय परीषहोपसर्गस्तर्जितो दीनभावमुपगम्य पुनर्विषण्णो भवति विषयार्थी वा कश्चिद्गार्ह- दशममध्ययनं स्थ्यमप्यवलम्बते रससातागौरवगृद्धो वा पूजासत्काराभिलाषी स्यात् तदभावे दीनः सन् पार्श्वस्थादिभावेन वा विषण्णो समाधिः, सूत्रम् 9-12 भवति, कश्चित्तथा सम्पूजनं वस्त्रपात्रादिना प्रार्थयेत् श्लोककामी च श्लाघाभिलाषीच व्याकरणगणितज्योतिषनिमित्तशास्त्रा (481-484) ण्यधीते कश्चिदिति // 7 // 479 // किञ्चान्यत्-साधूनाधाय-उद्दिश्य कृतं निष्पादितमाधाकृतमाधाकर्मेत्यर्थः, तदेवम्भूतमाहारो पापाकर्तापकरणादिकं निकामं- अत्यर्थं यः प्रार्थयते स निकाममीणेत्युच्यते / तथा निकामं अत्यर्थं आधाकर्मादीनि तन्निमित्तं निमन्त्रणादीनि वा सरति- चरति वा, तच्छीलश्च स तथा, स एवम्भूतः पार्श्वस्थावसन्नकुशीलानां संयमोद्योगे विषण्णानां विषण्णभावमेषते, सदनुष्ठानविषण्णतया संसारपङ्कावसन्नो भवतीतियावत्, अपिच स्त्रीषु रमणीषु आसक्तः अध्युपपन्नः पृथक् / पृथक् तद्भाषितहसितविव्वोकशरीरावयवेष्विति, बालवद् बाल अज्ञः सदसद्विवेकविकलः, तदवसक्ततया च नान्यथाद्रव्यमन्तरेण तत्सम्प्राप्तिर्भवतीत्यतो येन केनचिदुपायेन तदुपायभूतं परिग्रहमेव प्रकर्षेण कुर्वाणः पापं कर्म समुच्चिनोतीति // 8 // ४८०॥तथा वेराणुगिद्धे णिचयं करेति, इओ चुते स इहमट्ठदुग्गं / तम्हा उमेधावि समिक्ख धम्मं, चरे मुणी सव्वउ विप्पमुक्के॥सूत्रम् 9 // ( // 481 // ) आयंण कुज्जा इह जीवियट्ठी, असज्जमाणो य परिव्वएज्जा / णिसम्मभासी य विणीय गिद्धिं, हिंसन्नियं वाण कह करेजा // सूत्रम् // 342 // 10 // ( // 482 // ) 0 तमाधाकर्मेत्यर्थः (मु०)। 0 चरति तच्छील...तथा, एवं० (मु०)। Page #375 -------------------------------------------------------------------------- ________________ समाधिः, श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 343 // आहाकडं वाण णिकामएज्जा, णिकामयंते यण संथवेज्जा / धुणे उरालं अणुवेहमाणे, चिच्चा ण सोयं अणवेक्खमाणो॥सूत्रम् श्रुतस्कन्धः१ 11 // ( / / 483 // ) दशममध्ययन एगत्तमेयं अभिपत्थएज्जा, एवं पमोक्खो न मुसंति पासं। एसप्पमोक्खो अमुसे वरेवि, अकोहणे सच्चरते तवस्सी // सूत्रम् 12 // सूत्रम् 9-12 ( // 484 // ) (481-484) येन केन कर्मणा-परोपतापरूपेण वैरमनुबध्यते जन्मान्तरशतानुयायि भवति तत्र गृद्धो वैरानुगृद्धः, पाठान्तरं वा आरंभसत्तो' पापाकर्तात्ति आरम्भे सावद्यानुष्ठानरूपे सक्तो- लग्नो निरनुकम्पो निचयं द्रव्योपचयं तन्निमित्तापादितकर्मनिचयं वा करोति उपादत्ते, स. मुनिः एवम्भूत उपात्तवैरः कृतकर्मोपचय इतः अस्मात्स्थानात् च्युतो जन्मान्तरं गतः सन् दुःखयतीति दुःखं- नरकादियातनास्थानमर्थतः- परमार्थतो दुर्ग-विषमं दुरुत्तरमुपैति, यत एवं ततस्तस्मात् मेधावी विवेकी मर्यादावान् वा सम्पूर्णसमाधिगुणं जानानो धर्मं श्रुतचारित्राख्यं समीक्ष्य आलोच्याङ्गीकृत्य मुनिः साधुः सर्वतः सबाह्याभ्यन्तरात्सङ्गात् विप्रमुक्तः अपगतः संयमानुष्ठानं मुक्तिगमनैकहेतुभूतं चरेद् अनुतिष्ठेत्, स्त्र्यारम्भादिसङ्गाद्विप्रमुक्तोऽनिश्रितभावेन विहरेदितियावत् // 9 // 481 // किश्चान्यत्-आगच्छतीत्यायो- द्रव्यादेर्लाभस्तन्निमित्तापादितोऽष्टप्रकारकर्मलाभो वा तं इह अस्मिन् संसारे असंयमजीवितार्थी , भोगप्रधानजीवितार्थीत्यर्थः, यदिवा- आजीविकाभयात् द्रव्यसञ्चयं न कुर्यात्, पाठान्तरं वा छंदंण कुज्जा इत्यादि, छन्दः-8 प्रार्थनाऽभिलाष इन्द्रियाणां स्वविषयाभिलाषो वा तत् न कुर्यात्, तथा असजमानः सङ्गमकुर्वन् गृहपुत्रकलत्रादिषु परिव्रजेत उद्युक्तविहारी भवेत् तथा गृद्धिं गायं विषयेषु शब्दादिषु विनीय अपनीय निशम्य अवगम्य पूर्वोत्तरेण पर्यालोच्य भाषको भवेत्, तदेव दर्शयति- हिंसया- प्राण्युपमर्दरूपया अन्वितां- युक्तां कथां न कुर्यात्, न तत् ब्रूयात् यत्परात्मनोरुभयो बाधकं ___तत्तस्मात् (मु०)। (c) छन्दणं कुब्जा (मु०)। 0 ०त्मनो उभयो० (मु०)। // 3 Page #376 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् // 344 // वच इति भावः, तद्यथा-अश्नीत पिबत खादत मोदत हत छिन्त प्रहरत पचतेत्यादिकथां पापोपादानभूतां न कुर्यादिति // श्रुतस्कन्धः१ 10 // 482 // अपिच- साधूनाधाय कृतमाधाकृतमौद्देशिकमाधाकर्मेत्यर्थः, तदेवम्भूतमाहारजातं निश्चयेनैव न कामयेत् / दशममध्ययनं नाभिलषेत् तथाविधाहारादिकं च निकामयतः निश्चयेनाभिलषतः पार्श्वस्थादींस्तत्सम्पर्कदानप्रतिग्रहसंवाससम्भाषणादिभिः / समाधिः, सूत्रम् 13-16 न संस्थापयेत्-नोपद्व्हयेत् तैर्वा साधू संस्तवं न कुर्यादिति, किञ्च-उरालं त्ति औदारिकं शरीरं विकृष्टतपसा कर्मनिर्जरामनुप्रेक्षमाणो। धुनीयात् कृशं कुर्यात्, यदिवा उरालं ति बहुजन्मान्तरसञ्चितं कर्म तदुदारं- मोक्षमनुप्रेक्षमाणो धुनीयाद् अपनयेत्, तस्मिंश्च पापाकर्तातपसा धूयमाने कृशीभवति शरीरके कदाचित् शोकः स्यात् तं त्यक्त्वा याचितोपकरणवदनुप्रेक्षमाणः शरीरकं धुनीयादिति / सम्बन्धः // 11 // 483 // किञ्चापेक्षतेत्याह- एकत्वं-असहायत्वमभिप्रार्थयेद्- एकत्वाध्यवसायी स्यात्, तथाहि-जन्मजरामरणरोगशोकाकुले संसारे स्वकृतकर्मणा विलुप्यमानानामसुमतां न कश्चित्त्राणसमर्थः सहायः स्यात्, तथा चोक्तं- एगो मे / सासओ अप्पा, णाणदसणसंजुओ। सेसा मे बाहिरा भावा, सव्वे संयोगलक्खणा॥१॥ इत्यादिकामेकत्वभावनां भावयेद्, एवमनयैकत्वभावनया प्रकर्षण मोक्षः प्रमोक्षो विप्रमुक्तसङ्गता, न मृषा अलीकमेतद्भवतीत्येवं पश्य, एष एवैकत्वभावनाभिप्रायः प्रमोक्षो वर्तते, अमृषारूप:- सत्यश्चायमेव / तथा परोऽपि प्रधानोऽप्ययमेव भावसमाधिर्वा, यदिवा यः तपस्वी तपोनिष्टप्तदेहो-8 क्रोधनः, उपलक्षणार्थत्वादस्यामानो निर्मायो निर्लोभः सत्यरतश्च एष एव प्रमोक्ष: 'अमृषा' सत्यो 'वर' प्रधानश्च वर्तत इति // 12 // 484 // किश्चान्यत् इत्थीसुया आरय मेहुणाओ, परिग्गहं चेव अकुव्वमाणे। उच्चावएसुविसएसुताई, निस्संसयं भिक्खुसमाहिपत्ते / / सूत्रम् 13 // ( // 485 // ) 0एको मे शाश्वत आत्मा ज्ञानदर्शनसंयुतः। शेषा मे बाह्या भावाः सर्वे संयोगलक्षणाः॥ 1 // 0 वरोऽपि (मु०)। Page #377 -------------------------------------------------------------------------- ________________ समाधिः, श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 345 // अरईरइंच अभिभूयं भिक्खू, तणाइफासं तह सीयफासं / उण्हं च दंसं चऽहियासएज्जा, सुभिं व दुब्भिं व तितिक्खएजा॥ श्रुतस्कन्धः१ सूत्रम् 14 // ( // 486 // ) दशममध्ययन गुत्तोवईए यसमाहिपत्तो, लेसं समाहपरिवएज्जा / गिहं न छाए णवि छायएज्जा, संमिस्सभावं पयहे पयासु॥सूत्रम् 15 // // सूत्रम् 13-16 487 // ) (485-488) जे केइ लोगंमि उ अकिरियआया, अन्नेण पुट्ठा धुयमादिसंति / आरंभसत्ता गढिता य लोए, धम्मंण जाणंति विमुक्खहे। पापाकर्ता मुनिः सूत्रम् 16 // ( // 488 // ) दिव्यमानुषतिर्यग्रूपासु त्रिविधास्वपिस्त्रीषु विषयभूतासु यत् मैथुनं अब्रह्म तस्माद् आसमन्तानरतः- अरतो निवृत्त इत्यर्थः, तुशब्दात्प्राणातिपातादिनिवृत्तश्च, तथा परि-समन्ताद्गृह्यते इति परिग्रहो धनधान्यद्विपदचतुष्पदादिसंग्रहः- तथा आत्माऽऽत्मीयग्रहस्तं चैवाकुर्वाणः सत्रुच्चावचेषु नानारूपेषु विषयेषु यदिवोच्चा- उत्कृष्टा अवचा- जघन्यास्तेष्वरक्तद्विष्टः त्रायी अपरेषां च त्राणभूतो विशिष्टोपदेशदानतो निःसंशयं निश्चयेन परमार्थतो भिक्षुः साधुरेवम्भूतो मूलोत्तरगुणसमन्वितो भावसमाधि प्राप्तो। भवति, नापरः कश्चिदिति, उच्चावचेषु वा विषयेषु भावसमाधि प्राप्तो भिक्षुर्न संश्रयं याति नानारूपान् विषयान् न संश्रयतीत्यर्थः॥ 13 // 485 // विषयाननाश्रयन् कथं भावसमाधिमाप्नुयादित्याह- स भावभिक्षुः परमार्थदर्शी शरीरादौ निःस्पृहो मोक्षगमनैकप्रवणश्च या संयमेऽरतिरसंयमे च रतिर्वा तामभिभूय एतदधिसहेत, तद्यथा-निष्किञ्चनतया तृणादिकान् स्पर्शानादिग्रहणानिम्नोन्नतभूप्रदेशस्पर्शाश्च सम्यगधिसहेत, तथा शीतोष्णदंशमशकक्षुत्पिपासादिकान् परीषहानक्षोभ्यतया निर्जरार्थं // 345 // अध्यासयेद् अधिसहेत तथा गन्धं सुरभिमितरं च सम्यक् तितिक्षयेत् सह्यात्, चशब्दादाक्रोशवधादिकांश्च परिषहान्मुमुक्षु Page #378 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 346 // स्तितिक्षयेदिति // 14 // 486 // किञ्चान्यत्- वाचि वाचा वा गुप्तो वाग्गुप्तो- मौनव्रती सुपर्यालोचितधर्मसम्बन्धभाषी श्रुतस्कन्धः१ वेत्येवं भावसमाधि प्राप्तो भवति, तथा शुद्धां लेश्यां तैजस्यादिकां समाहृत्य उपादाय अशुद्धां च कृष्णादिकामपहृत्य परि- दशममध्ययनं समाधिः , समन्तात्संयमानुष्ठाने व्रजेत् गच्छेदिति, किञ्चान्यत्- गृहं- आवसथं स्वतोऽन्येन वा न छादयेदुपलक्षणार्थत्वादस्यापरमपि सूत्रम् 17-20 गृहादेरुरगवत्परकृतबिलनिवासित्वात्संस्कारं न कुर्यात्, अन्यदपि गृहस्थकर्तव्यं परिजिहीर्षुराह- प्रजायन्त इति प्रजास्तासु- (489-490) तद्विषये येन कृतेन सम्मिश्रभावो भवति तत्प्रजह्यात्, एतदुक्तं भवति- प्रव्रजितोऽपि सन् पचनपाचनादिकां क्रियां कुर्वन् / पापाकर्ताकारयंश्च गृहस्थैः सम्मिश्रभावं भजते, यदिवा-प्रजा:-स्त्रियस्तासुताभिर्वा यः सम्मिश्रीभावस्तमविकलसंयमार्थी 'प्रजह्यात् परित्यजेदिति // 15 // 487 / / अपिच- ये केचन अस्मिन् लोके अक्रिय आत्मा येषामभ्युपगमे तेऽक्रियात्मानः- साङ्ख्याः , तेषां हि सर्वव्यापित्वादात्मा निष्क्रियः पठ्यते, तथा चोक्तं- अकर्ता निर्गुणो भोक्ता, आत्मा कपिलदर्शनेइति, तुशब्दो विशेषणे, सचैतद्विशिनष्टि-अमूर्तत्वव्यापित्वाभ्यामात्मनोऽक्रियत्वमेवावबुध्यते, ते चाक्रियात्मवादिनोऽन्येनाक्रियत्वेसति बन्धमोक्षौ न घटेते इत्यभिप्रायवता मोक्षसद्भावं पृष्टाः सन्तोऽक्रियावाददर्शनेऽपि धूतं मोक्षसद्धावं आदिशन्ति प्रतिपादयन्ति, ते तु पचनपाचनादिके स्नानार्थं जलावगाहनरूपे वा आरम्भे सावद्ये सक्ता अध्युपपन्ना गृद्धास्तु लोके मोक्षैकहेतुभूतं धर्मं श्रुतचारित्राख्यं न जानन्ति कुमार्गग्राहिणो न सम्यगवगच्छन्तीति // 16 // 488 // किश्चान्यत् पुढो यछंदा इह माणवाउ, किरियाकिरीयं च पुढो य वायं। जायस्स बालस्स पकुव्व देहं, पवडती वेरमसंजतस्स ।।सूत्रम् 17 // // 489 // ) आउक्खयं चेव अबुज्झमाणे, ममाति से साहसकारि मंदे। अहो य राओ परितप्पमाणे, अट्टेसु मूढे अजरामरेव्व / / सूत्रम् 18 // मेव बुध्यते (मु०)। 0 मोक्षं तदभावं (च) आदि० (मु०)। // 346 // Page #379 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ / / 347 // ( // 490 // ) श्रुतस्कन्धः१ जहाहि वित्तं पसवो य सव्वं जे बंधवा जे य पिया य मित्ता। लालप्पती सेऽवि य एइ मोहं, अन्ने जणा तंसि हरंति वित्तं // सूत्रम् दशममध्ययन समाधिः, 19 // ( // 491 // ) सूत्रम् 17-20 ___ सीहं जहा खुड्डुमिगा चरंता, दूरे चरंती परिसंकमाणा / एवं तु मेहाविसमिक्ख धम्मं, दूरेण पावं परिवज्जएज्जा / / सूत्रम् 20 // // (489-490) पापाकर्ता४९२॥) मुनिः पृथक्माना छन्दः-अभिप्रायो येषां ते पृथक्छन्दा इह अस्मिन्मनुष्यलोके मानवामनुष्याः, तुरवधारणे, तमेव नानाभिप्रायमाहक्रियाऽक्रिययोः पृथक्त्वेन क्रियावादमक्रियावादं च समाश्रिताः, तद्यथा-क्रियैव फलदा पुंसां , न ज्ञानं फलदं मतम् / यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात्सुखितो भवेत्॥१॥इत्येवं क्रियैव फलदायित्वेनाभ्युपगता, क्रियावादमाश्रिताः, एवमेतद्विपर्ययेणाक्रियावादमाश्रिताः, एतयोश्चोत्तरत्र स्वरूपं न्यक्षेण वक्ष्यते, ते च नानाभिप्राया मानवाः क्रियाक्रियादिकं पृथग्वादमाश्रिता मोक्षहेतुं धर्ममजानाना आरम्भेषु सक्ता इन्द्रियवशगा रससातागौरवाभिलाषिण एतत्कुर्वन्ति, तद्यथा- जातस्य उत्पन्नस्य बालस्य अज्ञस्य सदसद्विवेकविकलस्य सुखैषिणो देहं शरीरं पकुव्व त्ति खण्डशः कृत्वाऽऽत्मनः सुखमुत्पादयन्ति, तदेवं बातक्रियां कुर्वतोऽसंयतस्य कुतोऽप्यनिवृत्तस्य जन्मान्तरशतानुबन्धि वैरं परस्परोपमर्दकारि प्रकर्षण वर्धते, पाठान्तरं या बालस्स पगब्भणाए- 'बालस्य' अज्ञस्य हिंसादिषु कर्मसु प्रवृत्तस्य निरनुकम्पस्य या जाता 'प्रगल्भता' धाष्टयं 8 तयाप्रगल्भतया वैरमेव प्रवर्धत इति सम्बन्धः॥१७॥४८९॥ अपिच- आयुषो-जीवनलक्षणस्य क्षयस्तमायुष्कक्षयमारम्भ 0 प्रकुर्वन्ति खण्डशः (प्र०)। 0 जायाए (मु०)। 0 तया वैर० (मु०)10 क्षय आयुष्कक्षयस्तमारम्भ० (मु०)। // 347 // Page #380 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं| नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 348 // पापाका प्रवृत्तः छिन्नह्रदमत्स्यवदुदकक्षये सति अबुध्यमानोऽतीव ममाइ त्ति ममत्ववान् इदं मे अहमस्य स्वामीत्येवं स मन्दः अज्ञः श्रुतस्कन्धः१ साहसं कर्तुं शीलमस्येति साहसकारीति, तद्यथा-कश्चिद्वणिग्महता क्लेशेन महा_णि रत्नानि समासाद्योजयिन्या बहिरा- दशममध्ययनं समाधिः, वासितः, स च राजचौरदायादभयाद्रात्रौ रत्नान्येवमेवं च प्रवेशयिष्यामीत्येवं पर्यालोचनाकुलो रजनीक्षयं न ज्ञातवान्, सूत्रम् 17-20 अयेव रत्नानि प्रवेशयन् राजपुरुषै रत्नेभ्यश्च्यावित इति, एवमन्योऽपि किंकर्तव्यताकुलः स्वायुषः क्षयमबुध्यमानः (489-490) परिग्रहेष्वारम्भेषु च प्रवर्तमानः साहसकारी स्यादिति,तथा कामभोगतृषितोऽह्नि रात्रौ च परि-समन्तात् द्रव्यार्थी परितप्यमानो मम्मणवणिग्वदार्तध्यायी कायेनापि क्लिश्यते, तथा चोक्तं- अजरामरवद्वालः, क्लिश्यते धनकाम्यया। शाश्वतं जीवितं चैव, मन्यमानो धनानि च // 1 // तदेवमार्तध्यानोपहतः कइया वच्चइ सत्थो? किं भंडं कत्थ कित्तिया भूमी त्यादि, तथा उक्खणइ खणइ / णिहणइ रत्तिं न सुयइ दियावि य ससंकोइत्यादिचित्तसंक्लेशात्सुष्ठ मूढोऽजरामरवणिग्वदजरामरवदात्मानं मन्यमानोऽपगतशुभाध्यवसायोऽहर्निशमारम्भे प्रवर्तत इति // 18 // 490 // किञ्चान्यत्- वित्तं द्रव्यजातं तथा पशवो ये गोमहिष्यादयस्तान् सर्वान् जहाहि परित्यज- तेषु ममत्वं मा कृथाः, ये बान्धवा मातापित्रादयः श्वशुरादयश्च पूर्वापरसंस्तुता ये च प्रिया मित्राणि सहपांसुक्रीडितादयस्ते एते मातापित्रादयो न किञ्चित्तस्य परमार्थतः कुर्वन्ति, सोऽपिच वित्तपशुबान्धवमित्रार्थी अत्यर्थं पुनः पुनर्वा लपति लालप्यते, तद्यथा-हे मातः! हेपितरित्येवंतदर्थं शोकाकुलः प्रलपति, तदर्जनपरश्च मोहमुपैति, रूपवानपिकण्डरीकवत् / धनवानपि मम्मणवणिग्वत् धान्यवानपि तिलकश्रेष्ठिवद् इत्येवमसावप्यसमाधिमान् मुह्यते(ति), यच्च तेन महता क्लेशेनापर // 348 // प्राण्युपमर्दैनोपार्जितं वित्तं तदन्ये जनाः से तस्यापहरन्ति जीवत एव मृतस्य वा, तस्य च क्लेश एव केवलं पापबन्धश्चेत्येवं मत्वा 0 कदा व्रजति सार्थः किं भाण्डं क्व च कियती भूमिः। 0 उत्खनति खनति निहन्ति रात्रौ न स्वपिति दिवापि च सशङ्कः // 1 // 0 पशवो गो० (मु०)। Page #381 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 349 // पापानि कर्माणि परित्यजेत्तपश्चरेदिति // 19 // 491 // तपश्चरणोपायमधिकृत्याह- यथा क्षुद्रमृगा क्षुद्राटव्यपशवो हरिण- श्रुतस्कन्धः 1 जात्याद्याः चरन्तः अटव्यामटन्तः सर्वतो बिभ्यतः परिशङ्कमानाः सिंह व्याघ्रं वा आत्मोपद्रवकारिणं दूरेण परिहृत्य चरन्ति दशममध्ययनं समाधिः, विहरन्ति, एवं मेधावी मर्यादावान्, तुर्विशेषणे, सुतरां धर्मं समीक्ष्य पर्यालोच्य पापं कर्म असदनुष्ठानं दूरेण मनोवाक्कायकर्मभिः। सूत्रम् 21-24 परिहत्य परि- समन्ताद्वजेत् संयमानुष्ठायी तपश्चारी च भवेदिति, दूरेण वा पापं- पापहेतुत्वात्सावधानुष्ठानं सिंहमिव मृगः (493-496)| स्वहितमिच्छन् परिवर्जयेत्- परित्यजेदिति // 20 // 492 // अपिच पापाकर्ता मुनिः ___संबुज्झमाणे उ णरे मतीमं, पावाउ अप्पाण निवट्टएज्जा / हिंसप्पसूयाइंदुहाई मत्ता, वेराणुबंधीणि महब्भयाणि // सूत्रम् 21 // ( // 493 // ) मुसंन बूया मुणि अत्तगामी, णिव्वाणमेयं कसिणं समाहिं / सयं न कुज्जा न य कारवेजा, करंतमन्नंपि यणाणुजाणे ॥सूत्रम् 22 // ( // 494 // ) सुद्धे सिया जाएअन दूसएजा, अमुच्छिए ण य अज्झोववन्ने / धितिमं विमुक्केण य पूयणट्ठी, न सिलोयगामी य परिव्वएज्जा। सूत्रम् 23 // ( // 495 // ) निक्खम्म गेहाउ निरावकंखी, कायं विउसेज्ज नियाणछिन्ने / णो जीवियं णो मरणाभिकंखी, चरेन्ज भिक्खू वलया विमुक्के। सूत्रम् 24 // ( // 496 // ) त्तिबेमि // इति समाहिनाम दसममज्झयणं समत्तं / / मननं मतिः सा शोभना यस्यास्त्यसौ मतिमान्, प्रशंसायां मतुप, तदेवं शोभनमतियुक्तो मुमुक्षुर्नरः सम्यक्श्रुतचारित्राख्यं / Page #382 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 350 // धर्मं भावसमाधि वा बुध्यमानस्तु विहितानुष्ठाने प्रवृत्तिं कुर्वाणस्तु पूर्वं तावन्निषिद्धाचरणान्निवर्तेत अतस्तत् दर्शयति- पापात् श्रुतस्कन्धः१ हिंसानृतादिरूपात्कर्मण आत्मानं निवर्तयेत्, निदानोच्छेदेन हि निदानिन उच्छेदो भवतीत्यतोऽशेषकर्मक्षयमिच्छन्नादावेव दशममध्ययनं समाधिः, आश्रवद्वाराणि निरुन्ध्यादित्यभिप्रायः, किंचान्यत्- हिंसा-प्राणिव्यपरोपणं तया ततो वा प्रसूतानि-जातानि यान्यशुभानि सूत्रम् 21-24 कर्माणि तान्यत्यन्तं नरकादिषु यातनास्थानेषु दुःखानि- दुःखोत्पादकानि वर्तन्ते, तथा वैरमनुबध्नन्ति तच्छीलानि च (493-496) पापाकर्तावैरानुबन्धीनि जन्मशतसहस्रदुर्मोचानि, अत एव महद्भयं येभ्यः सकाशात्तानि महाभयानीति, एवं च मत्वा मतिमानात्मानं मुनिः पापान्निवर्तयेदिति, पाठान्तरं वा 'निव्वाणभूए य परिव्वएज्जा' अस्यायमर्थः- यथा हि निर्वृतो निर्व्यापारत्वात्कस्यचिदुपघाते नवर्तते एवं साधुरपि सावद्यानुष्ठानरहितः परि-समन्ताद् व्रजेद् परिव्रजेदिति // 21 // ४९३॥तथा आप्तो- मोक्षमार्गस्तद्गामीतद्गमनशील आत्महितगामी वा आप्तो वा प्रक्षीणदोषः सर्वज्ञस्तदुपदिष्टमार्गगामी मुनिः साधुः मृषावादं अनृतमयथार्थं न ब्रूयात् / सत्यमपि प्राण्युपघातकमिति, 'एतदेव' मृषावादवर्जनं कृत्स्नं संपूर्ण भावसमाधिं निर्वाणं चाहुः, सांसारिका हि समाधयः स्नानभोजनादिजनिताः शब्दादिविषयसंपादिता वा अनैकान्तिकानात्यन्तिकत्वेन दुःखप्रतीकाररूपत्वेन वा असंपूर्णा वर्तन्ते। तदेवं मृषावादमन्येषां वा व्रतानामतिचारं स्वयमात्मना न कुर्यान्नाप्यपरेण कारयेत्तथा कुर्वन्तमप्यपरं मनोवाक्कायकर्मभिर्नानुमन्येत इति // 22 // 494 // उत्तरगुणानधिकृत्याह- उद्गमोत्पादनैषणाभिः शुद्धे निर्दोषे स्यात् कदाचित् जाते प्राप्ते पिण्डे सति साधू रागद्वेषाभ्यां न दूषयेत्, उक्तंच-बायालीसेसणसंकडंमि गहणंमि जीव! ण सि च्छलिओ। इण्हिंजह न छलिज्जसि भुंजतो रागदोसेहिं॥ 1 // तत्रापि रागस्य प्राधान्यख्यापनायाह-न मूर्छितोऽमूर्छितः- सकृदपि शोभनाहारलाभे सति गृद्धिमकुर्वन्नाहारयति, तथा ®व्रजेदिति (मु०)। (r) द्विचत्वारिंशदेषणादोषसंकटे गहने जीव! नैव छलितः / इदानीं यदि न छल्यसे भुजन् रागद्वेषाभ्यां (तदा सफलं तत्) // 1 // * हु (मु०)। // 35 Page #383 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग अनध्युपपन्नस्तमेवाहारंपौनःपुन्येनानभिलषमाणाः केवलं संयमयात्रापालनार्थमाहारयेत्, प्रायो विदितवेद्यस्यापि विशिष्टाहार- श्रुतस्कन्धः१ नियुक्तिसन्निधावभिलाषातिरेको जायत इत्यतोऽमूर्छितोऽनध्युपपन्न इति च प्रतिषेधद्वयमुक्तम्, उक्तं च- भुत्तभोगो पुरा जोऽवि , दशममध्ययनं श्रीशीला० समाधिः, वृत्तियुतम् गीयत्थोऽवि य भाविओ।संतेसाहारमाईसु, सोऽवि खिप्पं तु खुब्भइ ॥१|तथा संयमे धृतिर्यस्यासौधृतिमान्, तथा सबाह्याभ्यन्तरेण बतरण8 सूत्रम् 21-24 न्धः 1 ग्रन्थेन विमुक्तवद् विमुक्तः, तथा पूजनं वस्त्रपात्रादिना तेनार्थः पूजनार्थः स विद्यते यस्यासौ पूजनार्थी तदेवंभूतो न भवेत्, तथा (493-496) // 351 // पापाकर्ताश्लोकः- श्लाघा कीर्तिर्न तद्गामी न तदभिलाषुकः परिव्रजेदिति, कीर्त्यर्थी न काञ्चन क्रियां कुर्यादित्यर्थः॥ 23 // 495 // पचा॥ 2 // 8 मुनिः अध्ययनार्थमुपसंजिघृक्षुराह- गेहान्निःसृत्य निष्क्रम्य च प्रव्रजितोऽपि भूत्वा जीवितेऽपि निराकाङ्क्षी कायं शरीरं व्युत्सृज्य / निष्प्रतिकर्मतया चिकित्सादिकमकुर्वन् छिन्ननिदानो भवेत्, तथा न जीवितं नापि मरणमभिकाङ्केत् भिक्षुः साधुः वलयात् / संसारवलयात्कर्मबन्धनाद्वा विप्रमुक्तः संयमानुष्ठानं चरेत्, इतिः परिसमाप्त्यर्थे, ब्रवीमीति पूर्ववत् // 24 // 496 // इति समाध्याख्यं दशममध्ययनं समाप्तम्॥ ॥श्रीमत्सुधर्मस्वामिगणभृत्प्ररूपितं श्रीमच्छीलाङ्काचार्यविरचितायां श्रीसूत्रकृताङ्गवृत्तौ दशममध्ययनं समाध्याख्यं समाप्तमिति / / // 351 // O भुक्तभोगः पुरा योऽपि गीतार्थोऽपि च भावितः। सत्स्वाहारदिषु सोऽपि क्षिप्रमेव क्षुभ्यति // 1 // ॐ ग्रन्थेन विमुक्तः (मु०)10 कीर्तिस्तद्वामी (मु०)। Page #384 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ / / 352 // श्रुतस्कन्धः१ एकादशमध्ययनं मार्गः, नियुक्तिः 107-111 मार्गनिक्षेपादिः ॥अथ एकादशमध्ययनं मार्गाख्यम् // उक्तं दशममध्ययनम् , तदनन्तरमेकादशमारभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने समाधिः प्रतिपादितः,स चज्ञानदर्शनतपश्चारित्ररूपोवर्तते, भावमार्गोऽप्येवमात्मक एवेत्यतोमार्गोऽनेनाध्ययनेन प्रतिपाद्यते इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्युपक्रमादीन्यनुयोगद्वाराणि वाच्यानि, तत्राप्युपक्रमान्तर्गतोऽर्थाधिकारोऽयम्, तद्यथा- प्रशस्तो ज्ञानादिको भावमार्गस्तदाचरणं चात्राभिधेयमिति, नामनिष्पन्ने तु निक्षेपे मार्ग इत्यस्याध्ययनस्य नाम, तन्निक्षेपार्थ नियुक्तिकृदाह नि०-णामं ठवणा दविए खेत्ते काले तहेव भावे य / एसो खलु मग्गस्स य णिक्खेवो छव्विहो होइ / / 107 // नि०-फलगलयंदोलणवित्तरज्जुदवणबिलपासमग्गे य ।खीलगअयपक्खिपहे छत्तजलाकासदव्वंमि // 108 // नि०-खेत्तंमि जंमिखेत्ते काले कालो जहिं हवइ जो उ। भावंमि होति दुविहो पसत्थ तह अप्पसत्थो य / / 109 / / नि०-दुविहंमिवि तिगभेदो णेओ तस्स (उ) विणिच्छओ दुविहो / सुगतिफलदुग्गतिफलो पगयं सुगतीफलेणित्थं // 110 // नि०- दुग्गइफलवादीणं तिन्नि तिसट्ठा सताइ वादीणं / खेमे यखेमरूवे चउक्कगं मग्गमादीसु॥१११॥ नामस्थापनाद्रव्यक्षेत्रकालभावभेदान्मार्गस्य षोढा निक्षेपः, तत्र नामस्थापने सुगमत्वादनादृत्य ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यमार्गमधिकृत्याह- फलकैर्मार्गः फलकमार्गः यत्र कर्दमादिभयात् फलकैर्गम्यते, लतामार्गस्तु यत्र लताबलेन गम्यते, अन्दोलनमार्गोऽपि यत्रान्दोलनेन दुर्गमतिलच्यते, वेत्रमार्गो यत्र वेत्रलतोपष्टम्भेन जलादौ गम्यते इति, तद्यथा- चारुदत्तो वेत्रलतोपष्टम्भेन वेत्रवती नदीमुत्तीर्य परकूलं गतः, रज्जुमार्गस्तु यत्र रज्ज्वा किञ्चिदतिदुर्गमतिलयते, दवनं ति यानं तन्मार्गो 0 लतावलम्बन (मु०)। // 352 // Page #385 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 353 // दवनमार्गः, बिलमार्गो यत्र तु गुहाद्याकारेण बिलेन गम्यते, पाशप्रधानो मार्गः पाशमार्गः पाशकूटवागुरान्वितो मार्ग इत्यर्थः, श्रुतस्कन्धः 1 कीलकमार्गो यत्र वालुकोत्कटे मरुकादिविषये कीलकाभिज्ञानेन गम्यते, अजमार्गो यत्र अजेन-बस्तेन गम्यते, तत्- यथा मध्ययनं सुवर्णभूमि चारुदत्तो गत इति, पक्षिमार्गो यत्र भारुण्डादिपक्षिभिर्देशान्तरमवाप्यते, छत्रमार्गो यत्र छत्रमन्तरेण गन्तुं न शक्यते, मार्गः, जलमार्गो यत्र नावादिना गम्यते, आकाशमार्गो विद्याधरादीनाम्, अयं सर्वोऽपि फलकादिको द्रव्ये द्रव्यविषयेऽवगन्तव्य नियुक्तिः 107-111 इति // क्षेत्रादिमार्गप्रतिपादनायाह-क्षेत्रमार्गे पर्यालोच्यमाने यस्मिन् क्षेत्रे ग्रामनगरादौ प्रदेशे वा शालिक्षेत्रादिके वा क्षेत्रे यो मार्गनिक्षेपादिः याति मार्गो यस्मिन्वा क्षेत्रे व्याख्यायते स क्षेत्रमार्गः, एवं कालेऽप्यायोज्यम् / भावे त्वालोच्यमाने द्विविधो भवति मार्गः, तद्यथा- प्रशस्तोऽप्रशस्तश्चेति / प्रशस्ताप्रशस्तभेदप्रतिपादनायाह- द्विविधेऽपि प्रशस्ताप्रशस्तरूपे भावमार्गे प्रत्येकं त्रिविधो भेदो भवति, तत्राप्रशस्तो मिथ्यात्वमविरतिरज्ञानं चेति, प्रशस्तस्तुसम्यग्दर्शनज्ञानचारित्ररूप इति, तस्य प्रशस्ताप्रशस्तरूपस्य भावमार्गस्य विनिश्चयो निर्णयः फलं कार्य निष्ठा द्वेधा, तद्यथा- प्रशस्तः सुगतिफलोऽप्रशस्तश्च दुर्गतिफल इति / इह तु पुनः प्रस्तावः अधिकारः सुगतिफलेन प्रशस्तमार्गेणेति // तत्राप्रशस्तं दुर्गतिफलं मार्ग प्रतिपिपादयिषुस्तत्कर्तृन्निर्दिदिक्षुराह-दुर्गतिः फलंयस्य सदुर्गतिफलस्तद्वदनशीला दुर्गतिफलवादिनस्तेषां प्रावादुकानांत्रीणि त्रिषष्ट्यधिकानि शतानि भवन्ति, दुर्गतिफलमार्गोपदेष्टुत्वं च तेषां मिथ्यात्वोपहतदृष्टितया विपरीतजीवादितत्त्वाभ्युपगमात्, तत्संख्या चैवमवगनतव्या, तद्यथा- असियसयं किरियाणं अकिरियवाईण होइ चुलसीई। अण्णाणिय सत्तट्ठी वेणइयाणं च बत्तीसं॥१॥ तेषां च स्वरूपं समवसरणाध्ययने वक्ष्यत। // 353 // (c) बस्त्येन (मु०)। ॐ भूम्यां (मु०)। Oभारण्डा० (प्र०)। 0 अशीतिशतं क्रियावादिनामक्रियावादिनां भवति चतुरशीतिः। अज्ञानिकानां सप्तषष्टि_नयिकानां च द्वात्रिंशत् // 1 // Page #386 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 354 // 58888888 इति ॥साम्प्रतं मार्ग भङ्गद्वारेण निरूपयितुमाह, तद्यथा- एकः क्षेमो मार्गस्तस्करसिंहव्याघ्राद्युपद्रवरहितत्वात् तथा क्षेमरूपश्च श्रुतस्कन्धः 1 समत्वात्तथा छायापुष्पफलवद्वक्षोपेतजलाश्रयाकुलत्वाच्च १,तथा परः क्षेमो निश्चौरः किंत्वक्षेमरूप उपलशकलाकुलगिरि-8 एकादश मध्ययन नदीकण्टकगांशताकुलत्वेन विषमत्वात्, तथाऽपरोऽक्षेमस्तस्करादिभयोपेतत्वात्क्षेमरूपश्चोपलशकलाद्यभावतया समत्वात्, मार्गः, तथाऽन्यो न क्षेमो नापि क्षेमरूपः सिंहव्याघ्रतस्करादिदोषदुष्टत्वात्तथा गर्तापाषाणनिम्नोन्नतादिदोषदुष्टत्वाचेति, एवं भाव नियुक्तिः 112-115 मार्गोऽप्यायोज्यः, तद्यथा- ज्ञानादिसमन्वितो द्रव्यलिङ्गोपेतश्च साधुः क्षेमः क्षेमरूपश्च, तथा क्षेमोऽक्षेमरूपस्तुस एव भावसाधुः मार्गनिक्षेपादिः कारणिको द्रव्यलिङ्गरहितः, तृतीयभङ्गकगता निह्नवाः, परतीर्थिका गृहस्थाश्च चरमभङ्गकवर्तिनो द्रष्टव्याः। एवमनन्तरोक्तया प्रक्रियया चतुष्ककं भङ्गकचतुष्टयं मार्गादिष्वायोज्यम्, आदिग्रहणादन्यत्रापि समाध्यादावायोज्यमिति // 107-111 // सम्यग्मिथ्यात्वमार्गयोः स्वरूपनिरूपणायाह नि०- सम्मप्पणिओ मग्गोणाणे तह दंसणे चरित्ते य। चरगपरिव्वायादीचिण्णो मिच्छत्तमग्गो उ॥११२॥ नि०- इडिरससायगुरुया छज्जीवनिकायघायनिरया (य)।जे उवदिसंति मग्गं कुमग्गमग्गस्सिता ते उ॥११३॥ नि०- तवसंजमप्पहाणा गुणधारी जे वयंति सब्भावं। सव्वजगजीवहियं तमाहु सम्मप्पणीयमिणं // 114 / / नि०- पंथो मग्गोणाओ विहीं धिती सुगती हियं (तह) सुहं च / पत्थं सेयं णिव्वुइ णिव्वाणं सिवकरं चेव // 115 // सम्यग्ज्ञानं दर्शनं चारित्रंचेत्ययं त्रिविधोऽपि भावमार्गः सम्यग्दृष्टिभिः तीर्थकरगणधरादिभिः सम्यग्वा- यथावस्थिवस्तुतत्त्व // 354 // निरूपणया प्रणीतस्तैरेव च सम्यगाचीर्ण इति, चरकपरिव्राजकादिभिस्तु आचीर्णः आसेवितो मार्गो मिथ्यात्वमार्गोऽप्रशस्तमार्गो 0 कारणिकद्रव्य (मु०)। ॐ गृहस्था-श्वरम० (मु०) 0 चारित्रा० प्र०। Page #387 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 355 // श्रुतस्कन्धः१ एकादशमध्ययन मार्ग:, नियुक्तिः 112-115 मार्गनिक्षेपादिः भवतीति / तुशब्दोऽस्य दुर्गतिफलनिबन्धनत्वेन विशेषणार्थ इति ॥स्वयूथ्यानामपि पार्श्वस्थादीनांषड्जीवनिकायोपमर्दकारिणां कुमार्गाश्रितत्वं दर्शयितुमाह-ये केचन अपुष्टधर्माणः शीतलविहारिणः ऋद्धिरससातगौरवेण गुरुकाः गुरुकर्माण आधाकर्माद्युपभोगाभ्युपगमेन षड्जीवनिकायव्यापादनरताश्च अपरेभ्यो मार्ग मोक्षमार्गमात्मानुचीर्णमुपदिशन्ति, तथाहि-शरीरमिदमाद्यं धर्मसाधनमिति मत्वा कालसंहननादिहानेश्चाधाकर्माधुपभोगोऽपि न दोषायेत्येवं प्रतिपादयन्ति, ते चैवं प्रतिपादयन्तः कुत्सितमार्गास्तीर्थिकास्तन्मार्गाश्रिता भवन्ति / तुशब्दादेतेऽपिस्वयूथ्या एतदुपदिशन्तः कुमार्गाश्रिता भवन्ति किंपुनस्तीर्थिका इति // प्रशस्तशास्त्रप्रणयनेन सन्मार्गाविष्करणायाह- तप:- सबाह्याभ्यन्तरं द्वादशप्रकार तथा संयमः- सप्तदशभेदः पञ्चाश्रवविरमणादिलक्षणस्ताभ्यां प्रधानास्तपःसंयमप्रधानाः, तथाऽष्टादशशीलाङ्गसहस्राणि गुणास्तद्धारिणो गुणधारिणो ये सत्साधवस्त एवंभूता यं सद्भावं परमार्थं जीवाजीवादिलक्षणं वदन्ति प्रतिपादयन्ति, किंभूतं!- सर्वस्मिन् जगति ये जीवास्तेभ्यो हितं- पथ्यं तद्रक्षणतस्तेषां सदुपदेशदानतो वा तं सन्मार्ग सम्यग्मार्गज्ञाः सम्यग् अविपरीतत्वेन प्रणीतं आहुः उक्तवन्त इति // साम्प्रतं सन्मार्गस्यैकार्थिकान् दर्शयितुमाह- देशाद्विवक्षितदेशान्तरप्राप्तिलक्षणः पन्थाः, स चेह भावमार्गाधिकारे सम्यक्त्वावाप्तिरूपोऽवगन्तव्यः 1, तथा मार्ग इति पूर्वस्माद्विशुद्ध्या विशिष्टतरो मार्गः, स चेह सम्यग्ज्ञानावाप्तिरूपोऽवगन्तव्यः 2, तथा न्याय इति निश्चयेनायनं-विशिष्टस्थानप्राप्तिलक्षणं यस्मिन् सति सन्यायः,सचेह सम्यक्चारित्रावाप्तिरूपोऽवगन्तव्यः, सत्पुरुषाणामयं न्याय एव यदुत अवाप्तयोः सम्यग्दर्शनज्ञानयोस्तत्फलभूतेन सम्यक्चारित्रेण योगो भवतीत्यतो न्यायशब्देनात्र चायशब्दना चारित्रयोगोऽभिधीयत इति 3, तथा विधि रिति विधानं विधिः सम्यग्दर्शनज्ञानयोयोगपद्येनावाप्तिः 4, तथा धृति रिति धरणं 0 प्रशस्तशास्तृप्र० (प्र०)। (c) ज्ञानदर्शनयो (मु०)। // 355 // Page #388 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः१ एकादशमध्ययन श्रीसूत्रकृता नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 356 // मार्गः, सूत्रम् 1-4 (497-500) मार्गप्रश्नः उत्तरंच धृतिः सम्यग्दर्शने सति चारित्रावस्थानं माषतुषादाविव विशिष्टज्ञानाभावाद्विवक्षयैवमुच्यते 5, तथा सुगति रिति शोभना गतिरस्मात् ज्ञानाच्चारित्राच्चेति सुगतिः, 'ज्ञानाक्रियाभ्यां मोक्ष' इति न्यायात्सुगतिशब्देन ज्ञानक्रिये अभिधीयेते, दर्शनस्य तु ज्ञानविशेषत्वादत्रैवान्तर्भावोऽवगन्तव्यः६, तथा हित मिति परमार्थतो मुक्त्यवाप्तिस्तत्कारणंवा हितम्, तच्चसम्यग्दर्शनज्ञानचारित्राख्यमवगन्तव्यमिति 7, अत्रच संपूर्णानां सम्यग्दर्शनादीनां मोक्षमार्गत्वेसति यव्यस्तसमस्तानां मोक्षमार्गत्वेनोपन्यासः स प्रधानोपसर्जनविवक्षया न दोषायेति, तथा सुख मिति सुखहेतुत्वात्सुखं- उपशमश्रेण्यामुपशामकं प्रत्यपूर्वकरणानिवृत्तिबादरसूक्ष्मसंपरायरूपा गुणत्रयावस्था 8, तथा पथ्य मिति पथि- मोक्षमार्गे हितं पथ्यम्, तच्च क्षपकश्रेण्यांपूर्वोक्तं गुणत्रयं९, तथा श्रेय इत्युपशमश्रेणिमस्तकावस्था, उपशान्तसर्वमोहावस्थेत्यर्थः 10, तथा निर्वृतिहेतुत्वान्निवृतिः क्षीणमोहावस्थेत्यर्थः, मोहनीयविनाशेऽवश्यं निर्वृतिसद्भावादितिभावः 11, तथा निर्वाण मिति घनघातिकर्मचतुष्टयक्षयेण केवलज्ञानावाप्तिः 12, तथा शिवं मोक्षपदं तत्करणशीलं शैलेश्यवस्थागमनमिति 13, एवमेतानि मोक्षमार्गत्वेन किञ्चिद्भेदाभेदेन व्याख्यातान्यभिधानानि, यदिवैते पर्यायशब्दा एकार्थिका मोक्षमार्गस्येति ॥११२-११५॥गतो नामनिष्पन्नो निक्षेपः, तदनन्तरं सूत्रानुगमेस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यम्, तच्चेदं कयरे मग्गे अक्खाए, माहणेणं मईमता?।जं मग्गं उज्जु पावित्ता, ओहं तरति दुत्तरं ।।सूत्रम् 1 // // 497 // ) तं मग्गंणुत्तरं सुद्धं, सव्वदुक्खविमोक्खणं / जाणासि णं जहा भिक्खू!, तंणो बूहि महामुणी।।सूत्रम् 2 // ( // 498 // ) जइ णो केइ पुच्छिज्जा, देवा अदुव माणुसा / तेसिं तु कयरं मग्गं, आइक्खेज? कहाहि णो।सूत्रम् 3 // ( / / 499 // ) जइ वो केइ पुच्छिज्जा, देवा अदुव माणुसा। तेसिमं पडिसाहिज्जा, मग्गसारं सुणेह मे // सूत्रम् 4 // ( // 500 / ) // 356 // Page #389 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृतान नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 357 // विचित्रत्वात्रिकालविषयत्वाच्च सूत्रस्यागामुकं प्रच्छकमाश्रित्य सूत्रमिदं प्रवृत्तम्, अतो जम्बूस्वामीसुधर्मस्वामिनमिदमाह, श्रुतस्कन्धः१ तद्यथा- कतरः किंभूतो मार्गः अपवर्गावाप्तिसमर्थोऽस्यां त्रिलोक्यां आख्यातः प्रतिपादितो भगवता त्रैलोक्योद्धरणसमर्थे एकादशनैकान्तहितैषिणामा हनेत्येवमुपदेशप्रवृत्तिर्यस्यासौ माहनः-तीर्थकृत्तेन, तमेव विशिनष्टि-मतिः-लोकालोकान्तर्गतसूक्ष्मव्य मध्ययन हितविप्रकृष्टातीतानागतवर्तमानपदार्थाविर्भाविका केवलज्ञानाख्या यस्यास्त्यसौ मतिमांस्तेन, यं प्रशस्तं भावमार्ग मोक्षगमनं सूत्रम् 1-4 प्रति ऋजुप्रगुणं यथावस्थितपदार्थस्वरूपनिरूपणद्वारेणावळं सामान्यविशेषनित्यानित्यादिस्याद्वादसमाश्रयणात्, तदेवंभूतं (497-500) मार्गप्रश्नः मार्ग ज्ञानदर्शनतपश्चारित्रात्मकं प्राप्य लब्ध्वा संसारोदरविवरवर्ती प्राणी समग्रसामग्रीकः ओघ मिति भवौघं संसारसमुद्रं उत्तरंच तरत्यत्यन्तदुस्तरम्, तदुत्तरणसामग्या एव दुष्प्रापत्वात्, तदुक्तं- माणुस्सखेत्तजाईकुलरूवारोगमाउयं बुद्धी / सवणोग्गहसद्धासञ्जमो . य लोयमि दुलहाई॥१॥इत्यादि ॥१॥४९७॥स एव पृच्छक: पुनरप्याह- यौऽसौ मार्गः सत्त्वहिताय सर्वज्ञेनोपदिष्टोऽशेषै-8 कान्तकौटिल्यवक्र(ता)रहितस्तं मार्गम् , नास्योत्तरः- प्रधानोऽस्तीत्यनुत्तरस्तं शुद्धः- अवदातो निर्दोषः पूर्वापरव्याहतिदोषापगमात्सावद्यानुष्ठानोपदेशाभावाद्वा तमिति, तथा सर्वाणि-अशेषाणि बहुभिर्भवैरुपचितानि दुःखकारणत्वाहुःखानि- कर्माणि तेभ्यो विमोक्षणं-विमोचकं तमेवंभूतं मार्गमनुत्तरं निर्दोष सर्वदुःखक्षयकारणं हे भिक्षो! यथा त्वं जानीषे ण मिति वाक्यालङ्कारे / तथातंमार्ग सर्वज्ञप्रणीतं नः अस्माकं हे महामुने! ब्रूहिकथयेति // 2 // 498 // यद्यप्यस्माकमसाधारणगुणोपलब्धेर्युष्मत्प्रत्ययेनैव प्रवृत्तिः स्यात् तथाप्यन्येषां मार्गः किंभूतो मयाऽऽख्येय इत्यभिप्रायवानाह- यदा कदाचित् नः अस्मान् केचन सुलभबोधयः // 357 // संसारोद्विग्नाः सम्यग्मार्ग पृच्छेयुः, के ते?- देवाः चतुर्निकायाः तथा मनुष्याः- प्रतीताः, बाहुल्येन तयोरेव प्रश्नसद्भावा®मानुष्यं क्षेत्रं जातिः कुलं रूपमारोग्यमायुः बुद्धिः / श्रवणमवग्रहः श्रद्धा संयमश्च लोके दुर्लभानि॥१॥0 प्रच्छकः (मु०)।। Page #390 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 / / 358 // तदुपादानम्, तेषां पृच्छतां कतरं मार्गमहं आख्यास्ये कथयिष्ये, तदेतदस्माकं त्वं जानानः कथयेति // 3 // 499 // एवं पृष्टः श्रुतस्कन्धः 1 सुधर्मस्वाम्याह- यदि कदाचित् वः युष्मान् केचन देवा मनुष्या वा संसारभ्रान्तिपराभग्नाः सम्यग्मार्ग पृच्छेयुस्तेषां पृच्छतां इम एकादश मध्ययनं मिति वक्ष्यमाणलक्षणं षड्जीवनिकायप्रतिपादनगर्भं तद्रक्षाप्रवणं मार्ग पडिसाहेजत्ति प्रतिकथयेत्, मार्गसारं मार्गपरमार्थं यं चचा मार्गः, भवन्तोऽन्येषां प्रतिपादयिष्यन्ति तत् मे मम कथयतः शृणुत यूयमिति, पाठान्तरं वा तेसिंतु इमं मग्गं आइक्खेज सुणेह मे'त्ति। सूत्रम् 5-8 उत्तानार्थम् // 4 // 500 // पुनरपि मार्गाभिष्टवं कुर्वन्सुधर्मस्वाम्याह (501-504) मार्गप्रश्न: अणुपुव्वेण महाघोरं, कासवेण पवेइयं / जमादाय इओ पुव्वं, समुदं ववहारिणो॥सूत्रम् 5 // // 501 // ) उत्तरंच अतरिंसुतरतेगे, तरिस्संति अणागया। तं सोच्चा पडिवक्खामि, जंतवोतंसुणेह मे ॥सूत्रम् 6 // // 502 // ) पुढवीजीवा पुढो सत्ता, आउजीवा तहाऽगणी / वाउजीवा पुढो सत्ता, तणरुक्खा सबीयगा // सूत्रम् 7 // ( // 503 // ) अहावरा तसा पाणा, एवं छक्काय आहिया / एतावए जीवकाए, णावरे कोइ विजई।सूत्रम् 8 // // 504 // ) यथाऽहूं अनुपूर्वेण अनुपरिपाट्या कथयामि तथा शृणुत, यदिवा यथा चानुपूर्व्या सामग्र्या वा मार्गोऽवाप्यते तच्छृणुत, तद्यथा- पढमिलुगाण उदएइत्यादि तावद्यावत् बारसविहे कसाए खविए उवसामिए व जोगेहिं / लब्भइ चरित्तलंभोइत्यादि, तथा : चत्तारि परमंगाणीत्यादि / किंभूतं मार्ग?, तमेव विशिनष्टि-कापुरुषैः संग्रामप्रवेशवत् दुरध्यवसेयत्वात् महाघोरं महाभयानकं 8 (r) इत्ताव एव प्र० / (c) दृश्यमानेषु बहुष्वादशॆषु नावरे विज्जती काए इत्येव पाठ उपलभ्यते, प्राङ् मुद्रिते त्वेष ईदृशः, क्वचित् नावरे विज्जती कएत्ति पाठः छन्दोऽ- // 358 // नुलोम्येन कायस्य स्याद्धस्वता चेन्नासुन्दरः सः। 0 प्राथमिकानामुदये / 0 द्वादशविधेषु कषायेषु क्षपितेषूपशमितेषु वा योगैः / लभते चारित्रलाभम् / / 7 चत्वारि परमाङ्गानि। 888888888888 Page #391 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 359 // मार्गप्रशः काश्यपो महावीरवर्धमानस्वामी तेन प्रवेदितं प्रणीतं मागं कथयिष्यामीति, अनेन स्वमनीषिकापरिहारमाह, यं शुद्धं मार्ग श्रुतस्कन्धः१ उपादाय गृहीत्वा इत इति सन्मार्गोपादानात् पूर्वं आदावेवानुष्ठितत्वाद्दुस्तरं संसारं महापुरुषास्तरन्ति, अस्मिन्नेवार्थे दृष्टान्तमाह एकादश मध्ययन व्यवहारः- पण्यक्रयविक्रयलक्षणो विद्यते येषां ते व्यवहारिणः- सांयात्रिकाः, यथा ते विशिष्टलाभार्थिनः किञ्चिन्नगरं मार्गः, यियासवो यानपात्रेण दुस्तरमपि समुद्रं तरन्ति एवं साधवोऽप्यात्यन्तिकैकान्तिकाबाधसुखैषिणः सम्यग्दर्शनादिना मार्गेण सूत्रम् 5-8 मोक्षं जिगमिषवो दुस्तरं भवौघं तरन्तीति॥५॥५०१॥मार्गविशेषणायाहू-यंमागं पूर्वं महापुरुषाचीर्णमव्यभिचारिणमाश्रित्य (501-504) पूर्वस्मिन्ननादिके काले बहवोऽनन्ताः सत्त्वा अशेषकर्मकवचविप्रमुक्ता भवौघ-संसारं अतार्षुः तीर्णवन्तः, साम्प्रतमप्येके उत्तरंच समग्रसामग्रीकाः संख्येयाः सत्त्वास्तरन्ति, महाविदेहादौ सर्वदा सिद्धिसद्भावाद्वर्तमानत्वं न विरुध्यते, तथाऽनागते च काले अपर्यवसानात्मकेऽनन्ता एव जीवास्तरिष्यन्ति / तदेवं कालत्रयेऽपि संसारसमुद्रोत्तारकं मोक्षगमनैककारणं प्रशस्तं भावमार्गमुत्पन्नदिव्यज्ञानैस्तीर्थकृद्भिपदिष्टम्, तं चाहं सम्यक् श्रुत्वाऽवधार्य च युष्माकं शुश्रूषूणां प्रतिवक्ष्यामि प्रतिपादयिष्यामि, सुधर्मस्वामी जम्बूस्वामिनं निश्रीकृत्यान्येषामपि जन्तूनां कथयतीत्येतद्दर्शयितुमाह- हे जन्तवोऽभिमुखीभूय तं चारित्रमार्ग, मम कथयतः शृणुत यूयम्, परमार्थकथनेऽत्यन्तमादरोत्पादनार्थमेवमुपन्यास इति॥६॥५०२॥ चारित्रमार्गस्य प्राणातिपातविरमणमूलत्वात्तस्य च तत्परिज्ञानपूर्वकत्वादतो जीवस्वरूपनिरूपणार्थमाह-पृथिव्येव पृथिव्याश्रिता वा जीवाः पृथ्वीजीवाः, तेच प्रत्येकशरीरत्वात् पृथक् पृथक् प्रत्येकं सत्त्वा जन्तवोऽवगन्तव्याः , तथा आपश्च जीवाः, एवमग्निकायाश्च, तथाऽपरे वायुजीवाः, तदेवं चतुर्महाभूतसमाश्रिताः पृथक् सत्त्वाः प्रत्येकशरीरिणोऽवगन्तव्याः, एत एव पृथिव्यप्तेजोवायुसमाश्रिताः सत्त्वाः ®भवत इति गम्यम् / ॐ कर्मकचवरविप्र० (मु०)। 0 समासान्तागमेत्यादिनेटोऽनित्यत्वम्। // 359 // Page #392 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ / / 360 // प्रत्येकशरीरिणः, वक्ष्यमाणवनस्पतेस्तु साधारणशरीरत्वेनापृथक्त्वमप्यस्तीत्यस्यार्थस्य दर्शनाय पुनः पृथक् सत्त्वग्रहणमिति / श्रुतस्कन्धः१ वनस्पतिकायस्तु यः सूक्ष्मः स सर्वोऽपि निगोदरूपः साधारणो बादरस्तु साधारणोऽसाधारणश्चेति, तत्र प्रत्येकशरीरिणोऽ-0 एकादश मध्ययनं साधारणस्य कतिचिद्भेदान्निर्दिदिक्षुराह- तत्र तृणानि-दर्भवीरणादीनि वृक्षाः- चूताशोकादयः सह बीजैः- शालिगोधूमादि मार्गः, भिर्वर्तन्त इति सबीजकाः, एते सर्वेऽपि वनस्पतिकायाः सत्त्वा अवगन्तव्याः, अनेन च बौद्धादिमतनिरासः कृतोऽवगन्तव्य सूत्रम् 9-12 इति / एतेषां च पृथिव्यादीनां जीवानां जीवत्वेन प्रसिद्धिस्वरूपनिरूपणमाचारे प्रथमाध्ययने शस्त्रपरिज्ञाख्ये न्यक्षेण (505-508) मार्गप्रश्न: प्रतिपादितिमिति नेह प्रतन्यते॥७॥५०३ // षष्ठजीवनिकायप्रतिपादनायाह-तत्र पृथिव्यप्तेजोवायुवनस्पतय एकेन्द्रियाः उत्तरंच सूक्ष्मबादरपर्याप्तापर्याप्तकभेदेन प्रत्येकं चतुर्विधाः, अथ अनन्तरं अपरे अन्ये त्रसन्तीति त्रसाः- द्वित्रिचतुष्पञ्चेन्द्रियाः कृमिपिपीलिकाभ्रमरमनुष्यादयः, तत्र द्वित्रिचतुरिन्द्रियाः प्रत्येकं पर्याप्तकापर्याप्तकभेदात्षड्डिधाः, पञ्चेन्द्रियास्तु सज़्यसंज्ञिपर्याप्तकापर्याप्तकभेदाच्चतुर्विधाः। तदेवमनन्तरोक्तया नीत्या चतुर्दशभूतग्रामात्मकतया षड्जीवनिकाया व्याख्यातास्तीर्थकरणगणधरादिभिः, एतावान् एतद्भेदात्मक एव संक्षेपतो जीवनिकायो जीवराशिर्भवति, अण्डजोद्भिज्जसंस्वेदजादेरत्रैवान्तर्भावान्नापरो जीवराशिर्विद्यते कश्चिदिति // 8 // 504 // तदेवं षड्जीवनिकायं प्रदर्श्य यत्तत्र विधेयं तद्दर्शयितुमाह सव्वाहिं अणुजुत्तीहि, मतिमं पडिलेहिया। सव्वे अकंतदुक्खा य, अतो सव्वे न हिंसया॥सूत्रम् 9 // // 505 // ) एयं खुणाणिणो सारं, जन हिंसति कंचण / अहिंसा समयं चेव, एतावंतं विजाणिया // सूत्रम् 10 // // 506 / / ) // 360 // उडे अहे य तिरियं, जे केइ तसथावरा / सव्वत्थ विरतिं विजा, संति निव्वाणमाहियं // सूत्रम् 11 // // 507 // ) पभूदोसे निराकिच्चा, ण विरुज्झेज केणई। मणसा वयसा चेव, कायसा चेव अंतसो // सूत्रम् 12 // ( // 508 // ) Page #393 -------------------------------------------------------------------------- ________________ एकादश // 361 // सर्वाया: काश्चनानुरूपा:-पृथिव्यादिजीवनिकायसाधनत्वेनानुकूला युक्तयः-साधनानि, यदिवा असिद्धविरुद्धानैकान्ति- श्रुतस्कन्धः१ नियुक्ति कपरिहारेण पक्षधर्मत्वसपक्षसत्त्वविपक्षव्यावृत्तिरूपतया युक्तिसंगता युक्तयः अनुयुक्तयस्ताभिरनुयुक्तिभिः मतिमान्सद्विवेकी श्रीशीला० 8 मध्ययन वृत्तियुतम् पृथिव्यादिजीवनिकायान् प्रत्युपेक्ष्य पर्यालोच्य जीवत्वेन प्रसाध्य तथा सर्वेऽपि प्राणिनः अकान्तदुःखा दुःखद्विषः सुखलिप्सवश्च मार्गः, 1 मन्वानो मतिमान् सर्वानपि प्राणिनो न हिंस्यादिति। युक्तयश्च तत्प्रसाधिकाः संक्षेपेणेमा इति- सात्मिका पृथिवी, तदात्मनां सूत्रम् 9-12 (505-508) विद्रुमलवणोपलादीनांसमानजातीयाङ्करसद्भावाद्, अर्थोविकाराङ्करवत् / तथा सचेतनमम्भः, भूमिखननादविकृतस्वभाव-8 मार्गप्रश्नः संभवाद्, दर्दुरवत् / तथा सात्मकं तेजः, तद्योग्याहारवृद्ध्या वृद्ध्युपलब्धेः, बालकवत् / तथासात्मको वायुः, अपरप्रेरिता-8 उत्तरंच नियततिरश्चीनगतिमत्त्वात्, गोवत् / तथा सचेतना वनस्पतयः, जन्मजरामरणरोगादीनां समुदितानां सद्भावात्, स्त्रीवत्, तथा क्षतसंरोहणाहारोपादानदौहृदसद्भावस्पर्शसंकोचसायाह्नस्वापप्रबोधाश्रयोपसर्पणादिभ्यो हेतुभ्यो वनस्पतेश्चैतन्यसिद्धिः। द्वीन्द्रियादीनां तु पुनः कृम्यादीनां स्पष्टमेव चैतन्यम्, तद्वेदनाश्चौपक्रमिकाः स्वाभाविकाच समुपलभ्य मनोवाक्कायैः कृतकारितानुमतिभिश्च नवकेन भेदेन तत्पीडाकारिण उपमर्दान्निवर्तितव्यमिति // 9 // 505 // एतदेव समर्थयन्नाह-खुशब्दो वाक्यालङ्कारेऽवधारणे वा, एतदेव अनन्तरोक्तं प्राणातिपातनिवर्तनं ज्ञानिनो जीवस्वरूपतद्वधकर्मबन्धवेदिनः सारं परमार्थतः। प्रधानम्, पुनरप्यादरख्यापनार्थमेतदेवाह- यत्कञ्चन प्राणिनमनिष्टदुःखं सुखैषिणं न हिनस्ति, प्रभूतवेदिनोऽपि ज्ञानिन एतदेव सारतरं ज्ञानं यत्प्राणातिपातनिवर्तनमिति, ज्ञानमपि तदेव परमार्थतो यत्परपीडातो निवर्तनम्, तथा चोक्तं- किं ताए पढियाए? पयकोडीए पलालभूयाए। जत्थित्तियं ण णायं परस्स पीडा न कायव्वा // 1 // तदेवमहिंसाप्रधानः समय- आगमः संकेतो (c) ननाधिकृत० / ननाविष्कृत० प्र०ा अपराप्रेरितनियत० (मु०)। किन्तया पठितया पदकोट्यापि पलालभूतया। यत्रैतावन्न ज्ञातं परस्य पीडा न कर्त्तव्या // 1 // Page #394 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ || 362 // उत्तरच वोपदेशरूपस्तमेवं भूतमहिंसासमयमेतावन्तमेव विज्ञाय किमन्येन बहुना परिज्ञानेन?, एतावतैव परिज्ञानेन मुमुक्षोर्विवक्षित श्रुतस्कन्धः१ कार्यपरिसमाप्तेरतो न हिंस्यात्कञ्चनेति // 10 // 506 // साम्प्रतं क्षेत्रप्राणातिपातमधिकृत्याह- ऊर्ध्वमधस्तिर्यक् च ये केचन एकादश मध्ययनं त्रसाः- तेजोवायुद्वीन्द्रियादयस्तथा स्थावरा:- पृथिव्यादयः, किंबहुनोक्तेन?, सर्वत्र प्राणिनि त्रसस्थावरसूक्ष्मबादरभेदभिन्ने मार्गः, विरतिं प्राणातिपातनिवृत्तिं विजानीयात् कुर्यात्, परमार्थत एवमेवासौ ज्ञाता भवति यदि सम्यक् क्रियत इति, एषैव च। सूत्रम् 13-16 प्राणातिपातनिवृत्तिः परेषामात्मनश्चशान्तिहेतुत्वाच्छान्तिर्वर्तते, यतो विरतिमतो नान्ये केचन बिभ्यति, नाप्यसौ भवान्तरेऽपि (509-512) मार्गप्रश्नः कुतश्चिद्बिभेति, अपिच- निर्वाणप्रधानैककारणत्वानिर्वाणमपि प्राणातिपातनिवृत्तिरेव, यदिवा शान्तिः- उपशान्तता निर्वृत्तिः- निर्वाणं विरतिमांश्चातरौद्रध्यानाभावादुपशान्तिरूपों निर्वृतिभूतश्च भवति // 11 // 507 // किश्चान्यत्- इन्द्रियाणां प्रभवतीति प्रभुश्येन्द्रिय इत्यर्थः, यदिवा संयमावारकाणि कर्माण्यभिभूय मोक्षमार्गे पालयितव्ये प्रभुः-समर्थः,स एवंभूतः प्रभुः दूषयन्तीति दोषा- मिथ्यात्वाविरतिप्रमादकषाययोगास्तान् निराकृत्य अपनीय केनापि प्राणिना सार्धं न विरुध्येत न केनचित्सह विरोधं कुर्यात् न कस्यचिदप्यपकुर्यात्, त्रिविधेनापि योगेनेति मनसा वाचा कायेन चैवान्तशो- यावज्जीवम्, परापकारक्रियया न विरोधं कुर्यादिति // 12 // 508 // उत्तरगुणानधिकृत्याह संवुडे से महापन्ने, धीरे दत्तेसणं चरे। एसणासमिए णिच्चं , वजयंते अणेसणं / सूत्रम् 13 // ( // 509 // ) भूयाइंच समारंभ, तमुहिस्सा यजंकडं। तारिसंतुण गिण्हेजा, अन्नपाणंसुसंजए।सूत्रम् 14 // ( // 510 // ) शान्ति: उपशमः शान्तता (प्र०)। शान्तरूपो (प्र०)। 0 कुर्यात्, त्रिविधे० (मु०)। 0 भूयाई समारंभ समुद्दिस्सा य जं कडं समग्रेष्वादशॆषु दृश्यमानेषु पाठः, टीकायां तु न तथा। 36 Page #395 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं पूईकम्मन सेविजा, एस धम्मे वुसीमओ। जं किंचि अभिकंखेज्जा, सव्वसोतंन कप्पए।सूत्रम् 15 // ( // 511 // ) श्रुतस्कन्धः१ नियुक्तिहणंतंणाणुजाणेजा, आयगुत्ते जिइंदिए। ठाणाई संति सड्डीणं, गामेसु नगरेसुवा॥ सूत्रम् 16 / / ( // 512 / / ) एकादशश्रीशीला मध्ययनं वृत्तियुतम् आश्रवद्वारनिरोधेनेन्द्रियनिरोधेन च संवृतः स भिक्षुर्महती प्रज्ञा यस्यासौ महाप्रज्ञो- विपुलबुद्धिरित्यर्थः, तदनेन जीवा मार्गः, श्रुतस्कन्धः 1 जीवादिपदार्थाभिज्ञतावेदिता भवति, धीरः अक्षोभ्यः क्षुत्पिपासादिपरीषहैर्न क्षोभ्यते, तदेव दर्शयति-आहारोपधिशय्यादिके सूत्रम् 13-16 // 363 // स्वस्वामिना तत्संदिष्टेन वा दत्ते सत्येषणां चरति एषणीयं गृह्णातीत्यर्थः, एषणाया एषणायां वा गवेषणग्रहणग्रासरूपायां (509-512) मार्गप्रश्नः त्रिविधायामपिसम्यगितः समितः,ससाधुनित्यमेषणासमितःसन्ननेषणां वर्जयन्परित्यजन्संयममनुपालयेत्, उपलक्षणार्थत्वादस्य उत्तरंच शेषाभिरपीर्यासमित्यादिभिः समितो द्रष्टव्य इति // 13 // 509 // अनेषणीयपरिहारमधिकृत्याह-अभूवन् भवन्ति भविष्यन्ति च भूतानि प्राणिनः, तानि भूतानि समारभ्य संरम्भसमारम्भारम्भैरुपतापयित्वा तं साधु उद्दिश्य साध्वर्थं यत्कृतं यदुपकल्पितमाहारोपकरणादिकं तादृशं आधाकर्मदोषदुष्टं सुसंयतः सुतपस्वी तदन्नं पानकंवा न भुञ्जीत, तुशब्दस्यैवकारार्थत्वान्नैवाभ्यवहरेद्, एवं तेन मार्गोऽनुपालितो भवति // 14 // 510 // किञ्च-आधाकर्माद्यविशुद्धकोट्यवयवेनापि संपृक्तं पूतिकर्म, तदेवंभूतमाहारादिकं न सेवेत नोपभुञ्जीत, एषः-अनन्तरोक्तो धर्मः कल्प: स्वभावः वुसीमओ त्ति सम्यक्संयमवतोऽयमेवानुष्ठानकल्पो यदुताशुद्धमाहारादिकं परिहरतीति, किञ्च- यदप्यशुद्धत्वेनाभिकाझेत्-शुद्धमप्यशुद्धत्वेनाभिशङ्केत किञ्चिदप्याहारादिकं तत् सर्वशः सर्वप्रकारमप्याहारोपकरणपूतिकर्म भोक्तुं न कल्पत इति // 15 // 511 // किञ्चान्यत्- धर्मश्रद्धावतां ग्रामेषु नगरेषु / / 363 // वा खेटकर्बटादिषु वा स्थानानि आश्रयाः सन्ति विद्यन्ते, तत्र तत्स्थानाश्रितः कश्चिद्धर्मोद्देशेन किल धर्मश्रद्धालुतया प्राण्युपमर्द® आश्रवद्वाराणां रोधेनेन्द्रियद्वारनिरोधेन (मु०)। (r) च प्राणिनस्तानि (मु०)। 0 तदु० (मु०)। 0 कल्पस्वभावः प्र० ब्रूमः। ॐ धर्मोपदेशेन (मु०)। Page #396 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गकारिणीं धर्मबुद्ध्या कूपतडागखननप्रपासत्रादिकां क्रियां कुर्यात् तेन च तथाभूतक्रियायाः कर्ता किमत्र धर्मोऽस्ति नास्ति। श्रुतस्कन्धः१ नियुक्तिवेत्येवं पृष्टोऽपृष्टो वा तदुपरोधाद्भयाद्वा तं प्राणिनो घ्नन्तं नानुजानीयात्, किंभूतः सन्?- आत्मना मनोवाक्कायरूपेण गुप्त एकादशश्रीशीला० मध्ययन वृत्तियुतम् आत्मगुप्तः तथा जितेन्द्रियो वश्येन्द्रियः सावद्यानुष्ठानं नानुमन्येत // 16 // 512 // सावधानुष्ठानानुमतिं परिहर्तुकाम आह- मार्गः, श्रुतस्कन्धः 1 तहा गिरं समारब्भ, अत्थि पुण्णंति णो वए। अहवाणत्थि पुण्णंति, एवमेयं महब्भयं // सूत्रम् 17 // ( // 513 // ) सूत्रम् 17-20 // 364 // (513-516) दाणट्ठया य जे पाणा, हम्मति तसथावरा / तेसिंसारक्खणट्ठाए, तम्हा अत्थिति णो वए।सूत्रम् 18 // ( / / 514 // ) कूपतटागादिजेसिंतं उवकप्पंति, अन्नपाणं तहाविहं / तेसिं लाभंतरायंति, तम्हा णस्थित्ति णो वए।सूत्रम् 19 // ( // 515 // ) प्रश्ने मौनादि जे यदाणं पसंसंति, वहमिच्छंति पाणिणं / जे यणं पडिसेहंति, वित्तिच्छेयं करंति ते॥सूत्रम् 20 // // 516 // ) केनचिद्राजादिना कूपखननसत्रदानादिप्रवृत्तेन पृष्टः साधुः-किमस्मदनुष्ठाने अस्ति पुण्यमाहोस्विन्नास्तीति?, एवंभूतां। गिरं समारभ्य निशम्याश्रित्य वास्ति पुण्यं नास्ति वेत्येवमेतदुभयथापि महाभयमिति मत्वा दोषहेतुत्वेन नानुमन्येत // 17 // 513 // किमर्थं नानुमन्येत इत्याह- अन्नपानदानार्थमाहारमुदकंच पचनपाचनादिकया क्रियया कूपखननादिकया चोपकल्पयेत्, तत्र यस्माद् हन्यन्ते व्यापाद्यन्ते त्रसाः स्थावराश्चजन्तवः तस्मात्तेषां रक्षणार्थं रक्षानिमित्तं साधुरात्मगुप्तो जितेन्द्रियोऽस्त्यत्र भवदीयेऽनुष्ठाने पुण्यमित्येवं नो वदेदिति॥१८॥५१४॥ यद्येवं नास्ति पुण्यमिति ब्रूयात्, तदेतदपि न ब्रूयादित्याह- येषां / जन्तूनां कृते तद् अन्नपानादिकं किल धर्मबुद्ध्या उपकल्पयन्ति तथाविधं प्राण्युपमर्ददोषदुष्टं निष्पादयन्ति, तन्निषेधे च यस्मात् // 364 // तेषां आहारपानार्थिनां तत् लाभान्तरायो विघ्नो भवेत्, तदभावेन तु ते पीड्येरन्, तस्मात्कूपखननसत्रादिके कर्मणि नास्ति नास्तीत्येवं (मु)10 श्रित्य अस्ति पुण्यं नास्ति वेत्येवमुभयथापि (मु०)। 0 योऽत्र भवदीयानुष्ठाने (मु०)। नास्ति पुण्यमित्येवं ब्रूयात् ? एतदपि (प्र०)। Page #397 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 / / 365 // पुण्यमित्येतदपि नो वदेदिति // 19 // 515 // एनमेवार्थं पुनरपि समासतः स्पष्टतरं बिभणिषुराह-ये केचन प्रपासत्रादिकंदानं श्रुतस्कन्धः१ बूहनांजन्तूनामुपकारीतिकृत्वा प्रशंसन्ति श्लाघन्तेते परमार्थानभिज्ञाः प्रभूततरप्राणिनां तत्प्रशंसाद्वारेण वधं प्राणातिपातमिच्छन्ति,8 एकादश मध्ययनं तदानस्य प्राणातिपातमन्तरेणानुपपत्तेः, येऽपिच किल सूक्ष्मधियो वयमित्येवं मन्यमाना आगमसद्भावानभिज्ञाः प्रतिषेधन्ति मार्गः, निषेधयन्ति तेऽप्यगीतार्थाःप्राणिनांवृत्तिच्छेदं वर्तनोपायविघ्नं कुर्वन्तीति // 20 // 516 // तदेवं राज्ञा अन्येन वेश्वरेण कूपतडा- सूत्रम् 21-24 (517-520) गयागसत्रदानाद्युद्यतेन पुण्यसद्धावं पृष्टैर्मुमुक्षुभिर्यद्विधेयं तद्दर्शयितुमाह कूपतटागादिदुहओवि ते ण भासंति, अत्थि वा नत्थि वा पुणो। आयं रयस्स हेच्चा णं, निव्वाणं पाउणंति ते॥सूत्रम् 21 // ( / / 517 // ) प्रश्ने मौनादि निव्वाणं परमं बुद्धा, णक्खत्ताण व चंदिमा। तम्हा सदा जए दंते, निव्वाणं संधए मुणी॥ सूत्रम् 22 // ( // 518 // ) वुज्झमाणाण पाणाणं, किच्चंताण सकम्मुणा / आघाति साहु तं दीवं, पतिढेसा पवुच्चई। सूत्रम् 23 // ( / / 519 // ) आयगुत्ते सया दंते, छिन्नसोए अणासवे। जे धम्मंसुद्धमक्खाति, पडिपुन्नमणेलिसं // सूत्रम् 24 // ( // 520 // ) यद्यस्ति पुण्यमित्येवमूचुस्ततोऽनन्तानां सत्त्वानांसूक्ष्मबादराणां सर्वदा प्राणत्याग एव स्यात् प्रीणनमात्रंतु पुनः स्वल्पानां स्वल्पकालीयमतोऽस्तीति न वक्तव्यं नास्ति पुण्यमित्येवं प्रतिषेधेऽपि तदर्थिनामन्तरायः स्यादित्यतो द्विधापि अस्ति नास्ति वा पुण्यमित्येवं ते मुमुक्षवः साधवः पुनर्न भाषन्ते, किंतु पृष्टैः सद्भिमौनं समाश्रयणीयम्, निर्बन्धे त्वस्माकं द्विचत्वारिंशद्दोष-8 वर्जित आहारः कल्पते, एवंविधविषये मुमुक्षूणामधिकार एव नास्तीति, उक्तं च-सत्यं वप्रेषु शीतं शशिकरधवलं वारि पीत्वा प्रकामं, व्युच्छिन्नाशेषतृष्णाः प्रमुदितमनसः प्राणिसार्था भवन्ति / शोषं नीते जलौघे दिनकरकिरणैर्यान्त्यनन्ता विनाशं, तेनोदासीनभावं 0 मौनमेव (प्र०)। // 365 // Page #398 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्ति श्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 366 // व्रजति मुनिगण: कूपवप्रादिकार्ये॥१॥तदेवमुभयथापिभाषिते रजसः कर्मण आयो लाभो भवतीत्यतस्तमायं रजसो मौनेनानवद्य- श्रुतस्कन्धः१ भाषणेन वा हित्वा त्यक्त्वा ते अनवद्यभाषिणो निर्वाणं मोक्षं प्राप्नुवन्तीति // 21 // 517 // अपिच-निर्वृतिनिर्वाणं तत्परमं एकादश मध्ययनं प्रधानं येषां परलोकार्थिनां बुद्धानां ते तथा तानेव बुद्धान् निर्वाणवादित्वेन प्रधानानित्येतदृष्टान्तेन दर्शयति- यथा नक्षत्राणां मार्गः, अश्विन्यादीनां सौम्यत्वप्रमाणप्रकाशकत्वैरधिकश्चन्द्रमाः, एवं परलोकार्थिनां बुद्धानां मध्ये ये स्वर्गचक्रवर्तिसंपन्निदान- सूत्रम् 21-24 परित्यागेनाशेषकर्मक्षयरूपं निर्वाणमेवाभिसंधाय प्रवृत्तास्त एव प्रधाना नापर इति, यदिवा यथा नक्षत्राणां चन्द्रमाः (517-520) कूपतटागादिप्रधानभावमनुभवति, एवं लोकस्य निर्वाणं परमं प्रधानमित्येवंबुद्धा अवगततत्त्वाः प्रतिपादयन्तीति, यस्माच्च निर्वाणं प्रधान प्रश्ने मौनादि तस्मात्कारणात् सदा सर्वकालं यतः प्रयतः प्रयत्नवा(ग्रं० 6000) न् इन्द्रियनोइन्द्रियदमनेन दान्तो मुनिः साधुः निर्वाणमभिसन्धयेत् निर्वाणार्थं सर्वाः क्रियाः कुर्यादित्यर्थः // 22 // 518 // किञ्चान्यत्- संसारसागरस्रोतोभिर्मिथ्यात्वकषायप्रमादादिकैः ।उह्यमानानां तदभिमुखं नीयमानानां तथा स्वकर्मोदयेन निकृत्यमानानामशरणानामसुमतां परहितैकरतोऽकारणवत्सलस्तीर्थकृदन्यो वा गणधराचार्यादिकस्तेषामाश्वासभूतं साधु शोभन द्वीपमाख्याति, यथा समुद्रान्तःपतितस्य जन्तोर्जलकल्लोलाकुलितस्य मुमूर्षोरतिश्रान्तस्य विश्रामहेतुं द्वीपं कश्चित्साधुर्वत्सलतया समाख्याति, एवं तं तथाभूतं द्वीपं सम्यग्दर्शनादिकं संसारभ्रमणविश्रामहेतुं परतीर्थिकैरनाख्यातपूर्वमाख्याति, एवं च कृत्वा प्रतिष्ठानं प्रतिष्ठा- संसारभ्रमणविरतिलक्षणैषा सम्यग्दर्शनाद्यवाप्तिसाध्या मोक्षप्राप्तिः प्रकर्षेण तत्त्वज्ञैः उच्यते प्रोच्यत इति // 23 // 519 // किंभूतोऽसावाश्वासद्वीपो भवति? कीटग्विधेन 8 // 366 // वाऽसावाख्यायत इत्येतदाह-मनोवाक्कायैरात्मा गुप्तो यस्य स आत्मगुप्तः, तथा सदा सर्वकालमिन्द्रियनोइन्द्रियदमनेन दान्तो 0 कुर्यादिति भावः (प्र०)10 साधु शोभनं (प्र०)। Page #399 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः१ एकादशमध्ययनं मार्गः, सूत्रम् 25-28 (521-524)| अज्ञानिनः समाधिहीनाः श्रीसूत्रकृताङ्ग वश्येन्द्रियो धर्मध्यानध्यायी वेत्यर्थः, तथा छिन्नानि-त्रोटितानि संसारस्रोतांसि येन स तथा, एतदेव स्पष्टतरमाह- निर्गत नियुक्ति आश्रवः- प्राणातिपातादिकः कर्मप्रवेशद्वाररूपो यस्मात्स निराश्रवो एवंभूतः स शुद्धं समस्तदोषापेतं धर्ममाख्याति, किंभूतं श्रीशीला० वृत्तियुतम् धर्मं ?- प्रतिपूर्ण निरवयवतया सर्वविरत्याख्यं मोक्षगमनैकहेतुं अनीदृशं अनन्यसदृशमद्वितीयमितियावत् // 24 // 520 // श्रुतस्कन्धः१ एवंभूतधर्मव्यतिरेकिणांदोषाभिधित्सयाऽऽह॥ 367 // तमेव अविजाणंता, अबुद्धा बुद्धमाणिणो। बुद्धा मोत्ति य मन्नंता, अंतए तें समाहिए। सूत्रम् 25 // // 521 // ) ते य बीओदगंचेव, तमुहिस्सा यजं कडं। भोच्चा झाणं झियायंति, अखेयन्नाऽ(अ)समाहिया ।।सूत्रम् 26 // // 522 // ) जहा ढंका य कंका य, कुलला मग्गुका सिही। मच्छेसणं झियायंति, झाणं ते कलुसाधमं / / सूत्रम् 27 / / ( // 523 // ) एवं तु समणा एगे, मिच्छाद्दिट्ठी अणारिया। विसएसणं झियायंति, कंका वा कलुसाहमा।सूत्रम् 28 // // 524 // ) तमेवं शुद्धं परिपूर्णमनीदृशं धर्ममजानाना अप्रबुद्धा अविवेकिनः पण्डितमानिनो वयमेव प्रतिबुद्धा धर्मतत्त्वमित्येवं मन्यमाना भावसमाधेः- सम्यग्दर्शनाख्यादन्ते-पर्यन्तेऽतिदूरे वर्तन्त इति, तेच सर्वेऽपि परतीर्थिका द्रष्टव्या इति ॥२५॥५२१॥किमिति तेतीर्थिका भावमार्गरूपात्समाधेदूरे वर्तन्त इत्याशङ्कयाह-ते चशाक्यादयो जीवाजीवानभिज्ञतया बीजानि शालिगोधूमादीनि, तथा शीतोदकं अप्रासुकोदकम्, तांश्चोद्दिश्य तद्भक्तैर्यदाहारादिकं कृतं निष्पादितं तत्सर्वमविवेकितया ते शाक्यादयो भुक्त्वा Bअभ्यवहृत्य पुनः सातर्द्धिरसगौरवासक्तमनसः सङ्घभक्तादिक्रियया तदवाप्तिकृते आर्तं ध्यानं ध्यायन्ति, न बैहिकसुखैषिणां दासीदासधनधान्यादिपरिग्रहवतां धर्मध्यानं भवतीति, तथा चोक्तं- ग्रामक्षेत्रगृहादीनां, गवां प्रेष्यजनस्य च। यस्मिन्परिग्रहो (c) अतं एते (मु०)। 0 तमेवंभूतं शुद्धं (मु०)। // 367 // Page #400 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 368 // मार्गः, दृष्टो, ध्यानं तत्र कुतः शुभम्?॥१॥इति, तथा- मोहस्यायतनं धृतेरपचयः शान्तेः प्रतीपो विधिप्क्षेपस्य सुहृन्मदस्य भवनं पापस्य श्रुतस्कन्धः१ वासो निजः / दुःखस्य प्रभवः सुखस्य निधनं ध्यानस्य कष्टो रिपुः, प्राज्ञस्यापि परिग्रहो ग्रह इव क्लेशाय नाशाय च // 1 // तदेवं एकादश मध्ययनं पचनपाचनादिक्रियाप्रवृत्तानां तदेव चानुप्रेक्षमाणानां कुतः शुभध्यानस्य संभवः? इति / अपिच-तेतीर्थिका धर्माधर्मविवेके कर्तव्ये अखेदज्ञा अनिपुणाः, तथाहि- शाक्या मनोज्ञाहारवसतिशय्यासनादिकं रागकारणमपि शुभध्याननिमित्तत्वेना-सूत्रम् 25-28 (521-524) ध्यवस्यन्ति, तथा चोक्तं-मणुण्णं भोयणं भुच्चे त्यादि, तथा मांसं कल्किकमित्युपदिश्य संज्ञान्तरसमाश्रयणान्निर्दोषं मन्यन्ते, अज्ञानिन: बुद्धसङ्घादिनिमित्तं चारम्भं निर्दोषमिति, तदुक्तं- मंसनिवत्तिं काउंसेवइ दंतिक्कगति धणिभेया। इय चइऊणारंभ परववएसा कुणइ समाधिहीना: बालो॥१॥न चैतावता तन्निर्दोषता, न हि लूतादिकं शीतलिकाद्यभिधानान्तरमात्रेणान्यथात्वं भजते, विष वा मधुरकाभिधानेनेति, एवमन्येषामपि कापिलादीनामाविर्भावतिरोभावाभिधानाभ्यां विनाशोत्पादावभिदधतामनैपुण्यमाविष्करणीयम्। तदेवं ते वराकाः शाक्यादयो मनोज्ञोद्दिष्टभोजिनः सपरिग्रहतयाऽऽर्तध्यायिनोऽसमाहिता मोक्षमार्गाख्याद्भावसमाधेरसंवृततया 1 दूरेण वर्तन्त इत्यर्थः // 26 // 522 // यथा चैते रससातागौरवतयाऽऽर्तध्यायिनो भवन्ति तथा दृष्टान्तद्वारेण दर्शयितुमाहयथेत्युदाहरणोपन्यासार्थः यथा येन प्रकारेण ढङ्कादयः पक्षिविशेषा जलाशयाश्रया आमिषजीविनो मत्स्यप्राप्तिं ध्यायन्ति, एवंभूतं च ध्यानमार्तरौद्रध्यानरूपतयाऽत्यन्तकलुषमधमं च भवतीति // 27 // 523 // दार्टान्तिकं दर्शयितुमाह- एव मिति यथा ढङ्कादयोमत्स्यान्वेषणपरं ध्यानध्यायन्ति तद्ध्यायिनश्च कलुषाधमा भवन्ति एवमेव मिथ्यादृष्टयः श्रमणा एके शाक्यादयोऽनार्यकर्मकारित्वात्सारम्भपरिग्रहतया अनार्याः सन्तो विषयाणां- शब्दादीनां प्राप्तिं ध्यायन्ति तद्ध्यायिनश्च कङ्का इव कलुषाधमा / ®मित्यपदिश्य (प्र०)। ®मांसनिवृत्तिं कृत्वा सेवते इदं कल्किकमिति ध्वनिभेदाद् / एवं त्यक्त्वारम्भं परव्यपदेशात्करोति बालः॥१॥ 0 मधुरं विषे इत्युक्तेः // 368 // Page #401 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 369 / श्रुतस्कन्धः१ एकादशमध्ययनं मार्गः, सूत्रम् 29-32 (525-528) अज्ञानिनः समाधिहीनाः भवन्तीति // 28 // 524 // किञ्च सुद्धं मग्गं विराहित्ता, इहमेगे उ दुम्मती। उम्मग्गगता दुक्खं, घायमेसंति तंतहा // सूत्रम् 29 / / ( // 525 // ) जहा आसाविणिं नावं, जाइअंधो दुरूहिया / इच्छई पारमागंतुं, अंतरा य विसीयति // सूत्रम् 30 // // 526 // ) एवं तु समणा एगे, मिच्छद्दिट्ठी अणारिया।सोयं कसिणमावन्ना, आगंतारो महब्भयं।सूत्रम् 31 // ( // 527 // ) इमंच धम्ममादाय, कासवेण पवेदितं / तरे सोयं महाघोरं, अत्तत्ताए परिव्वए।सूत्रम् 32 // ( // 528 // ) शुद्धं अवदातं निर्दोष मार्गं सम्यग्दर्शनादिकं मोक्षमार्ग कुमार्गप्ररूपणया विराध्य दूषयित्वा इह अस्मिन्संसारे मोक्षमार्गप्ररूपणप्रस्तावे वा एके शाक्यादयः स्वदर्शनानुरागेण महामोहाकुलितान्तरात्मानो दुष्टा पापोपादानतया मतिर्येषां ते दुष्टमतयः सन्त उन्मार्गेण-संसारावतरणरूपेण गताः- प्रवृत्ता उन्मार्गगता दुःखयतीति दुःखं- अष्टप्रकारं कर्मासातोदयरूपं वा तदुःखं घातं चान्तशस्ते तथा- सन्मार्गविराधनया उन्मार्गगमनं च एषन्ते अन्वेषयन्ति, दुःखमरणे शतशः प्रार्थयन्तीत्यर्थः॥ 29 // ५२५॥शाक्यादीनांचापायं दिदर्शयिषुस्तावद्दृष्टान्तमाह- यथा जात्यन्ध आस्राविणीं शतच्छिद्रांनावमारुह्य पारमागन्तुमिच्छति, न चासौ सच्छिद्रतया पारगामी भवति, किं तर्हि?, अन्तराल एव- जलमध्य एव विषीदति-निमज्जतीत्यर्थः // 30 // 526 // 8 दार्टान्तिकमाह- एवमेव श्रमणा एके शाक्यादयो मिथ्यादृष्टयोऽनार्या भावस्रोतः- कर्माश्रवरूपं कृत्स्नं संपूर्णमापन्नाः सन्तस्ते महाभयं पौनःपुन्येन संसारपर्यटनया नारकादिस्वभावं दुःखं आगन्तारः आगमनशीला भवन्ति, न तेषां संसारोदधेराम्राविणी नावं व्यवस्थितानामिवोत्तरणं भवतीति भावः॥ 31 // 527 // यतः शाक्यादयः श्रमणाः मिथ्यादृष्टयोऽनार्याः कृत्स्नं (c) एषन्ति (प्र०)। Page #402 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 370 // स्रोतः समापन्ना: महाभयमागन्तारोभवन्ति तत इदमुपदिश्यते- इम मिति प्रत्यक्षासन्नवाचित्वादिदमोऽनन्तरं वक्ष्यमाणलक्षणं श्रुतस्कन्ध:१ सर्वलोकप्रकटं च दुर्गतिनिषेधेन शोभनगतिधारणात् धर्मं श्रुतचारित्राख्यम्, चशब्दः पुनः शब्दार्थे, स च पूर्वस्माद्व्यतिरेक एकादश मध्ययन दर्शयति, यस्माच्छौद्धोदनिप्रणीतधर्मस्यादातारो महाभयं गन्तारो भवन्ति, इमं पुनर्धर्मं आदाय गृहीत्वा काश्यपेन श्रीवीर-3 मार्गः, वर्धमानस्वामिना प्रवेदितं प्रणीतं तरेत् लङ्घयेद्भावस्रोतः संसारपर्यटनस्वभावम्, तदेव विशिनष्टि- महाघोरं दुरुत्तरत्वान्महा- सूत्रम् 33-36 (529-532) भयानकम्, तथाहि- तदन्तर्वर्तिनो जन्तवो गर्भाद्र्भ जन्मतो जन्म मरणान्मरणं दुःखाद्दुःखमित्येवमरघट्टघटीन्यायेनानु अज्ञानिनः भवन्तोऽनन्तमपि कालमासते / तदेवं काश्यपप्रणीतधर्मादानेन सता आत्मनस्त्राणं- नरकादिरक्षा तस्मै आत्मत्राणाय परिः- समाधिहीना: समन्ता(द्वजे)त्परिव्रजेत्संयमानुष्ठायी भवेदित्यर्थः, क्वचित्पश्चार्धस्यान्यथापाठः-'कुजा भिक्खू गिलाणस्स, अगिलाए समाहिए'। 'भिक्षुः साधुः ग्लानस्य वैयावृत्यं अग्लानः' अपरिश्रान्तः कुर्यात्सम्यक्समाधिना ग्लानस्य वा समाधिमुत्पादयन्निति // 32 // 528 // कथं संयमानुष्ठाने परिव्रजेदित्याह विरए गामधम्मेहिं, जे केई जगई जगा। तेसिं अत्तुवमायाए, थामं कुव्वं परिव्वए ।सूत्रम् 33 // ( // 529 // ) अइमाणंच मायंच, तं परिन्नाय पंडिए। सव्वमेयं णिराकिच्चा, णिव्वाणं संधए मुणी॥सूत्रम् 34 // ( // 530 // ) संधए साहुधम्मं च, पावधम्मं णिराकरे। उवहाणवीरिए भिक्खू, कोहं माणं ण पत्थए। सूत्रम् 35 // ( / / 531 // ) जे य बुद्धा अतिक्वंता, जे य बुद्धा अणागया। संति तेसिं पइट्ठाणं, भूयाणं जगती जहा // सूत्रम् 36 // ( // 532 / / ) ग्रामधर्माः- शब्दादयो विषयास्तेभ्यो विरता मनोज्ञेतरेष्वरक्तद्विष्टाः सन्त्येके केचन जगति पृथिव्यां संसारोदरे जगा इति (r) इदमप० (प्र०)। ॐ श्रीवर्ध० (मु०)। // 370 // Page #403 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः१ एकादशमध्ययन श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ | // 371 // मार्गः, सूत्रम् 33-36 (529-532) अज्ञानिनः समाधिहीना: जन्तवो जीवितार्थिनस्तेषां दुःखद्विषामात्मोपमया दुःखमनुत्पादयन् तद्रक्षणे सामर्थ्यं कुर्यात् तत् कुर्वंश्च संयमानुष्ठाने परिव्रजेदिति // ३३॥५२९॥संयमविघ्नकारिणामपनयनार्थमाह-अतीव मानोऽतिमानश्चारित्रमतिक्रम्य यो वर्तते चकारादेतद्देश्यः क्रोधोऽपि परिगृह्यते, एवमतिमायाम्, चशब्दादतिलोभं च, तमेवंभूतं कषायवातं संयमपरिपन्थिनं पण्डितो विवेकी परिज्ञाय सर्वमेनं संसारकारणभूतं कषायसमूहं निराकृत्य निर्वाणमनुसन्धयेत्, सति च कषायकदम्बके न सम्यक् संयमः सफलता प्रतिपद्यते, तदुक्तं- सामण्णमणुचरंतस्स, कसाया जस्स उक्कडा होति / मण्णामि उच्छुपुप्फ व, निष्फलं तस्स सामण्णं ॥१॥तन्निष्फलत्वेचन मोक्षसंभवः, तथा चोक्तं- संसारादपलायनप्रतिभुवो रागादयो मे स्थितास्तृष्णाबन्धनबध्यमानमखिलं किं वेत्सि नेदं जगत्? / मृत्यो! मुश्च जराकरेण परुष केशेषु मा मा ग्रहीरेहीत्यादरमन्तरेण भवतः किं नागमिष्याम्यहम्?॥१॥इत्यादि / तदेवमेवंभूतकषायपरित्यागादच्छिन्नप्रशस्तभावानुसन्धनया निर्वाणानुसन्धानमेव श्रेय इति // 34 // 530 / किञ्च- साधूनां धर्मः क्षान्त्यादिको दशविधः सम्यग्दर्शनज्ञानचारित्राख्यो वा तं अनुसन्धयेत् वृद्धिमापादयेत्, तद्यथा- प्रतिक्षणमपूर्वज्ञानग्रहणेन ज्ञानं तथा शङ्कादिदोषपरिहारेण सम्यग्जीवादिपदार्थाधिगमेन च सम्यग्दर्शनं अस्खलितमूलोत्तरगुणसंपूर्णपालनेन प्रत्यहमपूर्वाभिग्रहग्रहणेन / च चारित्रं वृद्धिमापादयेदिति, पाठान्तरं वा 'सहहे साधुधम्मंच' पूर्वोक्तविशेषणविशिष्टं साधुधर्मं मोक्षमार्गत्वेन श्रद्दधीतनिःशङ्कतया गृह्णीयात्, चशब्दात्सम्यगनुपालयेच्च, तथा पापं- पापोपादानकारणं धर्मं पाण्युपमर्दैन प्रवृत्तं निराकुर्यात्, तथोपधानं- तपस्तत्र यथाशक्त्या वीर्यं यस्य स भवत्युपधानवीर्यः, तदेवंभूतो भिक्षुः क्रोधं मानं च न प्रार्थयेत् न वर्धयेद्वेति // 35 ॥५३१॥अथैवंभूतं भावमार्गं कि वर्धमानस्वाम्येवोपदिष्टवान् उतान्येऽपीत्येतदाशङ्कयाह- ये बुद्धाः- तीर्थकृतोऽतीतेऽनादिके 0 श्रामण्यमनुचरतः कषाया यस्योत्कटा भवन्ति / मन्ये इक्षुपुष्पमिव निष्फलं तस्य श्रामण्यम् // 1 // * उक्कडा होति जस्स उ कसाया (प्र०)। // Page #404 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 372 // कालेऽनन्ताः समतिक्रान्ताः ते सर्वेऽप्येवंभूतं भावमार्गमुपन्यस्तवन्तः, तथा ये चानागता भविष्यदनन्तकालभाविनोऽनन्ता एव श्रुतस्कन्धः१ तेऽप्येवमेवोपन्यसिष्यन्ति, चशब्दाद्वर्तमानकालभाविनश्चसंख्येया इति / न केवलमुपन्यस्तवन्तोऽनुष्ठितवन्तश्चेत्येतद्दर्शयति एकादश मध्ययनं शमनं शान्तिः- भावमार्गस्तेषामतीतानागवतर्वमानकालभाविनांबुद्धानांप्रतिष्ठानं- आधारोबुद्धत्वस्यान्यथानुपपत्तेः, यदिवा मार्गः, शान्तिः- मोक्षः स तेषां प्रतिष्ठानं- आधारः, तदवाप्तिश्च भावमार्गमन्तरेण न भवतीत्यतस्ते सर्वेऽप्येनं भावमार्गमुक्तवन्तोऽनु- सूत्रम् 37-38 (533-53) ष्ठितवन्तश्च (इति) गम्यते / शान्तिप्रतिष्ठानत्वे दृष्टान्तमाह- भूतानां स्थावरजङ्गमानां यथा जगती त्रिलोकी प्रतिष्ठानं एवं तेल अज्ञानिनः सर्वेऽपि बुद्धाः शान्तिप्रतिष्ठाना इति // 36 // 532 // प्रतिपन्नभावमार्गेण च यद्विधेयं तद्दर्शयितुमाह समाधिहीनाः अहणं वयमावन्नं फासा उच्चावया फुसे। ण तेसु विणिहण्णेज्जा, वाएण व महागिरी / / सूत्रम् 37 // // 533 // ) संवुडे से महापन्ने, धीरे दत्तेसणं चरे। निव्वुडे कालमाकंखी, एवं (यं) केवलिणो मयं / / सूत्रम् 38 // ( // 534 // ) तिबेमि / इति मोक्षमार्गनामकं एकादशमध्ययनं समाप्तम् // (गाथाग्रं 546) अथ भावमार्गप्रतिपत्त्यनन्तरं साधुं प्रतिपन्नव्रतं सन्तं स्पर्शाः- परीषहोपसर्गरूपाः उच्चावचा गुरुलघवो नानारूपा वा स्पृशेयुः / / अभिद्रवेयुः, स च साधुस्तैरभिद्रुतः संसारस्वभावमपेक्षमाणः कर्मनिर्जरां च न तैरनुकूलप्रतिकूलैर्विनिहन्यात्, नैव संयमानुष्ठानान्मनागपि विचलेत्, किमिव?, महावातेनेव महागिरिः- मेरुरिति / परीषहोपसर्गजयश्चाभ्यासक्रमेण विधेयः, अभ्यासवशेन हि दुष्करमपि सुकरं भवति, अत्र च दृष्टान्तः, तद्यथा- कश्चिद्गोपस्तदहर्जातं तर्णकमुत्क्षिप्य गवान्तिकं नयत्यानयति च, ततोऽसावनेनैव च क्रमेण प्रत्यहं प्रवर्द्धमानमपि वत्समुत्क्षिपन्नभ्यासवशाविहायनं त्रिहायणमप्युत्क्षिपति, 0 विहन्यात् (मु०)। Page #405 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं | नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 373 // एवं साधुरप्यभ्यासात् शनैः शनैः परिषहोपसर्गजयं विधत्त इति // 37 // 533 // साम्प्रतमध्ययनार्थमुपसंजिहीर्षुरुक्तशेष- श्रुतस्कन्धः१ मधिकृत्याह-स साधुः एवं संवृताश्रवद्वारतया संवरसंवृतो महती प्रज्ञा यस्यासौ महाप्रज्ञः- सम्यग्दर्शनज्ञानवान्, तथा धी: एकादश मध्ययनं बुद्धिस्तया राजत इति धीरःपरीषहोपसर्गाक्षोभ्यो वा स एवंभूतः सन् परेण दत्ते सत्याहारादिके एषणां चरेत्रिविधयाप्येषणया मार्गः, युक्तः सन् संयममनुपालयेत्, तथा निर्वृत इव निर्वृतः कषायोपशमाच्छीतीभूतः कालं मृत्युकालं यावदभिकाङ्केत् एतत् यत् मया , सूत्रम् 37-38 प्राक्प्रतिपादितं तत् केवलिनः सर्वज्ञस्य तीर्थकृतो मतम्। एतच्च जम्बूस्वामिनमुद्दिश्य सुधर्मस्वाम्याह / तदेतद्यत्त्वया मार्गस्वरूपं (533-53) अज्ञानिनः प्रनितं तन्मया न स्वमनीषिकया कथितम्, किं तर्हि?, केवलिनो मतमेतदित्येवं भवता ग्राह्यम् / इतिः परिसमाप्त्यर्थे, समाधिहीनाः ब्रवीमीति पूर्ववत् // 38 // 534 // इति मार्गाख्यमेकादशमध्ययनं समाप्तम् // ॥श्रीमत्सुधर्मस्वामिगणभृत्प्ररूपितं श्रीमच्छीलाङ्काचार्यविरचितायां श्रीसूत्रकृताङ्गवृत्तौ एकादशमध्ययनं मार्गाख्यं समाप्तमिति / / // 373 // 7 मतमित्येतदेव (प्र०)। Page #406 -------------------------------------------------------------------------- ________________ द्वादश मध्ययन श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 374 // समवसरण क्रिया // अथ द्वादशमध्ययनं समवसरणाख्यम् // श्रुतस्कन्ध:१ उक्तमेकादशमध्ययनम्, साम्प्रतंद्वादशमारभ्यते, अस्य चायमभिसम्बन्धः- इहानन्तराध्ययने मार्गोऽभिहितः, सच कुमार्ग-30 व्युदासेन सम्यग्मार्गतांप्रतिपद्यते, अतः कुमार्गव्युदासंचिकीर्षुणा तत्स्वरूपमवगन्तव्यमित्यतस्तत्स्वरूपनिरूपणार्थमिद समवसरणम्, मध्ययनमायातम्, अस्य चोपक्रमादीनि चत्वार्यनुयोगद्वाराणि, तत्रोपक्रमान्तर्गतोऽर्थाधिकारोऽयम्, तद्यथा-कुमाभिधायि नियुक्तिः 116-118 नां क्रियाऽक्रियाऽज्ञानिकवैनयिकानां चत्वारि समवसरणानीह प्रतिपाद्यन्ते, नामनिष्पन्ने तु निक्षेपे समवसरणमित्येतन्नाम तन्निक्षेपार्थं नियुक्तिकृदाह निक्षेपः नि०-समवसरणेऽवि छक्कं सच्चित्ताचित्तमीसगंदव्वे।खेत्तंमि जंमि खेत्ते काले जंजंमि कालंमि // 116 / / वाद्यादीनां नि०- भावसमोसरणं पुणणायव्वं छव्विहमि भावंमि / अहवा किरिय अकिरिया अन्नाणी चेव वेणइया // 117 // लक्षणं भेदाच नि०- अस्थित्ति किरियवादी वयंतिणत्थि अकिरियवादी य / अण्णाणी अण्णाणं विणइत्ता वेणइयवादी॥११८॥ समवसरणमिति सृ गता' वित्येतस्य धातोः समवोपसर्गपूर्वस्य ल्युडन्तस्य रूपम्, सम्यग्- एकीभावेनावसरणं- एकत्र गमनं मेलापकः समवसरणं तस्मिन्नपि, न केवलं समाधौ, षड्डिधो नामादिको निक्षेपः, तत्रापि नामस्थापने क्षुण्णे, द्रव्यविषयं / पुनः समवसरणं नोआगमतो ज्ञशरीरभव्यशरीरव्यतिरिक्तं सचित्ताचित्तमिश्रभेदात्त्रिविधम्, सचित्तमपि द्विपदचतुष्पदापदभेदा-3 त्रिविधमेव, तत्र द्विपदानांसाधुप्रभृतीनां तीर्थकृज्जन्मनिष्क्रमणप्रदेशादौ मेलापकः, चतुष्पदानां गवादीनां निपानप्रदेशादौ, अपदानां तु वृक्षादीनां स्वतो नास्ति समवसरणम्, विवक्षया तु काननादौ भवत्यपि, अचित्तानां तु व्यणुकाद्यभ्रादीनां तथा मिश्राणां सेनादीनां समवसरणसद्भावोऽवगन्तव्य इति / क्षेत्रसमवसरणं तु परमार्थतो नास्ति, विवक्षया तु यत्र द्विपदादयः // Box // Page #407 -------------------------------------------------------------------------- ________________ मध्ययनं श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 / / 375 // समवसरन्ति व्याख्यायते वा समवसरणं यत्र तत्क्षेत्रप्राधान्यादेवमुच्यते / एवं कालसमवसरणमपि द्रष्टव्यमिति / इदानीं भावसम श्रुतस्कन्धः१ वसरणमधिकृत्याह- भावानां- औदयिकादीनां समवसरणं- एकत्र मेलापको भावसमवसरणम्, तत्रौदयिको भाव एक- द्वादशविंशतिभेदः, तद्यथा-गतिश्चतुर्धा कषायाश्चतुर्विधाः एवं लिङ्गं त्रिविधम्, मिथ्यात्वाज्ञानासंयतत्वासिद्धत्वानि प्रत्येकमेकैक समवसरणम्, विधानि, लेश्याः कृष्णादिभेदेन षड्डिधा भवन्ति / औपशमिको द्विविधः सम्यक्त्वचारित्रोपशमभेदात् / क्षायोपशमिकोऽप्यष्टा- नियुक्तिः 116-118 दशभेदभिन्नः, तद्यथा- ज्ञानं मतिश्रुतावधिमनःपर्यायभेदाच्चतुर्धा अज्ञानं मत्यज्ञानश्रुताज्ञानविभङ्गभेदात्रिविधम्, दर्शनं समवसरणचक्षुरचक्षुरवधिदर्शनभेदात्रिविधमेव, लब्धिनलाभभोगोपभोगवीर्यभेदात्पञ्चधा, सम्यक्त्वचारित्रसंयमासंयमाः प्रत्येक-2 निक्षेपः मेकप्रकारा इति। क्षायिको नवप्रकारः, तद्यथा-केवलज्ञानं केवलदर्शनं दानादिलब्धयः पञ्च सम्यक्त्वं चारित्रं चेति / क्रिया वाद्यादीनां जीवत्वभव्यत्वाभव्यत्वादिभेदात्पारिणामिकस्त्रिविधः / सान्निपातिकस्तु द्वित्रिचतुष्पञ्चकसंयोगैर्भवति, तत्र द्विकसंयोगः लक्षणं भेदाश्च सिद्धस्य क्षायिकपारिणामिकभावद्वयसद्भावादवगन्तव्यः, त्रिकसंयोगस्तु मिथ्यादृष्टिसम्यग्दृष्ट्यविरतविरतानामौदयिकक्षायोपशमिकपारिणामिकभावसद्भावादवगन्तव्यः, तथा भवस्थकेवलिनोऽप्यौदयिकक्षायिकपारिणामिकभावसद्भावाद्विज्ञेय इति, चतुष्कसंयोगोऽपि क्षायिकसम्यग्दृष्टीनामौदयिकक्षायिकक्षायोपशमिकपारिणामिकभावसद्भावात्, तथौपशमिकसम्यग्दृष्टीनामौदयिकौपशमिकक्षायोपशमिकपारिणामिकभावसद्भावाच्चेति, पञ्चकसंयोगस्तु क्षायिकसम्यग्दृष्टीनामुपशमश्रेण्यां समस्तोपशान्तचारित्रमोहानां भावपञ्चकसद्भावाद्विज्ञेय इति, तदेवं भावानां द्विकत्रिकचतुष्कपञ्चकसंयोगात्संभविनः // 375 // सान्निपातिकभेदाः षड् भवन्ति, एत एव च त्रिकसंयोगचतुष्कसंयोगगतिभेदात्पञ्चदशधा प्रदेशान्तरेऽभिहिता इति / तदेवं (r) एव त्रिक० (प्र०)। Page #408 -------------------------------------------------------------------------- ________________ श्रुतस्कन्ध:१ द्वादश मध्ययन श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 376 // षभिधे भावे भावसमवसरणं-भावमीलनमभिहितम्, अथवा अन्यथा भावसमवसरणं नियुक्तिकृदेव दर्शयति-क्रियां-जीवादि-पदार्थोऽस्तीत्यादिकांवदितुंशीलं येषां ते क्रियावादिनः, एतद्विपर्यस्ता अक्रियावादिनः, तथा अज्ञानिनो- ज्ञाननिह्नववादिनस्तथा वैनयिका विनयेन चरन्ति तत्प्रयोजना वा वैनयिकाः, एषां चतुर्णामपि सप्रभेदानामाक्षेपं कृत्वा यत्र विक्षेपः क्रियते तद्भावसमवसरणमिति, एतच्च स्वयमेव नियुक्तिकारोऽन्त्यगाथया कथयिष्यति / साम्प्रतमेतेषामेवाभिधानान्वर्थतादर्शनद्वारेण स्वरूपमाविष्कुर्वन्नाह-जीवादिपदार्थसद्भावोऽस्त्येवेत्येवं सावधारणक्रियाभ्युपगमों येषां ते अस्तीति क्रियावादिनः, ते चैवंवादित्वान्मिथ्यादृष्टयः, तथाहि-यदिजीवोऽस्त्येवे(वेऽस्तित्वमेवे)त्येवमभ्युपगम्यते, ततः सावधारणत्वान्न कथञ्चिन्नास्तीत्यतः स्वरूपसत्तावत्पररूपापत्तिरपि स्याद्, एवं च नानेकं जगत् स्यात्, न चैतद्दृष्टमिष्टं वा। तथा नास्त्येव जीवादिकः पदार्थ इत्येवंवादिनोऽक्रियावादिनः, तेऽप्यसद्भूतार्थप्रतिपादनान्मिथ्यादृष्टय एव, तथाहि- एकान्तेन जीवास्तित्वप्रतिषेधे कर्तुरभावान्नास्तीत्येतस्यापि प्रतिषेधस्याभावः, तदभावाच्च सर्वास्तित्वमनिवारितमिति / तथा न ज्ञानमज्ञानं तद्विद्यते येषां तेऽज्ञानिनः, ते हाज्ञानमेव श्रेय इत्येवं वदन्ति, एतेऽपि मिथ्यादृष्टय एव, तथाहि-अज्ञानमेव श्रेय इत्येतदपि न ज्ञानमृते भणितुं पार्यते, तदभिधानाच्चावश्यं ज्ञानमभ्युपगतं तैरिति / तथा वैनयिका विनयादेव केवलात्स्वर्गमोक्षावाप्तिमभिलषन्तो मिथ्यादृष्टयो, यतो न ज्ञानक्रियाभ्यामन्तरेण मोक्षावाप्तिरिति / एषां च क्रियावाद्यादीनां स्वरूपं तन्निराकरणं चाचारटीकायां विस्तरेण प्रतिपादितमिति नेह प्रतन्यते // 116-118 ॥साम्प्रतमेतेषां भेदसंख्यानिरूपणार्थमाह नि०- असियसयं किरियाणं अक्किरियाणंच होइचुलसीती। अन्नाणिय सत्तट्ठी वेणइयाणंच बत्तीसा // 119 // ®क्रिययाभ्यु० (प्र०)। समवसरणम्, नियुक्तिः 119-121 समवसरणनिक्षेपः क्रियावाद्यादीनां लक्षणं भेदाच // 376 // Page #409 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 377 // निक्षेपः नि०-तेसि मताणुमएणं पन्नवणा वण्णिया इहऽज्झयणे। सब्भावणिच्छयत्थं समोसरणमाहु तेणंतु // 120 // श्रुतस्कन्धः१ नि०-सम्मद्दिट्ठी किरियावादी मिच्छा यसेसगा वाई। जहिऊण मिच्छवायं सेवह वायं इमं सच्चं // 121 // द्वादश मध्ययन क्रियावादिनामशीत्यधिकं शतं भवति, तच्चानया प्रक्रियया, तद्यथा-जीवादयो नव पदार्थाः परिपाट्या स्थाप्यन्ते, तदधः समवसरणम्, स्वतः परत इति भेदद्वयम्, ततोऽप्यधो नित्यानित्यभेदद्वयम्, ततोऽप्यधस्तात्परिपाट्या की नियुक्तिः कालस्वभावनियतीश्वरात्मपदानि पञ्च व्यवस्थाप्यन्ते, ततश्चैवं चारणिकाप्रक्रमः, 119-121 स्वतः परतः समवसरणतद्यथा- अस्ति जीवः स्वतो नित्यः कालतः, तथाऽस्ति जीवः स्वतोऽनित्यः कालत नित्यः अनित्यः एव, एवं परतोऽपि भङ्गकद्वयम्, सर्वेऽपिच चत्वारः कालेन लब्धाः, एवं स्वभावनियती क्रिया वाद्यादीनां श्वरात्मपदान्यपि प्रत्येकं चतर एव लभन्ते. ततश्च पश्चापि चतष्कका विंशतिर्भवन्ति. कालः स्वभावः नियतिः इश्वर आत्मा लक्षणं भेदाच साऽपिजीवपदार्थेन लब्धा, एवमजीवादयोऽप्यष्टौ प्रत्येक विंशतिं लभन्ते, ततश्च नव विंशतयो मीलिताः क्रियावादिनामशीत्युत्तरं शतं भवतीति / इदानीमक्रियावादिनांन सन्त्येव जीवादयः पदार्था इत्येवमभ्युपगमवतामनेनोपायेन चतुरशीतिरवगन्तव्या, तद्यथा-जीवादीन् पदार्थान् सप्ताभिलिख्य तदधः स्वपरभेदद्वयं व्यवस्थाप्यम्, ततोऽप्यधः कालयदृच्छानियतिस्वभावेश्वरात्मपदानि षड् व्यवस्थाप्यानि, भङ्गकानयनोपायस्त्वयं- नास्ति जीवः स्वतः कालतः, तथा नास्ति जीवः परतः कालतः,एवं यदृच्छानियतिस्वभावेश्वरात्मभिः प्रत्येकं द्वौ द्वौ भङ्गको लभ्येते, सर्वेऽपि द्वादश, तेऽपिच जीवादिपदार्थ-8 सप्तकेन गुणिताश्चतुरशीतिरिति, तथा चोक्तं-कालयदृच्छानियतिस्वभावेश्वरात्मतश्चतुरशीतिः / नास्तिकवादिगणमते न सन्ति भावाः स्वपरसंस्थाः॥१॥साम्प्रतमज्ञानिकानामज्ञानादेव विवक्षितकार्यसिद्धिमिच्छतांज्ञानंतुसदपि निष्फलंबहुदोषवच्चेत्येवमभ्युपग 377 // Page #410 -------------------------------------------------------------------------- ________________ द्वादश श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 378 // समवसरणम्, मवतां सप्तषष्टिरनेनोपायेनावगन्तव्या- जीवाजीवादीन् नव पदार्थान् परिपाट्या व्यवस्थाप्य तदधोऽमी सप्त भङ्गकाः श्रुतस्कन्धः 1 संस्थाप्या:- सत् असत् सदसत् अवक्तव्यं सदवक्तव्यं असदवक्तव्यं सदसदवक्तव्यमिति, अभिलापस्त्वयं-सन् जीवः को मध्ययन वेत्ति? किं वा तेन ज्ञातेन! 1, तथा असन् जीवः को वेत्ति? किं वा तेन ज्ञातेन? 2, सदसन् जीवः को वेत्ति? किं वा तेन ज्ञातेन! 3, अवक्तव्यो जीवः को वेत्ति? किं वा तेन ज्ञातेन? 4, सदवक्तव्यो जीवः को वेत्ति? किं वा तेन ज्ञातेन? 5, नियुक्तिः 119-121 असदवक्तव्यो जीवः को वेत्ति? किं वा तेन ज्ञातेन? 6, सदसदवक्तव्यो जीवः को वेत्ति? किं वा तेन ज्ञातेन? 7, सना, समवसरणएवमजीवादिष्वपि सप्त भङ्गकाः, सर्वेऽपि मिलितास्त्रिषष्टिः, तथाऽपरेऽमी चत्वारो भङ्गकाः, तद्यथा-सती भावोत्पत्तिः निक्षेपः को वेत्ति? किं वाऽनया ज्ञातया? 1, असती भावोत्पत्तिः को वेत्ति किं वाऽनया ज्ञातया? 2, सदसती भावोत्पत्तिः को वेत्ति क्रिया वाद्यादीनां किंवाऽनया ज्ञातया? 3, अवक्तव्या भावोत्पत्तिः को वेत्ति किंवाऽनया ज्ञातया? 4, सर्वेऽपि सप्तषष्टिरिति, उत्तरं भङ्गकत्रय- लक्षणं भेदाच मुत्पन्नभावावयवापेक्षमिह भावोत्पत्तौ न संभवतीति नोपन्यस्तम्, उक्तं च- अज्ञानिकवादिमतं नव जीवादीन् सदादिसप्तविधान्। भावोत्पत्तिं सदसद्वैतावाच्यां च को वेत्ति ?॥१॥इदानीं वैनयिकानां विनयादेव केवलात्परलोकमपीच्छतां द्वात्रिंशदनेन प्रक्रमेण योज्याः, तद्यथा-सुरनृपतियतिज्ञातिस्थविराधममातृपितृषु मनसा वाचा कायेन दानेन (च) चतुर्विधो विनयो विधेयः, सर्वेऽप्यष्टौ चतुष्कका मिलिता द्वात्रिंशदिति, उक्तंच- वैनयिकमतं विनयश्चेतोवाक्कायदानतः कार्यः / सुरनृपतियतिज्ञातिस्थविराधममातृपितषु सदा॥१॥सर्वेऽप्येते क्रियाऽक्रियाऽज्ञानिवैनयिकवादिभेदा एकीकृतास्त्रीणि त्रिषष्ट्यधिकानि प्रावादुकमतशतानि भवन्ति / तदेवं वादिनांमतभेदसंख्यांप्रदाधुना तेषामध्ययनोपयोगित्वं दर्शयितुमाह- तेषांपूर्वोक्तवादिनां मतं-अभिप्रायOन्तव्या, तद्यथा जीवादीन् (प्र०)। 0 ज्ञातेन! 1 असन् (मु०)। भावोत्पत्तिः सदसवैधाऽवाच्या च (मु०)। // 378 // Page #411 -------------------------------------------------------------------------- ________________ द्वादश श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 379 // मध्ययन समवसरणम्, स्तेन यदनुमतं-पक्षीकृतं तेन पक्षीकृतेन पक्षीकृताश्रयणेन प्रज्ञापना प्ररूपणा वर्णिता प्रतिपादिता इह अस्मिन्नध्ययने गणधरैः, श्रुतस्कन्धः 1 किमर्थमिति दर्शयति-तेषां यः सद्भाव:- परमार्थस्तस्य निश्चयो-निर्णयस्तदर्थम्, तेनैव कारणेनेदमध्ययनं समवसरणाख्यमाहुगणधराः, तथाहि-वादिनांसम्यगवसरणं- मेलापकस्तन्मतनिश्चयार्थमस्मिन्नध्ययने क्रियत इत्यतः समवसरणाख्यमिदमध्ययन कृतमिति // इदानीमेतेषां सम्यग्मिथ्यात्ववादित्वं विभागेन यथा भवति तथा दर्शयितुमाह- सम्यग्- अविपरीता दृष्टिः नियुक्तिः 119-121 दर्शनं पदार्थपरिच्छित्तिर्यस्यासौ सम्यग्दृष्टः, कोऽसावित्याह-क्रियां-अस्तीत्येवंभूतां वदितुंशीलमस्येति क्रियावादी, अत्र समवसरणच क्रियावादीत्येतद् ‘अत्थित्ति किरियवादी' त्यनेन प्राक् प्रसाधितं सदनूद्य (निरवधारणतया) सम्यग्दृष्टित्वं विधीयते, निक्षेपः तस्यासिद्धत्वादिति, तथाहि-अस्ति लोकालोकविभागः अस्त्यात्मा अस्ति पुण्यपापविभागः अस्ति तत्फलं स्वर्गनरका क्रिया वाद्यादीनां वाप्तिलक्षणं अस्ति कालः कारणत्वेनाशेषस्य जगतः प्रभववृद्धिस्थितिविनाशेषु साध्येषु तथा शीतोष्णवर्षवनस्पति-8 लक्षणं भेदाश्च पुष्पफलादिषु चेति, तथा चोक्तं-कालः पचति भूतानी -त्यादि, तथाऽस्ति स्वभावोऽपि कारणत्वेनाशेषस्य जगतः, स्वो भावः स्वभाव इतिकृत्वा, तेन हि जीवाजीवभव्यत्वाभव्यत्वमूर्तत्वामूर्त्तत्वानांस्वस्वरूपानुविधानात् तथा धर्माधर्माकाश-2 कालादीनां च गतिस्थित्यवगाहपरत्वापरत्वादिस्वरूपापादनादिति, तथा चोक्तं- कः कण्टकाना मित्यादि। तथा नियतिरपि। कारणत्वेनाश्रीयते, तथा तथा पदार्थानां नियतेरेव नियतत्वात्, तथा चोक्तं- प्राप्तव्यो नियतिबलाश्रयेणेत्यादि। तथा पुराकृतम्, तच्च शुभाशुभमिष्टानिष्टफलं कारणम्, तथा चोक्तं- यथा यथा पूर्वकृतस्य कर्मणः, फलं निधानस्थमिहोपतिष्ठते। तथा तथा 8 पूर्वकृतानुसारिणी, प्रदीपहस्तेव मतिः प्रवर्तते ॥१॥तथा स्वकर्मणा युक्त एव, सर्वो ह्युत्पद्यते जनः / स तथाऽऽकृष्यते तेन, न यथा / स्वयमिच्छति॥१॥ इत्यादि। तथा पुरुषकारोऽपि कारणम्, यस्मान्न पुरुषकारमन्तरेण किञ्चित्सिध्यति, तथा चोक्तं- न // 379 Page #412 -------------------------------------------------------------------------- ________________ 388 श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः // 380 // क्रिया दैवमिति संचिन्त्य, त्येजदुद्यममात्मनः / अनुद्यमेन कस्तैलं, तिलेभ्यः प्राप्तुमर्हति!॥१॥तथा- उद्यमाच्चारु चित्राङ्गि!, नरो भद्राणि श्रुतस्कन्धः१ पश्यति। उद्यमात्कृमिकीटोऽपि, भिनत्ति महतो द्रुमान् ॥२॥तदेवं सर्वानपिकालादीन् कारणत्वेनाभ्युपगच्छन् तथाऽऽत्मपुण्यपाप द्वादश मध्ययन परलोकादिकं चेच्छन् क्रियावादी सम्यग्दृष्टित्वेनाभ्युपगन्तव्यः / शेषकास्तु वादा अक्रियावादाज्ञानवादवैनयिकवादा मिथ्यावादा समवसरणम्, इत्येवं द्रष्टव्याः, तथाहि- अक्रियावाद्यत्यन्तनास्तिकोऽध्यक्षसिद्धं जीवाजीवादिपदार्थजातमपलवन् मिथ्यादृष्टिरेव भवति, नियुक्तिः 119-121 अज्ञानवादी तु सति मत्यादिके हेयोपादेयप्रदर्शके ज्ञानपञ्चकेऽज्ञानमेव श्रेय इत्येवं वदन् कथं नोन्मत्तः स्यात्?, तथा विनय समवसरणवाद्यपि विनयादेव केवलात् ज्ञानक्रियासाध्यां सिद्धिमिच्छन्नपकर्णयितव्यः, तदेवं विपरीतार्थाभिधायितयैते मिथ्यादृष्टयोऽ- निक्षेपः वगन्तव्याः। ननु च क्रियावाद्यप्यशीत्युत्तरशतभेदोऽपि तत्र तत्र प्रदेशे कालादीनभ्युपगच्छन्नेव मिथ्यावादित्वेनोपन्यस्तः वाद्यादीनां तत्कथमिह सम्यग्दृष्टित्वेनोच्यत इति, उच्यते, स तत्रास्त्येव जीव इत्येवं सावधारणतयाऽभ्युपगमं कुर्वन् काल एवैकः लक्षणं भेदाच सर्वस्यास्य जगतः कारणं तथा स्वभाव एव नियतिरेव पूर्वकृतमेव पुरुषकार एवेत्येवमपरनिरपेक्षतयैकान्तेन कालादीनां कारणत्वेनाश्रयणान्मिथ्यात्वम्, तथाहि-अस्त्येव जीव इत्येवमस्तिना सह जीवस्य सामानाधिकरण्यात् यद्यदस्ति तत्तज्जीव इति प्राप्तम्, अतो निरवधारणपक्षसमाश्रयणादिह सम्यक्त्वमभिहितम्, तथा कालादीनामपि समुदितानां परस्परसव्यपेक्षाणां कारणत्वेनेहाश्रयणात्सम्यक्त्वमिति / ननु च कथं कालादीनां प्रत्येकं निरपेक्षाणां मिथ्यात्वस्वभावत्वे सति समुदितानां सम्यक्त्वसद्भावः?, न हि यत्प्रत्येकं नास्ति तत्समुदायेऽपि भवितुमर्हति, सिकतातैलवत्, नैतदस्ति, प्रत्येकं पद्मरागादि // 380 मणिष्वविद्यमानापि रत्नावली समुदाये भवन्ती दृष्टा, न च दृष्टेऽनुपपन्नं नामेति यत्किञ्चिदेतत्, तथा चोक्तं-कालोसहाव ॐ कालः स्वभावो - Page #413 -------------------------------------------------------------------------- ________________ श्रुतस्कन्ध:१ द्वादशमध्ययनं समवसरणम्, सूत्रम् 1-4 (535-538) प्रवादचतुष्कं परतीर्थिक परिहारंच श्रीसूत्रकृताङ्गण ताणियई पुवकयं पुरिस कारणेगंता। मिच्छत्तं ते चेव उ समासओ होंति संमत्तं ॥१॥सव्वेवि य कालाई इह समुदायेण साहगा भणिया।। नियुक्ति जुजंति य एमेव य सम्म सव्वस्सं कज्जस्स॥२॥न हि कालादीहिंतो केवलएहिं तु जायए किंचि / इह मुग्गरंधणादिवि ता सव्वे समुदिता श्रीशीला० वृत्तियुतम् हेऊ॥ 3 // जह णेगलक्खणगुणा वेरुलियादी मणी विसंजुत्ता। रयणावलिववएसंणं लहंति महग्धमुल्लावि॥ 4 // तह णिययवादश्रुतस्कन्धः१ सुविणिच्छियावि अण्णोऽण्णपक्खनिरवेक्खा। सम्मइंसणसई सव्वेऽविणया ण पाविति // 5 // जह पुण ते चेव मणी जहा गुणविसेस।। 381 // भागपडिबद्धा। रयणावलित्ति भण्णइ चयंति पाडिक्कसण्णाओ॥६॥ तह सव्वे णयवाया जहाणुरूवविणिउत्तवत्तव्वा / सम्मइंसणसदं लभंतिण विसेससण्णाओ॥७॥ तम्हा मिच्छद्दिट्टी सव्वेविणया सपक्खपडिबद्धा / अण्णोण्णनिस्सिया पुण हवंति सम्मत्त सब्भावा॥ ८॥यत एवं तस्मात्त्यक्त्वा मिथ्यात्ववाद- कालादिप्रत्येकैकान्तकारणरूपं सेवध्वं अङ्गीकुरुध्वं सम्यग्वादं परस्परसव्यपेक्षकालादिकारणरूपं इम मिति मयोक्तं प्रत्यक्षासन्नं सत्यं अवितथमिति // 119-121 / गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यम्, तच्चेदं चत्तारि समोसरणाणिमाणि, पावादुया जाईपुढो वयंति / किरियं अकिरियं विणियंति तइयं, अन्नाणमाहंसुचउत्थमेव ॥सूत्रम् - नियतिः पूर्वकृतं पुरुषकारः कारणं एकान्तात्। मिथ्यात्वं समासतो भवन्ति सम्यक्त्वम् // 1 // सर्वेऽपि च कालादय इह समुदायेन साधका भणिताः / युज्यते च एवमेव सम्यक् सर्वस्य कार्यस्य / / 2 / / नैव कालादिभिः केवलैस्तु जायते किंचित् / इह मुद्गरन्धनाद्यपि तत्सर्वेऽपि समुदिता हेतवः // 3 // यथानेकलक्षणगुणा वैडूर्यादयो मणयो विसंयुताः। रत्नावलीव्यपदेशं न लभन्ते महार्घमूल्या अपि // 4 // तथा निजकवादसुविनिश्चिता अपि अन्योऽन्यपक्षनिरपेक्षाः। सम्यग्दर्शनशब्दं सर्वेऽपि नया न प्राप्नुवन्ति // 5 // यथा पुनस्ते चैव मणयो यथा गुणविशेषभागप्रतिबद्धाः। रत्नावलीति भण्यते त्यजन्ति प्रत्येकसंज्ञाः॥ 6 // तथा सर्वेऽपि नयवादा यथानुरूपविनियुक्तवक्तव्याः। सम्यग्दर्शनशब्दं लभन्ते न विशेषसंज्ञाः॥ 7 // तस्मान्मिथ्यादृष्टयः सर्वेऽपि नयाः स्वपक्षप्रतिबद्धाः। अन्योऽन्यनिश्रिताः पुनर्भवन्ति सम्यक्त्वं सद्भावात्॥ 8 // // 381 // Page #414 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 382 // 1 // ( // 535 // ) श्रुतस्कन्धः१ ___ अण्णाणिया ता कुसलावि संता, असंथुया णो वितिगिच्छतिन्ना / अकोविया आहु अकोवियेहिं, अणाणुवीइत्तु मुसंवयंति / / द्वादश मध्ययन सूत्रम् 2 / / ( // 536 // ) समवसरणम्, सच्चं असचं इति चिंतयंता, असाहु साहुत्ति उदाहरंता / जेमे जणा वेणइया अणेगे, पुट्ठावि भावं विणइंसु णाम ॥सूत्रम् 3 // // सूत्रम् 1-4 537 // ) (535-538) ___ अणोवसंखा इति ते उदाहू, अढेस ओभासइ अम्ह एवं / लवावसंकीय अणागएहिं,णो किरियमाहंसुअकिरियवादी॥सूत्रम् 4 // प्रवादचतुष्कं परतीर्थिक ( // 538 // ) परिहारंच अस्य च प्राक्तनाध्ययनेन सहायं सम्बन्धः, तद्यथा साधुना प्रतिपन्नभावमार्गेण कुमार्गाश्रिताः परवादिनः सम्यक् परिज्ञाय परिहर्तव्याः, तत्स्वरूपाविष्करणं चानेनाध्ययनेनोपदिश्यते इति, अनन्तरसूत्रस्यानेन सूत्रेण सह सम्बन्धोऽयम्, तद्यथासंवृतो महाप्रज्ञो वीरो दत्तैषणांचरन्नभिनिवृत्तः सन् मृत्युकालमभिकाङ्केद् एतत्केवलिनो भाषितम्, तथा परतीर्थिकपरिहारं चकुर्यात् एतच्च केवलिनो मतम्, अतस्तत्परिहारार्थं तत्स्वरूपनिरूपणमनेन क्रियते। चत्वारी ति संख्यापदमपरसंख्यानिवृत्त्यर्थं 8 समवसरणानि परतीर्थिकाभ्युपगमसमूहरूपाणि यानि प्रावादुकाः पृथक् पृथग्वदन्ति, तानि चामूनि अन्वर्थाभिधायिभिः संज्ञापदैनिर्दिश्यन्ते, तद्यथा- क्रियां- अस्तीत्यादिकां वदितुं शीलं येषां ते क्रियावादिनः, तथाऽक्रियां- नास्तीत्यादिकांवदितुं शीलं येषां तेऽक्रियावादिनः, तथा तृतीया वैनयिकाश्चतुर्थास्त्वज्ञानिका इति // 1 // 535 // तदेवं क्रियाऽक्रियावैनयिकाज्ञानवादिनः // 382 // सामान्येन प्रदाधुना तद्दूषणार्थं तन्मतोपन्यासं पश्चानुपूर्व्यप्यस्तीत्यतः पश्चानुपूर्व्या कर्तुमाह, यदिवैतेषामज्ञानिका एव सर्वा 0 धीरो (प्र०)। (c) दूषणार्थं (प्र०)। 0 व्याख्याङ्गमिति शेषः। Page #415 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 383 // पलापितयाऽत्यन्तमसम्बद्धा अतस्तानेवादावाह- अज्ञानं विद्यते येषामज्ञानेन वा चरन्तीत्यज्ञानिकाः आज्ञानिका वा श्रुतस्कन्धः१ तावत्प्रदर्श्यन्ते, ते चाज्ञानिकाः किल वयं कुशला इत्येवंवादिनोऽपिसन्तः असंस्तुता अज्ञानमेव श्रेय इत्येवंवादितया असम्बद्धाः, द्वादश मध्ययन असंस्तुतत्वादेव विचिकित्सा-चित्तविप्लुतिश्चित्तभ्रान्तिः संशीतिस्तांन तीर्णा- नातिक्रान्ताः, तथाहि ते ऊचुः- य एते ज्ञानिनस्ते समवसरणम्, परस्परविरुद्धवादितया न यथार्थवादिनोभवन्ति, तथाहि- एके सर्वगतमात्मानंवदन्ति तथाऽन्ये असर्वगतं अपरे अङ्गुष्ठपर्वमानं सूत्रम् 1-4 (535-538) केचन श्यामाकतन्दुलमात्रमन्ये मूर्तममूर्तं हृदयमध्यवर्तिनं ललाटव्यवस्थितमित्याद्यात्मपदार्थ एव सर्वपदार्थपुरःसरे तेषांक प्रवादचतुष्क नैकवाक्यता, न चातिशयज्ञानी कश्चिदस्ति यद्वाक्यं प्रमाणीक्रियेत, न चासौ विद्यमानोऽप्युपलक्ष्यतेऽर्वाग्दर्शिना, नासर्वज्ञः परतीर्थिक सर्वज्ञं जानाती'ति वचनात्, तथा चोक्तं- सर्वज्ञोऽसाविति ह्येतत्तत्कालेऽपि बुभुत्सुभिः। तज्ज्ञानज्ञेयविज्ञानशून्यैर्विज्ञायते कथम्? परिहारंच 1 // न च तस्य सम्यक् तदुपायपरिज्ञानाभावात्संभवः ,संभवाभावश्चेतरेतराश्रयत्वात्, तथाहि-न विशिष्टपरिज्ञानमृते तदवाप्त्युपायपरिज्ञानमुपायमन्तरेण च नोपेयस्य विशिष्टपरिज्ञानस्यावाप्तिरिति, न च ज्ञानं ज्ञेयस्य स्वरूपं परिच्छेत्तुमलम्, तथाहि- यत्किमप्युपलभ्यते तस्यार्वाग्मध्यपरभागैर्भाव्यम्, तत्रार्वाग्भागस्यैवोपलब्धिर्नेतरयोः, तेनैव व्यवहितत्वात्, अर्वाग्भागस्यापि भागत्रयकल्पनात्तत्सर्वारातीयभागपरिकल्पनया परमाणुपर्यवसानता, परमाणोश्च स्वभावविप्रकृष्ट-2 वादग्दर्शिनां नोपलब्धिरिति, तदेवं सर्वज्ञस्याभावादसर्वज्ञस्य च यथावस्थितवस्तुस्वरूपापरिच्छेदात्सर्ववादिनां चल परस्परविरोधेन पदार्थस्वरूपाभ्युपगमात् यथोत्तरपरिज्ञानिनां प्रमादवतां बहुतरदोषसंभवादज्ञानमेव श्रेयः, तथाहि- यद्यज्ञानवान् कथञ्चित्पादेन शिरसि हन्यात् तथापि चित्तशुद्धेर्न तथाविधदोषानुषङ्गी स्यादित्येवमज्ञानिन एवंवादिनः सन्तोऽ (r) असम्बद्धभाषिणः। ॐ सर्वं जाना० (मु०)।® ०ग्दर्शनिनां (मु०)। // 38 Page #416 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१| // 384 // श्रुतस्कन्धः१ द्वादशमध्ययन समवसरणम्, सूत्रम् 1-4 (535-538) प्रवादचतुष्कं परतीर्थिक परिहारंच सम्बद्धाः, न चैवंविधां चित्तविप्लुतिं वितीर्णा इति / तत्रैवंवादिनस्ते अज्ञानिका अकोविदा' अनिपुणाः सम्यक्परिज्ञानविकला इत्यवगन्तव्याः, तथाहि-यत्तैरभिहितं ज्ञानवादिनः परस्परविरुद्धार्थवादितया न यथार्थवादिन'इति, तद्भवत्वसर्वज्ञप्रणीतागमाभ्युपगमवादिनामयथार्थवादित्वम्, न चाभ्युपगमवादा एव बाधायै प्रकल्प्यन्ते, सर्वज्ञप्रणीतागमाभ्युपगमवादिनां तुन क्वचित्परस्परतो विरोधः, सर्वज्ञत्वान्यथानुपपत्तेरिति, तथाहि- प्रक्षीणाशेषावरणतया रागद्वेषमोहानामनृतकारणानामभावान्न तद्वाक्यमयथार्थमित्येवं तत्प्रणीतागमवतां न विरोधवादित्वमिति / ननु च स्यादेतद् यदि सर्वज्ञः कश्चित्स्यात्, न चासौ संभवतीत्युक्तं प्राक्, सत्यमुक्तमयुक्तं तूक्तम्, तथाहि- यत्तावदुक्तं न चासौ विद्यमानोऽप्युपलक्ष्यतेऽर्वाग्दर्शिनेति' तदयुक्तम्, यतोयद्यपि परचेतोवृत्तीनांदुरन्वयत्वात्सरागा वीतरागाइवचेष्टन्ते वीतरागाःसरागा इवेत्यतः प्रत्यक्षेणानुपलब्धिः, तथापि संभवानुमानस्य सद्भावात्तद्बाधकप्रमाणाभावाच्च तदस्तित्वमनिवार्यम्, संभवानुमानं त्विदं- व्याकरणादिना शास्त्राभ्यासेन संस्क्रियमाणायाः प्रज्ञाया ज्ञानातिशयो ज्ञेयावगमं प्रत्युपलब्धः, तदत्र कश्चित्तथाभूताभ्यासवशात्सर्वज्ञोऽपिस्यादिति, न च तदभावसाधकं प्रमाणमस्ति, तथाहि-न तावदग्दर्शिप्रत्यक्षेण सर्वज्ञाभावः साधयितुं शक्यः, तस्य हि तज्ज्ञानज्ञेयविज्ञानशून्यत्वाद्, अशून्यत्वाभ्युपगमे च सर्वज्ञत्वापत्तिरिति / नाप्यनुमानेन, तदव्यभिचारिलिङ्गाभावादिति / नाप्युपमानेन सर्वज्ञाभावः साध्यते, तस्य सादृश्यबलेन प्रवृत्तेः, न च सर्वज्ञाभावे साध्ये तादृग्विधं सादृश्यमस्ति येनासौ सिध्यतीति। नाप्यर्थापत्त्या, तस्याः प्रत्यक्षादिप्रमाणपूर्वकत्वेन प्रवृत्तेः, प्रत्यक्षादीनां च तत्साधकत्वेनाप्रवर्तनात् तस्या अप्यप्रवृत्तिः। नाप्यागमेन, तस्य सर्वज्ञसाधकत्वेनापि दर्शनात्, नापि प्रमाणपञ्चकाभावरूपेणाभावेन सर्वज्ञाभावः सिध्यति, तथाहि 0 मित्यतस्तत्प्र० (प्र०)10 शास्त्राभ्यासे करणत्वात्तृतीया यद्वाऽभ्यासाभ्यस्ययोरक्यम्। 0 बुद्धितास्तम्योपलब्धेर्विश्रान्तिसिद्धिः / // 384 // Page #417 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 385 / / श्रुतस्कन्धः१ द्वादशमध्ययनं समवसरणम्, सूत्रम् 1-4 (535-538) प्रवादचतुष्क परतीर्थिक परिहारंच सर्वत्र सर्वदा न संभवति तद्वाहकं प्रमाणमित्येतदग्दर्शिनो वक्तुं न युज्यते, तेन हि देशकालविप्रकृष्टानां पुरुषाणां यद्विज्ञानं तस्य ग्रहीतुमशक्यत्वात्, तद्हणे वा तस्यैव सर्वज्ञत्वापत्तेः, न चार्वाग्दर्शिनां ज्ञानं निवर्तमानं सर्वज्ञाभावं साधयति, तस्याव्यापकत्वात्, न चाव्यापकव्यावृत्त्या पदार्थव्यावृत्तिर्युक्तेति, न च वस्त्वन्तरविज्ञानरूपोऽभावः सर्वज्ञाभावसाधनायालम्, वस्त्वन्तरसर्वज्ञयोरेकज्ञानसंसर्गप्रतिबन्धाभावात् / तदेवं बाधकप्रमाणाभावात्संभवानुमानस्य च प्रतिपादितत्वादस्ति सर्वज्ञः, तत्प्रणीतागमाभ्युपगमाच्च मतभेददोषो दूरापास्त इति, तथाहि-तत्प्रणीतागमाभ्युपगमवादिनामेकवाक्यतया शरीरमात्रव्यापी संसार्यात्माऽस्ति, तत्रैव तद्गुणोपलब्धेरिति, इतरेतराश्रयदोषश्चात्र नावतरत्येव, यतोऽभ्यस्यमानायाः प्रज्ञाया ज्ञानातिशयः स्वात्मन्यपि दृष्टो, न च दृष्टेऽनुपपन्नं नामेति / यदप्यभिहितं तद्यथा 'नच ज्ञानं ज्ञेयस्य स्वरूपं परिच्छेत्तुमलम्, सर्वत्रार्वाग्भागेन व्यवधानात्, सर्वारातीयभागस्य च परमाणुरूपतयाऽतीन्द्रियत्वा'दिति, एतदपि वाङ्गात्रमेव, यतः सर्वज्ञज्ञानेन देशकालस्वभावव्यवहितानामपि ग्रहणान्नास्ति व्यवधानसंभवः, अर्वाग्दर्शिज्ञानस्याप्यवयवद्वारेणावयविनि प्रवृत्तेर्नास्ति व्यवधानम्, नावयवी स्वावयवैर्व्यवधीयत इति युक्तिसंगतम्, अपिच-अज्ञानमेव श्रेय इत्यत्राज्ञानमिति किमयं पर्युदास आहोस्वित्प्रसज्यप्रतिषेधः?, तत्र यदि ज्ञानादन्यदज्ञानमिति ततः पर्युदासवृत्त्या ज्ञानान्तरमेव समाश्रितं स्यात् नाज्ञानवाद इति, अथ ज्ञानं न भवतीत्यज्ञानं तुच्छो नीरूपो ज्ञानाभावः स च सर्वसामर्थ्यरहित इति कथं श्रेयानिति?। अपिच- अज्ञानं श्रेय इति प्रसज्यप्रतिषेधेन ज्ञानं श्रेयोन भवतीति क्रियाप्रतिषेध एव कृतः स्याद्, एतच्चाध्यक्षबाधितम्, यतः सम्यग्ज्ञानादर्थ परिच्छिद्य Oभावयति प्र०10 घटज्ञाने हि पटाभावप्रतीतिर्यथा। 0 संसर्गिप्रति० (प्र०)10विषयितानियमाभावात्। 0 ज्ञानस्य (मु०) 0 विवक्षितं निषेध्यं ज्ञानमत्र, तथा चान्यस्यापि ज्ञानत्वे न क्षतिः। // 385 // Page #418 -------------------------------------------------------------------------- ________________ श्रुतस्कन्ध:१ द्वादशमध्ययन समवसरणम्, सूत्रम् 1-4 (535-538) प्रवादचतुष्कं परतीर्थिक परिहारंच श्रीसूत्रकृताङ्ग प्रवर्तमानोऽर्थक्रियार्थी न विसंवाद्यत इति / किंच- अज्ञानप्रमादवद्भिः पादेन शिरःस्पर्शनेऽपि स्वल्पदोषतां परिज्ञायैवाज्ञानं नियुक्ति श्रेय इत्यभ्युपगम्यते, एवं च सति प्रत्यक्ष एव स्यादभ्युपगमविरोधो, नानुमानं प्रमाणमिति / तथा तदेवं सर्वथा ते अज्ञानश्रीशीला० वृत्तियुतम् वादिनः अकोविदा धर्मोपदेशं प्रत्यनिपुणाः स्वतोऽकोविदेभ्य एव स्वशिष्येभ्य आहुः कथितवन्तः, छान्दसत्वाच्चैकवचनं सूत्रे श्रुतस्कन्ध: 17 कृतमिति / शाक्या अपि प्रायशोऽज्ञानिकाः, अविज्ञोपचितं कर्म बन्धं न यातीत्येवं यतस्तेऽभ्युपगमयन्ति, तथा ये च // 386 // बालमत्तसुप्तादयोऽस्पष्टविज्ञाना अबन्धका इत्येवमभ्युपगमं कुर्वन्ति, ते सर्वेऽप्यकोविदा द्रष्टव्या इति / तथाऽज्ञानपक्षसमा-2 श्रयणाचाननुविचिन्त्य भाषणान्मृषा ते सदा वदन्ति / अनुविचिन्त्य भाषणं यतो ज्ञाने सति भवति, तत्पूर्वकत्वाच्च सत्यवादस्य, अतो ज्ञानानभ्युपगमादनुविचिन्त्य भाषणाभावः, तदभावाच्च तेषां मृषावादित्वमिति // 2 // 536 / / साम्प्रतं वैनयिकवादं निराचिकीर्षुः प्रक्रमते-सद्भ्यो हितं सत्यं परमार्थो यथावस्थितपदार्थनिरूपणं वा मोक्षो वा तदुपायभूतो वा संयमः सत्यं / तदसत्यं इति एवं विचिन्तयन्तो मन्यमानाः, एवमसत्यमपि सत्यमिति मन्यमानाः तथाहि-सम्यग्दर्शनज्ञानचारित्राख्यो मोक्षमार्गः सत्यस्तमसत्यत्वेन चिन्तयन्तो विनयादेव मोक्ष इत्येतदसत्यमपि सत्यत्वेन मन्यमानाः, तथा असाधुमप्यविशिष्टकर्मकारिणं वन्दनादिकया विनयप्रतिपत्त्या साधु इति एवं उदाहरन्तः प्रतिपादयन्तो न सम्यग्यथावस्थितधर्मस्य परीक्षकाः, युक्तिविकलं * विनयादेव धर्म इत्येवमभ्युपगमात्, क एते इत्येतदाह- ये इमे बुद्ध्या प्रत्यक्षासन्नीकृता जना इव प्राकृतपुरुषा इव जना विनयेन चरन्ति वैनयिका- विनयादेव केवलात्स्वर्गमोक्षावाप्तिरित्येवंवादिनः अनेके बहवो द्वात्रिंशद्भेदभिन्नत्वात्तेषाम्, ते च विनयचारिणः केनचिद्धर्मार्थिना पृष्टाः सन्तोऽपिशब्दादपृष्टा वा भावं परमार्थं यथार्थोपलब्धं स्वाभिप्रायं वा विनयादेव 7 किरियं अकिरियमित्याद्यगाथायामेकवचनस्य समाधानमिदमाभाति / समुच्चयार्थत्वात्तच्छब्देनानुविचिन्त्य भाषणपरामर्शः / 0 ०कारिणः।७ लम्भं प्र० / Page #419 -------------------------------------------------------------------------- ________________ द्वादश मध्ययन श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 387 // स्वर्गमोक्षावाप्तिरित्येवं व्यनैषुः विनयितवन्त:- सर्वदा सर्वस्य सर्वसिद्धये विनयं ग्राहितवन्तः, नामशब्दः संभावनायाम् , श्रुतस्कन्धः१ संभाव्यत एव विनयात्स्वकार्यसिद्धिरिति, तदुक्तं- तस्मात्कल्याणानां सर्वेषां भाजनं विनय इति // 3 // 537 // किंचान्यत्संख्यानं संख्या-परिच्छेदः उप-सामीप्येन संख्या उपसंख्या-सम्यग्यथावस्थितार्थपरिज्ञानं नोपसंख्याऽनुपसंख्या तयाऽनुप समवसरणम्, संख्यया- अपरिज्ञानेन व्यामूढमतयस्ते वैनयिकाः स्वाग्रहास्ता इति एतद्- यथा विनयादेव केवलात्स्वर्गमोक्षावाप्तिरि- सूत्रम् 1-4 (535-538) त्युदाहृतवन्तः, एतच्च ते महामोहाच्छादिता उदाहुः उदाहृतवन्तः- यथैवं सर्वस्य विनयप्रतिपत्त्या स्वोऽर्थः- स्वर्गमोक्षादिकः / प्रवादचतुष्क अस्माकं अवभासते आविर्भवति प्राप्यते इतियावत्, अनुपसंख्योदाहृतिश्च तेषामेवमवगन्तव्या, तद्यथा- ज्ञानक्रियाभ्यां परतीर्थिक मोक्षसद्भावे सति तदपास्य विनयादेवैकस्मात्तदवाप्त्यभ्युपगमादिति, यदप्युक्तं 'सर्वकल्याणभाजनं' विनय इति तदपिल परिहारंच सम्यग्दर्शनादिसंभवे सति विनयस्य कल्याणभाक्त्वं भवति नैककस्येति, तद्रहितो हि विनयोपेतः सर्वस्य प्रह्वतया 8 न्यत्कारमेवापादयति, ततश्च विवक्षितार्थावभासनाभावात्तेषामेवंवादिनामज्ञानावृतत्वमेवावशिष्यते, नाभिप्रेतार्थावाप्तिरित्युक्ता वैनयिकाः॥ साम्प्रतमक्रियावादिदर्शनं निराचिकीर्षुः पश्चार्धमाह- लवं- कर्म तस्मादपशङ्कितुं- अपसर्तुं शीलं येषां ते लवापशङ्किनो लोकायतिकाः शाक्यादयश्च, तेषामात्मैव नास्ति कुतस्तत्क्रिया तज्जनितो वा कर्मबन्ध इति, उपचारमात्रेण त्वस्ति बन्धः, तद्यथा- बद्धा मुक्ताश्च कथ्यन्ते, मुष्टिग्रन्थिकपोतकाः। न चान्ये द्रव्यतः सन्ति, मुष्टिग्रन्थिकपोतकाः॥१॥ तथाहिबौद्धानामयमभ्युपगमो, यथा-'क्षणिकाः सर्वसंस्कारा' इति अस्थितानांच कुतः क्रिये' त्यक्रियावादित्वम्, योऽपि स्कन्ध- 30 पञ्चकाभ्युपगमस्तेषांसोऽपि संवृतिमात्रेण न परमार्थेन, यतस्तेषामयमभ्युपगमः, तद्यथा-विचार्यमाणाः पदार्थान कथञ्चिद 0 विनीत० (मु०)। 0 जनं तदपि (मु०)। 0 तस्मादवश० (प्र०)। 0 लवावशङ्किनः। अग्रेऽपि अत्र गाथायाम् / Page #420 -------------------------------------------------------------------------- ________________ मध्ययन श्रीसूत्रकृताङ्गं प्यात्मानविज्ञानसमा प्यात्मानं विज्ञाने समर्पयितुमलम्, तथाहि-अवयवी तत्त्वान्यत्त्वाभ्या विचार्यमाणोन घटांप्राञ्चति, नाप्यवयवाः परमाणु- श्रुतस्कन्ध:१ नियुक्ति द्वादशपर्यवसानतयाऽतिसूक्ष्मत्वाज्ज्ञानगोचरतां प्रतिपद्यन्ते, विज्ञानमपि ज्ञेयाभावेनामूर्तस्य निराकारतया न स्वरूपं बिभर्ति, तथा श्रीशीला वृत्तियुतम् चोक्तं- यथा यथाऽर्थाश्चिन्त्यन्ते, विविच्यन्ते तथा तथा / यद्येतत्स्वयमर्थेभ्यो, रोचते तत्र के वयम्?॥१॥इति , प्रच्छन्नलोकायतिका समवसरणम्, श्रुतस्कन्धः१ हि बौद्धाः, तत्रानागतैः क्षणैः चशब्दादतीतैश्च वर्तमानक्षणस्यासंगतेर्न क्रिया, नापि च तजनितः कर्मबन्ध इति / तदेव- सूत्रम् 5-8 | / / 388 // (539-542) मक्रियावादिनो नास्तिकवादिनः सर्वापलापितया लवावशङ्किन: सन्तो न क्रियामाहुः, तथा अक्रिय आत्मा येषां सर्वव्यापितया 8 प्रवादचतुष्कं तेऽप्यक्रियावादिनःसांख्याः, तदेवं ते लोकायतिकबौद्धसांख्या अनुपसंख्यया-अपरिज्ञानेनेति- एतत् पूर्वोक्तमुदाहृतवन्तः, परतीर्थिक परिहारंच तथैतच्चाज्ञानेनैवोदाहृतवन्तः, तद्यथा- अस्माकमेवमभ्युपगमेऽर्थोऽवभासते- युज्यमानको भवतीति, तदेवं श्लोकपूर्वार्द्ध / काकाक्षिगोलकन्यायेनाक्रियावादिमतेऽप्यायोज्यमिति॥४॥ ५३८॥साम्प्रतमक्रियावादिनामज्ञानविजृम्भितंदर्शयितुमाह-8 सम्मिस्सभावंच गिरा गहीए, से मुम्मुई होइ अणाणुवाई। इमंदुपक्खं इममेगपक्खं, आहंसु छलायतणंच कम्मं ॥सूत्रम् 5 // ( // 539 // ) ते एवमक्खंति अबुज्झमाणा, विरूवरूवाणि अकिरियवाई। जे मायइत्ता बहवेमणूसा, भमंति संसारमणोवदग्गं ।सूत्रम् 6 // ( // 540 // ) णाइच्चो उएइ ण अत्थमेति, ण चंदिमा वड्डति हायती वा / सलिलाण संदंतिण वंति वाया, वंझोणियतो कसिणे हुलोए।सूत्रम् // 388 // ॐ तत्त्वाऽतत्त्वाभ्याम् (प्र०)। ॐ अवयवेभ्योऽभिन्नत्त्वेतराभ्याम् / ॐ इत्येवं प्रच्छन्न (प्र०)10लवापश० (प्र०)। लोकायकिता बौद्धाः सांख्याः प्र० / 0 तथैतत्त्वज्ञाने० (मु०)। Page #421 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 389 // 7 // ( // 541 // श्रुतस्कन्धः१ जहा य अंधे सह जोतिणावि, रूवाइणोपस्सति हीणणेत्ते / संतपि ते एवमकिरियवाई, किरियंण पस्संति निरुद्धपन्ना ।सूत्रम् द्वादश मध्ययनं 8 // ( // 542 // ) समवसरणम्, स्वकीयया गिरा-वाचा स्वाभ्युपगमेनैव गृहीते तस्मिन्नर्थे नान्तरीयकतया वा समागते सति तस्याऽऽयातस्यार्थस्य गिरा सूत्रम् 5-8 प्रतिषेधं कुर्वाणाः सम्मिश्रीभावं अस्तित्वनास्तित्वाभ्युपगमंते लोकायतिकादयः कुर्वन्ति, वाशब्दात्प्रतिषेधे प्रतिपाद्येऽस्तित्व (539-542) व प्रवादचतुष्क मेव प्रतिपादयन्ति,तथाहि-लोकायतिकास्तावत्स्वशिष्येभ्यो जीवाद्यभावप्रतिपादकंशास्त्रं प्रतिपादयन्तोनान्तरीयकतया- परतीर्थिक ऽऽत्मानं कर्तारं करणं च शास्त्रं कर्मतापन्नांश्च शिष्यानवश्यमभ्युपगच्छेयुः, सर्वशून्यत्वे त्वस्य त्रितयस्याभावान्मिश्रीभावो / परिहारंच व्यत्ययो वा। बौद्धा अपि मिश्रीभावमेवमुपगताः, तद्यथा- गन्ता च नास्ति कश्चिद्गतयः षड् बुद्धशासने प्रोक्ताः। गम्यत इति च गतिः स्याच्छ्रुतिः कथं शोभना बौद्धी? // 1 // तथा-'कर्म च नास्ति फलं चास्ती' त्यसति चात्मनि कारके कथं षङ्गतयः?, ज्ञानसन्तानस्यापि संतानिव्यतिरेकेण संवृतिसत्त्वात् क्षणस्य चास्थितत्वेन क्रियाऽभावान्न नानागतिसंभवः, सर्वाण्यपि कर्माण्यवन्ध्यानि प्ररूपयन्ति स्वागमे, तथा पञ्च जातकशतानि च बुद्धस्योपदिशन्ति, तथा- मातापितरौ हत्वा बुद्धशरीरे च रुधिरमुत्पाद्य / अर्हद्वधं च कृत्वा स्तूपं भित्त्वा च पञ्चैते // 1 // आवीचिनरकं यान्ति / एवमादिकस्यागमस्य सर्वशून्यत्वे प्रणयनमयुक्तिसंगतं स्यात्, तथा जातिजरामरणरोगशोकोत्तममध्यमाधमत्वानिच न स्युः, एष एव च नानाविधकर्मविपाको जीवास्तित्वं कर्तृत्वं कर्मबन्धंचावेदयति, तथा गान्धर्वनगरतुल्या मायास्वप्नोपपातघनसदृशाः। मृगतृष्णानीहाराम्बुचन्द्रि®जहाहि अंधे (मु०)। 0 बौद्ध० (मु०)। 0 संवृतिमत्त्वात् (मु०)10 कर्माण्यबन्धनानि (मु०)। 9 कर्मवत्वं (मु०)। Page #422 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताश नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 390 // द्वादशमध्ययन समवसरणम्, कालातचक्रसमाः॥१॥' इति भाषणाच्च स्पष्टमेव मिश्रीभावोपगमनं बौद्धानामिति / यदिवा-नानाविधकर्मविपाकाभ्युप- श्रुतस्कन्धः१ गमात्तेषां व्यत्यय एवेति, तथा चोक्तं- यदि शून्यस्तव पक्षो मत्पक्षनिवारकः कथं भवति?। अथ मन्यसे न शून्यस्तथापि मत्पक्ष एवासौ॥१॥इत्यादि, तदेवं बौद्धाः पूर्वोक्तया नीत्या मिश्रीभावमुपगता नास्तित्वं प्रतिपादयन्तोऽस्तित्वमेव प्रतिपादयन्ति / / तथा सांख्या अपि सर्वव्यापितया अक्रियमात्मानमभ्युपगम्य प्रकृतिवियोगान्मोक्षसद्भावं प्रतिपादयन्त: आत्मनो बन्धं मोक्ष सूत्रम् 5-8 (539-542) चस्ववाचा प्रतिपादयन्ति, ततश्च बन्धमोक्षसद्भावे सति स्वकीयया गिरा सक्रियत्वे गृहीते सत्यात्मनः सम्मिश्रीभावं व्रजन्ति, प्रवादचतुष्कं यतो न क्रियामन्तरेण बन्धमोक्षौ घटेते, वाशब्दादक्रियत्वे प्रतिपाद्ये व्यत्यय एव-सक्रियत्वं तेषां स्ववाचाऽऽपद्यते / तदेवं परतीर्थिक लोकायतिकाः सर्वाभावाभ्युपगमेन क्रियाऽभावं प्रतिपादयन्त: बौद्धाश्च क्षणिकत्वात्सर्वशून्यत्वाच्चाक्रियामेवाभ्युपगमयन्तः परिहारंच स्वकीयागमप्रणयनेन चोदिताः सन्तः सम्मिश्रीभावं स्ववाचैव प्रतिपद्यन्ते, तथा सांख्याश्चाक्रियमात्मानमभ्युपगच्छन्तो। बन्धमोक्षसद्भावंच स्वाभ्युपगमेनैव सम्मिश्रीभावं व्रजन्ति व्यत्ययं च एतत्प्रतिपादितम् / यदिवा बौद्धादिः कश्चित्स्यावादिना सम्यग्धेतुदृष्टान्तैर्व्याकुलीक्रियमाणाः सन् सम्यगुत्तरं दातुमसमर्थो यत्किंञ्चनभाषितया मुम्मुई होइ त्ति गद्गदभाषित्वेनाव्यक्तभाषी भवति, यदिवा प्राकृतशैल्या छान्दसत्वाच्चायमर्थो द्रष्टव्यः, तद्यथा- मूकादपि मूको मूकमूको भवति, एतदेव दर्शयति-स्याद्वादिनोक्तं साधनमनुवदितुंशीलमस्येत्यनुवादी तत्प्रतिषेधादननुवादी, सद्धेतुभिर्व्याकुलितमना मौनमेव प्रतिपद्यत इति भावः, अननुभाष्य च प्रतिपक्षसाधनं तथाऽदूषयित्वा च स्वपक्षं प्रतिपादयन्ति, तद्यथा- इदं अस्मदभ्युपगतं दर्शनमेकः // 390 // पक्षोऽस्येति एकपक्षमप्रतिपक्षतयैकान्तिकमविरुद्धार्थाभिधायितया निष्प्रतिबाधं पूर्वापराविरुद्धमित्यर्थः, इदं चैवंभूतमपि (r) यन्तस्तेऽप्यात्मनो (मु०)। स्ववाचा प्रतिपद्यते (मु०)। 0 व्यन्ति (मु०)। Page #423 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः१ द्वादश श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 391 // सदि(त्कमि)त्याह- द्वौ पक्षावस्येति द्विपक्ष-सप्रतिपक्षमनैकान्तिकं पूर्वापरविरुद्धार्थाभिधायितया विरोधिवचनमित्यर्थः, यथा च विरोधिवचनत्वं तेषां तथा प्राग्दर्शितमेव, यदिवेदमस्मदीयं दर्शनं द्वौ पक्षावस्येति द्विपक्षं-कर्मबन्धनिर्जरणं प्रति मध्ययन पक्षद्वयसमाश्रयणात्, तत्समाश्रयणंचेहामुत्र च वेदनाच्चौरपारदारिकादीनामिव, ते हि करचरणनासिकादिच्छेदादिकामिहैव: समवसरणम्, पुष्पकल्पांस्वकर्मणो विडम्बनामनुभवन्ति अमुत्र च नरकादौ तत्फलभूतांवेदनांसमनुभवन्तीति, एवमन्यदपि कर्मोभयवेद्यम- सूत्रम् 5-8 भ्युपगम्यते, तच्चेदं 'प्राणी प्राणिज्ञान' मित्यादि पूर्ववत्, तथेदमेकः पक्षोऽस्येत्येकपक्षं इहैव जन्मनि तस्य वेद्यत्वात्, तच्चेदं (539-542) प्रवादचतुष्कं अविज्ञोपचितं परिज्ञोपचितमीर्यापथं स्वप्नान्तिकं चेति / तदेवं स्याद्वादिनाऽभियुक्ताः स्वदर्शनमेवमनन्तरोक्तया नीत्या परतीर्थिक प्रतिपादयन्ति, तथा स्याद्वादिसाधनोक्तौ छलायतनं- छलं नवकम्बलो देवदत्त इत्यादिकं आहुः उक्तवन्तः, चशब्दादन्यच्च परिहारंच दूषणाभासादिकम्, तथा कर्म च एकपक्षद्विपक्षादिकं प्रतिपादितवन्त इति, यदिवा षडायतनानि- उपादानकारणानि आश्रव-8 द्वाराणि श्रोत्रेन्द्रियादीनि यस्य कर्मणस्तत्षडायतनं कर्मेत्येवमाहुरिति // 5 // 539 // साम्प्रतमेतद्रूषणायाह- ते चार्वाकबौद्धादयोक्रियावादिन एवमाचक्षते, सद्भावमबुध्यमाना मिथ्यामलपटलावृतात्मानः परमात्मानं च व्युद्वाहयन्तो विरूपरूपाणि नानाप्रकाराणि शास्त्राणि प्ररूपयन्ति, तद्यथा- दानेन महाभोगाश्च देहिनां सुरगतिश्च शीलेन / भावनया च विमुक्तिस्तपसा सर्वाणित सिध्यन्ति // 1 // तथा पृथिव्यापस्तेजोवायुरित्येतान्येव चत्वारि भूतानि विद्यन्ते, नापरः कश्चित्सुखदुःखभागात्मा विद्यते, यदिवैतान्यप्यविचारितरमणीयानि न परमार्थतः सन्तीति, स्वप्नेन्द्रजालमरुमरीचिकानिचयद्विचन्द्रादिप्रतिभासरूपत्वात्सर्व // 391 // स्येति / तथा 'सर्वं क्षणिकं निरात्मकं' 'मुक्तिस्तु शून्यतादृष्टेस्तदर्थाः शेषभावना' इत्यादीनि नानाविधानि शास्त्राणि (r) वेदनां चौर (मु०।) Page #424 -------------------------------------------------------------------------- ________________ | नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 392 // व्युगाहयन्त्यक्रियात्मानोऽक्रियावादिन इति। ते च परमार्थमबुध्यमाना यदर्शनं आदाय गृहीत्वा बहवो मनुष्याः संसारं अनवदग्रं श्रुतस्कन्ध:१ अपर्यवसानमरहट्टघटीन्यायेन भ्रमन्ति पर्यटन्ति, तथाहि-लोकायतिकानांसर्वशून्यत्वे प्रतिपाद्ये न प्रमाणमस्ति, तथा चोक्तं द्वादश मध्ययनं तत्त्वान्युपप्लुतानीति, युक्त्यभावे न सिध्यति / साऽस्ति चेत्सैव नस्तत्त्वं, तत्सिद्धौ सर्वमस्तु सत्॥१॥ न च प्रत्यक्षमेवैकं प्रमाणम्, समवसरणम्, अतीतानागतभावतया पितृनिबन्धनस्यापि व्यवहारस्यासिद्धेः, ततः सर्वसंव्यवहारोच्छेदः स्यादिति / बौद्धानामप्यत्यन्त- सूत्रम् 5-8 (539-542) क्षणिकत्वेन वस्तुत्वाभाव: प्रसजति, तथाहि-यदेवार्थक्रियाकारितदेव परमार्थतः सत्, न च क्षणः क्रमेणार्थक्रियां करोति, प्रवादचतुष्कं क्षणिकत्वहानेः, नापि यौगपद्येन तत्कार्याणां एकस्मिन्नेव क्षणे सर्वकार्यापत्तेः, न चैतदृष्टमिष्टं वा, न च ज्ञानाधारमात्मानं परतीर्थिक परिहारंच गुणिनमन्तरेण गुणभूतस्य संकलनाप्रत्ययस्य सद्भाव इत्येतच्च प्रागुक्तप्रायम्, यच्चोक्तं-दानेन महाभोगा इत्यादि तदार्हतैरपि कथञ्चिदिष्यत एवेति, न चाभ्युपगमा एव बाधायै प्रकल्प्यन्त इति // 6 // 540 / / पुनरपि शून्यमताविर्भावनायाहसर्वशून्यवादिनो ह्यक्रियावादिनः सर्वाध्यक्षामादित्योद्गमनादिकामेव क्रियां तावन्निरुन्धन्तीति दर्शयति- आदित्यो हि सर्वजनप्रतीतो जगत्प्रदीपकल्पो दिवसादिकालविभागकारी स एव तावन्न विद्यते, कुतस्तस्योद्गमनमस्तमयनं वा?, यच्च जाज्वल्यमानं तेजोमण्डलं दृश्यते तद्भ्रान्तमतीनां द्विचन्द्रादिप्रतिभासमृगतृष्णिकाकल्पं वर्तते। तथा न चन्द्रमावर्धते शुक्लपक्षे, नाप्यपरपक्षे प्रतिदिनमपहीयते, तथा न सलिलानि उदकानि स्यन्दन्ते पर्वतनिझरेभ्यो न स्रवन्ति / तथा वाताः सततगतयो न वान्ति। किं बहुनोक्तेन?, कृत्स्नोऽप्ययं लोको वन्ध्यः अर्थशून्यो नियतो निश्चित: अभावरूप इतियावत्, सर्वमिदं यदुपलभ्यते। तन्मायास्वप्नेन्द्रजालकल्पमिति // 7 // 541 // एतत्परिहतुकाम आह- यथा ह्यन्धो- जात्यन्धः पश्चाद्वा हीननेत्रः अपगतचक्षुः 0 नास्ति (प्र०)। (c) क्षणिकत्वे वस्तु (प्र०)। Page #425 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१| श्रुतस्कन्धः१ द्वादशमध्ययनं समवसरणम्, सूत्रम् 5-8 (539-542) प्रवादचतुष्कं परतीर्थिक परिहारंच // 393 // रूपाणि घटपटादीनि ज्योतिषापि प्रदीपादिनापि सह वर्तमानो न पश्यति नोपलभते, एवं तेऽप्यक्रियावादिनः सदपिघटपटादिकं वस्तु तत्क्रियां चास्तित्वादिकां परिस्पन्दादिकां वा क्रियां न पश्यन्ति। किमिति ?, यतो निरुद्धा- आच्छादिता ज्ञानावरणादिना कर्मणा प्रज्ञा- ज्ञानं येषां ते तथा, तथाहि- आगोपालाङ्गनादिप्रतीतः समस्तान्धकारक्षयकारी कमलाकरोद्घाटनपटीयानादित्योद्मः प्रत्यहं भवन्नुपलक्ष्यते, तक्रिया च देशाद्देशान्तरावाप्त्याऽन्यत्र देवदत्तादौ प्रतीताऽनुमीयते / चन्द्रमाश्च प्रत्यहं क्षीयमाणः समस्तक्षयं यावत्पुनः कलाभिवृद्ध्या प्रवर्धमानः संपूर्णावस्थां यावदध्यक्षेणैवोपलभ्यते / तथा सरितश्च प्रावृषि जलकल्लोलाविलाः स्यन्दमाना दृश्यन्ते। वायवश्च वान्तो वृक्षभङ्गकम्पादिभिरनुमीयन्ते। यच्चोक्तं भवता-सर्वमिदं मायास्वप्नेन्द्रजालकल्पमिति, तदसत्, यतः सर्वाभावे कस्यचिदमायारूपस्य सत्यस्याभावान्मायाया एवाभावः स्यात्, यश्च मायां प्रतिपादयेत् यस्य च प्रतिपाद्यते सर्वशून्यत्वे तयोरेवाभावात्कुतस्तव्यवस्थितिरिति?, तथा स्वप्नोऽपि जाग्रदवस्थायां सत्यां व्यवस्थाप्यते तस्या अभावे तस्याप्यभावः स्यात्ततःस्वप्नमभ्युपगच्छता भवता तन्नान्तरीयकतया जाग्रदवस्थाऽवश्यमभ्युपगता भवति, तदभ्युपगमेच सर्वशून्यत्वहानिः, न च स्वप्नोऽप्यभावरूप एव, स्वप्नेऽप्यनुभूतादेः सद्भावात्, तथा चोक्तंअणुहूयदिट्ठचिंतिय सुयपयइवियारदेवयाऽणूया / सुमिणस्स निमित्ताई पुण्णं पावं च णाभावो॥१॥इन्द्रजालव्यवस्थाऽप्यपरसत्यत्वे सति भवति, तदभावे तु केन कस्य चेन्द्रजालं व्यवस्थाप्येत?, द्विचन्द्रप्रतिभासोऽपिरात्रौसत्यामेकस्मिंश्च चन्द्रमस्युपलम्भकसद्भावे च घटते न सर्वशून्यत्वे, न चाभावः कस्यचिदप्यत्यन्ततुच्छरूपोऽस्ति, शशविषाणकूर्मरोमगगनारविन्दादीनामत्यन्ताभावप्रसिद्धानां समासप्रतिपाद्यस्यैवार्थस्याभावो न प्रत्येकपदवाच्यार्थस्येति, तथाहि-शशोऽप्यस्ति विषाणमप्यस्ति किं 0 लक्ष्यते (मु०)। ॐ अनुभूतदृष्टचिन्तितश्रुतप्रकृतिविकारदेवतानूपाः। स्वप्नस्य निमित्तानि पुण्यं पापं च नाभावः॥ 1 // 0 वेन्द्रजालं (प्र०)। // 393 // Page #426 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 394 // द्वादशमध्ययन समवसरणम्, सूत्रम् 9-12 त्वत्र शशमस्तकसमवायि विषाणं नास्तीत्येतत्प्रतिपाद्यते, तदेवं सम्बन्धमात्रमत्र निषिध्यते नात्यन्तिको वस्त्वभाव इति, / श्रुतस्कन्धः एवमन्यत्रापि द्रष्टव्यमिति / तदेवं विद्यमानायामप्यस्तीत्यादिकायां क्रियायां निरुद्धप्रज्ञास्तीर्थिका अक्रियावादमाश्रिता इति // 8 // 542 // अनिरुद्धप्रज्ञास्तु यथावस्थितार्थवेदिनो भवन्ति, तथाहि-अवधिमनःपर्यायकेवलज्ञानिनस्त्रैलोक्योदरविवरवर्तिनः पदार्थान् करतलामलकन्यायेन पश्यन्ति, समस्तश्रुतज्ञानिनोऽपि आगमबलेनातीतानागतानर्थान् विदन्ति, येऽप्यन्येऽष्टाङ्गनिमित्तपारगास्तेऽपि निमित्तबलेन जीवादिपदार्थपरिच्छेदं विदधति, तदाह (543-546) प्रवादचतुष्कं संवच्छरं सुविणं लक्खणं च, निमित्तदेहं च उप्पाइयं च / अटुंगमेयं बहवे अहित्ता, लोगंसि जाणंति अणागताई। सूत्रम् 9 // परतीर्थिक ( // 543 // ) परिहारंच केइ निमित्ता तहिया भवंति, केसिंचि तं विप्पडिएति णाणं / ते विजभावं अणहिज्जमाणा, आहेसु विजापरिमोक्खमेव // सूत्रम् 10 // ( // 544 / / ) ते एवमक्खंति समिच्च लोग, तहा तहा (गया)समणा माहणा य। सयं कडं णन्नकडं च दुक्खं, आहेसु विज्जाचरणं पमोक्खं // सूत्रम् 11 // // 545 // ) तेचक्खुलोगसिह णायगा उ, मग्गाणुसासंति हितं पयाणं। तहा तहा सासयमाहुलोए, जंसी पया माणव! संपगाढा ॥सूत्रम् 12 // ( // 546 // ) सांवत्सर मिति ज्योतिषं स्वप्नप्रतिपादको ग्रन्थः स्वप्नस्तमधीत्य लक्षणं श्रीवत्सादिकम्, चशब्दादान्तरबाह्यभेदभिन्नम्, निमित्तं वाक्प्रशस्तशकुनादिकं देहे भवं देह-मषकतिलकादि, उत्पाते भवमौत्पातिकं- उल्कापातदिग्दाहनिर्घातभूमिकम्पा // 394 // Page #427 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 395 // दिकम्, तथा अष्टाङ्गं च निमित्तमधीत्य, तद्यथा- भौममुत्पातं स्वप्नमान्तरिक्षमाङ्गं स्वरं लक्षणं व्यञ्जनमित्येवंरूपं श्रुतस्कन्धः१ नवमपूर्वतृतीयाचारवस्तुविनिर्गतं सुखदुःखजीवितमरणलाभालाभादिसंसूचकं निमित्तमधीत्य लोकेऽस्मिन्नतीतानि वस्तूनि द्वादश मध्ययनं अनागतानि च जानन्ति परिच्छिन्दन्ति, न च शून्यादिवादेष्वेतद् घटते, तस्मादप्रमाणकमेव तैरभिधीयत इति // 9 // 543 // समवसरणम्, एवं व्याख्याते सति आह परः-ननु व्यभिचार्यपि श्रुतमुपलभ्यते, तथाहि-चतुर्दशपूर्वविदामपि षट्स्थानपतित्वमागम उद्घष्यते / सूत्रम् 9-12 किं पुनरष्टाङ्गनिमित्तशास्त्रविदां?, अत्रचाङ्गवर्जितानां निमित्तशास्त्राणामानुष्टुभेन छन्दसाऽर्धत्रयोदशशतानि सूत्रं तावन्त्येव (543-546) पचव प्रवादचतुष्कं सहस्राणि वृत्तिस्तावत्प्रमाणलक्षा परिभाषेति, अङ्गस्य त्वर्धत्रयोदशसहस्राणि सूत्रम्, तत्परिमाणलक्षा वृत्तिरपरिमितं वार्तिकमिति, तदेवमष्टाङ्गनिमित्तवेदिनामपि परस्परतः षट्स्थानपतितत्वेन व्यभिचारित्वमत इदमाह- केई निमित्ता त्यादि, परिहारंच छान्दसत्वात्प्राकृतशैल्या वा लिङ्गव्यत्ययः, कानिचिन्निमित्तानि तथ्यानि सत्यानि भवन्ति, केषाश्चित्तु निमित्तानां निमित्तवेदिनां वा बुद्धिवैकल्यात्तथाविधक्षयोपशमाभावेन तत् निमित्तज्ञानं विपर्यास व्यत्ययमेति, आर्हतानामपि निमित्तव्यभिचारः समुपलभ्यते, किंपुनस्तीथिकानां?, तदेवं निमित्तशास्त्रस्य व्यभिचारमुपलभ्य ते अक्रियावादिनो विद्यासद्भावविद्यामनधीयानाः सन्तो निमित्तं तथा चान्यथा च भवतीति मत्वा ते आहंसु विजापलिमोक्खमेव विद्याया:-श्रुतस्य व्यभिचारेण तस्य परिमोक्षंपरित्यागमाहुः- उक्तवन्तः, यदिवा-क्रियाया अभावाद्विद्यया ज्ञानेनैव मोक्षं-सर्वकर्मच्युतिलक्षणमाहुरिति / क्वचिच्चरमपाद-3 स्यैवं पाठः, 'जाणामु लोगंसि वयंति मंद' त्ति, विद्यामनधीत्यैव स्वयमेव लोकमस्मिन् वा लोके भावान् वयं जानीमः, एवं 8 // 395 // 'मन्दाः' जडा वदन्ति, न च निमित्तस्य तथ्यता, तथाहि- कस्यचित्क्वचित्क्षुतेऽपि गच्छतः कार्यसिद्धिदर्शनात्, सच्छकुन 0 केईत्यादि (मु०)। 0 बोधवैकल्यात् यद्वा निमित्तशब्देन निमित्तशास्त्राणि तेन तद्विषयकबुद्धिवैकल्यात्। 0 स्वयं। Page #428 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 396 // सद्भावेऽपि कार्यविघातदर्शनाद्, अतो निमित्तबलेनादेशविधायिनां मृषावाद एव केवलमिति, नैतदस्ति, न हि सम्यगधीतस्य श्रुतस्कन्धः१ श्रुतस्यार्थे विसंवादोऽस्ति, यदपि षट्स्थानपतितत्वमुद्धोष्यते तदपि पुरुषाश्रितक्षयोपशमवशेन, न च प्रमाणाभासव्यभिचारे द्वादश मध्ययन सम्यक्प्रमाणव्यभिचाराशङ्का कर्तुं युज्यते, तथाहि-मरुमरीचिकानिचये जलग्राहि प्रत्यक्षंव्यभिचरतीतिकृत्वा किं सत्यजल समवसरणम्, ग्राहिणोऽपि प्रत्यक्षस्य व्यभिचारो युक्तिसंगतो भवति?, न हि मशकवर्तिरग्निसिद्धावुपदिश्यमाना व्यभिचारिणीति सूत्रम् 9-12 (543-546) सत्यधूमस्यापि व्यभिचारो, न हि सुविवेचितं कार्य कारणं व्यभिचरतीति, ततश्च प्रमातुरयमपराधोन प्रमाणस्य, एवं सुविवेचितं प्रवादचतुष्कं निमित्तश्रुतमपि न व्यभिचरतीति, यश्च क्षुतेऽपि कार्यसिद्धिदर्शनेन व्यभिचारः शङ्कयते सोऽनुपपन्नः, तथाहि- कार्याकूतात् / परतीर्थिक परिहार क्षुतेऽपि गच्छतो या कार्यसिद्धिः साऽपान्तराले इतरशोभननिमित्तबलात्संजातेत्येवमवगन्तव्यम्, शोभननिमित्तप्रस्थितस्यापीतरनिमित्तबलात्कार्यव्याघात इति, तथा च श्रुति-किल बुद्धः स्वशिष्यानाहूयोक्तवान्, यथा 'द्वादशवार्षिकमत्र दुर्भिक्षं भविष्यतीत्यतो देशान्तराणि गच्छत यूयं ते तद्वचनाद्गच्छन्तस्तेनैव प्रतिषिद्धाः यथा ‘मा गच्छत यूयम्, इहाद्यैव पुण्यवान् महासत्त्वः संजातस्तत्प्रभावात्सुभिक्षं भविष्यति' तदेवमन्तराऽपरनिमित्तसद्भावान्न तव्यभिचारशङ्केति स्थितम्॥१०॥५४४॥ साम्प्रतं क्रियावादिमतं दुदूषयिषुस्तन्मतमाविष्कुर्वन्नाह- ये क्रियात एव ज्ञाननिरपेक्षायाः दीक्षादिलक्षणाया मोक्षमिच्छन्ति ते एवमाख्यान्ति, तद्यथा-'अस्ति माता पिता अस्ति सुचीर्णस्य कर्मणः फल'मिति, किं कृत्वा त एवं कथयन्ति?- क्रियात एव सर्वं सिध्यतीति स्वाभिप्रायेण लोकं स्थावरजङ्गमात्मकं समेत्य ज्ञात्वा, किल वयं यथावस्थितवस्तुनो ज्ञातार इत्येव // 396 // मभ्युपगम्य सर्वमस्त्येवेत्येवं सावधारणं प्रतिपादयन्ति, न कथञ्चिन्नास्तीति, कथमाख्यान्ति?- तथा तथा तेन (तेन) प्रकारेण, Oमद्धष्यते (प्र०)। (c) वात्तद्व्यभि (मु०)। 0 तथा तेन प्रकारेण (प्र०)। Page #429 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः१ द्वादशमध्ययन समवसरणम्, सूत्रम् 9-12 (543-546) प्रवादचतुष्कं परतीर्थिक परिहारंच श्रीसूत्रकृताङ्गं यथा यथा क्रिया तथा तथा स्वर्गनरकादिकं फलमिति, ते च श्रमणास्तीर्थिका ब्राह्मणा वा क्रियात एव सिद्धिमिच्छन्ति, नियुक्तिश्रीशीला० किञ्च- यत् किमपि संसारे दुःखं तथा सुखं च तत्सर्वं स्वयमेवात्मना कृतम्, नान्येन कालेश्वरादिना, न चैतदक्रियावादे घटते, वृत्तियुतम् तत्र ह्यक्रियत्वादात्मनोऽकृतयोरेव सुखदुःखयोः संभवः स्यात्, एवं च कृतनाशाकृताभ्यागमौ स्याताम्, अत्रोच्यते, श्रुतस्कन्धः१ सत्यमस्त्यात्मसुखदुःखादिकम्, न त्वस्त्येव, तथाहि- यद्यस्त्येव इत्येवं सावधारणमुच्यते ततश्चन कथश्चिन्नास्तीत्यापन्नम्। // 397 // एवं च सति सर्वं सर्वात्मकमापद्येत, तथा च सर्वलोकस्य व्यवहारोच्छेदः स्यात्, न च ज्ञानरहितायाः क्रियायाः सिद्धिः, तदुपायपरिज्ञानाभावात्, न चोपायमन्तरेणोपेयमवाप्यत इति प्रतीतम्, सर्वा हि क्रिया ज्ञानवत्येव फलवत्युपलक्ष्यते, उक्तञ्चपढमं नाणं तओ दया, एवं चिट्ठति सव्वसंजए। अन्नाणी किं काही, किंवा नाही छेयपावयं // 1 // इत्यतो ज्ञानस्यापि प्राधान्यम्, नापि ज्ञानादेव सिद्धिः, क्रियारहितस्य ज्ञानस्य पङ्गोरिव कार्यसिद्धरनुपपत्तेरित्यालोच्याह-आहंसु विजाचरणं पमोक्खं ति, न ज्ञाननिरपेक्षायाः क्रियायाः सिद्धिः, अन्धस्येव, नापि क्रियाविकलस्य ज्ञानस्य पङ्गोरिव, इत्येवमवगम्य 'आहुः' उक्तवन्तः, तीर्थकरगणधरादयः, कमाहुः?, मोक्षम्, कथं?, विद्या च- ज्ञानं चरणं च-क्रिया ते द्वे अपि विद्येते कारणत्वेन यस्येति विगृह्यार्शआदित्वान्मत्वर्थीयोऽच्, असौ विद्याचरणो मोक्षः- ज्ञानक्रियासाध्य इत्यर्थः, तमेवंसाध्यं-मोक्षं प्रतिपादयन्ति। यदिवाऽन्यथा पातनिका, केनैतानि समवसरणानि प्रतिपादितानि? यच्चोक्तं यच्च वक्ष्यते इत्येतदाशङ्कयाह- ते एवमक्खंती | त्यादि, अनिरुद्धा- क्वचिदप्यस्खलिता प्रज्ञायतेऽनयेति प्रज्ञा- ज्ञानं येषां तीर्थकृतां तेऽनिरुद्धप्रज्ञाः, त एवं अनन्तरोक्तया / 0प्रथमं ज्ञानं ततो दया एवं तिष्ठति सर्वसंयतः। अज्ञानी किं करिष्यति किंवा ज्ञास्यति छेकपापकं॥१॥ ज्ञानस्य ज्ञानिनां चैव, निन्दाप्रद्वेषमत्सरैः। उपघातैश्च विघ्नैश्च, ज्ञानघ्नं कर्म बध्यते // 2 // केषुचिदादर्शेषु दृश्यते श्लोकोऽयमशुभक्रियाया ज्ञानपूर्विकायाः फलवत्ताज्ञापनाय न तदा विरोधः 0 प्रणीतानि' इत्यपि / Page #430 -------------------------------------------------------------------------- ________________ 18888888888888888 द्वादश श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः 1 / / 398 // मध्ययन समवसरणम्, प्रक्रियया सम्यगाख्यान्ति-प्रतिपादयन्ति लोकं चतुर्दशरज्ज्वात्मकं स्थावरजङ्गमाख्यं वा समेत्य केवलज्ञानेन करतलामल- श्रुतस्कन्धः 1 कन्यायेन ज्ञात्वा तथागता:- तीर्थकरत्वं केवलज्ञानं च गताः, श्रमणाः साधवो ब्राह्मणाः संयतासंयताः, लौकिकी वाचोयुक्तिः, किम्भूतास्त एवमाख्यान्तीति सम्बन्धः, तथा तथेति वा क्वचित्पाठा, यथा यथा समाधिमार्गो व्यवस्थितस्तथा / तथा कथयन्ति , एतच्च कथयन्ति- यथा यत्किञ्चित्संसारान्तर्गतानामसुमतांदुःखं- असातोदयस्वभावम्, तत्प्रतिपक्षभूतं च / सूत्रम् 9-12 (543-546) सातोदयापादितं सुखम्, तत्स्वयं- आत्मना कृतम्, नान्येन कालेश्वरादिना कृतमिति, तथा चोक्तं- सव्वो पुवकयाणं कम्माणं प्रवादचतुष्कं पावए फलविवागं / अवराहेसु गुणेसु य णिमित्तमित्तं परो होइ॥१॥ एतच्चाहुस्तीर्थकरगणधरादयः, तद्यथा-विद्या- ज्ञानं चरणं-8 परतीर्थिक परिहारंच चारित्रं क्रिया तत्प्रधानो मोक्षस्तमुक्तवन्तो, न ज्ञानक्रियाभ्यां परस्परनिरपेक्षाभ्यामिति, तथा चोक्तं-क्रियां च सज्ज्ञानवियोगनिष्फलां, क्रियाविहीनां च विबोधसम्पदम् / निरस्यता क्लेशसमूहशान्तये, त्वया शिवायालिखितेव पद्धतिः॥१॥॥११॥ 545 // किञ्च- ते तीर्थकरगणधरादयोऽतिशयज्ञानिनोऽस्मिन् लोके चक्षुरिव चक्षुर्वर्तन्ते, यथा हि चक्षुर्योग्यदेशावस्थितान् / पदार्थान् परिच्छिनत्ति एवं तेऽपि लोकस्य यथावस्थितपदार्थाविष्करणं कारयन्ति, तथाऽस्मिन् लोके ते नायकाः-प्रधानाः, तुशब्दो विशेषणे, सदुपदेशदानतो नायका इति, एतदेवाह- मार्ग ज्ञानादिकं मोक्षमार्ग अनुशासति कथयन्ति प्रजना-प्रजायन्त इति प्रजाः- प्राणिनस्तेषाम्, किम्भूतं?, हितम्, सद्गतिप्रापकमनर्थनिवारकं च, किञ्च- चतुर्दशरज्वात्मके लोके पञ्चास्तिकायात्मके वा येन येन प्रकारेण द्रव्यास्तिकनयाभिप्रायेण यद्वस्तुशाश्वतं तत्तथा आहुः उक्तवन्तः, यदिवालोकोऽयं प्राणिगणः संसारान्तर्वर्ती यथा यथा शाश्वतो भवति तथा तथैवाहुः, तद्यथा- यथा यथा मिथ्यादर्शनाभिवृद्धिस्तथा तथा शाश्वतो लोकः, (r) नेदं प्रत्यन्तरे। ॐ सर्वः पूर्वकृतानां कर्मणां प्राप्नोति फलविपाकम्। अपराधेषु गुणेषु च निमित्तमात्रं परो भवति // 1 // ॐ तत्तथा ‘त आहुः' (मु०)। // 398 // Page #431 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 399 // श्रुतस्कन्ध:१ द्वादशमध्ययन समवसरणम्, सूत्रम् 13-16 (547-550) प्रवादचतुष्कं परतीर्थिक परिहारंच तथाहि-तत्र तीर्थकराहारकवा :सर्व एव कर्मबन्धाः सम्भाव्यन्त इति,तथा च महारम्भादिभिश्चतुर्भिः स्थानैर्जीवा नरकायुष्कं यावन्निवर्तयन्ति तावत्संसारानुच्छेद इति, अथवा यथा यथा रागद्वेषादिवृद्धिस्तथा तथा संसारोऽपि शाश्वत इत्याहुः, यथा यथा च कर्मोपचयमात्रा तथा तथैव संसाराभिवृद्धिरिति / दुष्टमनोवाक्कायाभिवृद्धौ वा संसाराभिवृद्धिरवगन्तव्या, तदेवं संसारस्याभिवृद्धिर्भवति / यस्मिंश्च संसारे, प्रजायन्त इति प्रजाः जन्तवः, हे मानव!, मनुष्याणामेव प्रायश उपदेशार्हत्वान्मानवग्रहणम्, सम्यग्नारकतिर्यङ्नरामरभेदेन प्रगाढाः प्रकर्षेण व्यवस्थिता इति // 12 // 546 // लेशतो जन्तुभेदप्रदर्शनद्वारेण तत्पर्यटनमाह जे रक्खसाया जमलोइयायाँ, जे वा सुरा गंधव्वा य काया। आगासगामी य पुढोसिया जे, पुणो पुणो विप्परियासुर्वेति // सूत्रम् 13 // ( // 547 // ) जमाहु ओहं सलिलं अपारगं, जाणाहिणं भवगहणं दुमोक्खं / जंसी विसन्ना विसयंगणाहिं, दुहओऽवि लोयं अणुसंचरंति // सूत्रम् 14 // ( // 548 // ) न कम्मुणा कम्म खति बाला, अकम्मुणा कम्म खवेंति धीरा / मेधाविणो लोभमयावतीता, संतोसिणो नो पकरेंति पावं॥ सूत्रम् 15 // ( // 549 // ) ते तीयउप्पन्नमणागयाई, लोगस्स जाणंति तहागयाइं। णेतारो अन्नेसि अणन्नणेया, बुद्धा हु ते अंतकडा भवंति // सूत्रम् 16 // ( // 550 // ) 0 वर्जाः (प्र०)। यथा च महा० (प्र०) 0 रक्खसा वा जमलोइया वा (मु०)। ||399 // Page #432 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 400 // ये केचन व्यन्तरभेदा राक्षसात्मानः, तद्हणाच्च सर्वेऽपि व्यन्तरा गृह्यन्ते तथा यमलौकिकात्मानः, अ(म्बाम्ब)म्बादयस्त | श्रुतस्कन्ध:१ दुपलक्षणात्सर्वे भवनपतयः तथा ये च सुराः सौधर्मादिवैमानिकाः, चशब्दाज्ज्योतिष्काः सूर्यादयः, तथा ये गान्धर्वा विद्याधरा द्वादश मध्ययन व्यन्तरविशेषा वा, तद्हणं च प्राधान्यख्यापनार्थम्, तथा कायाः पृथिवीकायादयः षडपि गृह्यन्त इति / पुनरन्येन प्रकारेण समवसरणम्, सत्त्वान्संजिघृक्षुराह- ये केचन आकाशगामिनः संप्राप्ताकाशगमनलब्धयश्चतुर्विधदेवनिकायविद्याधरपक्षिवायवः, तथा ये च। सूत्रम् 13-16 (547-550) पृथिव्याश्रिताः पृथिव्यप्तेजोवनस्पतिद्वित्रिचतुष्पञ्चेन्द्रियास्ते सर्वेऽपि स्वकृतकर्मभिः पुनःपुनर्विविधं- अनेकप्रकारं पर्यासं प्रवादचतुष्कं परिक्षेपमरहट्टघटीन्यायेन परिभ्रमणमुप-सामीप्येन यान्ति- गच्छन्तीति // 13 // 547 // किञ्चान्यत्-यं संसारसागरं आहुः-3 परतीर्थिक उक्तवन्तस्तीर्थकरगणधरादयस्तद्विदः, कथमाहुः?- स्वयम्भुरमणसलिलौघवदपारम्, यथा स्वयम्भुरमणसलिलौघो न परिहारंच केनचिजलचरेण स्थलचरेण वा लयितुं शक्यते एवमयमपि संसारसागरः सम्यग्दर्शनमन्तरेण लवयितुं न शक्यत इति दर्शयति-जानीहि अवगच्छ णमिति वाक्यालङ्कारे, भवगहनमिदं-चतुरशीतियोनिलक्षप्रमाणं यथासम्भवं सङ्खयेयासङ्खयेयानन्तस्थितिकं दुःखेन मुच्यत इति दुर्मोक्ष-दुरुत्तरमस्तिवादिनामपि , किं पुनर्नास्तिकानां?, पुनरपि भवगहनोपलक्षितं संसारमेव / / विशिनष्टि- यत्र यस्मिन् संसारे सावद्यधर्मानुष्ठायिनः कुमार्गपतिता असत्समवसरणग्राहिणो विषण्णा अवसक्ता विषयप्रधाना अङ्गना विषयाङ्गनास्ताभिः, यदिवा विषयाश्चाङ्गनाश्च विषयाङ्गनास्ताभिर्वशीकृताः सर्वत्र सदनुष्ठानेऽवसीदन्ति, त एवं विषयाङ्गनादिके पङ्के विषण्णा द्विधाऽपि आकाशाश्रितं पृथिव्याश्रितं च लोकम्, यदिवा स्थावरजङ्गमलोकं अनुसञ्चरन्ति / गच्छन्ति, यदिवा-'द्विधाऽपि' इति लिङ्गमात्रप्रव्रज्ययाऽविरत्या च रागद्वेषाभ्यांवालोकं-चतुर्दशरज्वात्मकं स्वकृतकर्मप्रेरिता O०पारगम् (प्र०)। 0 सम्यग्दर्शनिनम० (प्र०)। 0 ०कर्मानुष्ठा० (मु०)। // 400 // Page #433 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 401 // श्रुतस्कन्धः 1 द्वादशमध्ययन समवसरणम्, सूत्रम् 13-16 (547-550) प्रवादचतुष्कं परतीर्थिक परिहारंच अनुसञ्चरन्ति बम्भ्रम्यन्त इति // 14 // 548 // किशान्यत्-ते एवमसत्समवसरणाश्रिता मिथ्यात्वादिभिर्दोषैरभिभूताःसावद्येतरविशेषानभिज्ञाः सन्तः कर्मक्षपणार्थमभ्युद्यता निर्विवेकतया सावद्यमेव कूर्म कुर्वते, न च कर्मणा सावद्यारम्भेण कर्म पापं क्षपयन्ति व्यपनयन्ति, अज्ञानत्वाद्बाला इव बालास्त इति, यथा च कर्म क्षप्यते तथा दर्शयति- अकर्मणा तु आश्रवनिरोधेन तु अन्तशः शैलेश्यवस्थायां कर्म क्षपयन्ति वीराः महासत्त्वाः सद्वैद्या इव चिकित्सयाऽऽमयानिति / मेधा-प्रज्ञा सा विद्यते येषां ते मेधाविनः-हिताहितप्राप्तिपरिहाराभिज्ञालोभमयं परिग्रहमेवातीताः परिग्रहातिक्रमाल्लोभातीता:- वीतरागा इत्यर्थः, सन्तोषिणः येन केनचित्सन्तुष्टा अवीतरागा अपीति, यदिवा यत एवातीतलोभा अत एव सन्तोषिण इति, त एवंभूता भगवन्तः पापं असदनुष्ठानापादितं कर्म न कुर्वन्ति नाददति, क्वचित्पाठः, 'लोभभयादतीता' लोभश्च भयं च समाहारद्वन्द्वः, लोभाद्वा भयं तस्मादतीताः सन्तोषिण इति, न पुनरुक्ताशङ्का विधेयेति, अतो (विधेयाऽत्र यतो)लोभातीतत्वेन प्रतिषेधांशो दर्शितः, सन्तोषिण इत्यनेन च विध्यंश इति, यदिवा लोभातीतग्रहणेन समस्तलोभाभावः संतोषिण इत्यनेन तु सत्यप्यवीतरागत्वे नोत्कटलोभा इति लोभाभावं दर्शयन्नपरकषायेभ्यो लोभस्य प्राधान्यमाह, ये च लोभातीतास्तेऽवश्यं पापं न कुर्वन्ति इति स्थितम् ॥१५॥५४९॥येच लोभातीतास्ते किम्भूता भवन्ति इत्याह-ते वीतरागा अल्पकषाया वालोकस्य पञ्चास्तिकायात्मकस्य प्राणिलोकस्य वाऽतीतानि-अन्यजन्माचरितानि उत्पन्नानि-वर्तमानावस्थायीनि अनागतानि- च भवान्तरभावीनि सुखदुःखादीनि तथागतानि यथैव स्थितानि तथैव अवितथं जानन्ति, न विभङ्गज्ञानिन इव विपरीतं पश्यन्ति, तथा ह्यागमःअणगारे णं भंते! माई मिच्छादिट्ठी रायगिहे णयरे समोहए वाणारसीए नयरीए रूवाइं जाणइ पासइ?,जाव से से दंसणे विवज्जासे भवती O०मप्यद्यता (प्र०)0 अज्ञत्वाद (प्र०)10 क्षिप्यते (म)10 शैलेश्यवस्थया कर्म क्षपयन्ति धाराः (प्र०)IOलोभभयावतीया (प्र०)10 अनगारो भदन्त! मायी मिथ्यादृष्टिः राजगृहे नगरे समवहतः वाराणस्यां नगर्यां रूपाणि जानाति पश्यति?, यावत्स तस्य दर्शनविपर्यासो भवति / // 401 // Page #434 -------------------------------------------------------------------------- ________________ नियुक्ति श्रुतस्कन्धः१ द्वादशमध्ययन समवसरणम्, सूत्रम् 17-20 (551-554) प्रवादचतुष्कं परतीर्थिक परिहारंच श्रीसूत्रकृताङ्ग त्यादि, ते चातीतानागतवर्तमानज्ञानिनः प्रत्यक्षज्ञानिनश्चतुर्दशपूर्वविदो वाऽप्रत्यक्षज्ञानिनः अन्येषां संसारोत्तितीपणां भव्यानां मोक्षं प्रति नेतारः सदुपदेशंवा प्रत्युपदेष्टारो भवन्ति, न च ते स्वयम्बुद्धत्वादन्येन नीयन्ते- तत्त्वावबोधं कार्य (धवन्तः क्रिय) श्रीशीला० वृत्तियुतम् न्त इत्यनन्यनेयाः, हिताहितप्राप्तिपरिहारं प्रति नान्यस्तेषां नेता विद्यत इति भावः / ते च बुद्धाः स्वयंबुद्धास्तीर्थकरगणधराद श्रुतस्कन्ध:१ यः, हुशब्दश्चशब्दार्थे विशेषणेवा, तथा च प्रदर्शित एव, ते च भवान्तकराः संसारोपादानभूतस्य वा कर्मणोऽन्तकरा भवन्तीति / // 402 // 16 // 550 // यावदद्यापि भवान्तं न कुर्वन्ति तावत्प्रतिषेध्यमंशं दर्शयितुमाह तेणेव कुव्वंतिण कारवंति, भूताहिसंकाइ दुगुंछमाणा / सया जता विप्पणमंति धीरा, विण्णत्ति (ण्णाय) धीराय हवंति एगे॥ सूत्रम् 17 // // 551 // ) डहरे य पाणे वुड्ढे य पाणे, ते आत्तओपासइ सव्वलोए। उव्वेहती लोगमिणं महंतं, बुद्धेऽपमत्तेसुपरिव्वएजा / / सूत्रम् 18 / / ( // 552 // ) जे आयओ परओवाविणच्चा, अलमप्पणो होंति अलंपरेसिं / तं जोइभूतं च सया वसेज्जा, जे पाउकुजा अणुवीति धम्मं / सूत्रम् 19 / / ( / / 553 // ) अत्ताण जो जाणति जो य लोग, गइंच जो जाणइ णागइंच। जो सासयं जाण असासयंच, जातिं (च) मरणंच जणोववायं // सूत्रम् 20 // ( // 554 // ) ते प्रत्यक्षज्ञानिनः परोक्षज्ञानिनो वा विदितवेद्याः सावधमनुष्ठानं भूतोपमर्दाभिशङ्कया पापं कर्म जुगुप्समानाः सन्तो न स्वतः ®वा परोक्षज्ञानिन: (मु०)। ॐ तदा स्वयं पदार्थानां ज्ञातारस्ते इति स्वयमित्यादि। 0 तत्त्वावबोधकार्य त इत्य० प्र०। 0 च (प्र०)। 9 जुगुप्सन्तः प्र० जुगुप्सां कुर्वन्त इति नामधातोः चैव शतरि / // 40 Page #435 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 403 // श्रुतस्कन्धः१ द्वादशमध्ययन समवसरणम्, सूत्रम् 17-20 (551-554) प्रवादचतुष्कं परतीर्थिक परिहारंच कुर्वन्ति, नाप्यन्येन कारयन्ति, कुर्वन्तमप्यपरं नानुमन्यन्ते / तथा स्वतो न मृषावादं जल्पन्ति नान्येन जल्पयन्ति नाप्यपरं जल्पन्तमनुजानन्ति, एवमन्यान्यपि महाव्रतान्यायोज्यानीति / तदेवं सदा सर्वकालं यताः संयताः पापानुष्ठानान्निवृत्ता विविधंसंयमानुष्ठानं प्रति प्रणमन्ति प्रवीभवन्ति। के ते?- धीराः महापुरुषा इति। तथैके केचन हेयोपादेयं विज्ञायापि शब्दात् सम्यक्परिज्ञाय तदेव निःशहूं यज्जिनैः प्रवेदितमित्येवंकृतनिश्चयाः कर्मणि विदारयितव्ये वीरा भवन्ति, यदिवा परीषहोपसर्गानीकविजयाद्वीरा इति पाठान्तरं वा 'विण्णत्तिवीरा य भवंति एगे' एके केचन गुरुकर्माणोऽल्पसत्त्वाः विज्ञप्तिः- ज्ञानम्, तन्मात्रेणैव वीरा नानुष्ठानेन, न च ज्ञानादेवाभिलषितार्थावाप्तिरुपजायते, तथाहि- अधीत्य शास्त्राणि भवन्ति मूर्खा, यस्तु / क्रियावान् पुरुषः स विद्वान् / संचिन्त्यतामौषधमातुरं हि, न ज्ञानमात्रेण करोत्यरोगम्॥१॥॥ 17 // 551 // कानि पुनस्तानि भूतानि? यच्छङ्कयाऽऽरम्भं जुगुप्सन्ति सन्त इत्येतदाशङ्कयाह- ये केचन डहरे त्ति लघवः कुन्थ्वादयः सूक्ष्मा वा, ते सर्वेऽपि प्राणाः- प्राणिनः ये च वृद्धाः- बादरशरीरिणस्तान्सर्वानप्यात्मतुल्यान्- आत्मवत्पश्यति-सर्वस्मिन्नपि लोके यावत्प्रमाणं मम तावदेव कुन्थोरपि, यथा वा मम दुःखमनभिमतमेवं सर्वलोकस्यापि, सर्वेषामपि प्राणिनांदुःखमुत्पद्यते, दुःखाद्वोद्विजन्ति, तथा चागमः- पुढविकाए णं भंते! अक्ते समाणे केरिसयं वेयणं वेयइ! इत्याद्याः सूत्रालापकाः, इति मत्वा तेऽपि नाक्रमितव्या न संघट्टनीयाः, इत्येवं यः पश्यति स पश्यति / तथा लोकमिमं महान्तमुत्प्रेक्षते, षड्जीवसूक्ष्मबादरभेदैराकुलत्वान्महान्तम्, यदि वाऽनाद्यनिधनत्वान्महान् लोकः, तथाहि- भव्या अपि केचन सर्वेणापि कालेन न सेत्स्यन्तीति, यद्यपि द्रव्यतः | Oचकारोऽपिशब्दार्थे यद्वा धीरावि इति भविष्यति। 00 य वा त० प्र०10 सम्बन्धे षष्ठी अपिना देशादिव्यवच्छेदः। 0 उपचरितसर्वत्वव्यवच्छेदाय, भिन्नं वा 8 वाक्यमेतत्। 9 पृथ्वीकायिको भदन्त! आक्रान्तः सन् कीदृशी वेदनां वेदयति?10 वाऽनादिनिध० (प्र०)। // 403 // Page #436 -------------------------------------------------------------------------- ________________ द्वादश मध्ययन श्रीसूत्रकृताङ्ग षड्द्रव्यात्मकत्वात् क्षेत्रतश्चतुर्दशरज्जुप्रमाणतया सावधिको लोकस्तथापि कालतो भावतश्चानाद्यनिधनत्वात्पर्यायाणां श्रुतस्कन्धः 1 नियुक्तिश्रीशीला० चानन्तत्वान्महान् लोकस्तमुत्प्रेक्षत इति / एवं च लोकमुत्प्रेक्षमाणो बुद्धः- अवगततत्त्वः सर्वाणि प्राणिस्थानान्यशाश्वतानि, वृत्तियुतम् तथा नात्रापसदे संसारे सुखलेशोऽप्यस्तीत्येवं मन्यमानः अप्रमत्तेषु संयमानुष्ठायिषु यतिषु मध्ये तथाभूत एव परिः- समन्ताद्ब्रजेत् / समवसरणम्, श्रुतस्कन्धः१ परिव्रजेत्, यदिवा बुद्धः सन् प्रमत्तेषु गृहस्थेषु अप्रमत्तः सन् संयमानुष्ठाने परिव्रजेदिति // 18 // 552 // किञ्च- यः स्वयं सर्वज्ञ // 404 // (551-554) आत्मनस्त्रैलोक्योदरविवरवर्तिपदार्थदर्शी यथाऽवस्थितं लोकं ज्ञात्वा तथा यश्च गणधरादिकः परतः तीर्थकरादेर्जीवादीन् / प्रवादचतुष्कं पदार्थान् विदित्वा परेभ्य उपदिशति स एवंभूतो हेयोपादेयवेदी आत्मनस्त्रातुमलं आत्मानं संसारावटात्पालयितुं समर्थो भवति, परतीर्थिक परिहारंच तथा परेषां च सदुपदेशदानतस्त्राता जायते, तं सर्वज्ञं स्वत एव सर्ववेदिनं तीर्थकरादिकं परतोवेदिनंच गणधरादिकं ज्योतिर्भूतं पदार्थप्रकाशकतया चन्द्रादित्यप्रदीपकल्पमात्महितमिच्छन् संसारदुःखोद्विग्नः कृतार्थमात्मानं भावयन्सततं अनवरतं आवसेत् / सेवेत, गुर्वन्तिक एव यावज्जीवं वसेत्, तथा चोक्तं-नाणस्स होइ भागी थिरयरओ दंसणे चरित्ते य। धन्ना आवकहाए गुरुकुलवासं कण मुंचंति॥१॥क एवं कुर्युः? इति दर्शयति-ये कर्मपरिणतिमनुविचिन्त्य माणुस्सखेत्तजाइइत्यादिना दुर्लभांच सद्धर्मावाप्ति सद्धर्म वा श्रुतचारित्राख्यं क्षान्त्यादिदशविधसाधुधर्मं श्रावकधर्म वा अनुविचिन्त्य पर्यालोच्य ज्ञात्वा वा तमेव धर्म यथोक्तानुष्ठानतः प्रादुष्कुर्युः प्रकटयेयुः ते गुरुकुलवासं यावज्जीवमासेवन्त इति, यदिवा ये ज्योतिर्भूतमाचार्य सततमासेवन्ति त एवागमज्ञा धर्ममनुविचिन्त्य 'लोकं' पञ्चास्तिकायात्मकं चतुर्दशरज्ज्वात्मकं वा प्रादुष्कुर्युरिति क्रिया॥ 19 // 553 // // 404 // किंचान्यत्- यो ह्यात्मानं परलोकयायिनं शरीराव्यतिरिक्तं सुखदुःखाधारं जानाति यश्चात्महितेषु प्रवर्तते स आत्मज्ञो भवति / ®र्वाणि स्थाना० प्र० / ॐ ज्ञानस्य भवति भागी स्थिरतरो दर्शने चारित्रे च। धन्या यावत्कथं गुरुकुलवासं न मुञ्चन्ति॥१॥ Page #437 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 405 // येन चात्मा यथावस्थितस्वरूपोऽहंप्रत्ययग्राह्यो निख़तों भवति तेनैवायं सर्वोऽपिलोकः प्रवृत्तिनिवृत्तिरूपो विदितो भवति, स एव चात्मज्ञोऽस्तीत्यादिक्रियावादं भाषितुमर्हतीति द्वितीयवृत्तस्यान्ते क्रिया। यश्च लोकंचराचरं वैशाखस्थानस्थकटिस्थकरयुग्मपुरुषाकारंचशब्दादलोकं चानन्ताकाशास्तिकायमात्रंजानाति, यश्च जीवानां आगतिं आगमनं कुतः समागता नारकास्तिर्यचो मनुष्या देवावा? कर्मभिर्नारकादित्वेनोत्पद्यन्ते? एवं यो जानाति, तथा अनागतिं च अनागमनं च, कुत्र गतानां नागमनं भवति? चकारात्तद्गमनोपायं च सम्यग्दर्शनज्ञानचारित्रात्मकं यो जानाति, तत्रानागति:- सिद्धिरशेषकर्मच्युतिरूपा लोकाग्राकाशदेशस्थानरूपा वा ग्राह्या, सा च सादिरपर्यवसाना / यश्च शाश्वतं नित्यं सर्ववस्तुजातं द्रव्यास्तिकनयाश्रयणाद् अशाश्वतं वाऽनित्यं प्रतिक्षणविनाशरूपं पर्यायनयाश्रयणात्, चकारान्नित्यानित्यं चोभयाकारं सर्वमपि वस्तुजातं यो जानाति, तथा ह्यागमः- णेरइया दव्वट्ठयाए सासया भावट्ठयाए असासयाएवमन्येऽपि तिर्यगादयो द्रष्टव्याः। अथवा निर्वाणं-शाश्वतं संसार:- अशाश्वतस्तद्गतानां संसारिणांस्वकृतकर्मवशगानामितश्चेतश्चगमनादिति / तथा जातिं उत्पत्तिं नारकतिर्यमनुष्यामरजन्मलक्षणां मरणं च आयुष्कक्षयलक्षणम्, तथा जायन्त इति जनाः- सत्त्वास्तेषामुपपातं यो जानाति, सच नारकदेवयोर्भवतीति, अत्र च जन्मचिन्तायामसुमतामुत्पत्तिस्थानं योनिर्भणनीया, सा च सचित्ताऽचित्ता मिश्रा च तथा शीता उष्णा मिश्रा च तथा संवृता विवृता मिश्राचेत्येवंसप्तविंशतिविधेति ।मरणं-पुनस्तिर्यजनुष्ययोः, च्यवनं-ज्योतिष्कवैमानिकानांउद्वर्तना-2 भवनपतिव्यन्तरनारकाणामिति // 20 // 554 // किञ्च अहोऽवि सत्ताण विउट्टणं च, जो आसवं जाणति संवरं च / दुक्खं च जो जाणति निजरंच, सो भासिउमरिहइ किरियवादं॥ 00 भिज्ञातो प्र० 0 मनुष्या देवाः ? 0 श्रयाद् (मु०)। 0 नैरयिका द्रव्यार्थतया शाश्वता भावार्थतया अशाश्वताः। श्रुतस्कन्ध:१ द्वादशमध्ययन समवसरणम्, सूत्रम् 17-20 (551-554) प्रवादचतुष्कं परतीर्थिक परिहारंच सूत्रम् 21-22 (555-556) नैयायिक तत्वनिरास: // 405 // Page #438 -------------------------------------------------------------------------- ________________ द्वादशमध्ययन श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 406 // सूत्रम् 21 // ( // 555 // ) श्रुतस्कन्धः१ सद्देसुरूवेसु असज्जमाणो, गंधेसु रसेसु अदुस्समाणे / णो जीवितं णो मरणाहिकंखी, आयाणगुत्ते वलया विमुक्के॥सूत्रम् 22 // समवसरणम्, (॥५५६॥)॥त्तिबेमि / इति श्रीसमवसरणाध्ययनं द्वादशमं समत्तं // (गाथाग्र०५६८) सूत्रम् 21-22 सत्त्वानां स्वकृतकर्मफलभुजामधस्तान्नारकादौ दुष्कृतकर्मकारिणां विविधां विरूपांवा कुट्टना- जातिजरामरणरोगशोककृतां (555-556) नैयायिक शरीरपीडाम्, चशब्दात्तदभावोपायं यो जानाति, इदमुक्तं भवति- सर्वार्थसिद्धादारतोऽधःसप्तमी नरकभुवं यावदसुमन्तःतत्वनिरास: सकर्माणो विवर्तन्ते, तत्रापि ये गुरुतरकर्माणस्तेऽप्रतिष्ठाननरकयायिनो भवन्तीत्येवं यो जानीते / तथा आश्रवत्यष्टप्रकार कर्म येन स आश्रवः, स च प्राणातिपातरूपो रागद्वेषरूपो वा मिथ्यादर्शनादिको वेति तं तथा संवरं आश्रवनिरोधरूपं यावदशेषयोगनिरोधस्वभावम्, चकारात्पुण्यपापे च यो जानीते तथा दुःखं असातोदयरूपं तत्कारणं च यो जानाति सुखं चल तद्विपर्ययभूतं यो जानाति, तपसा यो निर्जरां च, इदमुक्तं भवति- यः कर्मबन्धहेतून् तद्विपर्यासहेतूंश्च तुल्यतया जानाति, तथाहि- यथाप्रकारा यावन्तः, संसारावेशहेतवः / तावन्तस्तद्विपर्यासा, निर्वाणावेशहेतवः॥१॥स एव परमार्थतो भाषितुं वक्तुमर्हति, किं तद्? इत्याह- क्रियावादम्, अस्ति जीवोऽस्ति पुण्यमस्ति पापमस्ति च पूर्वाचरितस्य कर्मणः फलमित्येवंरूपं वादमिति / तथाहि-जीवाजीवाश्रवसंवरबन्धपुण्यपापनिर्जरामोक्षरूपानवापि पदार्थाः श्लोकद्वयेनोपात्ताः, तत्र य आत्मानं जानातीत्यनेन / जीवपदार्थः, लोकमित्यनेनाजीवपदार्थः, तथा गत्यनागतिः शाश्वतेत्यादिनाऽनयोरेव स्वभावोपदर्शनं कृतम्, तथाऽऽश्रवसंवरौ स्वरूपेणैवोपात्तौ, दुःखमित्यनेन तु बन्धपुण्यपापानि गृहीतानि, तदविनाभावित्वाद्दुःखस्य, निर्जरायास्तु स्वाभिधानेनैवो ®आदिनाऽशाश्वतं / ॐ अजीवपक्षेऽनागतिः स्थितिः यद्वा जीवानां ते अजीवकृते इति। ॐवैषयिकसुखस्य दुःखरूपत्वान्न दुःखस्य पुण्याविनाभावत्वानुपपत्तिः। Page #439 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 407 // श्रुतस्कन्धः१ द्वादशमध्ययनं समवसरणम्, सूत्रम् 21-22 नैयायिक तत्वनिरास: पादानम्, तत्फलभूतस्य च मोक्षस्योपादानं द्रष्टव्यमिति, तदेवमेतावन्त एव पदार्थास्तदभ्युपगमेन चास्तीत्यादिकः क्रियावादोऽभ्युपगतोभवतीति, यश्चैतान् पदार्थान् ‘जानाति' अभ्युपगच्छति स परमार्थतः क्रियावादंजानाति / ननु चापरदर्शनोक्तपदार्थपरिज्ञानेन सम्यग्वादित्वं कस्मान्नाभ्युपगम्यते?, तदुक्तपदार्थानामेवाघटमानत्वात्, तथाहि-नैयायिकदर्शनेन तावत्प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानानीत्येते षोडश पदार्था अभिहिताः, तत्र हेयोपादेय-(निवृत्ति) प्रवृत्तिरूपतया येन पदार्थपरिच्छित्तिः क्रियते तत्प्रमीयतेऽनेनेति प्रमाणम्, तच्च प्रत्यक्षानुमानोपमानशाब्दभेदाच्चतुर्द्धा, तत्रेन्द्रियार्थसंनिकर्षोत्पन्नं ज्ञानमव्यपदेश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षम्, तदत्रेन्द्रियार्थयोर्यः सम्बन्धस्तस्माद्यदुत्पन्नम्, नाभिव्यक्तम्, ज्ञानम्, न सुखादिकम् , अव्यपदेश्यमिति व्यपदेश्यत्वेशाब्दप्राप्तेः, अव्यभिचारि, न द्विचन्द्रज्ञानवद्व्यभिचरतीति, व्यवसायात्मकमिति निश्चयात्मकं प्रत्यक्षम्, तत्रास्य प्रत्यक्षता न बुध्य(युज्य)ते, तथाहि- यत्रात्माऽर्थग्रहणं प्रति साक्षाव्याप्रियते तदेव प्रत्यक्षम्, तच्चावधिमनःपर्यायकेवलात्मकम्, एतच्चापरोपाधिद्वारेण प्रवृत्तेरनुमानवत्परोक्षमिति, उपचारप्रत्यक्षं तु स्यात्, न चोपचारस्तत्त्वचिन्तायां व्याप्रियत इति / अनुमानमपि पूर्ववच्छेषवत्सामान्यतो दृष्टमिति त्रिधा, तत्र कारणात्कार्यानुमानं पूर्ववत् कार्यात्कारणानुमानं शेषवत् सामान्यतो दृष्टं तु चूतमेकं विकसितं दृष्ट्वा पुष्पिताश्चुता जगतीति यदिवा देवदत्तादौ गतिपूर्विकांस्थानात् स्थानान्तरावाप्तिं दृष्ट्राऽऽदित्येऽपि गत्यनुमानमिति, तत्राप्यन्यथानुपपत्तिरेव गमिका, न कारणादिकम्, तया विना कारणस्य कार्य प्रति व्यभिचारात्, यत्र तु सा विद्यते ®ज्ञानाच्छ्रद्धा ततः प्ररूपणेति सम्यग्वादित्वशङ्का / 0 जैनानां ह्यात्मा ज्ञानस्वरूप इतीन्द्रियादिनाऽभिव्यज्यते ज्ञानं तेषां तूत्पद्यते / 0 सुखस्यापीन्द्रियार्थोत्पन्नत्वात्। तद्धि (मु०)। 7 इन्द्रियार्थोत्थम् / // 407 // Page #440 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 408 // तत्र कार्यकारणादिव्यतिरेकेणापि गम्यगमकभावो दृष्टः, तद्यथा- भविष्यति शकटोदयः, कृत्तिकादर्शनादिति, तदुक्तं श्रुतस्कन्धः 1 अन्यथाऽनुपपन्नत्वं, यत्र तत्र त्रयेण किम्? / नान्यथाऽनुपपन्नत्वं, यत्र तत्र त्रयेण किम्? // 1 // अपिच- प्रत्यक्षस्याप्रामाण्ये द्वादश मध्ययनं तत्पूर्वकस्यानुमानस्याप्रामाण्यमिति / प्रसिद्धसाधर्म्यात्साध्यसाधनमुपमानम्, यथा गौर्गवयस्तथा, अत्र च सज्ञासज्ञि समवसरणम्, सम्बन्धप्रतिपत्तिरुपमानार्थः, अत्रापि सिद्धायामन्यथाऽनुपपत्तावनुमानलक्षणत्वेन तत्रैवान्तर्भावात्पृथक्प्रमाणत्वमनुपपन्नमेव, सूत्रम् 21-22 (555-556) अथ नास्त्यन्यथानुपपत्तिस्ततो व्यभिचारादप्रमाणतोपमानस्य ।शाब्दमपिन सर्वं प्रमाणम्, किंतर्हि?, आप्तप्रणीतस्यैवागमस्य नैयायिक प्रामाण्यम्, न चाहव्यतिरेकेणापरस्याप्तता युक्तियुक्तेति, एतच्चान्यत्र निर्लोठितमिति / किञ्च- सर्वमप्येतत्प्रमाणमात्मनोल तत्वनिरास: ज्ञानं ज्ञानं चात्मनो गुणः (गुणश्च) पृथक्पदार्थतयाऽभ्युपगन्तुं न युक्तो, रूपरसादीनामपि पृथक्पदार्थताऽऽपत्तेः, अथ प्रमेयग्रहणेनेन्द्रियार्थतया तेऽप्याश्रिताः, सत्यमाश्रिताः, न तु युक्तियुक्ताः, तथाहि- द्रव्यव्यतिरेकेण तेषामभावात् तद्हणे चल तेषामपि ग्रहणं सिद्धमेवेति न युक्तं पृथगुपादानम् / प्रमेयं त्वात्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गाः, तत्रात्मा सर्वस्य द्रष्टोपभोक्ता चे(स चे)च्छाद्वेषप्रयत्नसुखदुःखज्ञानानुमेयः, स च जीवपदार्थतया गृहीत एवास्माभिरिति, शरीरं तु तस्य भोगायतनम् , भोगायतनानीन्द्रियाणि, भोक्तव्या इन्द्रियार्थाः, एतदपि शरीरादिकं जीवाजीवग्रहणेनोक्तमस्माभिरिति / उपयोगो बुद्धिरित्येतच्च ज्ञानविशेषः, स च जीवगुणतया जीवोपादानतयो (नेनो) पात्त एव / सर्वविषयमन्तःकरणं युगपज्ज्ञानानुत्पत्तिलिङ्गं मनः, तदपि द्रव्यमनः पौगलिकमजीवग्रहणेन गृहीतम्, भावमनस्त्वात्मगुणत्वाज्जीवग्रहणेनेति ।आत्मनः सुखदुःखसंवेदनानां निर्वर्तनकारणं प्रवृत्तिः,सापि पृथक्पदार्थतया नाभ्युपगन्तुंयुक्ता, तथाहि-प्रवृत्ति (r) नास्त्यनुपपत्ति (मु०)। Page #441 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 409 // नैयायिक रित्यात्मेच्छा, सा चात्मगुण एव, आत्माऽभिप्रायतया ज्ञानविशेषत्वाद्, आत्मानं दूषयतीति दोषः, तद्यथा-अस्यात्मनो नेदं श्रुतस्कन्धः 1 शरीरमपूर्वम्, अनादित्वादस्य, नाप्यनुत्तरम्, अनन्तत्वात्सन्ततेरिति, (शरीरेऽपूर्वतया सान्ततया वा) योऽयमात्मनोऽध्यवसाय: द्वादश मध्ययनं स दोषो, रागद्वेषमोहादिको वा दोषः, अयमपि दोषो जीवाभिप्रायतया तदन्तर्भावीति न पृथग्वाच्यः। प्रेत्यभावः समवसरणम्, परलोकसद्भावोऽयमपिससाधनो जीवाजीवग्रहणेनोपात्तः,फलमपिसुखदुःखोपभोगात्मकम्, तदपिजीवगुण एवान्तर्भवतीति सूत्रम् 21-22 न पृथगुपदेष्टव्यमिति, दुःखमित्येतदपि विविधबाधनयोगरूपमिति न फलादतिरिच्यते, जन्ममरणप्रबन्धोच्छेदरूपतया (555-556) सर्वदुःखप्रहाणलक्षणोमोक्षः,सचास्माभिरुपात्त एवेति / किमित्यनवधारणात्मकः प्रत्ययः संशयः, असावपि निर्णयज्ञान- तत्वनिरास: वदात्मगुण एवेति, येन प्रयुक्तः प्रवर्तते तत्प्रयोजनम्, तदपीच्छाविशेषत्वादात्मगुण एव, अविप्रतिपत्तिविषयापन्नोऽर्थो दृष्टान्तः, असावपिजीवाजीवयोरन्यतरः, न चैतावताऽस्य पृथक्पदार्थता युक्ता, अतिप्रसङ्गाद्, अवयवग्रहणेन च तस्योत्तरत्र ग्रहणादिति / सिद्धान्तश्चतुर्विधः, तद्यथा-सर्वतन्त्राविरुद्धस्तन्त्रेऽधिकृतोऽर्थः सर्वतन्त्रसिद्धान्तः१, यथा स्पर्शनादीनीन्द्रियाणि स्पर्शादय इन्द्रियार्थाः प्रमाणैः प्रमेयस्य ग्रहणमिति 1, समानतन्त्रसिद्धः परतन्त्रासिद्धः प्रतितन्त्रसिद्धान्तो यथा साङ्ख्यानां नासत आत्मलाभो न च सतः सर्वथा विनाश इति, तथा चोक्तं- नासतो जायते भावो, नाभावो जायते सतः इति 2, यत्सिद्धावन्यस्यार्थस्यानुषङ्गेण सिद्धिः सोऽधिकरणसिद्धान्तः 3, यथेन्द्रियव्यतिरिक्तो ज्ञाताऽऽत्माऽस्ति दर्शनस्पर्शनाभ्यामेकार्थग्रहणादिति, तत्रानुषङ्गिणोऽर्था 1 इन्द्रियनानात्वं 2 नियतविषयाणीन्द्रियाणि 3 स्वविषयग्रहणलिङ्गानि च 4 ज्ञातुर्ज्ञानसाधनानि 5 स्पर्शादिगुणव्यतिरिक्तं द्रव्यं 6 गुणाधिकरण 7 मनियतविषयाश्चेतना:८ इति, पूर्वार्थसिद्धावेतेऽर्थाः सिध्यन्ति, नैतैर्विना पूर्वार्थः संभवतीति 3, अपरीक्षितार्थाभ्युपगमात्तद्विशेषपरीक्षणमभ्युपगमसिद्धान्तः 4, तद्यथा, किंशब्द इति विचारे // 409 // Page #442 -------------------------------------------------------------------------- ________________ द्वादश श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 410 // कश्चिदाह-अस्तु द्रव्यं शब्दः, सतु किं नित्योऽथानित्यः?, इत्येवं विचारः, स चायं चतुर्विधोऽपि सिद्धान्तो न ज्ञानविशेषादति- श्रुतस्कन्धः 1 | रिच्यते, ज्ञानविशेषस्यात्मगुणत्वाद्गुणस्य च गुणिग्रहणेन ग्रहणाद्न पृथगुपादानमिति 4 / अथावयवाः-प्रतिज्ञाहेतूदाहरणो मध्ययन पनयनिगमनानि, तत्र साध्यनिर्देशः प्रतिज्ञा, यथा नित्यः शब्दोऽनित्यो वेति, हिनोति- गमयति प्रतिज्ञातमर्थमिति हेतुः, समवसरणम्, तद्यथा- उत्पत्तिधर्मकत्वात्, साध्यसाधर्म्यवैधात् तद्धर्मभावी दृष्टान्तः उदाहरणम् , यथा घट इति, वैधोदाहरणं यदनित्यं / सूत्रम् 21-22 (555-556) न भवति तदुत्पत्तिमदपि न भवति यथाऽऽकाशमिति, तथा न तथेति वा पक्षधर्मोपसंहार उपनयः, तद्यथा-अनित्यः शब्दः नैयायिक कृतकत्वाद् घटवत्तथा चायम्, अनित्यत्वाभावे कृतकत्वमपि न भवत्याकाशवत् न तथाऽयमिति, प्रतिज्ञाहेत्वोः पुनर्वचनं तत्वनिरास: निगमनम्, तस्मादनित्य इति, ते चामी पञ्चाप्यवयवा यदि शब्दमानं ततः शब्दस्य पौगलिकत्वात्पुद्गलानां चाजीवग्रहणेन / ग्रहणान्न पृथगुपादानंन्याय्यम्, अथ तज्जं ज्ञानं ततो जीवगुणत्वात् जीवग्रहणेनैवोपादानमिति, ज्ञानविशेषपदार्थताऽभ्युपगमे च पदार्थबहुत्वं स्याद्, अनेकप्रकारत्वाज्ज्ञानविशेषाणामिति / संशयादूर्ध्वं भवितव्यताप्रत्ययः सदर्थपर्यालोचनात्मकस्तर्कः, यथा भवितव्यमत्र स्थाणुना पुरुषेण वेति, अयमपिज्ञानविशेष एव, न च ज्ञानविशेषाणां ज्ञातुरभिन्नानां पृथक् पदार्थपरिकल्पनं समनुजानते विद्वांसः। संशयतर्काभ्यामुत्तरकालभावी निश्चयात्मकः प्रत्ययो निर्णयः, अयमपि प्राग्वन्न ज्ञानादतिरिच्यते, किञ्च-अस्य निश्चयात्मकतया प्रत्यक्षादिप्रमाणान्तर्भावान्न पृथग निर्देशोन्याय्य इति / तिम्रः कथा:- वादो जल्पो वितण्डा चेति, तत्र प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहो वादः, स च तत्त्वज्ञानार्थं शिष्याचार्ययोर्भवति, स एव विजिगीषुणा सार्धं छलजातिनिग्रहस्थानसाधनोपालम्भो जल्पः, स एव प्रतिपक्षस्थापनाहीनो O०वैधर्म्यभावे दृष्टान्तः (मु०)। (c) शब्दगडुमात्रं (प्र०)। // 41 Page #443 -------------------------------------------------------------------------- ________________ द्वादश श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 411 // पामास नैयायिक वितण्डेति, तत्रासां तिसृणामपि कथानां भेद एव नोपपद्यते, यतस्तत्वचिन्तायां तत्त्वनिर्णयार्थं वादो विधेयो, न च श्रुतस्कन्धः१ छलजात्यादिना तत्त्वावगमः कर्तुं पार्यते, छलादिकं हि परवञ्चनार्थमुपन्यस्यते, न च तेन तत्त्वावगतिः इति सत्यपि भेदे / मध्ययन नैवासां पदार्थता, यतो यदेव परमार्थतो वस्तुवृत्त्या वस्त्वस्ति तदेव पदार्थतयाऽभ्युपगन्तुं युक्तम्, वादास्तु पुरुषेच्छावशेन समवसरणम्, अभवन्तोऽनियता वर्तन्ते (तत्) न तेषां पदार्थतेति, किञ्च-पुरुषेच्छानुविधायिनो वादाः कुक्कुटलावकादिष्वपि पक्षप्रतिपक्ष- सूत्रम् 21-22 (555-556) परिग्रहेण भवन्त्यतस्तेषामपि तत्त्वप्राप्तिः स्यान्न चैतदिष्यत इति / असिद्धानैकान्तिकविरुद्धा हेत्वाभासाः, हेतुवदाभासन्त / / इति हेत्वाभासाः, तत्र सम्यग्घेतूनामपि न तत्त्वव्यवस्थितिः किं पुनस्तदाभासानां?, तथाहि- इह यन्नियतं वस्त्वस्ति तदेव तत्वनिरास: तत्त्वं भवितुमर्हति, हेतवस्तु क्वचिद्वस्तुनि साध्ये हेतवः क्वचिदहेतव इत्यनियतास्त इति / अथ छलं' अर्थविघातोऽर्थविकल्पोपपत्त्येति, तत्रार्थविशेषे विवक्षितेऽभिहिते वक्तुरभिप्रायादर्थान्तरकल्पना वाक्छलम्, यथा नवकम्बलोऽयं देवदत्तः, अत्र च नवः कम्बलोऽस्येति वक्तुरभिप्रायो विग्रहे च विशेषो न समासे, तत्रायं छलवादी नव कम्बला अस्येत्येतद्भवताऽभिहितमिति कल्पयति, न चायं तथेत्येवं प्रतिषेधयति, तत्र छलमित्यसदर्थाभिधानम्, तद्यदि छलं न तर्हि तत्त्वम्, तत्त्वं चेन्न तर्हि छलम्, परमार्थरूपत्वात्तत्त्वस्येति, तदेवं छलं तत्त्वमित्यतिरिक्ता वाचोयुक्तिः / दूषणाभासास्तु जातयः, तत्र सम्यग्दूषणस्यापि न तत्त्वव्यवस्थितिः, अनियतत्वात्, अनियतत्वं च यदेवैकस्मिन् सम्यग्दूषणं तदेवान्यत्र दूषणाभासम्, पुरुषशक्त्यपेक्षत्वाच्च दूषणदूषणाभासव्यवस्थितेरनियतत्वमिति कुतः पुनर्दूषणाभासरूपाणां जातीनाम्?, अवास्तवत्त्वात्तासामिति / वादकाले वादी प्रतिवादी वा येन निगृह्यते तन्निग्रहस्थानम्, तच्च वादिनोऽसाधनाङ्गवचनं प्रतिवादिनस्त ददोषोद्भावनं विहाय यदन्यद (r) छलजल्पादिना (मु०)। (r) परमार्थतया (मु०)। (r) तद्दोषो० (मु०)। // 411 // Page #444 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः१ द्वादश श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 412 // मध्ययनं समवसरणम्, सूत्रम् 21-22 (555-556 नैयायिक तत्वनिरासः भिधीयते नैयायिकैस्तत्प्रलापमात्रमिति, तच्च प्रतिज्ञाहानिः प्रतिज्ञान्तरं प्रतिज्ञाविरोध इत्यादिकम्, एतच्च विचार्यमाणं न निग्रहस्थानं भवितुमर्हति, भवदपिच पुरुषस्यैवापराधं कर्तुमलम्, न त्वेतत्तत्त्वं भवितुमर्हति, वक्तृगुणदोषौ हि परार्थेऽनुमानेऽ . धिक्रियेते न तु तत्त्वमिति, तदेवंन नैयायिकोक्तं तत्त्वंतत्त्वेनाश्रयितुंयुज्यते, तस्योक्तनीत्या सदोषत्वादिति ॥नापि वैशेषिकोक्तं तत्त्वमिति, तथाहि- द्रव्यगुणकर्मसामान्यविशेषसमवायास्तत्त्वमिति, तत्र पृथिव्यप्तेजोवायुराकाशं कालो दिगात्मा मन इति नव द्रव्याणि, तदत्र पृथिव्यप्तेजोवायूनां पृथग्द्रव्यत्वमनुपपन्नम्, तथाहि-त एव परमाणवः प्रयोगविस्रसाभ्यां पृथिव्यादित्वेन परिणमन्तोऽपिन स्वकीयं द्रव्यत्वं त्यजन्ति, न चावस्थाभेदेन द्रव्यभेदो युक्तः, अतिप्रसङ्गादिति। आकाशकालयोश्चास्माभिरपि द्रव्यत्वमभ्युपगतमेव, दिशस्त्वाकाशावयवभूताया अनुपपन्नं पृथग्द्रव्यत्वमतिप्रसङ्गदोषादेव, आत्मनश्च शरीरमात्रव्यापिन उपयोगलक्षणस्याभ्युपगतमेव द्रव्यत्वमिति, मनसश्च पुद्गलविशेषतया पुद्गलद्रव्येऽन्तर्भाव इति परमाणुवत्, भावमनसश्च जीवगुणत्वादात्मन्यन्तर्भाव इति / यदपि तैरभिधीयते, यथा पृथिवीत्वयोगात्पृथिवीति, तदपि स्वप्रक्रियामात्रमेव, यतो न हिपृथिव्याः पृथग्भूतं पृथिवीत्वमपि येन तद्योगात्पृथिवी भवेद्, अपितु सर्वमपि यदस्ति तत्सामान्यविशेषात्मकंनरसिंहाकारमुभयस्वभावमिति, तथा चोक्तं- नान्वयः स हि भेदत्वान्न भेदोऽन्वयवृत्तितः। मृद्रेदद्वयसंसर्गवृत्तिजा (र्जा) त्यन्तरं घटः॥१॥तथान नरः सिंहरूपत्वान्न सिंहो नररूपतः / शब्दविज्ञानकार्याणां, भेदाज्जात्यन्तरं हि सः॥१॥इत्यादि / अथ रूपरसगन्धस्पर्शा रूपिद्रव्यवृत्तेर्विशेषगुणाः, तथा सङ्ख्यापरिमाणानि पृथक्त्वं संयोगविभागौ परत्वापरत्वे इत्येते सामान्यगुणाः सर्वद्रव्यवृत्तित्वात्, तथा बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्कारा आत्मगुणाः, गुरुत्वं पृथिव्युदकयोवत्वं पृथिव्युदकाग्निषु स्नेहोऽम्भस्येव ®स्वशरीर० (मु०)। ॐ तत्पृथक्त्वभावे (मु०)। // 412 // Page #445 -------------------------------------------------------------------------- ________________ मध्ययन श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 413 // वेगाख्यः संस्कारो मूर्तद्रव्येष्वेव आकाशगुणः शब्द इति / तत्र सङ्ख्यादयः सामान्यगुणा रूपादिवव्यस्वभा(वाभा)वत्वेन श्रुतस्कन्धः१ परोपाधिकत्वाद्गुणा एव न भवन्ति, अथापिस्युस्तथापिन गुणानांपृथक्त्वव्यवस्था, तत्पृथग्भावे द्रव्यस्वरूपहाने: गुणपर्यायवद् / द्वादशद्रव्य (तत्त्वा० अ० 5 सू०) मितिकृत्वा अतो नान्तरीयकतया द्रव्यग्रहणेनैव ग्रहणं न्याय्यमिति न पृथग्भावः / किञ्च- तस्य समवसरणम्, भावस्तत्त्वमित्युच्यते, भावप्रत्ययश्च यस्य गुणस्य हि भावाद् द्रव्ये शब्दनिवेशस्तदभिधाने त्वतला' वित्यनेन भवति, तत्र सूत्रम् 21-22 (555-556) घटो रक्त उदकस्याहारको जलवान् सवैरेव घट उच्यते, अत्र च घटस्य भावो घटत्वं रक्तस्य भावो रक्तत्वं आहारकस्य भाव नैयायिक आहारकत्वं जलवतो भावो जलवत्त्वमित्यत्र घटसामान्यरक्तगुणक्रियाद्रव्यसम्बन्धरूपाणां गुणानां सद्भावात् द्रव्ये तत्वनिरासः पृथुबुध्नाकार उदकाद्याहरणक्षमे कुटकाख्ये शब्दस्य घटादेरभिनिवेशस्तत्र त्वतलौ, इह च रक्ताख्यः को गुणो? यत् सद्भावात्, कतरच्च तद् द्रव्यं यत्र शब्दनिवेशो येन भावप्रत्यय: स्यादिति? / किमिदानीं रक्तस्य भावो रक्तत्वमिति न भवितव्यं?, भवितव्यमुपचारेण, तथाहि-रक्त इत्येतद्दव्यत्वेनोपचर्य तस्य सामान्यं भाव इति रक्तत्वमिति, न चोपचारस्तत्त्वचिन्तायामुपयुज्यते, शब्दसिद्धावेव तस्य कृतार्थत्वादिति / शब्दश्चाकाशस्य गुण एव न भवति, तस्य पौगलिकत्वाद्, आकाशस्य चामूर्तत्वादिति / शेषं तु प्रक्रियामानं न साधनदूषणयोरङ्गम् / क्रियाऽपि द्रव्यसमवायिनी गुणवत्पृथगाश्रयितुं न युक्तेति / अथ सामान्यम्, तविधा- परमपरं च, तत्र परं महासत्ताख्यं द्रव्यादिपदार्थव्यापि, तथाचोक्तं-सदिति यतो द्रव्यगुणकर्मसु सा सत्ता अपरं च द्रव्यत्वगुणत्वकर्मत्वात्मकम्, तत्र न तावन्महासत्तायाः पृथक्पदार्थता युज्यते, यतस्तस्यां यः सदिति प्रत्ययःस॥ 413 // किमपरसत्तानिबन्धन उत स्वत एव?, तत् यद्यपरसत्तानिबन्धनस्तत्राप्ययमेव विकल्पोऽतोऽनवस्था, अथ स्वत एव ततस्तद्वद् / तत्पृथक्त्वभावे (मु०)। 0 मानस्वभावो भावः। 0 गुणस्य पदार्थस्वरूपत्वान्न पृथक्पदार्थता। Page #446 -------------------------------------------------------------------------- ________________ श्रुतस्कन्ध:१ द्वादश श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः 1 // 414 // मध्ययन समवसरणम्, सूत्रम् 21-22 (555-556) नैयायिक तत्वनिरास: द्रव्यादिष्वपि स्वत एव सत्प्रत्ययो भविष्यतीति किमपरसत्तयाऽजागलस्तनकल्पया किल्पितयाँ?, किञ्च- द्रव्यादीनां किं सतां सत्तया सत्प्रत्यय उतासतां?, तत् यदि सतां स्वत एव सत्प्रत्ययो भविष्यति किं तया?, असत्पक्षे तु शशविषाणादिष्वपि सत्तायोगात्सत्प्रत्ययः स्यादिति, तथा चोक्तं-स्वतोऽर्थाः सन्तु सत्तावत्सत्तया किं सदात्मनाम् / असदात्मसु नैषा स्यात्सर्वथातिप्रसङ्गतः॥१॥इत्यादि। एतदेव दूषणमपरसामान्येऽप्यायोज्यम्, तुल्ययोगक्षेमत्वात् / किञ्च-अस्माभिरपिसामान्यविशेषरूपत्वाद्वस्तुनः कथञ्चित्तदिष्यत एवेति, तस्य च कथञ्चित्तदव्यतिरेकाद् द्रव्यग्रहणेनैव ग्रहणमिति / अथ विशेषाः, ते चात्यन्तव्यावृत्तिबुद्धिहेतुत्वेन परैराश्रीयन्ते, तत्रेदं चिन्त्यते या तेषु विशेषबुद्धिः सा नापरविशेषहेतुकाऽऽश्रयितव्या, अनवस्थाभयात्, स्वतः समाश्रयणे च तद्वद् द्रव्यादिष्वपि विशेषबुद्धिः स्यात्किं द्रव्यादिव्यतिरिक्तैर्विशेषैरिति?, द्रव्याव्यतिरिक्तास्तु विशेषा अस्माभिरप्याश्रीयन्ते, सर्वस्य सामान्यविशेषात्मकत्वादिति / एतत्तु प्रक्रियामात्रम्, तद्यथा-नित्यद्रव्यवृत्तयोऽन्त्या विशेषाः, नित्यद्रव्याणि च चतुर्विधाः परमाणवो मुक्तात्मानो मुक्तमनांसि च, इति, नियुक्तिकत्वादपकर्णयितव्यमिति / समवायस्तु- अयुतसिद्धानामाधाराधेयभूतानां य इह प्रत्ययहेतुः स समवाय इत्युच्यते, असावपि नित्य एकश्चाश्रीयते, तस्य च नित्यत्वात्समवायिनोऽपि नित्या आपोरन्, तदनित्यत्वे च तस्याप्यनित्यत्वापत्तिः, तदाधाररूपत्वात्तस्य, तदेकत्वाच्च सर्वेषां समवायिनामेकत्वापत्तिः, तस्य चानेकत्वमिति / किञ्च- अयं समवायः सम्बन्धः, तस्य च द्विष्ठत्वाद् युतसिद्धत्वमेव दण्डदण्डिनोरिव, वीरणानांच कटोत्पत्तौ तद्रूपतया विनाशः कटरूपतयोत्पत्तिरन्वयिरूपतयाँ व्यवस्थानमिति दुग्धदध्नोरि ®द्रव्यादिभिन्नया। 0 विकल्पि० (मु०)10 वक्ष्यमाणं। एतन्निरूपणं। 0 अपरविशेषभावयोर्दोषात्। 0 नित्यश्चैकश्चाश्री० (मु०)। 7 युग्मयोभिन्नत्वेन। ©रन्वयरूप (मु०)। जमानामा // 414 // Page #447 -------------------------------------------------------------------------- ________________ द्वादश श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 415 // वेत्येवं वैशेषिकमतेऽपि न सम्यक् पदार्थावस्थितिरिति // साम्प्रतं साङ्ख्यदर्शने तत्त्वनिरूपणं प्रक्रम्यते- तत्र प्रकृत्यात्म- श्रुतस्कन्धः१ संयोगात्सृष्टिरुपजायते, प्रकृतिश्च सत्त्वरजस्तमसां साम्यावस्था ततो महान् महतोऽहङ्कारः अहङ्कारादेकादशेन्द्रियाणि मध्ययनं पञ्चतन्मात्राणि तन्मात्रेभ्यः पञ्च भूतानीति, चैतन्यं पुरुषस्य स्वरूपम्, स चाकर्ता निर्गुणो भोक्तेति / तत्र परस्परविरुद्धानां समवसरणम्, सत्त्वादीनां गुणानां प्रकृत्यात्मनां नियामकं गुणिनमन्तरेणैकत्रावस्थानं न युज्यते, कृष्णसितादिगुणानामिवं, न च महदादि- सूत्रम् 21-22 (555-556) विकारे जन्ये प्रकृतिवैषम्योत्पादने कश्चिद्धेतुः, तद्व्यतिरिक्तवस्त्वन्तरानभ्युपगमाद्, आत्मनश्चाकर्तृत्वेनाकिञ्चित्करत्वात्, नैयायिक स्वभाववैषम्याभ्युपगमें तु निर्हेतुकत्वापत्तेर्नित्यं सत्त्वमसत्त्वं वा स्यादिति, उक्तं च-नित्यं सत्त्वमसत्त्वं वाऽहेतोरन्यानपेक्षणात्।। तत्वनिरास: अपेक्षातो हि भावानां, कादाचित्कत्वसंभवः॥१॥अपिच- महदहङ्कारौ संवेदनादभिन्नौ पश्यामः, तथाहि-बुद्धिरध्यवसायोहङ्कारश्चाहं सुख्यहंदुःखीत्येवमात्मकः प्रत्ययः, तँयोश्च चिद्रूपतयाऽऽत्मगुणत्वम्, न जडरूपायाः प्रकृतेर्विकारावेताविति / अपिच-येयं तन्मात्रेभ्यो भूतोत्पत्तिरिष्यते, तद्यथा-गन्धतन्मात्रात्पृथिवी रसतन्मात्रादापःरूपतन्मात्रात्तेजः स्पर्शतन्मात्राद्वायुः शब्दतन्मात्रादाकाशमिति, साऽपि न युक्तिक्षमा, यतो यदि बाह्यभूताश्रयेणैतदभिधीयते, तदयुक्तम्, तेषां सर्वदा भावात्, न कदाचिदनीदृशं जगदितिकृत्वा, अथ प्रतिशरीराश्रयणादेतदुच्यते, तत्र किल त्वगस्थि कठिनलक्षणा पृथ्वी श्लेष्मासृग् / द्रवलक्षणा आपः पक्तिलक्षणं तेजः प्राणापानलक्षणो वायुः शुषिरलक्षणमाकाशमिति, तदपि न युज्यते, यतोऽत्रापि केषाञ्चिच्छरीराणांशुक्रासृक्प्रभवोत्पत्तिः, न तत्र तन्मात्राणां गन्धोऽपि समुपलक्ष्यते, अदृष्टस्यापि कारणत्वकल्पनेऽतिप्रसङ्गः॥४१५ 0 पृथग्भूता वर्णा ग्राह्याः, वर्णमयानि द्रव्याणि, तेषां गुणानां वा स्वयं द्रव्यान्तरेण यथा नावस्थानं विरुद्धानाम् / ॐ वैधा० (प्र०)। 0 तयोश्चिद्रूप० (मु०)। 0 गन्धः सम्बन्धलेशयोः। 9 तन्मात्रापञ्चकस्य। Page #448 -------------------------------------------------------------------------- ________________ द्वादश मध्ययन श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 416 // समवसरणम्, स्यात्, अण्डजोद्भिज्जाङ्करादीनामप्यन्यत एवोत्पत्तिर्भवन्ती समुपलक्ष्यते, तदेवं व्यवस्थिते प्रधानमहदहङ्कारादिकोत्पत्तिर्या श्रुतस्कन्धः१ सांख्यैः स्वप्रक्रिययाऽऽभ्युपगम्यते तत्तैर्नियुक्तिकमेव स्वदर्शनानुरागेणाभ्युपगम्यत इति / आत्मनश्चाकर्तृत्वाभ्युपगमे कृतनाशोऽकृताभ्यागमश्च स्यात् बन्धमोक्षाभावश्च, निर्गुणत्वे च ज्ञानशून्यतापत्तिरित्यतो बालप्रलापमात्रम्, प्रकृतेश्चाचेतनाया आत्मार्थं का प्रवृत्तियुक्तिविकलेति / अथ बौद्धमतं निरूप्यते- तत्र हि पदार्था द्वादशायतनानि, तद्यथा- चक्षुरादीनि पञ्च रूपादयश्च सूत्रम् 21-22 (555-556) विषयाः पञ्च शब्दायतनं धर्मायतनं च, धर्माः- सुखादयो द्वादशायतनपरिच्छेदके प्रत्यक्षानुमाने द्वे एव प्रमाणे, तत्र नैयायिक चक्षुरादी(दिद्रव्ये)न्द्रियाण्यजीवग्रहणेनैवोपात्तानि, भावेन्द्रियाणि तु जीवग्रहणेनेति, रूपादयश्च विषया अजीवोपादानेनोपात्ता तत्वनिरासः न पृथगुपादातव्याः, शब्दायतनं तु पौगलिकत्वाच्छब्दस्याजीवग्रहणेन गृहीतम्, न च प्रतिव्यक्ति पृथक्पदार्थता युक्तिसंगतेति, धर्मात्मकं सुखंदुःखंच यद्यसा(तासातोदयरूपंततोजीवगुणत्वान्जीवेऽन्तर्भावः, अथ तत्कारणं कर्म ततः पौगलिकत्वादजीव इति। प्रत्यक्षं च तैर्निर्विकल्पकमिष्यते, तच्चानिश्चयात्मकतया प्रवृत्तिनिवृत्त्योरनङ्गमित्यप्रमाणमेव, तदप्रामाण्ये तत्पूर्वकत्वादनुमानमपीति, शेषस्त्वाक्षेपपरिहारोऽन्यत्र सुविचारित इति नेह प्रतन्यत इत्यनया दिशा मीमांसकलोकायतमताभिहिततत्त्वनिराकारणं स्वबुद्ध्या विधेयम्, तयोरत्यन्तलोकविरुद्धपदार्थानां श्रयणान्न साक्षादुपन्यासः कृत इति / तस्मात्पारिशेष्यसिद्धा अर्हदुक्ता नव सप्त वा पदार्थाः सत्याः तत्परिज्ञानं च क्रियावादे हेतुः नापरपदार्थपरिज्ञानमिति // 21 // 555 // साम्प्रतमध्ययनार्थमुपसंजिहीर्षुः सम्यग्वादपरिज्ञानफलमादर्शयन्नाह- शब्देषु वेणुवीणादिषु श्रुतिसुखदेषुरूपेषु च नयनानन्दकारिषु आसङ्गमकुर्वन् गाय॑मकुर्वाणः, अनेन रागो गृहीतः, तथा गन्धेषु कुथितकलेवरादिषु रसेषु च अन्तप्रान्ताशनादिषु ॐ कृतागमश्च (मु०)। 0 मानसमिति शब्दान्तरम्, तस्य शब्दमयविचारात्मकत्वात्। Page #449 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 417 // अदुष्यमाणोऽमनोज्ञेषु द्वेषमकुर्वन् , इदमुक्तं भवति-शब्दादिष्विन्द्रियविषयेषु मनोज्ञेतरेषु रागद्वेषाभ्यामनपदिश्यमानो जीवित श्रुतस्कन्धः१ असंयमजीवितं नाभिकाङ्केत्, नापि परीषहोपसगैरभिद्रुतो मरणमभिकाङ्केत, यदिवा जीवितमरणयोरनभिलाषी संयममनु- द्वादश मध्ययन पालयेदिति / तथा मोक्षार्थिनाऽऽदीयते गृह्यत इत्यादानं-संयमस्तेन तस्मिन्वा सति गुप्तो, यदिवा-मिथ्यात्वादिनाऽऽदीयते। समवसरणम्, इत्यादानं- अष्टप्रकारं कर्म तस्मिन्नादातव्ये मनोवाक्कायैर्गुप्तः समितश्च, तथा भाववलयं- माया तया विमुक्तो मायामुक्तः।। सूत्रम् 21-22 इतिः परिसमाप्त्यर्थे / ब्रवीमीति पूर्ववत् / नयाः पूर्ववदेव ॥२२॥५५६॥समाप्तं समवसरणाख्यं द्वादशमध्ययनमिति॥ (555-556) | नैयायिक तत्वनिरास: // श्रीमत्सुधर्मस्वामिगणभृत्प्ररूपितं श्रीमच्छीलाङ्काचार्यविरचितायां श्रीसूत्रकृताङ्गवृत्तौ द्वादशमध्ययनं समवसरणाख्यं समाप्तमिति / / Page #450 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ | // 418 // श्रुतस्कन्धः१ त्रयोदशमध्ययन याथातथ्यम्, नियुक्तिः 122-126 तथानिक्षेपादिः ॥अथ त्रयोदशमध्ययनं याथातथ्याख्यम्॥ समाप्तं समवसरणाख्यं द्वादशमध्ययनम्, तदनन्तरं त्रयोदशमारभ्यते, अस्य चायमभिसम्बन्धः- इहानन्तराध्ययने परवादिमतानि निरूपितानि तन्निराकरणं चाकारि, तच्च याथातथ्येन भवति, तदिह प्रतिपाद्यते इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्ति, तत्राप्युपक्रमद्वारान्तर्गतोऽर्थाधिकारोऽयम्, तद्यथा-शिष्यगुणदीपना, अन्यच्चअनन्तराध्ययनेषु धर्मसमाधिमार्गसमवसरणाख्येषु यदवितथं याथातथ्येन व्यवस्थितं यच्च विपरीतं वितथं तदपिलेशतोऽत्र प्रतिपादयिष्यत इति / नामनिष्पन्ने तु निक्षेपे याथातथ्यमिति नाम, तदधिकृत्य नियुक्तिकृदाह नि०- णामतहं ठवणतहं दव्वतहं चेव होइ भावतहं / दव्वतहं पुण जो जस्स सभावो होति दव्वस्स // 122 / / नि०-भावतहं पुण नियमाणायव्वं छव्विहंमि भावंमि / अहवाऽवि नाणदंसणचरित्तविणएण अज्झप्पे // 123 // नि०-जह सुत्तं तह अत्थो चरणं ति जहा तहा यणायव्वं / संतंमि (य) पसंसाए असती पगयं दुगंछाए // 124 // नि०- आयरियपरंपरएण आगयं जो उछेयबुद्धीए। कोवेइ छेयवाई जमालिनासंसणासिहिति // 125 // नि०-ण करेति दुक्खमोक्खं उज्जममाणोऽवि संजमतवेसुं। तम्हा अत्तुक्करिसो वजेअव्वोजतिजणेणं // 126 // अस्याध्ययनस्य याथातथ्यमिति नाम, तच्च यथातथाशब्दस्य भावप्रत्ययान्तस्य भवति, तत्र यथाशब्दोल्लङ्गनेन तथाशब्दस्य निक्षेपं कर्तुर्नियुक्तिकारस्यायमभिप्रायः- इह यथाशब्दोऽयमनुवादे वर्तते, तथाशब्दश्च विधेयार्थे, तद्यथा- यथैवेदं व्यवस्थितं तथैवेदं भवता विधेयमिति, अनुवादविधेययोश्च विधेयांश एव प्रधानभावमनुभवतीति, यदिवा-याथातथ्यमिति ©चरणं चारो तहत्ति णायत्वं (मु०)। Page #451 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं तथ्यमतस्तदेव निरूप्यत इति / तत्र तथाभावस्तथ्यं- यथावस्थितवस्तुता, तन्नामादि चतुर्धा, तत्र नामस्थापने सुगमे, द्रव्यतथ्यं श्रुतस्कन्ध:१ नियुक्तिगाथापश्चार्धेन प्रतिपादयति, तत्र द्रव्यतथ्यं पुनर्यो यस्य सचित्तादेः स्वभावो द्रव्यप्राधान्याद्यद्यस्य स्वरूपम्, तद्यथा त्रयोदशश्रीशीला मध्ययन वृत्तियुतम् उपयोगलक्षणो जीवः कठिनलक्षणा पृथिवी द्रवलक्षणा आप इत्यादि, मनुष्यादेर्वा यो यस्य मार्दवादिः स्वभावोऽचित्त याथातथ्यम्, श्रुतस्कन्धः१ द्रव्याणांच गोशीर्षचन्दनकम्बलरत्नादीनां द्रव्याणां स्वभावः, तद्यथा- उण्हे करेइ सीयं सीए उण्हत्तणं पुण करेइ। कंबलरयणादीण नियुक्तिः // 419 // 122-126 एस सहावो मुणेयव्वो॥१॥ भावतथ्यमधिकृत्याह- भावतथ्यं पुनः नियमतः अवश्यंभावतया षड्डिधे औदयिकादिके भावे तथानिक्षेपादिः ज्ञातव्यम्, तत्र कर्मणामुदयेन निर्वृत्त औदयिकः- कर्मोदयापादितो गत्याद्यनुभवलक्षणः, तथा कर्मोपशमेन निवृत्त औपशमिकः- कर्मानुदयलक्षण इत्यर्थः, तथा क्षयाज्जातः क्षायिकः- अप्रतिपातिज्ञानदर्शनचारित्रलक्षणः, तथा क्षयादुपशमाच्च जातः क्षायोपशमिको- देशोदयोपशमलक्षणः, परिणामेन निवृत्तः पारिणामिको- जीवाजीवभव्यत्वादिलक्षणः, पञ्चानामपि भावानां द्विकादिसंयोगान्निष्पन्नः सान्निपातिक इति। यदिवा- अध्यात्मनि आन्तरं चतुर्धा भावतथ्यं द्रष्टव्यम्, तद्यथा- ज्ञानदर्शनचारित्रविनयतथ्यमिति, तत्र ज्ञानतथ्यं मत्यादिकेन ज्ञानपञ्चकेन यथास्वमवितथो विषयोपलम्भः दर्शनतथ्यं / शङ्काद्यतिचाररहितं जीवादितत्त्वश्रद्धानं चारित्रतयं तु तपसि द्वादशविधे संयमे सप्तदशविधे सम्यगनुष्ठानम्, विनयतथ्यं द्विचत्वारिंशद्भेदभिन्ने विनये ज्ञानदर्शनचारित्रतपऔपचारिकरूपे यथायोगमनुष्ठानम्, ज्ञानादीनां तु वितथाऽऽसेवनेनातथ्य मिति / अत्रच भावतथ्येनाधिकारः, यदिवा भावतथ्यं प्रशस्ताप्रशस्तभेदाद्विधा, तदिह प्रशस्तेनाधिकार इति दर्शयितुमाह-8 B उष्णे कुर्वन्ति शीतं शीते उष्णत्वं पुनः कुर्वन्ति / कम्बलरत्नादीनां एव स्वभावो ज्ञातव्यः॥ भावलक्षणः (मु०) 0 ज्ञानाद्यनुगतत्वान्न वीर्यादः पृथगुपादानम्। RO ज्ञानेष्टौ दर्शने चारित्रे च तपसि विनयस्य विधेयत्वादेकादश औपचारिके सप्तभेदरूपे यद्वा क्रमेण पञ्चैकसप्तदशद्वादशसप्तभेदरूपे।७ कारं दर्शयितुमाह-'यथा' येन (मु०) // 412 Page #452 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृता नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 420 // 122-126 येन प्रकारेण यया पद्धत्त्या सूत्रं व्यवस्थितं तथा तेनैव प्रकारेण अर्थोव्याख्येयोऽनुष्ठेयश्च, एतद्दर्शयति-चरणं आचरणमनुष्ठातव्यम्, श्रुतस्कन्धः१ यदिवा सिद्धान्तसूत्रस्य चारित्रमेवाचरणं अतो यथा सूत्रं तथा चारित्रमेतदेव चानुष्ठेयमेतच्च याथातथ्यमिति ज्ञातव्यम् / पूर्वार्धस्यैव त्रयोदश मध्ययन भावार्थं गाथापश्चार्धेन दर्शयितुमाह- यद्वस्तुजातं प्रकृतं प्रस्तुतं यमर्थमधिकृत्य सूत्रमकारि तस्मिन्नर्थे सति विद्यमाने यथाव- याथातथ्यम्, व्याख्यायमाने संसारोत्तरणकारणत्वेन प्रशस्यमाने वायाथातथ्यमिति भवति, विवक्षिते त्वर्थे असति अविद्यमाने संसारकारण नियुक्तिः त्वेन वा जुगुप्सायां सत्यां सम्यगननुष्ठीयमाने वा याथातथ्यं न भवति, इदमुक्तं भवति- यदि यथा सूत्रं येन प्रक्रमेण व्यवस्थित तथानिक्षेपादिः तथैवार्थो यदि भवति व्याख्यायतेऽनुष्ठीयतेच संसारनिस्तरणसमर्थश्च भवति ततो याथातथ्यमिति भवति, असति त्वर्थेऽक्रियमाणे च संसारकारणत्वेन जुगुप्सिते वा न भवति याथातथ्यमिति गाथातात्पर्यार्थः। एतदेव दृष्टान्तगर्भ दर्शयितुमाहआचार्याः-सुधर्मस्वामिजम्बूनामप्रभवार्यरक्षिताधास्तेषां प्रणालिका- पारम्पर्यं तेनागतं यद्व्याख्यानं-सूत्राभिप्रायः, तद्यथाव्यवहारनयाभिप्रायेण क्रियमाणमपि कृतं भवति, यस्तु कुतर्कदध्मातमानसो मिथ्यात्वोपहतदृष्टितया छेकबुद्ध्या / निपुणबुद्ध्या कुशाग्रीयशेमुषीकोऽहमितिकृत्वा कोपयति दूषयति- अन्यथा तमर्थ सर्वज्ञप्रणीतमपिव्याचष्टे- कृतं कृतमित्येवं ब्रूयात्, वक्ति च-न हि मृत्पिण्डक्रियाकाल एव घटो निष्पद्यते, कर्मगुणव्यपदेशानामनुपलब्धेः, स एवं छेकवादी निपुणोऽहमित्येवंवादी पण्डिताभिमानी जमालिनाशं जमालिनिह्नववत् सर्वज्ञमतविकोपको विनवयति अरहट्टघटीयन्त्रन्यायेन संसारचक्रवाले बंभ्रमिष्यतीति, न चासौ जानाति वराको यथा अयं लोको घटार्थाः क्रिया मृत्खननाद्या घट एवोपचरति, (तत्त्वतः) तासां च क्रियाणां क्रियाकालनिष्ठाकालयोरेककालत्वात् क्रियमाणमेव कृतं भवति, दृश्यते चायं व्यवहारो 0रोत्तारण (मु०)। 0 प्रकारेण (मु०)। // 420 Page #453 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ | // 421 // सूत्रम् 1-4 धमाधमा लोके, तद्यथा-अद्यैव देवदत्ते निर्गते कान्यकुब्जं देवदत्तोगत इति व्यपदेशः, (लोकोक्त्या) तथा दारुणि छिद्यमाने प्रस्थकोऽयं, श्रुतस्कन्धः१ (इति) व्यपदेश इत्यादि / साम्प्रतमन्यथावादिनोऽपायदर्शनद्वारेणोपदेशं दातुकाम आह-यो हि दुर्गृहीतविद्यालवदध्मातः त्रयोदश मध्ययनं सर्वज्ञवचनैकदेशमप्यन्यथा व्याचष्टे स एवंभूतःसन् संयमतपस्सूद्यमं कुर्वाणोऽपि शारीरमानसानां दुःखानामसातोदयजनितानां याथातथ्यम्, मोक्ष-विनाशं न करोति आत्मगर्वाध्मातमानसो, यत एवं तस्मादात्मोत्कर्ष:- अहमेव सिद्धान्तार्थवेदी नापरः कश्चित् मत्तुल्योऽस्तीत्येवंरूपोऽभिमानो वर्जनीयः- त्याज्यो यतिजनेन साधुलोकेन, अपरोऽपि ज्ञानिना जात्यादिको मदो न विधेयः किं (557-558) सदसत्तो: पुनर्ज्ञानमदः?, तथा चोक्तं- ज्ञानं मददर्पहरं माद्यति यस्तेन तस्य को वैद्यः?। अगदो यस्य विषायति तस्य चिकित्सा कथं क्रियते? १॥गतो नामनिष्पन्नो निक्षेपः॥ 122-126 // , साम्प्रतं सूत्रालापकनिष्पन्नस्य निक्षेपस्यावसरः, स च सूत्रे सति भवति, सूत्रं च सूत्रानुगमे, स चावरसरप्राप्तः अतः सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयम्, तच्चेदं___ आहत्तहीयं तु पवेयइस्सं, नाणप्पकारं पुरिसस्स जातं / सओ अ धम्मं असओ असीलं, संतिं असंतिं करिस्सामि पाउं॥सूत्रम् 1 // // 557 // ) अहो यराओ असमट्ठिएहि, तहागएहिं पडिलब्भ धम्मं / समाहिमाघातमजोसयंता, सत्थारमेवं फरुसं वयंति // सूत्रम् 2 // // 558 // ) विसोहियंते अणुकाहयंते, जे आतभावेण वियागरेज्जा / अट्ठाणिएहोइ बहुगुणाणं, जेणाणसंकाइ मुसंवदेवा / / सूत्रम् 3 // ( // 559 // ) जे यावि पुट्ठा पलिउंचयंति, आयाणमटुंखलु वंचयित्ता (यन्ति)। असाहुणोते इह साहुमाणी, मायण्णि एसंति अणंतघातं / सूत्रम् 4 // ( // 560 // ) // 421 Page #454 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 422 // श्रुतस्कन्धः१ त्रयोदशमध्ययन याथातथ्यम्, सूत्रम् 1-4 (557-558) सदसत्तो: धर्माधर्माः अस्य चानन्तरसूत्रेण सहायं सम्बन्धः, तद्यथा- वलयाविमुक्तेत्यभिहितम्, भाववलयं रागद्वेषौ, ताभ्यां विनिर्मुक्तस्यैव याथातथ्यं भवतीत्यनेन सम्बन्धेनायातस्यास्य सूत्रस्य व्याख्या प्रतन्यते- यथातथाभावो याथातथ्यं-तत्त्वं परमार्थः, तच्च परमार्थचिन्तायां सम्यग्ज्ञानादिकम् , तदेव दर्शयति- ज्ञानप्रकार मिति प्रकारशब्द आद्यर्थे, आदिग्रहणाच्च सम्यग्दर्शनचारित्रे गृह्येते, तत्र सम्यग्दर्शनं-औपशमिकक्षायिकक्षायोपशमिकं गृह्यते, चारित्रं तु व्रतसमितिकषायाणां धारणरक्षणनिग्रहादिकं गृह्यते, एतत्सम्यग्ज्ञानादिकं पुरुषस्य जन्तोर्यज्जातं- उत्पन्नं तदहं प्रवेदयिष्यामि कथयिष्यामि, तुशब्दो विशेषणे, वितथाचारिणस्तदोषांश्चाविर्भावयिष्यामि, नानाप्रकारंवा विचित्रं पुरुषस्य स्वभावं- उच्चावचं प्रशस्ताप्रशस्तरूपंप्रवेदयिष्यामि। नानाप्रकार स्वभावंफलं च पश्चार्धेन दर्शयति- सतः सत्पुरुषस्य शोभनस्य सदनुष्ठायिनः सम्यग्दर्शनज्ञानचारित्रवतो धर्मं श्रुतचारित्राख्यं दुर्गतिगमनधरणलक्षणंवा तथा शीलं उद्युक्तविहारित्वं तथा शान्तिं निर्वृतिमशेषकर्मक्षयलक्षणां करिस्सामि पाउ त्ति प्रादुष्करिष्ये प्रकटयिष्यामि यथावद् उद्भावयिष्यामि, (ग्रन्थाग्रं.७०००) तथा असतः अशोभनस्य परतीर्थिकस्य गृहस्थस्य वा पार्श्वस्थादेर्वा, चशब्दसमुच्चितमधर्म- पापं तथा अशीलं कुत्सितशीलमशान्तिंच- अनिर्वाणरूपां संसृतिं प्रादुर्भावयिष्यामीति / अत्र च सतो धर्मं शीलं शान्तिं च प्रादुष्करिष्यामि, असतश्चाधर्ममशीलमशान्तिं चेत्येवं पदघटना योजनीया, अनुपात्तस्य (च) चशब्देनाक्षेपो द्रष्टव्य इति // 1 // 557 // जन्तोर्गुणदोषरूपं नानाप्रकारं स्वभावं प्रवेदयिष्यामीत्युक्तं तद्दर्शयितुकाम आहअहोरात्रं अहर्निशं सम्यगुत्थिताः समुत्थिता सदनुष्ठानवन्तस्तेभ्यः श्रुतधरेभ्यः, तथा तथागतेभ्यो वातीर्थकृद्भ्यो धर्मं श्रुतचारित्राख्यं प्रतिलभ्य- संसारनिःसरणोपायं धर्ममवाप्यापि कर्मोदयान्मन्दभाग्यतया जमालिप्रभृतय इहात्मोत्कर्षात्तीर्थ© इवा प्र०। // 422 // Page #455 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 423 // कृदाद्याख्यातं समाधिं सम्यग्दर्शनादिकं मोक्षपद्धति अजोषयन्तः असेवन्तः सम्यगकुर्वाणा निह्नवा बोटिकाश्च स्वरुचिविरचित-श्रुतस्कन्धः 1 व्याख्याप्रकारेण निर्दोषं सर्वज्ञप्रणीतं मार्ग विध्वंसयन्ति- कुमार्ग प्ररूपयन्ति, ब्रुवते च- असौ सर्वज्ञ एव न भवति यः त्रयोदश मध्ययन क्रियमाणं कृतमित्यध्यक्षविरुद्ध प्ररूपयति, तथा यः पात्रादिपरिग्रहान्मोक्षमार्गमाविर्भावयति, एवं सर्वज्ञोक्तमश्रद्दधानाः याथातथ्यम्, श्रद्धानं कुर्वन्तोऽप्यपरे धृतिसंहननदुर्बलतया यथाऽऽरोपितं संयमभारं वोढमसमर्थाः क्वचिद्विषीदन्तोऽपरेणाचार्यादिना सूत्रम् 1-4 (557-558) वत्सलतया चोदिताः सन्तस्तं शास्तारं अनुशासितारं चोदकं पुरुष वदन्ति कर्कशं निष्ठुरं प्रतीपं चोदयन्तीति // 2 // 558 // सदसत्तोः किञ्च-विविधं- अनेकप्रकारं शोधितः- कुमार्गप्ररूपणापनयनद्वारेण निर्दोषतां नीतो विशोभितः सम्यग्दर्शनज्ञानचारित्राख्यो धर्माधर्माः मोक्षमार्गस्तमेवंभूतं मोक्षमार्ग 'ते' स्वाग्रहग्रहग्रस्ता गोष्ठामाहिलवदनु- पश्चादाचार्यप्ररूपणातः कथयन्ति- अनुकथयन्ति / ये चैवंभूता आत्मोत्कर्षात्स्वरुचिविरचितव्याख्याप्रकारव्यामोहिता आत्मभावेन स्वाभिप्रायेणाचार्यपारम्पर्येणायातमप्यर्थं व्युदस्यान्यथा व्यागृणीयुः व्याख्यानयेयुः, ते हि गम्भीराभिप्रायं सूत्रार्थ कर्मोदयात्पूर्वापरेण यथावत्परिणामयितुमसमर्थाः पण्डितमानिन उत्सूत्रं प्रतिपादयन्ति / आत्मभावव्याकरणं च महतेऽनायेति दर्शयति-'स' एवंभूतः स्वकीयाभिनिवेशाद् अस्थानिकः अनाधारो बहूनां ज्ञानादिगुणानामभाजनं भवतीति, ते चामी गुणाः- सुस्सूसइ पडिपुच्छइ सुणेइ गेण्हइ य ईहए आवि। तत्तो अपोहए वा धारेइ करेइ वा सम्म॥१॥ यदिवा गुरुशुश्रूषादिना सम्यग्ज्ञानावगमस्ततः सम्यगनुष्ठानमतः सकलकर्मक्षयलक्षणो मोक्ष इत्येवंभूतानांगुणानामनायतनमसौभवति, क्वचित्पाठः-'अट्ठाणिए होति बहूणिवसे' त्ति अस्यायमर्थः // 423 // Oआत्मनेपदमनित्यं तेन परस्मायपि सिवेः, ध्वनितं चेदं धातुपारायणे जग् दीप्तौ इत्यादौ। Oणीयुः व्याकुर्युः व्याख्या० (प्र०)।® शुश्रूषते प्रतिपृच्छति / शृणोति गृह्णाति ईहते चापि। ततोऽपोहते वा धारयति करोति वा सम्यक् / / 1 / / 0 होंति बहूणिवेस (मु०)। Page #456 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 424 / / अस्थानं- अभाजनमपात्रमसौ भवति सम्यग्ज्ञानादीनां गुणानां, किंभूतो?- बहुः- अनर्थसंपादकत्वेनासदभिनिवेशो यस्य श्रुतस्कन्धः१ स बहुनिवेशः, यदिवा-गुणानामस्थानिकः- अनाधारो बहूनां दोषाणां च निवेश:- स्थानं आश्रय इति, किंभूताः पुनरेवं त्रयोदश मध्ययन भवन्तीति दर्शयति- ये केचन दुर्गृहीतज्ञानलवावलेपिनो ज्ञाने-श्रुतज्ञाने शङ्का ज्ञानशङ्का तया मृषावादं वदेयुः, एतदुक्तं भवति याथातथ्यम्, सर्वज्ञप्रणीते आगमे शङ्कांकुर्वन्ति, अयं तत्प्रणीत एव न भवेद् अन्यथा वाऽस्यार्थः स्यात्, यदिवा ज्ञानशङ्कयाँ पाण्डित्याभि सूत्रम् 1-4 (557-558) मानेन मृषावादंवदेयुर्यथाऽहं ब्रवीमि तथैव युज्यते नान्यथेति // 3 // 559 // किञ्चान्यत्-ये केचनाविदितपरमार्थाः स्वल्पतया सदसत्तोः समुत्सेकिनोऽपरेण पृष्टाः कस्मादाचार्यात्सकाशादधीतं श्रुतं भवद्भिरिति, ते तु स्वकीयमाचार्य ज्ञानावलेपेन निलवाना धर्माधर्माः अपरं प्रसिद्ध प्रतिपादयन्ति, यदिवा मयैवैतत्स्वत उत्प्रेक्षितमित्येवं ज्ञानावलेपात् पलिउंचयंति त्ति निहवते, यदिवा-सदपि। प्रमादस्खलितमाचार्यादिनाऽऽलोचनादिके अवसरे पृष्टाः सन्तो मातृस्थानेनावर्णवादभयान्निलवते / त एवं पलिकुञ्चकानिह्नवं कुर्वाणा आदीयत इत्यादानं- ज्ञानादिकं मोक्षो वा तमर्थं वश्चयन्ति- भंशयन्त्यात्मनः, खलुरवधारणे वञ्चयन्त्येव / एवमनुष्ठायिनश्चासाधवस्ते परमार्थतस्तत्त्वचिन्तायां इह अस्मिन् जगति साधुविचारे वा साधुमानिन आत्मोत्कर्षात् सदनुष्ठानमानिनो मायान्वितास्ते एष्यन्ति यास्यन्ति अनन्तशो बहुशो घातं विनाशं संसारं वा अनवदग्रं संसारकान्तारमनुपरिवर्तयिष्यन्तीति, दोषद्वयदुष्टत्वात्तेषाम्, एकं तावत्स्वयमसाधवो द्वितीयं साधुमानिनः, उक्तं च- पावं काऊण सयं अप्पाणं सुद्धमेव वाहरइ / दुगुणं करेइ पावं बीयं बालस्स मंदत्तं ॥१॥तदेवमात्मोत्कर्षदोषाद्बोधिलाभमप्युपहत्यानन्तसंसारभाजो भवन्त्यसुमन्त इति स्थितम् // ४॥५६०॥मानविपाकमुपदाधुना क्रोधादिकषायदोषमुद्धावयितुमाह (c) ज्ञानहीत्वाविर्भावशङ्कया। (r) तुच्छतया। (c) ज्ञातं। पापं कृत्वा स्वयं आत्मानं शुद्धमेव व्याहरति / द्विगुणं करोति पापं द्वितीयं बालस्य मन्दत्वम्॥१॥ Page #457 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः 1 // 425 // जे कोहणे होइ जगट्ठभासी, विओसियंजे उ उदीरएज्जा / अंधे व से दंडपहंगहाय, अविओसिए धासति पावकम्मी॥सूत्रम् 5 // श्रुतस्कन्धः१ ( // 561 // ) त्रयोदश मध्ययन जे विग्गहीए अन्नायभासी, न से समे होइ अझंझपत्ते / उ(ओ)वायकारी य हरीमणे य, एगंतदिट्ठी य अमाइरूवे / / सूत्रम् 6 // याथातथ्यम्, ( // 562 // सूत्रम् 5-8 (561-564)| से पेसले सुहुमे पुरिसजाए, जच्चन्निएचेवसुउज्जुयारे।बहुपि अणुसासिए जे तहच्चा, समे हुसे होइ अझंझपत्ते॥सूत्रम्७॥॥५६३॥) सदसत्तोः जे आवि अप्पं वसुमंतिमत्ता, संखाय वायं अपरिक्ख कुजा / तवेण वाहं सहिउत्ति मत्ता, अण्णं जणं पस्सति बिंबभूयं ॥सूत्रम् धर्माधर्माः 8 // // 564 // ) यो ह्यविदितकषायविपाकः प्रकृत्यैव क्रोधनो भवति तथा जगदर्थभाषी यश्च भवति, जगत्यर्था जगदा ये यथा व्यवस्थिताः पदार्थास्तानाभाषितुं शीलमस्य जगदर्थभाषी, तद्यथा- ब्राह्मणं डोडमिति ब्रूयात्तथा वणिज किराटमिति शूद्रमाभीरमिति श्वपाकं चाण्डालमित्यादि तथा काणं काणमिति तथा खजं कुब्जं वडभमित्यादि तथा कुष्ठिनं क्षयिणमित्यादि यो यस्य दोषस्तं तेन खरपरुषं ब्रूयात् यः स जगदर्थभाषी, यदिवा जयार्थभाषी यथैवाऽऽत्मनो जयो भवति तथैवाविद्यमानमप्यर्थं / भाषते तच्छीलश्च-येन केनचित्प्रकारेणासदर्थभाषणेनाप्यात्मनोजयमिच्छतीत्यर्थः। विओसियंति विविधमवसितंपर्यवसितमुपशान्तं द्वन्द्वं- कलहं यः पुनरप्युदीरयेत्, प्रज्वालयेत् एतदुक्तं भवति- कलहकारिभिर्मिथ्यादुष्कृतादिना परस्परं क्षामितेऽपि तत्तद् ब्रूयाद्येन पुनरपि तेषां क्रोधोदयो भवति / साम्प्रतमेतद्विपाकं दर्शयति- यथा ह्यन्धः- चक्षुर्विकलो दण्डपथं दण्डमार्ग 1 (c) येत् एतदुक्तं (मु०)। (c) गोदण्डमार्ग (मु०)। // 425 // Page #458 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 426 // प्रमुखोज्ज्वलं गृहीत्वा आश्रित्य व्रजन् सम्यगकोविदतया धृष्यते कण्टकश्वापदादिभिः पीड्यते, एवमसावपि केवलं श्रुतस्कन्धः१ लिङ्गधार्यनुपशान्तक्रोधः कर्कशभाष्यधिकरणोद्दीपकः, तथा अविओसिएत्ति अनुपशान्तद्वन्द्वः पापं-अनार्य कर्म-अनुष्ठानं ब्ल त्रयोदश मध्ययन यस्यासौ पापकर्मा धृष्यते चतुर्गतिके संसारे यातनास्थानगतः पौनःपुन्येन पीड्यत इति // 5 // 561 // किञ्चान्यत्- यः याथातथ्यम्, कश्चिदविदितपरमार्थो विग्रहो- युद्धंस विद्यते यस्यासौ विग्रहिको यद्यपि प्रत्युपेक्षणादिकाः क्रिया विधत्ते तथापि युद्धप्रियः सूत्रम् 5-8 (561-564) कश्चिद्भवति तथाऽन्याय्यं भाषितुं शीलमस्य सोऽन्याय्यभाषी यत्किञ्चनभाष्यस्थानभाषी गुर्वाद्यधिक्षेपकरो वा यश्चैवंभूतो सदसत्तो: नासौ समोरक्तद्विष्टतया मध्यस्थो भवति, तथा नाप्यझञ्झां प्राप्तः- अकलहप्राप्तो वान भवत्यमायाप्राप्तो वा, यदिवा अझञ्झा- धर्माधर्माः प्राप्तैः- अकलहप्राप्तः सम्यग्दृष्टिभिरसौ समो न भवति यतः अतो नैवंविधेन भाव्यम्, अपि त्वक्रोधनेनाकर्कशभाषिणा चोपशान्तयुद्धानुदीरकेण न्याय्यभाषिणाऽझञ्झाप्राप्तेन मध्यस्थेन च भाव्यमिति / एवमनन्तरोद्दिष्टदोषवर्जी सन्नुपपातकारीआचार्यनिर्देशकारी- यथोपदेशं क्रियासु प्रवृत्तः यदिवा उपायकारि त्ति सूत्रोपदेशप्रवर्तकः, तथा ही:- लज्जा संयमो मूलोत्तरगुणभेदभिन्नस्तत्र मनो यस्यासौ हीमनाः, यदिवा- अनाचारं कुर्वन्नाचार्यादिभ्यो लज्जते स एवमुच्यते, तथैकान्तेन तत्त्वेषु-जीवादिषु पदार्थेषु दृष्टिर्यस्यासावेकान्तदृष्टिः, पाठान्तरं वा एगंतसड्डित्ति एकान्तेन श्रद्धावान् मौनीन्द्रोक्तमार्गे एकान्तेन श्रद्धालुरित्यर्थः, चकारः पूर्वोक्तदोषविपर्यस्तगुणसमुच्चयार्थः, तद्यथा-ज्ञानापलिकुञ्चकोऽक्रोधीत्यादि तावद्यावद झञ्झाप्राप्त इति, स्वत एवाह- अमाइरूवे त्ति अमायिनो रूपं यस्यासावमायिरूपोऽशेषच्छद्मरहित इत्यर्थः, न गुर्वादीन् छद्मनोपचरति नाप्यन्येन केनचित्सार्धं छद्मव्यवहारं विधत्त इति // 6 // 562 // पुनरपि सद्गुणोत्कीर्तनायाह- यो हि कटुसंसारोद्विग्नः 0 प्रियः क्वचि (मु०)। Oऽन्यायं (प्र०)। 0 न्यायभा० (प्र०)। 0 तावद् झञ्झा (मु०)। // 426 // Page #459 -------------------------------------------------------------------------- ________________ वृत्तियुतम् // 427 // श्रीसूत्रकृताङ्ग क्वचित्प्रमादस्खलने सत्याचार्यादिना बह्वपि अनुशास्यमानः चोद्यमानस्तथैव-सन्मार्गानुसारिण्यर्चा- लेश्या चित्तवृत्तिर्यस्य श्रुतस्कन्ध:१ नियुक्तिस भवति तथार्चः, यश्च शिक्षा ग्राह्यमाणोऽपि तथा! भवति स पेशलो मिष्टवाक्यों विनयादिगुणसमन्वितः सूक्ष्मः सूक्ष्म त्रयोदशश्रीशीला० मध्ययनं दर्शित्वात्सूक्ष्मभाषित्वाद्वा सूक्ष्मः स एव पुरुषजातः स एव परमार्थतः पुरुषकार्यकारी नापरो योऽनायुधतपस्विजनपराजितेनापि याथातथ्यम्, श्रुतस्कन्धः१ क्रोधेन जीयते, तथाऽसावेव जात्यन्वितः सुकुलोत्पन्नः, सच्छीलान्वितो हि कुलीन इत्युच्यते, न सुकुलोत्पत्तिमात्रेण, तथा | सूत्रम् 5-8 (561-564) स एव सुष्ठु-अतिशयेन ऋजुः-संयमस्तत्करणशील:- ऋजुकरः, यदिवा उज्जुचारेत्ति यथोपदेशं यः प्रवर्तते न तु पुनर्वक्रतयाऽ सदसत्तो: चार्यादिवचनं विलोमयति-प्रतिकूलयति, यश्च तथार्च: पेशलः सूक्ष्मभाषी जात्यादिगुणान्वितः क्वचिदवक्रः समोमध्यस्थो धर्माधर्माः निन्दायां पूजायांच न रुष्यति नापितुष्यति तथा अझञ्झा- अक्रोधोऽमाया वा तां प्राप्तोऽझञ्झाप्राप्तः, यदिवाऽझञ्झाप्राप्तै:वीतरागैः समः तुल्यो भवतीति // 7 // 563 // प्रायस्तपस्विनां ज्ञानतपोऽवलेपो भवतीत्यतस्तमधिकृत्याह- यश्चापि कश्चिल्लघुप्रकृतिरल्पतयाऽऽत्मानं वसु- द्रव्यं तच्च परमार्थचिन्तायांसंयमस्तद्वन्तमात्मानं मत्वाऽहमेवात्र संयमवान् मूलोत्तरगुणानां सम्यग्विधायी नापरः कश्चिन्मत्तुल्योऽस्तीति, तथा संख्यायन्ते-परिच्छिद्यन्ते जीवादयः पदार्था येन तज्झानं संख्येत्युच्यते तद्वन्तमात्मानं मत्वा तथा सम्यक्- परमार्थमपरीक्ष्यात्मोत्कर्षवादं कुर्यात् तथा तपसा-द्वादशभेदभिन्नेनाहमेवात्र सहितो- युक्तो न मत्तुल्यो विकृष्टतपोनिष्टप्तदेहोऽस्तीत्येवं मत्वाऽऽत्मोत्कर्षाभिमानीति अन्यं जनं साधुलोकं गृहस्थलोकं वा बिम्बभूतं जलचन्द्रवत्तदर्थशून्यं कूटकार्षापणवद्वा लिङ्गमात्रधारिणं पुरुषाकृतिमात्रं वा पश्यति अवमन्यते / तदेवं यद्यन्मदस्थानं जात्यादिकं तत्तदात्मन्येवारोप्यापरमवधूतं पश्यतीति // 8 // 564 // किञ्चान्यत् (r) स्खलिते (मु०)। 0 मृष्ट० (प्र०)। 0 पुरुषार्थकारी (मु०)। 0 कारः (प्र०)। 9 झञ्झा क्रोधो माया वा तामप्राप्तो (प्र०)। X // 427 // Page #460 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः 1 // 428 // श्रुतस्कन्धः। त्रयोदशमध्ययनं याथातथ्यम्, सूत्रम् 9-11 (565-567) सदसत्तोः धर्माधर्माः एगंतकूडेण उसे पलेइ, ण विज्जती मोणपर्यसि गोत्ते / जे माणणटेण विउक्कसेज्जा, वसुमन्नतरेण अबुज्झमाणे॥सूत्रम् 9 // // 565 // ) जे माहणोखत्तियजायए वा, तहुग्गपुत्ते तह लेच्छई वा / जे पव्वईए परदत्तभोई, गोत्तेण जे थन्भति (थंभमि) माणबद्धे ।सूत्रम् 10 // // 566 // ) न तस्स जाई व कुलं व ताणं, णण्णत्थ विजाचरणं सुचिण्णं / णिक्खम्म से सेवइऽगारिकम्म, ण से पारए होइ विमोयणाए।सूत्रम् 11 // // 567 // ) णिक्किंचणे भिक्खु सुलूहजीवी, जे गारवं होइ सलोगगामी। आजीवमेयं तु अबुज्झमाणो, पुणो पुणो विप्परियासुवेति // सूत्रम् 12 // ( // 568 // ) कूटवत्कूटं यथा कूटेनमृगादिर्बद्धः परवशः सन्नेकान्तदुःखभाग्भवति एव भावकूटेन स्नेहमयेनैकान्ततोऽसौ संसारचक्रवालं पर्येति तत्र वा प्रकर्षेण लीयते प्रलीयते-अनेकप्रकारं संसारं बंभ्रमीति, तुशब्दात्कामादिना वा मोहेन मोहितो बहुवेदने संसारे प्रलीयते, यश्चैवंभूतोऽसौ न विद्यते न कदाचन संभवति मुनीनामिदं मौनं तच्च तत्पदं च मौनपदं संयमस्तत्र मौनीन्द्रे वा पदेसर्वज्ञप्रणीतमार्गे नासौ विद्यते, सर्वज्ञमतमेव विशिनष्टि- गां- वाचं त्रायते- अर्थाविसंवादनतः पालयतीति गोत्रं तस्मिन् समस्तागमाधारभूत इत्यर्थः, उच्चैर्गोत्रेवा वर्तमानस्तदभिमानग्रहग्रस्तो मौनीन्द्रपदेन विद्यते, यश्चमाननं-पूजनंसत्कारस्तेनार्थ:प्रयोजनं तेन माननार्थेन विविधमुत्कर्षयेदात्मानम्, यो हि माननार्थेन- लाभपूजासत्कारादिना मदं कुर्यान्नासौ सर्वज्ञपदे विद्यत इति पूर्वेण सम्बन्धः, तथा वसु- द्रव्यं तच्चेह संयमस्तमादाय तथाऽन्यतरेण ज्ञानादिना मदस्थानेन परमार्थमबुध्यमानो माद्यति ®न वर्तते (मु०)। // 42 Page #461 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन् // 429 // पठन्नपि सर्वशास्त्राणि तदर्थं चावगच्छन्नपि नासौ सर्वज्ञमतं परमार्थतो जानातीति॥९॥५६५॥ सर्वेषां मदस्थानानामु- श्रुतस्कन्धः१ त्पत्तेरारभ्य जातिमदो बाह्यनिमित्तनिरपेक्षो यतो भवत्यतस्तमधिकृत्याह- यो हि जात्या ब्राह्मणो भवति क्षत्रियो वा त्रयोदश मध्ययन इक्ष्वाकुवंशादिकः, तद्भेदमेव दर्शयति- उग्रपुत्रः क्षत्रियविशेषजातीयः तथा लेच्छइ त्ति क्षत्रियविशेष एव, तदेवमादिविशिष्ट याथातथ्यम्, कुलोद्भूतो यथावस्थितसंसारस्वभाववेदितया यः प्रव्रजितः त्यक्तराज्यादिगृहपाशबन्धन: परैर्दत्तं भोक्तुं शीलमस्य परदत्तभोजी (565-567) सम्यक्संयमानुष्ठायी गोत्रे उच्चैर्गोत्रे हरिवंशस्थानीये समुत्पन्नोऽपि नैव स्तम्भं गर्वमुपयायादिति, किंभूते गोत्रे इति? मानबद्ध सदसत्तो: अभिमानास्पदे इति, एतदुक्तं भवति-विशिष्टजातीयतया सर्वलोकाभिमान्योऽपि प्रव्रजितः सन् कृतशिरस्तुण्डमुण्डनो भिक्षार्थं धर्माधर्माः परगृहाण्यटन् कथं हास्यास्पदं गर्वं कुर्यात्?, नैवासौ मानं कुर्यादिति तात्पर्यार्थः॥१०॥५६६॥न चासौ मानः क्रियमाणो गुणायेति दर्शयितुमाह- न हि तस्य लघुप्रकृतेरभिमानोद्धरस्य जातिमदः कुलमदो वा क्रियमाणः संसारे पर्यटतस्त्राणं भवति, न ह्यभिमानो जात्यादिकं ऐहिकामुष्मिकगुणयोरुपकारीति, इह च मातृसमुत्था जातिः पितृसमुत्थं कुलम्, एतच्चोपलक्षणम्, अन्यदपि मदस्थानंन संसारत्राणायेति, यत्पुनः संसारोत्तारकत्वेन त्राणसमर्थं तदर्शयति-ज्ञानंच चरणंच ज्ञानचरणं तस्मादन्यत्र संसाररोत्तारणत्राणाशा न विद्यते, एतच्च सम्यक्त्वोपबृंहितं सत् सुष्ठु चीर्णं सुचीर्णं संसारादुत्तारयति, 'ज्ञानक्रियाभ्यां मोक्ष इति वचनात्, एवंभूते सत्यपि मोक्षमार्गे निष्क्रम्यापि प्रव्रज्यांगृहीत्वापिकश्चिदपुष्टधर्मा संसारोन्मुखः सेवते अनुतिष्ठत्यभ्यस्यति पौनःपुन्येन विधत्ते अगारिणां- गृहस्थानामङ्ग- कारणं जात्यादिकं मदस्थानम्, पाठान्तरं वा अगारिकम्मं ति अगारिणां // 429 // कर्मअनुष्ठानं सावद्यमारम्भं जातिमदादिकं वा सेवते, न चासावगारिकर्मणां सेवकोऽशेषकर्ममोचनाय पारगो भवति, निःशेष (r) अभिमानबद्धे (मु०)। Page #462 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 430 // श्रुतस्कन्धः 1 त्रयोदशमध्ययन याथातथ्यम्, सूत्रम् 13-16 (569-572) सदसत्तो: धर्माधर्माः कर्मक्षयकारी न भवतीति भावः / देशमोचना तु प्रायशः सर्वेषामेवासुमतां प्रतिक्षणमुपजायत इति // 11 // 567 // पुनरप्यभिमानदोषाविर्भावनायाह-बाहोनार्थेन निष्किञ्चनोऽपिभिक्षणशीलो भिक्षुः- परदत्तभोजी तथा सुष्ठ रूक्षं- अन्तप्रान्तं वल्लचणकादि तेन जीवितुं- प्राणधारणं कर्तुं शीलमस्य स सुरूक्षजीवी, एवंभूतोऽपि यः कश्चिद्गौरवप्रियो भवति तथा श्लोककामी आत्मश्लाघाभिलाषी भवति, स चैवंभूतः परमार्थमबुध्यमान एतदेवाकिञ्चनत्वं सुरूक्षजीवित्वं वाऽऽत्मश्लाघातत्परतया आजीवं- आजीविकामात्मवर्तनोपायं कुर्वाणः पुनः पुनः संसारकान्तारे विपर्यासं- जातिजरामरणरोगशोकोपद्रवमुपैतिगच्छति, तदुत्तरणायाभ्युद्यतोवा तत्रैव निमज्जतीत्ययं विपर्यास इति // 12 // 568 // यस्मादमी दोषाः समाधिमाख्यातमसेवमानानामाचार्यपरिभाषिणां वा तस्मादमीभिः शिष्यगुणैर्भाव्यमित्याह जे भासवं भिक्खु सुसाहुवादी, पडिहाणवं होइ विसारए य / आगाढपण्णे सुविभावियप्पा, अन्नं जणं पन्नया परिहवेजा // सूत्रम् 13 // ( // 569 // ) एवंण से होइ समाहिपत्ते, जे पन्नवं भिक्खुविउक्सेज्जा / अहवाऽविजे लाभमयावलित्ते, अन्नंजणं खिंसति बालपन्ने ।सूत्रम् 14 // // 570 // ) पन्नामयं चेव तवोमयं च, णिन्नामए गोयमयं च भिक्खू। आजीवगंचेव चउत्थमाहु, से पंडिए उत्तमपोग्गले से / / सूत्रम् 15 // // 571 // ) एयाइं मयाई विगंचि धीरा, ण ताणि सेवंति सुधीरधम्मा। ते सव्वगोत्तावगया महेसी, उच्चं अगोत्तं च गतिं वयंति // सूत्रम् 16 // ( // 572 // ) भाषागुणदोषज्ञतया शोभनभाषायुक्तो भाषावान् भिक्षुः साधुः, तथा सुष्ठ साधु-शोभनं हितं मितं प्रियं वदितुंशीलमस्येत्यसौ // 430 // Page #463 -------------------------------------------------------------------------- ________________ त्रयोदश श्रीसूत्रकृताङ्गसुसाधुवादी, क्षीरमध्वाश्रववादीत्यर्थः, तथा प्रतिभा प्रतिभानं-औत्पत्तिक्यादिबुद्धिगुणसमन्वितत्वेनोत्पन्नप्रतिभत्वं / श्रुतस्कन्धः१ नियुक्ति तत्प्रतिभानं विद्यते यस्यासौ प्रतिभानवान्- परेणाक्षिप्तस्तदनन्तरमेवोत्तरदानसमर्थः यदिवा धर्मकथावसरे कोऽयं पुरुष: कंच श्रीशीला० मध्ययनं वृत्तियुतम् देवताविशेषं प्रणतः कतरद्वा दर्शनमाश्रित इत्येवमासन्नप्रतिभतया (ऽवेत्य) यथायोगमाचष्टे, तथा विशारदः अर्थग्रहणसमर्थो / याथातथ्यम्, श्रुतस्कन्धः 1 बहुप्रकारार्थकथनसमर्थो वा, चशब्दाच्च श्रोत्रभिप्रायज्ञः, तथा आगाढा- अवगाढा परमार्थपर्यवसिता तत्त्वनिष्ठा प्रज्ञा- सूत्रम् 13-16 // 431 // (569-572) बुद्धिर्यस्यासावागाढप्रज्ञः, तथा सुष्ठु विविधं भावितो- धर्मवासनया वासित आत्मा यस्यासौ सुविभावितात्मा, तदेवमेभिः सदसत्तो: सत्यभाषादिभिर्गुणैः शोभनः साधुर्भवति, यश्चैभिरेव निर्जराहेतुभूतैरपि मदं कुर्यात्, तद्यथा- अहमेव भाषाविधिज्ञस्तथा / धर्माधर्माः साधुवाद्यहमेव च न मत्तुल्यः प्रतिभानवानस्ति नापि च मत्समानोऽलौकिकः लोकोत्तरशास्त्रार्थविशारदोऽवगाढप्रज्ञः सुभावितात्मेति च, एवमात्मोत्कर्षवानन्यं जनं स्वकीयया प्रज्ञया परिभवेत् अवमन्येत, तथाहि- किमनेन वाक्कुण्ठेन दुर्दुरूढेन कुण्डिकाकार्पासकल्पेन खसूचिना कार्यमस्ति? क्वचित्सभायां धर्मकथावसरे वेति, एवमात्मोत्कर्षवान् भवति, तथा चोक्तंअन्यैः स्वेच्छारचितानर्थविशेषान् श्रमेण विज्ञाय। कृत्स्नं वाङ्मयमित इति खादत्यङ्गानि दर्पण // 1 // इत्यादि // 13 // 569 // साम्प्रतमेतदोषाभिधित्सयाऽऽह-एवं अनन्तरोक्तया प्रक्रियया परपरिभवपुरःसरमात्मोत्कर्ष कुर्वन्नशेषशास्त्रार्थविशारदोऽपि तत्त्वार्थावगाढप्रज्ञोऽप्यसौसमाधि मोक्षमार्ग ज्ञानदर्शनचारित्ररूपं धर्मध्यानाख्यं वान प्राप्तो भवति, उपर्येवासौ परमार्थोदन्वतः प्लवते, क एवंभूतो भवतीति दर्शयति- यो ह्यविदितपरमार्थतयाऽऽत्मानं सच्छेमुषीकं मन्यमानः स्वप्रज्ञया भिक्षुः उत्कर्षेद् गर्व कुर्यात्, नासौ समाधि प्राप्तो भवतीति प्राक्तनेन सम्बन्धः, अन्यमपि मदस्थानदोषमुद्धट्टयति - अथवे ति पक्षान्तरे, यो (r) काकर्पास (प्र०)। (r) अन्यदपि मदस्थानमुद्धट्ट० (मु०)। Page #464 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 432 // ह्यल्पान्तरायो लब्धिमानात्मकृते परस्मै चोपकरणादिकमुत्पादयितुमलं स लघुप्रकृतितया लाभमदावलिप्तो भवति, तदव- श्रुतस्कन्धः। लिप्तश्च समाधिमप्राप्तो भवति, स चैवंभूतोऽन्यं जनं कर्मोदयादलब्धिमन्तं खिंसइ त्ति निन्दति परिभवति, वक्ति च-नमत्तुल्यः त्रयोदश मध्ययनं सर्वसाधारणशय्यासंस्तारकाधुपकरणोत्पादको विद्यते, किमन्यैः स्वोदरभरणव्यग्रता काकप्रायः कृत्यमस्तीत्येवं बालप्रज्ञो / याथातथ्यम्, मूर्खप्रायोऽपरजनापवादं विदध्यादिति, // 14 // 570 // तदेवं प्रज्ञामदावलेपादन्यस्मिन् जने निन्द्यमाने बालसदृशैर्भूयते सूत्रम् 13-16 यतोऽतःप्रज्ञामदोन विधेयो, न केवलमयमेव न विधेयः अन्यदपि मदस्थानं संसारजिहीर्षुणा न विधेयमिति तद्दर्शयितुमाह (569-572) सदसत्तो: प्रज्ञया-तीक्ष्णबुद्ध्या मदः प्रज्ञामदस्तं च, तपोमदं च निश्चयेन नामयेन्निर्नामयेद्-अपनयेद्, अहमेव यथाविधशास्त्रार्थस्य वेत्ता धर्माधर्माः तथाऽहमेव विकृष्टतपोविधायी नापिच तपसोग्लानिमुपगच्छामीत्येवंरूपं मदन कुर्यात्, तथा उच्चैर्गोत्रे इक्ष्वाकुवंशहरिवंशादिके संभूतोऽहमित्येवमात्मकं गोत्रमदंचनामयेदिति / आ-समन्ताज्जीवन्त्यनेनेत्याजीव:- अर्थनिचयस्तं गच्छति-आश्रयत्यसावाजीवगः- अर्थमदस्तं च चतुर्थं नामयेत्, चशब्दाच्छेषानपि मदान्नामयेत्, तन्नामनाच्चासौ पण्डितः तत्त्ववेत्ता भवति, तथाऽसावेव। समस्तमदापनोदक उत्तमः पुगल-आत्मा भवति, प्रधानवाची वा पुद्गलशब्दः, ततश्चायमर्थ:- उत्तमोत्तमो-महतोऽपिमहीयान् भवतीत्यर्थः ॥१५॥५७१॥साम्प्रतं मदस्थानानामकरणीयत्वमुपदर्योपसंजिहीर्षुराह- एतानि प्रज्ञादीनि मदस्थानानि संसारकारणत्वेन सम्यक् परिज्ञाय विगिंचत्ति पृथक्कुर्यादात्मनोऽपनयेदितियावत्, धी:-बुद्धिस्तया राजन्त इति धीरा-विदितवेद्या नैतानि जात्यादीनि मदस्थानानि सेवन्ति- अनुतिष्ठन्ति, के एते?- ये सुधीरः- सुप्रतिष्ठितो धर्मः- श्रुतचारित्राख्यो येषां ते सुधीरधर्माणः, ते चैवंभूताः परित्यक्तसर्वमदस्थाना महर्षयस्तपोविशेषशोषितकल्मषाः सर्वस्मादुच्चैर्गोत्रादेरपगता गोत्रापगताः // 432 // Page #465 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ / / 433 // श्रुतस्कन्धः१ त्रयोदशमध्ययन याथातथ्यम्, सूत्रम् 17-20 (573-576) सदसत्तोः धर्माधर्माः सन्त उच्चां- मोक्षाख्यां सर्वोत्तमांवा गतिं व्रजन्ति- गच्छन्ति, चशब्दात्पञ्चमहाविमानेषु कल्पातीतेषु वा व्रजन्ति, अगोत्रोपलक्षणाच्चान्यदपि नामकर्मायुष्कादिकं तत्र न विद्यत इति द्रष्टव्यम्॥१६॥५७२॥ किञ्च भिक्खू मुयच्चे तह दिट्ठधम्मे, गामंच णगरंच अणुप्पविस्सा। से एसणंजाणमणेसणंच, अन्नस्स पाणस्स अणाणुगिद्धे / / सूत्रम् 17 // / // 573 // ) ___ अरति रतिंच अभिभूय भिक्खू, बहूजणे वा तह एगचारी / एगंतमोणेण वियागरेज्जा, एगस्स जंतो गतिरागती य॥सूत्रम् 18 // ( // 574 // ) सयं समेच्चा अदुवाऽवि सोचा, भासेज धम्मं हिययं पयाणं / जे गरहिया सणियाणप्पओगा, ण ताणि सेवंति सुधीरधम्मा। सूत्रम् 19 // ( // 575 // ) केसिंचि तक्काइ अबुज्झ भावं, खुइपि गच्छेन्ज असद्दहाणे। आउस्स कालाइयारं वघाए, लद्धाणुमाणे य परेसु अढे // सूत्रम् 20 // // 576 // ) स एवं मदस्थानरहितो भिक्षणशीलो भिक्षुः, तं विशिनष्टि- मृतेव स्नानविलेपनादिसंस्काराभावादर्चा- तनुः शरीरं यस्य स मृतार्चः यदिवा मोदनं मुत् तद्भूता शोभनाऽर्चा-पद्मादिका लेश्या यस्य स भवति मुदर्चः-प्रशस्तलेश्यः, तथा दृष्टःअवगतो यथावस्थितो धर्मः- श्रुतचारित्राख्यो येन स तथा, स चैवंभूतः क्वचिदवसरे ग्रामं नगरमन्यद्वा मडम्बादिकमनुप्रविश्य भिक्षार्थमसावुत्तमधृतिसंहननोपपन्नः सन्नेषणां- गवेषणग्रहणैषणादिकां जानन् सम्यगवगच्छन्ननेषणां च- उद्गमदोषादिकां (r) कल्पेषु कल्पातीतेषु वा (प्र०)। 9 स एव (प्र०)। // 433 // Page #466 -------------------------------------------------------------------------- ________________ त्रयोदश श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् // 434 // तत्परिहारं विपाकं च सम्यगवगच्छन् अन्नस्य पानस्य वा अननुगृद्धः अनध्युपपन्नः सम्यग्विहरेत्, तथाहि- स्थविरकल्पिका श्रुतस्कन्धः१ द्विचत्वारिंशद्दोषरहितां भिक्षां गृह्णीयुः, जिनकल्पिकानांतु पञ्चस्वभिग्रहो द्वयोर्ग्रहः, ताश्चेमाः- संसट्ठमसंसट्ठा उद्धड तह होति मध्ययन अप्पलेवा य। उग्गहिया पग्गहिया उज्झियधम्मा य सत्तमिया // 1 // अथवा यो यस्याभिग्रहः सा तस्यैषणा अपरा त्वनेष-8 याथातथ्यम्, णेत्येवमेषणानेषणाभिज्ञः क्वचित्प्रविष्टः सन्नाहारादावमूर्छितः सम्यक् शुद्धां भिक्षां गृह्णीयादिति // 17 // 573 // तदेवं सूत्रम् 17-20 (573-576) भिक्षोरनुकूलविषयोपलब्धिमतोऽप्यरक्तद्विष्टतया तथा दृष्टमप्यदृष्टं श्रुतमप्यश्रुतमित्येवं भावयुक्ततया च मृतकल्पदेहस्य सदसत्तोः सुदृष्टधर्मण एषणानेषणाभिज्ञस्यान्नपानादावमूर्छितस्य सतः क्वचिद्ग्रामनगरादौ प्रविष्टस्यासंयमे रतिररतिश्च संयमे कदाचित्प्रादु धर्माधर्माः ष्ष्यात् सा चापनेतव्येत्येतदाह-महामुनेरप्यस्नानतया मलाविलस्यान्तप्रान्तवल्लचणकादिभोजिनः कदाचित्कर्मोदयादरतिः / संयमे समुत्पद्येत तांचोत्पन्नामसौ भिक्षुः संसारस्वभावं परिगणय्य तिर्यनारकादिदुःखं चोत्प्रेक्षमाणः स्वल्पंचसंसारिणामायुरित्येवं विचिन्त्याभिभवेद्, अभिभूय चासावेकान्तमौनेन व्यागृणीयादित्युत्तरेण सम्बन्धः, तथा रतिंच असंयमे सावधानुष्ठाने / अनादिभवाभ्यासादुत्पन्नामभिभवेदभिभूय च संयमोद्युक्तो भवेदिति / पुनः साधुमेव विशिनष्टि- बहवो जनाः- साधवो गच्छवासितया संयमसहाया यस्य स बहुजनः, तथैक एव चरति तच्छीलश्चैकचारी, स च प्रतिमाप्रतिपन्न एकल्लविहारी जिनकल्पादिर्वा स्यात्, सच बहुजन एकाकी वा केनचित्पृष्टोऽपृष्टो वैकान्तमौनेन-संयमेन करणभूतेन व्यागृणीयात् धर्मकथावसरे, अन्यद्वा संयमाबाधया किञ्चित्धर्मसम्बद्धं ब्रूयात्, किं परिगणय्यैतत्कुर्यादित्याह, यदिवा किमसौ ब्रूयादिति दर्शयतिएकस्य असहायस्य जन्तोः शुभाशुभसहायस्य गति: गमनं परलोके भवति, तथा आगतिः- आगमनं भवान्तरादुपजायते / (r) संसृष्टाऽसंसृष्टा उद्धृता तथा भवत्यल्पलेपा च / उगृहीता प्रगृहीता उज्झितधर्मा च सप्तमिका // 1 // O अन्यदा (मु०)। // 434 // Page #467 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग| नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 435 // कर्मसहायस्यैवेति, उक्तं च- एकः प्रकुरुते कर्म, भुनक्त्येकश्च तत्फलम् / जायते म्रियते चैक, एको याति भवान्तरम्॥१॥ इत्यादि। श्रुतस्कन्धः१ तदेवं संसारे परमार्थतो न कश्चित्सहायो धर्ममेकं विहाय, एतद्विगणय्य मुनीनामयं मौनः- संयमस्तेन तत्प्रधानं वा ब्रूयादिति // त्रयोदश मध्ययनं 18 // 574 // किञ्चान्यत्-स्वयं आत्मना परोपदेशमन्तरेण समेत्य ज्ञात्वा चतुर्गतिकं संसारं तत्कारणानि च मिथ्यात्वाविरति याथातथ्यम्, प्रमादकषाययोगरूपाणि तथाऽशेषकर्मक्षयलक्षणं मोक्षंतत्कारणानि चसम्यग्दर्शनज्ञानचारित्राण्येतत्सर्वस्वत एवावबुध्यान्य- सूत्रम् 17-20 स्माद्वाऽऽचार्यादेः सकाशाच्छ्रुत्वाऽन्यस्मै मुमुक्षवे धर्मं श्रुतचारित्राख्यं भाषेत, किंभूतं?- प्रजायन्त इति प्रजाः- स्थावरजङ्गमा / (573-576) सदसत्तोः जन्तवस्तेभ्यो हितं सदुपदेशदानतः सदोपकारिणं धर्मं ब्रूयादिति / उपादेयं प्रदर्श्य हेयं प्रदर्शयति- ये गर्हिता जुगुप्सिता धर्माधर्माः मिथ्यात्वाविरतिप्रमादकषाययोगाः कर्मबन्धहेतवः सह निदानेन वर्तन्त इति सनिदानाः प्रयुज्यन्त इति प्रयोगा- व्यापारा धर्मकथाप्रबन्धा वा ममास्मात्सकाशात्किञ्चित् पूजालाभसंस्कारादिकं भविष्यतीत्येवंभूतनिदानाऽऽशंसारूपास्तांश्च चारित्रविघ्नभूतान् महर्षयः सुधीरधर्माणो न सेवन्त नानुतिष्ठन्ति / यदिवा ये गर्हिताः सनिदाना वाक्प्रयोगाः, तद्यथा-कुतीर्थिकाः सावधानुष्ठानरता निःशीला निताः कुण्टलवेण्टलकारिण इत्येवंभूतान् परदोषोद्धट्टनयामर्मवेधिनः सुधीरधर्माणो वाक्कण्टकान् 'न सेवन्ते' न ब्रुवत इति // 19 // 575 / किञ्चान्यत्- केषाञ्चिन्मिथ्यादृष्टीनां कुतीर्थिकभावितानां स्वदर्शनाऽऽग्रहिणां तर्कया वितर्केण स्वमतिपर्यालोचनेन भावं अभिप्रायंदुष्टान्तःकरणवृत्तित्वमबुद्धा कश्चित्साधुः श्रावको वा स्वधर्मस्थापनेच्छया तीर्थिकतिरस्कारप्रायं वचो ब्रूयात्, स च तीर्थिकस्तद्वचः अश्रद्दधानः अरोचयन्नप्रतिपद्यमानोऽतिकटुकं भावयन् क्षुद्रत्वमपि गच्छेद् तद्विरूपमपि कुर्यात्, पालकपुरोहितवत् स्कन्दकाचार्यस्येति / क्षुद्रत्वगमनमेव दर्शयति- स निन्दावचनकुपितो ®तांश्चारित्र० (मु०)। ॐ न सेवन्ति (प्र०)। // 435 // Page #468 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 436 // मध्ययन वक्तुर्यदायुस्तस्यायुषो व्याघातरूपं परिक्षयस्वभावं कालातिचार-दीर्घस्थितिकमप्यायुःसंवर्तयेत्, एतदुक्तं भवति-धर्मदेशना श्रुतस्कन्धः१ हि पुरुषविशेषं ज्ञात्वा विधेया, तद्यथा- कोऽयं पुरुषो राजादिः? कं च देवताविशेषं नतः? कतरद्वा दर्शनमाश्रित्याभि त्रयोदशगृहीतोऽनभिगृहीतो वाऽयमित्येवं सम्यक् परिज्ञाय यथार्ह धर्मदेशना विधेया, यश्चैतदबुद्धा किञ्चिद्धर्मदेशनाद्वारेण परविरोधकृत याथातथ्यम्, द्वचो ब्रूयात् स परस्मादैहिकामुष्मिकयोमरणादिकमपकारं प्राप्नुयादिति, यत एवं ततो लब्धमनुमानं येन पराभिप्रायपरिज्ञाने सूत्रम् 21-23 (577-579) स लब्धानुमानः परेषु प्रतिपाद्येषु यथायोगं यथार्हप्रतिपत्त्या अर्थान् सद्धर्मप्ररूपणादिकान् जीवादीन् वा स्वपरोपकाराय सदसत्तोः ब्रूयादिति // 20 // 576 // अपि च धर्माधर्माः कम्मं च छंदं च विगिंच धीरे, विणइज्ज उ सव्वओ (हा) आयभावं / रूवेहिँ लुप्पंति भयावहेहि, विजं गहाया तसथावरेहिं / / सूत्रम् 21 // ( // 577 // ) नपूयणंचेव सिलोयकामी, पियमप्पियंकस्सइणो करेजा। सव्वे अणट्टे परिवज्जयंते, अणाउले या अकसाइ भिक्खू॥सूत्रम् 22 // ( // 578 // ) आहत्तहीयं समुपेहमाणे सव्वेहिं पाणेहिं णिहाय दंडं। णो जीवियं णो मरणाहिकंखी, परिव्वएज्जा वलयाविमुक्के (मेहावी वलयविप्पमुक्के)॥सूत्रम् 23 // ( // 579 // ) त्तिबेमि // इति श्रीआहत्तहियनाम त्रयोदशमध्ययनं समत्तं / / धीरः अक्षोभ्यः सदुद्ध्यलतो वा देशनावसरे धर्मकथाश्रोतुः कर्म अनुष्ठानं गुरुलघुकर्मभावं वा तथा छन्दं अभिप्राय (r) परिक्षेपस्व० (मु०)। 0 राजादिकः (प्र०)। 0 श्रितोऽभिगृही (मु०)। Page #469 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 437 // सदसत्त सम्यक् विवेचयेत् जानीयात्, ज्ञात्वा च पर्षदनुरूपामेव धर्मकथिको धर्मदेशनांकुर्यात् सर्वथा यथा तस्य श्रोतुर्जीवादिपदार्था- श्रुतस्कन्धः१ वगमो भवति यथा च मनो न दूष्यते, अपितु प्रसन्नतां व्रजति, एतदभिसन्धिमानाह- विशेषेण नयेद्-अपनयेत् पर्षदः पापभावं त्रयोदश मध्ययनं अशुद्धमन्तःकरणम्, तुशब्दाद्विशिष्टगुणारोपणंच कुर्यात्, आयभावंति क्वचित्पाठः, तस्यायमर्थः- आत्मभावः अनादिभवा- याथातथ्यम्, भ्यस्तो मिथ्यात्वादिकस्तमपनयेत्, यदिवाऽऽत्मभावो-विषयगृनुताऽतस्तमपनयेदिति / एतद्दर्शयति- रूपैः नयनमनोहारिभिः सूत्रम् 21-23 (577-579) स्त्रीणामङ्गप्रत्यङ्गार्द्धकटाक्षनिरीक्षणादिभिरल्पसत्त्वा विलुप्यन्ते सद्धर्माद्बाध्यन्ते, किंभूतै रूपैः? भयावहैः भयमावहन्ति भयावहानि, इहैव तावद्रूपादिविषयासक्तस्य साधुजनजुगुप्सा नानाविधाश्च कर्णनासिकाविकर्तनादिका विडम्बनाः प्रादुर्भ-धर्माधर्माः वन्ति जन्मान्तरेच तिर्यड्नरकादिके यातनास्थाने प्राणिनो विषयासक्ता वेदनामनुभवन्तीत्येवं विद्वान् पण्डितो धर्मदेशनाभिज्ञो गृहीत्वा पराभिप्रायं-सम्यगवगम्य पर्षदं त्रसस्थावरेभ्यो हितं धर्ममाविर्भावयेत् // 21 // 577 // पूजासत्कारादिनिरपेक्षेण च / सर्वमेव तपश्चरणादिकं विधेयं विशेषतो धर्मदेशनेत्येतदभिप्रायवानाह- साधुर्देशनां विदधानो न पूजनं- वस्त्रपात्रादिलाभरूपमभिकाङ्ग्रेनापि श्लोक- श्लाघां कीर्ति आत्मप्रशंसां कामयेद् अभिलषेत्, तथा श्रोतुर्यत्प्रियं राजकथाविकथादिकं छलितकथादिकं च तथाऽप्रियं च तत्समाश्रितदेवताविशेषनिन्दादिकं न कथयेद्, अरक्तद्विष्टतया श्रोतुरभिप्रायमभिसमीक्ष्य यथावस्थितं धर्म सम्यग्दर्शनादिकं कथयेत्, उपसंहारमाह- सर्वाननन् पूजासत्कारलाभाभिप्रायेण स्वकृतान् परदूषणतया च परकृतान् वर्जयन्परिहरन् कथयेद् अनाकुलः सूत्रार्थादनुत्तरन् अकषायी भिक्षुर्भवेदिति ॥२२॥५७८॥सर्वाध्ययनोपसंहारार्थमाहआहत्तहिज्ज मित्यादि, यथातथाभावो याथातथ्यं- धर्ममार्गसमवसरणाख्याध्ययनत्रयोक्तार्थतत्त्वं सूत्रानुगतं सम्यक्त्वं चारित्रं (r) सद्धर्माच्च्याव्यते (प्र०)।® आहत्तहीय (मु०)। // 437 // Page #470 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृत त्रयोदश नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः 1 // 438 // वा तत् प्रेक्षमाणः पर्यालोचयन् सूत्रार्थं सदनुष्ठानतोऽभ्यस्यन् सर्वेषु स्थावरजङ्गमेषु सूक्ष्मबादरभेदभिन्नेषु पृथिवीकायादिषु श्रुतस्कन्धः१ दण्ड्यन्ते प्राणिनो येन स दण्डः- प्राणव्यपरोपणविधिस्तं निधाय परित्यज्य, प्राणात्ययेऽपि याथातथ्यं धर्म नोल्लयेदिति / मध्ययन एतदेव दर्शयति- जीवितं असंयमजीवितं दीर्घायुष्कं वा स्थावरजङ्गमजन्तुदण्डेन नाभिकासी स्या(क्षे)त् परीषहपराजितो याथातथ्यम्, वेदनासमुद्धात(समव)हतोवा तद्वेदनाम(भि)सहमानोजलानलसंपातापादितजन्तूपमर्दैन नापि मरणाभिकाजी स्यात् / तदेवं. सूत्रम् 21-23 (577-579) याथातथ्यमुत्प्रेक्षमाणः सर्वेषु प्राणिपरतदण्डोजीवितमरणानपेक्षी संयमानुष्ठानं चरेद्- उद्युक्तविहारी भवेत् मेधावी मर्यादा सदसत्तो: व्यवस्थितो विदितवेद्यो वा वलयेन्-मायारूपेण मोहनीयकर्मणा वा विविधं प्रकर्षेण मुक्तो विप्रमुक्त इति / इतिः परिसमाप्त्यर्थे / धर्माधर्माः ब्रवीमीति पूर्ववत् // 23 // 579 // समाप्तं च याथातथ्याख्यं त्रयोदशमध्ययनमिति // // श्रीमत्सुधर्मस्वामिगणभृत्प्ररूपितं श्रीमच्छीलाङ्काचार्यविरचितायां श्रीसूत्रकृताङ्गवृत्तौ त्रयोदशमध्ययनं याथातथ्याख्यं समाप्तमिति / / // 438 // Page #471 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः१ चतुर्दशमध्ययन श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ / / 439 // नियुक्तिः 127-131 ग्रन्थनिक्षेपादिः ॥अथ चतुर्दशमध्ययनं ग्रन्थाख्यम् // उक्तं त्रयोदशमध्ययनम्, साम्प्रतं चतुर्दशमारभ्यते, अस्य चायमभिसम्बन्धः- इहानन्तराध्ययने याथातथ्यमिति सम्यक्चारित्रमभिहितम्, तच्च बाह्याभ्यन्तरग्रन्थपरित्यागादवदातं भवति, तत्त्यागश्चानेनाध्ययनेन प्रतिपाद्यत इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराण्युपक्रमादीनि भवन्ति, तत्रोपक्रमद्वारान्तर्गतोऽर्थाधिकारोऽयम् , तद्यथा-सबाह्याभ्यन्तरग्रन्थपरित्यागो विधेय इति / नामनिष्पन्ने तु निक्षेपे आदानपदागुणनिष्पन्नत्वाच्च ग्रन्थ इति नाम, तं ग्रन्थमधिकृत्य नियुक्तिकृदाह नि०-गंथो पुवुद्दिवो दुविहो सिस्सोय होति णायव्वो। पव्वावण सिक्खावण पगयं सिक्खावणाए उ॥१२७।। नि०-सो सिक्खगो य दुविहो गहणे आसेवणाए यणायव्वो। गहणंमि होति तिविहो सुत्ते अत्थे तदुभए य // 128 / / नि०- आसेवणाय दुविहो मूलगुणे चेव उत्तरगुणे य। मूलगुणे पंचविहो उत्तरगुण बारसविहो उ॥१२९॥ नि०- आयरिओऽविय दुविहो पव्वावंतो व सिक्खवंतोय। सिक्खावंतो दुविहो गहणे आसेवणे चेव // 130 // नि०- गाहावितो तिविहो सुत्ते अत्थे य तदुभए चेव / मूलगुण उत्तरगुणे दुविहो आसेवणाए उ॥१३१।। __ ग्रन्थो द्रव्यभावभेदभिन्नः क्षुल्लकनैर्ग्रन्थ्यं नाम उत्तराध्ययनेष्वध्ययनं तत्र पूर्वमेव सप्रपञ्चोऽभिहितः, इह तु ग्रन्थं द्रव्यभावभेदभिन्नं यः परित्यजति शिष्य आचारादिकं वा ग्रन्थं योऽधीतेऽसौ अभिधीयते, स शिष्यो द्विविधो द्विप्रकारो ज्ञातव्यो भवति, तद्यथा- प्रव्रज्यया शिक्षया च, यस्य प्रव्रज्या दीयते शिक्षां वा यो ग्राह्यते स द्विप्रकारोऽपि शिष्यः, इह तु पुनः शिक्षाशिष्येण प्रकृतं अधिकारो यः शिक्षां गृह्णाति शैक्षकः तच्छिक्षयेह प्रस्ताव इत्यर्थः॥ यथाप्रतिज्ञातमधिकृत्याह- यः शिक्षां गृह्णाति 8 // 439 // Page #472 -------------------------------------------------------------------------- ________________ |श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 440 // श्रुतस्कन्धः१ चतुर्दशमध्ययन ग्रन्थः , नियुक्तिः |127-131 ग्रन्थनिक्षेपादिः शैक्षकः स द्विविधो- द्विप्रकारो भवति, तद्यथा- ग्रहणे प्रथममेवाचार्यादेः सकाशाच्छिक्षां- इच्छामिच्छातहक्कारादिरूपां गृह्णाति शिक्षति, तथा शिक्षितां चाभ्यस्यति- अहर्निशमनुतिष्ठति स एवंविधो ग्रहणासेवनाभेदभिन्नः शिष्यो ज्ञातव्यो भवति, तत्रापि ग्रहणपूर्वकमासेवनमितिकृत्वाऽऽदावेव ग्रहणशिक्षामाह- शिक्षाया ग्रहणे उपादानेऽधिकृते त्रिविधो भवति शिक्षक, तद्यथा- सूत्रेऽर्थे तदुभये च, सूत्रादीन्यादावेव गृह्णन् सूत्रादिशिक्षको भवतीति भावः।साम्प्रतं ग्रहणोत्तरकालभाविनीमासेवनामधिकृत्याह- यथावस्थितसूत्रानुष्ठानमासेवना तया करणभूतया द्विविधो भवति शिक्षकः, तद्यथा- आसेवणाए इत्यादि, मूलगुणे मूलगुणविषये आसेवमानः- सम्यग्मूलगुणानामनुष्ठानं कुर्वन् तथा उत्तरगुणे चउत्तरगुणविषयं च सम्यगनुष्ठानं कुर्वाणो द्विरूपोऽप्यासेवनाशिक्षको भवति, तत्रापि मूलगुणे पञ्चप्रकार:- प्राणातिपातादिविरतिमासेवमानः पञ्चमहाव्रतधारणात्पञ्चविधो भवति मूलगुणेष्वासेवनाशिक्षुकः, तथोत्तरगुणविषये सम्यक्पिण्डविशुद्ध्यादिकान् गुणानासेवमान उत्तरगुणासेवनाशिक्षको भवति, ते चामी उत्तरगुणाः- पिंडस्स जा विसोही समिईओ भावणा तवो दुविहो। पडिमा अभिग्गहा विय उत्तरगुणमो वियाणाहि॥ 1 // यदिवा सत्स्वप्यन्येषूत्तरगुणेषु प्रधाननिर्जराहेतुतया तप एव द्वादशविधमुत्तरगुणत्वेनाधिकृत्याह- उत्तरगुणे उत्तरगुणविषये तपो द्वादशभेदभिन्नं यः सम्यग् विधत्ते स आसेवनाशिक्षको भवतीति // शिष्यो ह्याचार्यमन्तरेण न भवत्यत आचार्यनिरूपणायाह-शिष्यापेक्षया हि आचार्यो द्विविधो द्विभेदः, एको यः प्रव्रज्यां ग्राहयत्यपरस्तु यः शिक्षामिति, शिक्षयन्नपि द्विविध:एको यः शिक्षाशास्त्रं ग्राहयति-पाठयत्यपरस्तु तदर्थं दशविधचक्रवालसामाचार्यनुष्ठानतः सेवयति- सम्यगनुष्ठानं कारयति / तत्र सूत्रार्थतदुभयभेदाद् ग्राहयन्नप्याचार्यस्त्रिधा भवति / आसेवनाचार्योऽपि मूलोत्तरगुणभेदाद्द्विविधो भवति // 127-131 // गतो 0 शैक्षकः (मु०)। 0 पिण्डस्स या विशोधिः समितयो भावनास्तपो द्विविधम्। प्रतिमा अभिग्रहा अपि चोत्तरगुणा (इति) विजानीहि // 1 // सत्स्वप्येते प्र० / // 440 // Page #473 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्ति| श्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 441 // श्रुतस्कन्धः। चतुर्दशमध्ययन ग्रन्थः , सूत्रम् 1-4 (580-583) निर्गन्थानां गुणा: नामनिष्पन्नो निक्षेपः, तदनन्तरं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यम्, तच्चेदं गंथं विहाय इह सिक्खमाणो, उट्ठाय सुबंभचेरंवसेज्जा / ओवायकारी विणयं सुसिक्खे, जे छेय विप्पमायं न कुजा॥सूत्रम् 1 // ( // 580 // ) जहा दियापोतमपत्तजातं, सावासगा पविउंमन्नमाणं / तमचाइयंतरुणमपत्तजातं, ढंकाइ अव्वत्तगमहरेजा।सूत्रम् // // 581 // ) एवं तु सेहंपि अपुट्टधम्म, निस्सारियं वुसिमं मन्नमाणा। दियस्स छायं व अपत्तजायं, हरिसुणं पावधम्मा अणेगे। सूत्रम् 3 // ( // 582 // ) ओसाणमिच्छे मणुए समाहिं, अणोसिए णंतकरिति णच्चा। ओभासमाणे दवियस्स वित्तं, ण णिक्कसे बहिया आसुपन्नो॥ सूत्रम् 4 // ( // 583 // ) इह प्रवचने ज्ञातसंसारस्वभावः सन् सम्यगुत्थानेनोत्थितो ग्रथ्यते आत्मा येन स ग्रन्थो- धनधान्यहिरण्यद्विपदचतुष्पदादि कस्तं विहाय त्यक्त्वा प्रव्रजितः सन् सदुत्थानेनोत्थाय च ग्रहणरूपामासेवनारूपां च शिक्षां कुर्वाणः- सम्यगासेवमानः सुष्ठ शोभनं नवभिर्ब्रह्मचर्यगुप्तिभिर्गुप्तमाश्रित्य ब्रह्मचर्यं वसेत् तिष्ठेत्, यदिवा सुब्रह्मचर्य मिति संयमस्तद् आवसेत्- तं सम्यक् कुर्यात्, आचार्यान्तिके यावज्जीवंवसमानो यावदभ्युद्यतविहारं न प्रतिपद्यते तावदाचार्यवचनस्यावपातो-निर्देशस्तत्कार्यवपातकारी- वचननिर्देशकारी सदाऽऽज्ञाविधायी, विनीयते- अपनीयते कर्म येन स विनयस्तं सुष्ठ शिक्षेद्-विदध्यात् ग्रहणासेवनाभ्यां विनयं सम्यक् परिपालयेदिति / तथा यः छेको निपुणः स संयमानुष्ठाने सदाचार्योपदेशे वा विविधं प्रमाद न ©दादि विहाय' (मु०)। // 441 // Page #474 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 442 // (580-583) कुर्यात्, यथा हि आतुरः सम्यग्वैद्योपदेशं कुर्वन् श्लाघां लभते रोगोपशमंच एवं साधुरपि सावद्यग्रन्थपरिहारी पापकर्मभेषज- श्रुतस्कन्धः१ स्थानभूतान्याचार्यवचनानि विदधदपरसाधुभ्यः साधुकारमशेषकर्मक्षयं चावाप्नोतीति॥१॥५८०॥यः पुनराचार्योपदेश चतुर्दश मध्ययनं मन्तरेण स्वच्छन्दतया गच्छान्निर्गत्य एकाकिविहारितां प्रतिपद्यतेसच बहुदोषभाग्भवतीत्यस्यार्थस्य दृष्टान्तमाविर्भावयन्नाह ग्रन्थः , 'यथे'ति दृष्टान्तोपप्रदर्शनार्थः यथा येन प्रकारेण द्विजपोतः पक्षिशिशुरव्यक्तः, तमेव विशिनष्टि- पतन्ति- गच्छन्ति तेनेति / सूत्रम् 1-4 पत्रं-पक्षपुटं न विद्यते पत्रजातं- पक्षोद्भवो यस्यासावपत्रजातस्तं तथा स्वकीयादावासकात्- स्वनीडात् प्लवितुं- उत्पतितुं निर्गन्थानां मन्यमानं तत्र तत्र पतन्तमुपलभ्य तं द्विजपोतं अचाइयं ति पक्षाभावाद्न्तुमसमर्थमपत्रजातमितिकृत्वा मांसपेशीकल्पं ढङ्कादयः / गुणाः क्षद्रसत्त्वाः पिशिताशिनः अव्यक्तगमं गमनाभावे नंष्टुमसमर्थं हरेयुः चवादिनोत्क्षिप्य नयेयुर्व्यापादयेयुरिति // 2 // 581 // एवं दृष्टान्तं प्रदर्श्य दार्शन्तिकं प्रदर्शयितुमाह- एव मित्युक्तप्रकारेण, तुशब्दः पूर्वस्माद्विशेषं दर्शयति, पूर्वं ह्यसंजातपक्षत्वादव्यक्तता प्रतिपादिता इह त्वपुष्टधर्मतयेत्ययं विशेषो, यथा द्विजपोतमसंजातपत्रं स्वनीडान्निर्गतं क्षुद्रसत्त्वा विनाशयन्ति एवं शिक्षकमप्यभिनवप्रव्रजितं सूत्रार्थानिष्पन्नमगीतार्थं अपुष्टधर्माणसम्यगपरिणतधर्मपरमार्थं सन्तमनेके पापधर्माणः पाषण्डिकाः प्रतारयन्ति, प्रतार्य च गच्छसमुद्रान्निःसारयन्ति, निःसारितं च सन्तं विषयोन्मुखतामापादितमपगतपरलोकभयमस्माकं वश्यमित्येवं मन्यमानाः यदिवा बुसिमन्ति चारित्रं तद् असदनुष्ठानतो निःसारं मन्यमाना अजातपक्षं द्विजशावमिव पक्षिपोतमिव ढङ्कादयः पापधर्माणो मिथ्यात्वाविरतिप्रमादकषायकलुषितान्तरात्मानः कुतीर्थिकाः स्वजना राजादयो वाऽनेकेबहवो हृतवन्तो हरन्ति हरिष्यन्तिचेति, कालत्रयोपलक्षणार्थ भूतनिर्देश इति, तथाहि-पाषण्डिका एवमगीतार्थं प्रतारयन्ति, तद्यथा- युष्मदर्शने 0 संजातपक्ष (मु०)। 0 ०मभिनव (मु०)। 0 समाप्तावितिस्तेन न प्रथमा। // 442 Page #475 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 443 // (580-583) नाग्निप्रज्वालनविषापहारशिखाच्छेदादिकाः प्रत्यया दृश्यन्ते, तथाऽणिमाद्यष्टगुणमैश्वर्यं च नास्ति, तथा न राजादिभिर्बहुभि- श्रुतस्कन्धः१ राश्रितम् , याऽप्यहिंसोच्यते भवदागमे साऽपि जीवाकुलत्वाल्लोकस्य दुःसाध्या, नापि भवतांस्नानादिकं शौचमस्तीत्यादि चतुर्दश मध्ययनं काभिःशठोक्तिभिरिन्द्रजालकल्पाभिर्मुग्धजनं प्रतारयन्ति, स्वजनादयश्चैवं विप्रलम्भयन्ति, तद्यथा- न भवन्तमन्तरेणास्माकं कश्चिदस्ति पोषकः पोष्यो वा, त्वमेवास्माकं सर्वस्वम्, त्वया विना सर्वं शून्यमाभाति, तथा शब्दादिविषयोपभोगामन्त्रणेन। सूत्रम् 1-4 सद्धर्माच्च्यावयन्ति, एवं राजादयोऽपि द्रष्टव्याः, तदेवमपुष्टधर्माणमेकाकिनं बहुभिः प्रकारैः प्रतार्यापहरेयुरिति // 3 // 582 // निर्गन्थानां तदेवमेकाकिनः साधोर्यतो बहवो दोषाः प्रादुर्भवन्ति अतः सदा गुरुपादमूले स्थातव्यमित्येतद्दर्शयितुमाह- अवसानं गुरोरन्तिके गुणाः स्थानं तद्यावज्जीवं समाधि सन्मार्गानुष्ठानरूपं इच्छेद् अभिलषेत् मनुजो मनुष्यः साधुरित्यर्थः, स एव च परमार्थतो मनुष्यो यो यथाप्रतिज्ञातं निर्वाहयति, तच्च सदा गुरोरन्तिके व्यवस्थितेन सदनुष्ठानरूपं समाधिमनुपालयता निर्वाह्यते नान्यथेत्येतद्दर्शयतिगुरोरन्तिके अनुषितः अव्यवस्थितः स्वच्छन्दविधायी समाधेः सदनुष्ठानरूपस्य कर्मणो यथाप्रतिज्ञातस्य वा नान्तकरोऽनन्तकरो भवतीत्येवं ज्ञात्वासदा गुरुकुलवासोऽनुसर्तव्यः, तद्रहितस्य विज्ञानमुपहास्यप्रायं भवतीति, उक्तंच- न हि भवति निर्विगोपकमनुपासितगुरुकुलस्य विज्ञानम् / प्रकटितपश्चाद्भागं पश्यत नृत्तं मयूरस्य॥१॥तथाऽजांगलविलग्नवालुङ्कां पाणिप्रहारेण प्रगुणां। दृष्ट्वाऽपरोऽनुपासितगुरुरज्ञो राज्ञीं संजातगलगण्डां पाणिप्रहारेण व्यापादितवान्, इत्यादयः अनुपासितगुरोर्बहवो दोषाः संसारवर्धनाद्या भवन्तीत्यवगम्यानया मर्यादया गुरोरन्तिके स्थातव्यमिति दर्शयति- अवभासयन् उद्भासयन् सम्यगनुतिष्ठन् द्रव्यस्य मुक्तिगमनयोग्यस्य सत्साधो रागद्वेषरहितस्य सर्वज्ञस्य वा वृत्तं- अनुष्ठानं तत्सदनुष्ठानतोऽवभासयेद्, धर्मकथिकः 0 तद्यथा- आयुष्मन् न भव० (मु०)। 0 नान्तकरो भवती० (मु०)। 0 नृत्यं (प्र० मु०)। 7 वालुकां (मु०)। Page #476 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः। चतुर्दश श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 444 // मध्ययनं ग्रन्थः , सूत्रम् 5-6 (584-585) निर्गन्थानां गुणाः कथनतो वोद्भासयेदिति / तदेवं यतो गुरुकुलवासो बहूनां गुणानामाधारो भवत्यतो न निष्कसेत्न निर्गच्छेत् गच्छादुर्वन्तिकाद्वा बहिः, स्वेच्छाचारी न भवेद्, आशुप्रज्ञ इति क्षिप्रप्रज्ञः, तदन्तिके निवसन् विषयकषायाभ्यामात्मानं ह्रियमाणं ज्ञात्वा क्षिप्रमेवाचार्योपदेशात्स्वत एव वा निवर्तयतिसत्समाधौ व्यवस्थापयतीति // 4 // 583 // तदेवं प्रव्रज्यामभि उद्यतो नित्यं गुरुकुलवासमावसन् सर्वत्र स्थानशयनासनादावुपयुक्तो भवति तदुपयुक्तस्य च गुणमुद्धावयन्नाह जे ठाणओ य सयणासणे य, परक्कमे यावि सुसाहुजुत्ते / समितीसु गुत्तीसु य आयपन्ने, वियागरिते य पुढो वएन्जा // सूत्रम् 5 // ( // 584 // ) सद्दाणि सोच्चा अदु भेरवाणि, अणासवे तेसुपरिव्वएज्जा / निदं च भिक्खून पमाय कुज्जा, कहंकहं वा वितिगिच्छतिन्ने ॥सूत्रम् 6 // ( / / 585 // ) डहरेण वुडेणऽणुसासिए उ, रातिणिएणावि समव्वएणं / सम्मंतयं थिरतो णाभिगच्छे, णिज्जंतए वावि अपारए से। सूत्रम् 7 // ( // 586 // ) विउट्टितेणं समयाणुसिट्टे, डहरेण वुड्डेण उचोइए य। अच्चुट्टियाए घडदासिए वा, अगारिणं वा समयाणुसिढे। सूत्रम् 8 // ( // 587 // ) यो हि निर्विण्णसंसारतया प्रव्रज्यामभि उद्यतो नित्यं गुरुकुलवासतः स्थानतश्च स्थानमाश्रित्य तथा शयनत आसनतः, एकश्चकारः समुच्चये द्वितीयोऽनुक्तसमुच्चयार्थः चकाराद्गमनमाश्रित्यागमनं च तथा तपश्चरणादौ पराक्रमतश्च, (सु) साधो: (r) तत्समाधौ (प्र०)। 0 तदेवं गुरु० (प्र०)। Page #477 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्ध:१ // 445 // उद्युक्तविहारिणो ये समाचारास्तैः समायुक्तः सुसाधुयुक्तः, सुसाधुर्हि यत्र स्थानं- कायोत्सर्गादिकं विधत्ते तत्र सम्यक् / श्रुतस्कन्धः१ प्रत्युपेक्षणादिकां क्रियां करोति, कायोत्सर्गं च मेरुरिव निष्प्रकम्पः शरीरनिःस्पृहो विधत्ते, तथा शयनं च कुर्वन् प्रत्युपेक्ष्य चतु मध्ययनं संस्तारकं तद्भुवं कायं चोचित एव काले गुरुभिरनुज्ञातः स्वपेत्, तत्रापि जाग्रदिव नात्यन्तं निःसह इति / एवमासनादिष्वपि ग्रन्थः , तिष्ठता पूर्ववत्संकुचितगात्रेण स्वाध्यायध्यानपरायणेन सुसाधुना भवितव्यमिति, तदेवमादिसुसाधुक्रियायुक्तो गुरुकुलनिवासी सूत्रम् 5-6 (584-585) सुसाधुर्भवतीति स्थितम् / अपिच-गुरुकुलवासे निवसन् पञ्चसु समितिष्वीर्यासमित्यादिषु प्रविचाररूपासु तथा तिसृषु च | निर्गन्थानां गुप्तिषु प्रविचाराप्रविचाररूपासु आगता- उत्पन्ना प्रज्ञा यस्यासावागतप्रज्ञः - संजातकर्तव्याकर्तव्यविवेकः स्वतो भवति, गुणा: परस्यापि च व्याकुर्वन् कथयन् पृथक् पृथग्गुरोः प्रसादात्परिज्ञातस्वरूपः समितिगुप्तीनां यथावस्थितस्वरूपप्रतिपालनं तत्फलं च वदेत् प्रतिपादयेदिति // 5 // 584 // ईर्यासमित्याधुपेतेन यद्विधेयं तद्दर्शयितुमाह- शब्दान् वेणुवीणादिकान् मधुरान् श्रुतिपेशलान् श्रुत्वा समाकाथवा भैरवान् भयावहान कर्णकटूनाकर्ण्य शब्दान् आश्रवति तान् शोभनत्वेनाशोभनत्वेन वा गृह्णातीत्याश्रवो नाश्रवोऽनाश्रवः, तेष्वनुकूलेषु प्रतिकूलेषु श्रवणपथमुपगतेषु शब्देष्वनाश्रवो- मध्यस्थोरागद्वेषरहितो भूत्वा परि-समन्ताद् व्रजेत् परिव्रजेत्- संयमानुष्ठायी भवेत्, तथा निद्रां च निद्राप्रमादं च भिक्षुः सत्साधुः प्रमादाङ्गत्वान्न कुर्यात्, एतदुक्तं भवति- शब्दाश्रवनिरोधेन विषयप्रमादो निषिद्धो निद्रानिरोधेन च निद्राप्रमादः, चशब्दादन्यमपि प्रमादं विकथाकषायादिकंन विदध्यात्। तदेवंगुरुकुलवासात् स्थानशयनासनसमितिगुप्तिष्वागतप्रज्ञःप्रतिषिद्धसर्वप्रमादःसन्गुरोरुपदेशादेव कथंकथमपि विचिकित्सा- चित्तविप्लुतिरूपां वितीर्णः- अतिक्रान्तो भवति, यदिवा मद्गृहीतोऽयं पञ्चमहाव्रतभारोऽतिदुर्वहः। (r) कायं चोदितकाले (मु०)। (c) प्रवीचाराप्रवीचाररूपासु (प्र०)। O भयानकान् (प्र०)। // xx5 // Page #478 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 446 // ग्रन्थः , गुणाः कथं कथमप्यन्तं गच्छेद्?, इत्येवंभूतां विचिकित्सां गुरुप्रसादाद्वितीर्णो भवति, अथवा यां काञ्चिच्चित्तविप्लुतिं देशसर्वगतां श्रुतस्कन्धः१ तांकृत्स्नांगुर्वन्तिके वसन् वितीर्णो भवति अन्येषामपि तदपनयनसमर्थः स्यादिति // 6 // 585 // किञ्चान्यत्-स गुर्वन्तिके चतुर्दश मध्ययनं निवसन् क्वचित् प्रमादस्खलितः सन् वयःपर्यायाभ्यां क्षुल्लकेन-लघुना चोदितः प्रमादाचरणं प्रति निषिद्धः, तथा वृद्धेन वा वयोऽधिकेन श्रुताऽधिकेन वा अनुशासितः अभिहितः, तद्यथा- भवद्विधानामिदमीहक् प्रमादाचरणमासेवितुमयुक्तम्, तथा सूत्रम् 5-6 (584-585) रत्नाधिकेन वा प्रव्रज्यापर्यायाधिकेन समवूयसा वा अनुशासितःप्रमादस्खलिताचरणं प्रति चोदितः कुप्यति यथा अहमप्यनेन निर्गन्थानां द्रमकप्रायेणोत्तमकुलप्रसूतः सर्वजनसंमत एवं चोदित इति एवमनुशास्यमानो न मिथ्यादुष्कृतं ददाति न सम्यगुत्थानेनोत्तिष्ठति नापितदनुशासनं सम्यक् स्थिरतः- अपुनःकरणतयाऽभिगच्छेत्- प्रतिपद्येत, चोदितश्च प्रतिचोदयेद्, असम्यक् प्रतिपद्यमानश्चासौ संसारस्रोतसा नीयमान उह्यमानोऽनुशास्यमानः कुपितोऽसौनसंसारार्णवस्य पारगो भवति। यदिवाऽऽचार्यादिना सदुपदेशदानतः / प्रमादस्खलितनिवर्तनतो मोक्षं प्रति नीयमानोऽप्यसौ संसारसमुद्रस्य तदकरणतोऽपारग एव भवतीति॥७॥५८६॥साम्प्रतं स्वपक्षचोदनानन्तरतः (रं) स्वपरचोदनामधिकृत्याह-विरुद्धोत्थानेनोत्थितोव्युत्थितः- परतीर्थिको गृहस्थोवा मिथ्यादृष्टिस्तेन प्रमादस्खलिते चोदितः स्वसमयेन, तद्यथा- नैवंविधमनुष्ठानं भवतामागमे व्यवस्थितं येनाभिप्रवृत्तोऽसि, यदिवा व्युत्थितःसंयमाद्भष्टस्तेनापरः साधुः स्खलितः सन् स्वसमयेन- अर्हत्प्रणीतागमानुसारेणानुशासितो मूलोत्तरगुणाचरणे स्खलितः सन् चोदित आगमं प्रदाभिहितः, तद्यथा- नैतत्त्वरितगमनादिकं भवतामनुज्ञातमिति, तथा अन्येन वा मिथ्यादृष्ट्यादिना क्षुल्लकेन लघुतरेण वयसा वृद्धेन वा कुत्सिताचारप्रवृत्तश्चोदितः, तुशब्दात्समानवयसा वा तथा अतीवाकार्यकरणं प्रति उत्थिता 0 केन श्रुताधिकेन वा सम० (मु०)। 0 मत इत्येवं चोदित इत्येव० (मु०)। // 446 // Page #479 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 447 // अत्युत्थिता, यदिवा-दासीत्वेन अत्यन्तमुत्थिता दास्या अपि दासीति, तामेव विशिनष्टि-घटदास्या जलवाहिन्यापिचोदितो श्रुतस्कन्धः१ नक्रोधं कुर्यात् एतदुक्तं भवति - अत्युत्थितयाऽतिकुपितयाऽपि चोदितः स्वहितं मन्यमानः सुसाधुन कुप्येत, किं पुनरन्येनेति?, मध्ययन तथा अगारिणां गृहस्थानां यः समयः अनुष्ठानं तत्समयेनानुशासितो, गृहस्थानामपि एतन्न युज्यते कर्तुं यदारब्धं भवतेत्येव- ग्रन्थः , मात्मावमेनापि चोदितो ममैवैतच्छ्रेय इत्येवं मन्यमानो मनागपि न मनो दूषयेदिति // 8 // 587 // एतदेवाह सूत्रम् 9-12 (588-591) ___ण तेसु कुज्झे ण य पव्वहेजा, ण यावि किंची फरुसं वदेजा। तहा करिस्संति पडिस्सुणेजा, सेयं खु मेयं ण पमाय कुब्जा॥ निर्गन्थानां सूत्रम् 9 // ( // 588 // ) गुणाः वणंसि मूढस्स जहा अमूढा, मग्गाणुसासंति हितं पयाणं / तेणेव (तेणावि) मझं इणमेव सेयं, जमे बुहा समणुसासयंति ॥सूत्रम् 10 // ( // 589 // ) अह तेण मूढेण अमूढगस्स, कायव्व पूया सविसेसजुत्ता / एओवमं तत्थ उदाहु वीरे, अणुगम्म अत्थं उवणेति सम्मं / सूत्रम् 11 // ( // 590 // ) ___णेता जहा अंधकारंसिराओ, मग्गंण जाणाति अपस्समाणे।से सूरिअस्स अब्भुग्गमेणं, मग्गं वियाणाइ पगासियंसि॥सूत्रम् 12 // ( // 591 // ) तेषु स्वपरपक्षेषुस्खलितचोदकेष्वात्महितं मन्यमानो न क्रुध्येद् अन्यस्मिन् वा दुर्वचनेऽभिहिते न कुप्येद् एवं च चिन्तयेत्। 'आक्रुष्टेन मतिमता तत्त्वार्थविचारणे मतिः कार्या / यदि सत्यं कः कोप:? स्यादनृतं किं नु कोपेन?॥१॥' तथा नाप्यपरेण 0 अभ्युत्थिताः, यदि० (मु०)। 0 स्थितयाऽपि कुपि० (प्र०)10मात्माधमेनापि (प्र०)। 0 न कुप्येत्, उक्तं च- आकृष्टेन (प्र०)। // 447 Page #480 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 448 // श्रुतस्कन्धः 1 चतुर्दशमध्ययनं ग्रन्थः , सूत्रम् 9-12 (588-591) निर्गन्थानां गुणाः स्वतोऽधमेनापिचोदितोऽर्हन्मार्गानुसारेण लोकाचारगत्या वाऽभिहितः परमार्थं पर्यालोच्य तं चोदकं प्रकर्षेण व्यथेत् दण्डादिप्रहारेण पीडयेत् न चापि किञ्चित्परुषं तत्पीडादिकारि वदेत् ब्रूयात्, ममैवायमसदनुष्ठायिनो दोषो येनायमपि मामेवं चोदयति, चोदितश्चैवंविधं भवता असदाचरणं न विधेयमेवंविधं च पूर्वर्षिभिरनुष्ठितमनुष्ठेयमित्येवंविधं वाक्यं तथा करिष्यामीत्येवं मध्यस्थवृत्त्या प्रतिशृणुयाद् अनुतिष्ठेच्च-मिथ्यादुष्कृतादिना निवर्तेत, यदेतच्चोदनं नामैतन्ममैव श्रेयो, यत एतद्भयात्क्वचित्पुनः प्रमादं न कुर्यान्नैवासदाचरणमनुतिष्ठेदिति // 9 // 588 // अस्यार्थस्य दृष्टान्तं दर्शयितुमाह- वने गहने महाटव्यां दिग्भ्रमेण कस्यचिद्व्याकुलितमतेर्नष्टसत्पथस्य यथा केचिदपरे कृपाकृष्टमानसा अमूढाः सदसन्मार्गज्ञाः कुमार्गपरिहारेण प्रजानां हितं. अशेषापायरहितमीप्सितस्थानप्रापकं मार्गं पन्थानं अनुशासति प्रतिपादयन्ति, स च तैः सदसद्विवेकिभिः सन्मार्गावतरण सित आत्मनः श्रेयो मन्यते, एवं तेनाप्यसदनुष्ठायिना चोदितेन न कुपितव्यम्, अपितु ममायमनुग्रह इत्येवं मन्तव्यम्, यदेतद् बुद्धाः सम्यगनुशासयन्ति-सन्मार्गेऽवतारयन्ति पुत्रमिव पितरः तन्ममैव श्रेय इति मन्तव्यम्॥१०॥५८९॥पुनरप्यस्यार्थस्य पुष्ट्यर्थमाह- अथे त्यानन्तर्यार्थे वाक्योपन्यासार्थे वा, यथा तेन मूढेन सन्मार्गावतारितेन तदनन्तरं तस्य अमूढस्य सत्पथोपदेष्टः पुलिन्दादेरपि परमुपकारं मन्यमानेन पूजा विशेषयुक्ता कर्तव्या, एवमेतामुपमा उदाहृतवान् अभिहितवान् वीरः तीर्थकरोऽन्यो वा गणधरादिकः अनुगम्य बुद्धा अर्थं परमार्थं चोदनाकृतं परमोपकारं सम्यगात्मन्युपनयति, तद्यथा- अहमनेन मिथ्यात्ववनाजन्मजरामरणाद्यनेकोपद्रवबहुलात्सदुपदेशदानेनोत्तारितः, ततो मयाऽस्य परमोपकारिणोऽभ्युत्थानविनयादिभिः पूजा विधेयेति / 0 तत्पीडाकारि (प्र०)। (c) कश्चित् पुनः (प्र०)। 0 वतारणतोऽनुशा० (प्र०)। 0 बुद्धा मां सम्यग० (प्र०)। // 448 // Page #481 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्ति श्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 449 // श्रुतस्कन्धः१ चतुर्दशमध्ययनं ग्रन्थः , सूत्रम् 13-16 (592-595) निर्गन्थानां गुणा: अस्मिन्नर्थे बहवो दृष्टान्ताः सन्ति, तद्यथा- गेहमि अग्गिजालाउलंमि जह णाम डज्झमाणमि। जो बोहेइ सुयंत सो तस्स जणो परमबंधू ॥१॥जह वा विससंजुत्तं भत्तं निद्धमिह भोत्तुकामस्स / जोवि सदोसं साहइ सो तस्स जणो परमबंधू // 2 // // 11 // 590 // अयमपरः सूत्रेणैव दृष्टान्तोऽभिधीयते- यथा हि सजलजलधराच्छादितबहलान्धकारायांरात्रौ नेता नायकोऽटव्यादौस्वभ्यस्तप्रदेशोऽपि मार्ग पन्थानमन्धकारावृतत्वात्स्वहस्तादिकमपश्यन्नजानाति-नसम्यकपरिच्छिनत्ति। स एव प्रणेता सूर्यस्य आदित्यस्याभ्युद्गमेनापनीते तमसि प्रकाशिते दिक्चक्रे सम्यगाविर्भूते पाषाणदरीनिम्नोन्नतादिके मार्ग जानाति-विवक्षितप्रदेशप्राप पन्थानमभिव्यक्तचक्षुः परिच्छिनत्ति-दोषगुणविचारणतः सम्यगवगच्छतीति // 12 // 591 // एवं दृष्टान्तं प्रदर्श्य दार्टान्तिकमधिकृत्याह____ एवं तु सेहेवि अपुट्ठधम्मे, धम्मं न जाणाइ अबुज्झमाणे।से कोविए जिणवयणेण पच्छा, सूरोदए पासति चक्खुणेव / / सूत्रम् 13 // // 592 // ) ___ उई अहेयं तिरियं दिसासु, तसा यजे थावरा जे य पाणा। सया जए तेसुपरिव्वएज्जा, मणप्पओसं अविकंपमाणे॥सूत्रम् 14 // ( // 593 // ) ___ कालेण पुच्छे समियं पयासु, आइक्खमाणो दवियस्स वित्तं / तं सोयकारी पुढो पवेसे, संखा इमं केवलियंसमाहिं। सूत्रम् 15 // // 594 // ) 0 गेहेऽग्निज्वालाकुले यथा नाम दह्यमाने / यो बोधयति सुप्तं स तस्य जनः परमबान्धवः // 1 // यथा वा विषसंयुक्तं भक्तं स्निग्धं इह भोक्तुकामस्य योऽपि सदोष साधयति स तस्य परमबन्धुर्जनः॥२॥००मप्यपश्यन्न (प्र०)। 0 दरि० (मु०)। // 449 // Page #482 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ / / 450 // (592-595) गुणाः अस्सिं सुट्ठिच्चा तिविहेण तायी, एएसुया संति निरोहमाहु / ते एवमक्खंति तिलोगदंसी, ण भुजमेयंति पमायसंग।सूत्रम् 16 // श्रुतस्कन्धः 1 ( // 595 // ) चतुर्दश मध्ययन यथा ह्यसावन्धकारावृतायां रजन्यामतिगहनायामटव्यां मार्गं न जानाति सूर्योद्गमेनापनीते तमसि पश्चाज्जानाति एवं तु ग्रन्थः , शिक्षकोऽप्यभिनवप्रव्रजितोऽपि सूत्रार्थानिष्पन्नः अपुष्टः- अपुष्कल: सम्यगपरिज्ञातो धर्मः- श्रुतचारित्राख्यो दुर्गतिप्रसृत सूत्रम् 13-16 जन्तुधरणस्वभावो येनासावपुष्टधर्मा, सचागीतार्थः-सूत्रार्थानभिज्ञत्वादबुध्यमानो धर्म न जानातीति-नसम्यक् परिच्छिनत्ति, निर्गन्थानां स एव तु पश्चाद्गुरुकुलवासाज्जिनवचनेन कोविदः अभ्यस्तसर्वज्ञप्रणीतागमत्वानिपुणः सूर्योदयेऽपगतावरणश्चक्षुषेव यथावस्थितान् जीवादीन् पदार्थान् पश्यति, इदमुक्तं भवति- यथा हि इन्द्रियार्थसंपर्कात्साक्षात्कारितया परिस्फुटा घटपटादयः पदार्थाः प्रतीयन्ते एवं सर्वज्ञप्रणीतागमेनापि सूक्ष्मव्यवहितविप्रकृष्टस्वर्गापवर्गदेवतादयः परिस्फुटा निःशङ्कप्रतीयन्त इति / अपिच कदाचिच्चक्षुषाऽन्यथा- भूतोऽप्यर्थोऽन्यथा परिच्छिद्यते, तद्यथा- मरुमरीचिकानिचयो जलभ्रान्त्या किंशुकनिचयोऽग्न्याकारेणापीति / नच सर्वज्ञप्रणीतस्यागमस्य क्वचिदपि व्यभिचारः,तव्यभिचारे हि सर्वज्ञत्वहानिप्रसङ्गात्, तत्संभवस्य चासर्वज्ञेन प्रतिषेद्धमशक्यत्वादिति // 13 // 592 // शिक्षको हि गुरुकुलवासितया जिनवचनाभिज्ञो भवति, तत्कोविदश्च / सम्यक् मूलोत्तरगुणान् जानाति, तत्र मूलगुणानधिकृत्याह-ऊर्ध्वमधस्तिर्यग् दिक्षु विदिक्षुचेत्यनेन क्षेत्रमङ्गीकृत्य प्राणातिपात-8 विरतिरभिहिता, द्रव्यतस्तु दर्शयति- त्रस्यन्तीति त्रसाः- तेजोवायू द्वीन्द्रियादयश्च, तथा ये च स्थावराः- स्थावरनामकर्मोदयवर्तिनः पृथिव्यब्वनस्पतयः, तथा ये चैतद्भेदाः सूक्ष्मबादरपर्याप्तकापर्याप्तकरूपा दशविधप्राणधारणात्प्राणिनस्तेषु, सदा (r) एवं तु शिष्यकः' अभिनव० (मु०)। 0 स्वर्गापूर्वदेवता (प्र०)। 0 सर्वज्ञप्रणीतागमोक्तपदार्थसंभवस्य, सर्वज्ञसंभवस्येति वा। // 450 // Page #483 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्ध:१ // 451 // ग्रन्थः , गुणा सर्वकालम्, अनेन तु कालमधिकृत्य विरतिरभिहिता, यतः परिव्रजेत्- परिसमन्ताद्वजेत् संयमानुष्ठायी भवेत्, भावप्राणाति- | श्रुतस्कन्ध:१ पातविरतिं दर्शयति- स्थावरजङ्गमेषु प्राणिषु तदपकारे उपकारे वा मनागपि मनसा प्रद्वेषं न गच्छेद् आस्तां तावद्दुर्वचनदण्ड चतुर्दश | मध्ययन प्रहारादिकम्, तेष्वपकारिष्वपि मनसाऽपि न मङ्गलं चिन्तयेद्, अविकम्पमानः संयमादचलन सदाचारमनुपालयेदिति, तदेवं योगत्रिककरणत्रिकेण द्रव्यक्षेत्रकालभावरूपांप्राणातिपातविरतिं सम्यगरक्तद्विष्टतयाऽनुपालयेद्, एवं शेषाण्यपि महाव्रतान्यु- | सूत्रम् 13-16 (592-595) त्तरगुणांश्च ग्रहणासेवनाशिक्षासमन्वितः सम्यगनुपालयेदिति // 14 // 593 ॥गुरोरन्तिके वसतो विनयमाह-सूत्रमर्थं तदुभयं निर्गन्थानां वा विशिष्टेन- प्रष्टव्यकालेनाचार्यादेरवसरंज्ञात्वा प्रजायन्त इति प्रजा- जन्तवस्तासुप्रजासु-जन्तुविषये चतुर्दशभूतग्रामसम्बद्धं कञ्चिदाचार्यादिकं सम्यगितं-सदाचारानुष्ठायिनं सम्यक् वा समन्ताद्वा जन्तुगतं पृच्छेदिति / स च तेन पृष्ट आचार्यादिराचक्षाणः शुश्रूषयितव्यो भवति, यदाचक्षाणस्तद्दर्शयति-मुक्तिगमनयोग्यो भव्यो द्रव्यं रागद्वेषविरहाद्वा द्रव्यं तस्य द्रव्यस्य- वीतरागस्य तीर्थकरस्य वा वृत्तं- अनुष्ठानं संयमं ज्ञानं वा तत्प्रणीतमागमं वा सम्यगाचक्षाणः सपर्ययाऽयं माननीयो भवति / कथमित्याहतद् आचार्यादिना कथितं श्रोत्रे-कर्णे कर्तुंशीलमस्य श्रोत्रकारी- यथोपदेशकारी आज्ञाविधायी सन् पृथक् पृथगुपन्यस्तमादरेण हृदये प्रवेशयेत् - चेतसि व्यवस्थापयेत्, व्यवस्थापनीयं दर्शयति-संख्याय सम्यक् ज्ञात्वा इम मिति वक्ष्यमाणं केवलिन इदं / कैवलिकं- केवलिना कथितं समाधिं- सन्मार्गं सम्यग्ज्ञानादिकं मोक्षमार्गमाचार्यादिना कथितं यथोपदेशं प्रवर्तकः पृथग्विविक्तं हृदये पृथग्व्यवस्थापयेदिति // 15 // 594 // किंचान्यत्- अस्मिन् गुरुकुलवासे निवसता यच्छ्रुतं श्रुत्वा च सम्यक् ®तदपकारेऽनपकारे वा (प्र०)। शत्रोरुपकारे बाह्ये वा दुरायतिके स्वस्य, अन्यथोपकारे द्वेषासंभवात्। 0 संयमादविचलन् (प्र०)। 0 सदाज्ञा० (प्र०)। Page #484 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्ति श्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 452 // श्रुतस्कन्धः१| चतुर्दशमध्ययनं | ग्रन्थः , सूत्रम् 17-20 (596-599) निर्गन्थानां गुणाः हृदयव्यवस्थापनद्वारेणावधारितं तस्मिन् समाधिभूते मोक्षमार्गे सुष्ठ स्थित्वा त्रिविधेने ति मनोवाक्कायकर्मभि:कृतकारितानुमतिभिर्वाऽत्मानं त्रातुं शीलमस्येति त्रायी जन्तूनां सदुपदेशदानतस्त्राणकरणशीलो वा तस्य स्वपरत्रायिणः, एतेषु च समितिगुप्त्यादिषु समाधिमार्गेषु स्थितस्य शान्तिर्भवति- अशेषद्वन्द्वोपरमो भवति तथा निरोधं- अशेषकर्मक्षयरूपं आहुः तद्विदः प्रतिपादितवन्तः, क एवमाहुरित्याह- त्रिलोकं- ऊर्ध्वाधस्तिर्यग्लक्षणं द्रष्टुं शीलं येषां ते त्रिलोकदर्शिनः तीर्थकृतः सर्वज्ञास्ते एवं अनन्तरोक्तया नीत्या सर्वभावान् केवलालोकेन दृष्ट्रा आचक्षते प्रतिपादयन्तीति / एतदेव समितिगुप्त्यादिकं संसारोत्तारणसमर्थं ते त्रिलोकदर्शिनः कथितवन्तोन पुनर्भूय एतं (न) प्रमादसङ्गमद्यविषयादिकं सम्बन्धं विधेयत्वेन प्रतिपादितवन्तः॥ 16 // 595 // किश्चान्यत् - निसम्म से भिक्खुसमीहियटुं, पडिभाणवं होइ विसारए य / आयाणअट्ठी वोदाणमोणं, उवेच्च सुद्धेण उवेति मोक्खं ।।सूत्रम् 17 // // 596 // ) संखाइ धम्मं च वियागरंति, बुद्धा हु ते अंतकरा भवंति / ते पारगा दोण्हवि मोयणाए, संसोधितं पण्हमुदाहरंति // सूत्रम् 18 // ( // 597 // ) णो छायए णोऽविय लसएन्जा, माणं ण सेवेज पगासणं च / ण यावि पन्ने परिहास कुजा, ण याऽऽसियावाय वियागरेज्जा // सूत्रम् 19 // ( // 598 // ) भूताभिसंकाइ दुगुंछमाणे, ण णिव्वहे मंतपदेण गोयं / ण किंचि मिच्छे मणुए पयासुं, असाहुधम्माणि ण संवएज्जा / / सूत्रम् 20 0 क्कायगुप्तिभिः (प्र०)। // 452 // Page #485 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्ति श्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 453 // गुणा: // ( // 599 // ) श्रुतस्कन्धः१ स गुरुकुलवासी भिक्षुः द्रव्यस्य वृत्तं निशम्य अवगम्य स्वतः समीहितं चार्थ- मोक्षाख्यं बुद्धा हेयोपादेयं सम्यक् परिज्ञाय चतुर्दश मध्ययनं नित्यं गुरुकुलवासतः प्रतिभानवान् उत्पन्नप्रतिभो भवति ।तथा सम्यक् स्वसिद्धान्तपरिज्ञानाच्छ्रोतृणां यथावस्थितार्थानां विशारदो। ग्रन्थः , भवति प्रतिपादको भवति / मोक्षार्थिनाऽऽदीयत इत्यादानं- सम्यग्ज्ञानादिकं तेनार्थः स एव वाऽर्थः आदानार्थः स विद्यते सूत्रम् 17-20 (596-599) यस्यासावादानार्थी, स एवंभूतो ज्ञानादिप्रयोजनवान् व्यवदानं- द्वादशप्रकारं तपो मौनं-संयम आश्रवनिरोधरूपस्तदेवमेतौ / निर्गन्थानां तपःसंयमावुपेत्य- प्राप्य ग्रहणासेवनरूपया द्विविधयापि शिक्षया समन्वितः सर्वत्रप्रमादरहितः प्रतिभानवान् विशारदश्च शुद्धेन निरुपाधिना उद्गमादिदोषशुद्धेन चाहारेणात्मानं यापयन्नशेषकर्मक्षयलक्षणं मोक्षमुपैति 'न उवेइ मारं' ति क्वचित्पाठः, बहुशो म्रियन्ते स्वकर्मपरवशाः प्राणिनो यस्मिन् स मार:- संसारस्तं जातिजरामरणरोगशोकाकुलं शुद्धेन मार्गेणात्मानं वर्तयन् न उपैति, यदिवा मरणं- प्राणत्यागलक्षणं मारस्तं बहुशो नोपैति, तथाहि- अप्रतिपतितसम्यक्त्व उत्कृष्टतः सप्ताष्टौं। वा भवान् म्रियते नोर्ध्वमिति // 17 // 596 // तदेवं गुरुकुलनिवासितया धर्मे सुस्थिता बहुश्रुताः प्रतिभानवन्तोऽर्थविशारदश्च | सन्तो यत्कुर्वन्ति तद्दर्शयितुमाह- सम्यक् ख्यायते- परिज्ञायते यया सा संख्या- सद्बुद्धिस्तया स्वतो धर्मं परिज्ञायापरेषां यथावस्थितं धर्मं श्रुतचारित्राख्यं व्यागृणन्ति प्रतिपादयन्ति, यदिवा स्वपरशक्तिं परिज्ञाय पर्षदंवा प्रतिपाद्यं चार्थं सम्यगवबुध्य धर्मं प्रतिपादयन्ति / ते चैवंविधा बुद्धाः- कालत्रयवेदिनो जन्मान्तरसंचितानां कर्मणामन्तकरा भवन्ति अन्येषांच कर्मापनयन-8 Oमोक्षार्थं (मु०)। 0 अट्ठभवा उ चरित्ते इति वचनाच्चारित्रयुतं सम्यक्त्वं परं प्रतिपाति तदिति अप्रतिपतितसम्यक्त्व इति, जघन्याराधनया वा जन्मभिरष्टत्येकैः इति वचनात्, सप्ताष्टाविति मनुष्यकायस्थित्यपेक्षम्, सम्यक्त्वभवास्तु पल्योपमासंख्यभागमिताः। // 453 // Page #486 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 454 // समर्था भवन्तीति दर्शयति- ते यथावस्थितधर्मप्ररूपका द्वयोरपि परात्मनोः कर्मपाशविमोचनया स्नेहादिनिगडविमोचनया श्रुतस्कन्धः वा करणभूतया संसारसमुद्रस्य पारगा भवन्ति / ते चैवंभूताः? सम्यक् शोधितं पूर्वोत्तराविरुद्धं प्रश्नं शब्दमुदाहरन्ति, तथाहि चतुर्दश मध्ययन पूर्वं बुद्ध्या पर्यालोच्य कोऽयं पुरुषः कस्य चार्थस्य ग्रहणसमर्थोऽहं वा किंभूतार्थप्रतिपादनशक्त इत्येवं सम्यक् परीक्ष्य ग्रन्थः , व्याकुर्यादिति, अथवा परेण कश्चिदर्थं पृष्टस्तंप्रश्नंसम्यग्परीक्ष्योदाहरेत्-सम्यगुत्तरं दद्यादिति, तथा चोक्तं-आयरियसयासी सूत्रम् 17-20 (596-599) धारिएण अत्थेण झरियमुणिएणं। तो संघमज्झयारे ववहरिउं जे सुहं होति॥१॥ तदेवं ते गीतार्था यथावस्थितं धर्म कथयन्तः निर्गन्थानां स्वपरतारका भवन्तीति // 18 // 597 ॥सच प्रश्नमुदाहरन् कदाचिदन्यथापि ब्रूयादतस्तत्प्रतिषेधार्थमाह-'स' प्रश्नस्योदाहर्ता गुणाः सर्वार्थाश्रयत्वाद्रत्नकरण्डकल्पः कुत्रिकापणकल्पो वा चतुर्दशपूर्विणामन्यतरोऽपरों वा कश्चिदाचार्यादिः प्रतिभानवान्अर्थविशारदस्तदेवंभूतःकुतश्चिन्निमित्तात् श्रोतुः कुपितोऽपि सूत्रार्थं न छादयेत् नान्यथा व्याख्यानयेत् स्वाचार्य वा नापलपेत् / धर्मकथां वा कुर्वन्नार्थं छादयेद् आत्मगुणोत्कर्षाभिप्रायेण वा परगुणान्न छादयेत्, तथा परगुणान्न लषयेत्- न विडम्बयेत् / शास्त्रार्थं वा नापसिद्धान्तेन व्याख्यानयेत् तथा समस्तशास्त्रार्थवेत्ताऽहं सर्वलोकविदितः समस्तसंशयापनेता न मत्तुल्यो हेतुयुक्तिभिरर्थप्रतिपादयितेत्येवमात्मकं मानं- अभिमानं गर्वं न सेवेत, नाप्यात्मनो बहुश्रुतत्वेन तपस्वित्वेन वा प्रकाशनं कुर्यात्, चशब्दादन्यदपि पूजासत्कारादिकं परिहरेत्, तथा न चापि प्रज्ञावान् सश्रुतिकः परिहास केलिप्रायं ब्रूयाद्, यदिवा कथञ्चिदबुध्यमाने श्रोतरि तदुपहासप्रायं परिहासंन विदध्यात्तथा नापि चाशीर्वाद बहुपुत्रो बहुधनो दीर्घायुस्त्वं भूया इत्यादि व्यागृणीयात्, // 454 // (r) आचार्यसकाशाद् अवधरितेनार्थेन स्मारकेण ज्ञात्रा च। ततः सङ्घमध्ये व्यवहर्तुं सुखं भवति॥१॥७०मन्यतरो वा (मु०)। 0 शास्त्रवेत्ता (मु०)। सा व धारि० (मु०)। * होंति (मु०)। Page #487 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 455 // श्रुतस्कन्धः१ चतुर्दशमध्ययन ग्रन्थ:, सूत्रम् 21-24 (600-603)| विभज्यवादः भाषास्वरूपादिः भाषासमितियुक्तेन भाव्यमिति // 19 // 598 // किंनिमित्तमाशीर्वादोन विधेय इत्याह-भूतेषु-जन्तुषूपमर्दशङ्का भूताभिशङ्का तयाऽऽशीर्वादं सावधं सपापं जुगुप्समानो न ब्रूयात् तथा गास्त्रायत इति गोत्रं- मौनं वाक्संयमस्तं मन्त्रपदेन विद्यापमार्जनविधिना न निर्वाहयेत् न निःसारं कुर्यात् / यदिवा गोत्रं- जन्तूनां जीवितं 'मन्त्रपदेन' राजादिगुप्तभाषणपदेन राजादीनामुपदेशदानतो 'न निर्वाहयेत्' नापनयेत्, एतदुक्तं भवति-न राजादिना सार्धं जन्तुजीवितोपमर्दकं मन्त्रं कुर्यात्, तथा प्रजायन्त इति प्रजा:जन्तवस्तासु प्रजासु मनुजो मनुष्यो व्याख्यानं कुर्वन् धर्मकथां वा न किमपि लाभपूजासत्कारादिकं इच्छेद् अभिलषेत्, तथा कुत्सितानां- असाधूनां धर्मान्- वस्तुदानतर्पणादिकान् न संवदेत् न ब्रूयाद् यदिवा नासाधुधर्मान् ब्रुवन् संवादयेद् अथवा धर्मकथां व्याख्यानं वा कुर्वन् प्रजास्वात्मश्लाघारूपां कीर्तिं नेच्छेदिति // 20 // 599 // किञ्चान्यत् हासं पिणो संधति पावधम्मे, ओए तहीयं फरुसं वियाणे। णो तुच्छए णो य विकंथइजा, अणाइले या अकसाइ भिक्खू॥ सूत्रम् 21 / / ( // 600 / ) संकेज याऽसंकितभाव भिक्खू, विभजवायंच वियागरेज्जा ।भासादुयं धम्मसमुट्टितेहिं, वियागरेजा समया सुपन्ने / सूत्रम् 22 // ( // 601 // ) अणुगच्छमाणे वितहं विजाणे, तहा तहा साहु अकक्कसेणं।ण कत्थई भास विहिंसइज्जा, निरुद्धगंवाविन दीहइज्जा // सूत्रम् 23 / / ( // 602 // ) समालवेज्जा पडिपुन्नभासी, निसामिया समियाअट्ठदंसी। आणाइ सुद्धं वयणं भिउंजे, अभिसंधए पावविवेग भिक्खू // सूत्रम् ®जीवितं तद् मन्त्र (प्र०)। // 455 // Page #488 -------------------------------------------------------------------------- ________________ भाषास्व श्रीसूत्रकृताङ्ग 24 // ( // 603 // ) | श्रुतस्कन्धः१ नियुक्तियथा परात्मनोहस्यिमुत्पद्येत तथा शब्दादिकं शरीरावयवमन्यान् वा पापधर्मान् सावधान्मनोवाक्कायव्यापारान् न संधयेत् न चतुर्दशश्रीशीला० मध्ययन वृत्तियुतम् विदध्यात्, तद्यथा- इदं छिन्द्धि भिन्द्धि, तथा कुप्रावचनिकान् हास्यप्रायं नोत्प्रासयेत्, तद्यथा- शोभनं भवदीयं व्रतम्, ग्रन्थः , श्रुतस्कन्धः१ तद्यथा- मृद्वी शय्या प्रातरुत्थाय पेया, मध्ये भक्तं पानकं चापराह्ने। द्राक्षाखण्डं शर्करा चार्धरात्रे, मोक्षश्चान्ते शाक्यपुत्रेण दृष्टः॥१॥ सूत्रम् 21-24 // 456 // (600-603) Bइत्यादिकं परदोषोद्भावनप्रायं पापबन्धकमितिकृत्वा हास्येनापि न वक्तव्यम् / तथा ओजो रागद्वेषरहितः सबाह्याभ्यन्तर विभज्यवादः ग्रन्थत्यागाद्वा निष्किञ्चनः सन् तथ्यमपि परमार्थतः सत्यमपि परुषं वचोऽपरचेतोविकारि ज्ञपरिज्ञया विजानीयात्प्रत्याख्यान रूपादिः परिज्ञया च परिहरेत्, यदिवा रागद्वेषविरहादोजाः 'तथ्यं' परमार्थभूतमकृत्रिममप्रतारकं परुष' कर्मसंश्लेषाभावान्निर्ममत्वादल्पसत्त्वैर्दुरनुष्ठेयत्वाद्वा कर्कशमन्तप्रान्ताहारोपभोगाद्वा परुषं- संयमं विजानीयात् तदनुष्ठानतः सम्यगवगच्छेत्, तथा स्वतः कश्चिदर्थविशेष परिज्ञाय पूजासत्कारादिकं वाऽवाप्य न तुच्छो भवेत् नोन्मादं गच्छेत्, तथा न विकत्थयेत् नात्मानं श्लाघयेत् परं वा सम्यगनवबुध्यमानं नो विकत्थयेत् नात्यन्तं चमढयेत्, तथा अनाकुलो व्याख्यानावसरे धर्मकथावसरे वाऽनाविलो. लाभादिनिरपेक्षो भवेत्, तथा सर्वदा अकषायः कषायरहितो भवेद् भिक्षुः साधुरिति ॥२१॥६००॥साम्प्रतं व्याख्यानविधिमधिकृत्याह- भिक्षुः साधुर्व्याख्यानं कुर्वन्नर्वाग्दर्शित्वादर्थनिर्णयं प्रति अशङ्कितभावोऽपि शङ्केत् औद्धत्यं परिहरन्नहमेवार्थस्य वेत्ता नापरः कश्चिदित्येवंगर्वन कुर्वीत किंतु विषममर्थं प्ररूपयन्साशङ्कमेव कथयेद्, यदिवा परिस्फुटमप्यशङ्कितभावमप्यर्थं न तथा कथयेत् यथा परः शङ्केत, तथा विभज्यवाद- पृथगर्थनिर्णयवादं व्यागृणीयात् यदिवा विभज्यवादः- स्याद्वादस्तं 0 व्रतं- मृद्वी (प्र०)। 0 भक्तं मध्ये (प्र०)। 0 तथ्यमिति (मु०)। 9 किञ्चिद० (प्र०)। 9 मानः (मु०)। 9 अकषायी (प्र०)। // 456 // Page #489 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्ति श्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 457 // सर्वत्रास्खलितं लोकव्यवहाराविसंवादितया सर्वव्यापिनं स्वानुभवसिद्धं वदेद्, अथवा सम्यगर्थान् विभज्य- पृथक्कृत्वा श्रुतस्कन्ध:१ तद्वादं वदेत्, तद्यथा-नित्यवादं द्रव्यार्थतया पर्यायार्थतया त्वनित्यवादं वदेत्, तथा स्वद्रव्यक्षेत्रकालभावैः सर्वेऽपि पदार्थाः चतुर्दश मध्ययन सन्ति, परद्रव्यादिभिस्तु न सन्ति, तथा चोक्तं-सदेव सर्वं को नेच्छेत्स्वरूपादिचतुष्टयात्?। असदेव विपर्यासान्न चेन्न व्यवतिष्ठते॥ ग्रन्थः , ११॥इत्यादिकं विभज्यवादं वदेदिति / विभज्यवादमपि भाषाद्वितयेनैव ब्रूयादित्याह- भाषयोः आद्यचरमयोः सत्यासत्या- सूत्रम् 21-24 (600-603) मृषयोर्द्विकं भाषाद्विकं तद्भाषाद्वयं क्वचित्पृष्टोऽपृष्टो वा धर्मकथावसरेऽन्यदा वा सदा वा व्यागृणीयात् भाषेत्, किंभूतः सन्? विभज्यवादः सम्यक्-सत्संयमानुष्ठानेनोत्थिताः समुत्थिताः- सत्साधव उद्युक्तविहारिणो न पुनरुदायिनृपमारकवत्कृत्रिमास्तैः सम्यगुत्थितैः भाषास्वसह विहरन् चक्रवर्तिद्रमकयोः समतया रागद्वेषरहितो वा शोभनप्रज्ञो भाषाद्वयोपेतः सम्यग्धर्मं व्यागृणीयादिति // 22 // 601 // रूपादिः किश्चान्यत्- तस्यैवं भाषाद्वयेन कथयतः कश्चिन्मेधावितया तथैव तमर्थमाचार्यादिना कथितमनुगच्छन्सम्यगवबुध्येत्, अपरस्तु मन्दमेधावितया वितथं- अन्यथैवाभिजानीयात्, तं च सम्यगनवबुध्यमानं तथा तथा- तेन तेन हेतूदाहरणसधुक्तिप्रकटनप्रकारेण मूर्खस्त्वमसि तथा दुर्दुरूढः खसूचिरित्यादिना कर्कशवचनेनानिर्भर्त्तयन् यथा यथाऽसौ बुध्यते तथा तथा साधुः सुष्ठ बोधयेत् / / न कुत्रचित्क्रुद्धमुखहस्तौष्ठनेत्रविकारैरनादरेण कथयन्मनःपीडामुत्पादयेत्, तथा प्रश्नयतस्तद्भाषामपशब्दादिदोषदुष्टामपि धिम् / मूर्खासंस्कृतमते! किं तवानेन संस्कृतेन पूर्वोत्तरव्याहतेन वोच्चरितेनेत्येवं न विहिंस्यात् न तिरस्कुर्याद् असम्बद्धोद्धट्टनतस्तं प्रश्नयितारं न विडम्बयेदिति / तथा निरुद्धं- अर्थस्तोकं दीर्घवाक्यैर्महता शब्ददर्दुदरणार्कविटपिकाष्टिकान्यायेन न कथयेत् / निरुद्धं वा- स्तोककालीनं व्याख्यानं व्याकरणतर्कादिप्रवेशनद्वारेण प्रसक्त्यानुप्रसक्त्या न दीर्घयेत् न दीर्घकालिकं कुर्यात्, 0 वोच्चारि० (मु०)। ॐ अर्थं स्तोकं (प्र०)। 0 शब्ददईरणा० (प्र०)। // 457 // Page #490 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 458 // श्रुतस्कन्धः१ चतुर्दशमध्ययनं ग्रन्थः , सूत्रम् 25-27 (604-606) विभज्यवादः भाषास्वरूपादिः तथा चोक्तं-सो अत्थो वत्तव्वो जो भण्णइ अक्खरेहिं थोवेहिं / जो पुण थोवो बहुअक्खरेहिं सो होइ निस्सारो॥१॥तथा किंचित्सूत्रमल्पाक्षरमल्पार्थं वा इत्यादि चतुर्भङ्गिका, तत्र यदल्पाक्षरं महार्थं तदिह प्रशस्यत इति // 23 // ६०२॥अपिच-यत्पुनरतिविषमत्वादल्पाक्षरैर्न सम्यगवबुध्यते तत्सम्यग्- शोभनेन प्रकारेण समन्तात्पर्यायशब्दोच्चारणतो भावार्थकथनतश्चालपेद्भाषेत समालपेत्, नाल्पैरेवाक्षरैरुक्त्वा कृतार्थो भवेद्, अपितु ज्ञेयगहनार्थभाषणे सद्धेतुयुक्त्यादिभिः श्रोतारमपेक्ष्य प्रतिपूर्णभाषी स्याद्-अस्खलितामिलिताहीनाक्षरार्थवादी भवेदिति / तथाऽऽचार्यादेः सकाशाद्यथावदर्थं श्रुत्वा निशम्य अवगम्य चसम्यग्यथावस्थितमर्थं यथा गुरुसकाशादवधारितम)- प्रतिपाद्यं द्रष्टुंशीलमस्य स भवति सम्यगर्थदर्शी, स एवंभूतः संस्तीर्थकराज्ञयासर्वज्ञप्रणीतागमानुसारेण शुद्धं अवदातंपूर्वापराविरुद्धं निरवद्यं वचनमभियुजीतोत्सर्गविषये सति उत्सर्गमपवादविषये चापवादं तथा स्वपरसमययोर्यथास्वं वचनमभिवदेत् / एवं चाभियुञ्जन् भिक्षुः पापविवेकं लाभसत्कारादिनिरपेक्षतया काङ्खमाणो निर्दोषं वचनमभिसन्धयेदिति // 24 // 603 // पुनरपि भाषाविधिमधिकृत्याह अहावुइयाई सुसिक्खएज्जा, जइज्जयाणातिवेलं वदेजा / से दिट्टिमं दिट्ठिण लूसएज्जा, से जाणई भासिउंतंसमाहिं। सूत्रम् 25 // ( // 604 // ) अलूसए णो पच्छन्नभासी, णो सुत्तमत्थं च करेज ताई। सत्थारभत्ती अणुवीइ वायं, सुयं च सम्म पडिवाययंति // सूत्रम् 26 // ( // 605 // ) से सुद्धसुत्ते उवहाणवंच, धम्मच जे विंदति तत्थ तत्थ / आदेज्जवक्के कुसले वियत्ते, स अरिहइ भासितं समाहिं। सूत्रम् 27 // Oसोऽर्थो वक्तव्यो यो भण्यतेऽक्षरैः स्तोकैः / यः पुनः स्तोको बहुभिरक्षरैः स भवति निस्सारः॥ 1 // // 45 Page #491 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 459 // श्रुतस्कन्धः१ चतुर्दशमध्ययनं ग्रन्थः , सूत्रम् 25-27 (604-606) विभज्यवादः भाषास्वरूपादिः ( // 606 // तिबेमि // इति ग्रन्थनामयं चउदसमज्झयणं समत्तं / / (गाथागू 618) यथोक्तानि तीर्थकरगणधरादिभिस्तान्यहर्निशं सुष्ठ शिक्षेत ग्रहणशिक्षया सर्वज्ञोक्तमागमं सम्यग् गृह्णीयाद् आसेवनाशिक्षया त्वनवरतमुधुक्तविहारितयाऽऽसेवेत, अन्येषां च तथैव प्रतिपादयेद्, अतिप्रसक्तलक्षणनिवृत्तये त्वपदिश्यते, सदा ग्रहणासेवनाशिक्षयोर्देशनायां यतेत, सदा यतमानोऽपि यो यस्य कर्तव्यस्य कालोऽध्ययनकालो वा तां वेलामतिलय नातिवेलं वदेद्अध्ययनकर्तव्यमर्यादां नातिलयेत्स (दस) दनुष्ठानं प्रति व्रजेद्वा, यथावसरं परस्पराबाधया सर्वाः क्रियाः कुर्यादित्यर्थः। स एवंगुणजातीयो यथाकालवादी यथाकालचारी च सम्यग्दृष्टिमान् यथावस्थितान् पदार्थान् श्रद्दधानो देशनां व्याख्यानं वा कुर्वन् दृष्टिं सम्यग्दर्शनं न लूषयेत् न दूषयेत्, इदमुक्तं भवति-पुरुषविशेषज्ञात्वा तथा तथा कथनीयमपसिद्धान्तदेशनापरिहारेण यथा यथा श्रोतुः सम्यक्त्वं स्थिरीभवति, न पुनः शङ्कोत्पादनतो दूष्यते, यश्चैवंविधः स जानाति अवबुध्यते भाषितुं प्ररूपयितुं समाधिं सम्यग्दर्शनज्ञानचारित्राख्यं सम्यक्चित्तव्यवस्थानाख्यं वा तं सर्वज्ञोक्तं समाधिं सम्यगवगच्छतीति // 25 // 604 // किंचान्यत्-अलूसए इत्यादि, सर्वज्ञोक्तमागमं कथयन् नो लूषयेत् नान्यथाऽपसिद्धान्तव्याख्यानेन दूषयेत्, तथा न प्रच्छन्नभाषी भवेत् सिद्धान्तार्थमविरुद्धमवदातं सार्वजनीनं तत्प्रच्छन्नभाषणेन न गोपयेत्, यदिवा प्रच्छन्नं वाऽर्थमपरिणताय न भाषेत, तद्धि सिद्धान्तरहस्यमपरिणतशिष्यविध्वंसनेन दोषायैव संपद्यते, तथा चोक्तं-अप्रशान्तमतौ शास्त्रसद्भावप्रतिपादनम् / दोषायाभिनवोदीर्णे, शमनीयमिव ज्वरे॥१॥ इत्यादि, न च सूत्रमन्यत् स्वमतिविकल्पनतः स्वपरत्रायी कुर्वीतान्यथा वा सूत्रं 0प्ररूपयेद् (प्र०)। Page #492 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गतदर्थं वा संसारात्त्रायी- त्राणशीलो जन्तूनां न विदधीत, किमित्यन्यथा सूत्रं न कर्तव्यमित्याह- परहितैकरतः शास्ता तस्मिन् / श्रुतस्कन्धः१ | नियुक्ति शास्तरिया व्यवस्थिता भक्ति:- बहुमानस्तया तद्भक्त्या अनुविचिन्त्य-ममानेनोक्तेन न कदाचिदागमबाधास्यादित्येवं पर्यालोच्य चतुर्दश| श्रीशीला० मध्ययन वृत्तियुतम् वादंवदेत्, तथा यच्छ्रुतमाचार्यादिभ्यः सकाशात्तत्तथैव सम्यक्त्वाराधनामनुवर्तमानोऽन्येभ्य ऋणमोक्ष प्रतिपद्यमानः प्रतिपादयेत् ग्रन्थः , श्रुतस्कन्धः१ प्ररूपयेन सुखशीलतांमन्यमानो यथाकथंचित्तिष्ठेदिति ॥२६॥६०५॥अध्ययनोपसंहारार्थमाह-ससम्यग्दर्शनस्यालूषको सूत्रम् 25-27 // 460 // यथावस्थितागमस्य प्रणेताऽनुविचिन्त्यभाषक: शुद्धं-अवदातं यथावस्थितवस्तुप्ररूपणतोऽध्ययनूतश्चसूत्रं-प्रवचनं यस्यासौ (604-606) विभज्यवादः शुद्धसूत्रः, तथोपधानं- तपश्चरणं यद्यस्य सूत्रस्याभिहितमागमे तद्विद्यते यस्यासावुपधानवान्, तथा धर्मं च श्रुतचारित्राख्यं यः भाषास्वसम्यक् वेत्ति विन्दते वा- सम्यग् लभते तत्र तत्रे ति य आज्ञाग्राह्योऽर्थः स आज्ञयैव प्रतिपत्तव्यो हेतुकस्तु सम्यग्घेतुना यदिवा रूपादिः स्वसमयसिद्धोऽर्थः स्वसमये व्यवस्थापनीयः पर (समय)सिद्धश्च परस्मिन् अथवोत्सर्गापवादयोर्व्यवस्थितोऽर्थस्ताभ्यामेव यथास्वं प्रतिपादयितव्यः, एतद्गुणसंपन्नश्च आदेयवाक्यो ग्राह्यवाक्यो भवति, तथा कुशलो निपुणः आगमप्रतिपादने सदनुष्ठाने च व्यक्तः परिस्फुटो नासमीक्ष्यकारी, यश्चैतदणसमन्वितः सोऽर्हति-योग्यो भवति तं सर्वज्ञोक्तं ज्ञानादिकं भावसमाधि भाषितुं प्रतिपादयितुम्, नापरः कश्चिदिति / इतिः परिसमाप्त्यर्थे, ब्रवीमीति पूर्ववत्, गतोऽनुगमो, नयाः प्राग्वव्याख्येयाः॥२७॥ ६०६॥समाप्तं चतुर्दशं ग्रन्थाख्यमध्ययनमिति // ॥श्रीमत्सुधर्मस्वामिगणभृत्प्ररूपितं श्रीमच्छीलाङ्काचार्यविरचितायां श्रीसूत्रकृताङ्गवृत्तौ चतुर्दशमध्ययनं ग्रन्थाख्यं समाप्तमिति // ७०स्थितवस्तुप्ररू० (प्र०)। (c) धर्मं श्रुत० (मु०)। 0 दिकं वा भाव० (मु०)। // 460 // Page #493 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ पञ्चदशमध्ययन आदानीयम नियुक्तिः 132-136 आदानादिनिक्षेपाः // 461 // // अथ पञ्चदशमध्ययनं आदानीयाख्यम्॥ अथ चतुर्दशाध्ययनानन्तरं पञ्चदशमारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तराध्ययनेसबाह्याभ्यन्तरस्य ग्रन्थस्य परित्यागो विधेय इत्यभिहितम्, ग्रन्थपरित्यागाच्चायतचारित्रो भवति साधुः ततो यादृगसौ यथा च संपूर्णामायतचारित्रतां प्रतिपद्यते तदनेनाध्ययनेन प्रतिपाद्यते, तदनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराण्युपक्रमादीनि भवन्ति, तत्रोपक्रमान्तगतोऽर्थाधिकारोऽयम्, तद्यथा-आयतचारित्रेण साधुना भाव्यम् / नामनिष्पन्ने तु निक्षेपे आदानीयमिति नाम, मोक्षार्थिनाsशेषकर्मक्षयार्थं यज्ज्ञानादिकमादीयते तदत्र प्रतिपाद्यत इतिकृत्वा आदानीयमिति नाम संवृत्तम् / पर्यायद्वारेण च प्रतिपादित सुग्रहं भवतीत्यत आदानशब्दस्य तत्पर्यायस्य च ग्रहणशब्दस्य निक्षेपं कर्तुकामो नियुक्तिकृदाह नि०- आदाणे गहणंमि य णिक्खेवो होति दोण्हवि चउक्तो। एगटुं नाणटुंच होज पगयं तु आदाणे॥१३२॥ नि०-जं पढमस्संतिमए बितियस्स उतं हवेज आदिमि / एतेणादाणिज्जं एसो अन्नोऽवि पज्जाओ।।१३३॥ नि०- णामादी ठवणादी दव्वादी चेव होति भावादी। दव्वादी पुण दव्वस्स जो सभावो सए ठाणे // 134 // नि०- आगमणोआगमओ भावादी तंबुहा ववदिसंती ।णोआगमओ भावो पंचविहोणायव्वो॥१३५॥ नि०- आगमओ पुण आदी गणिपिडगं होइ बारसंगं तु / गंथसिलोगो पदपादअक्खराइंच तत्थादी // 136 / / अथवा जमतीयं' ति अस्याध्ययनस्य नाम, तच्चादानपदेन, आदावादीयते इत्यादानम्, तच्च ग्रहणमित्युच्यते, तत आदानग्रहणयोर्निक्षेपार्थं नियुक्तिकृदाह- आदाणे इत्यादि, आदीयते कार्यार्थिना तदित्यादानम्, कर्मणि ल्युट् प्रत्ययः, करणे वा, आदीयते- गृह्यते स्वीक्रियते विवक्षितमनेनेति कृत्वा, आदानं च पर्यायतो ग्रहणमित्युच्यते, तत आदानग्रहणयोर्निक्षेपो(पे) // 46 Page #494 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गमवात भवति द्वौ चतुष्को, तद्यथा-नामादानं स्थापनादानं द्रव्यादानं भावादानं च, तत्र नामस्थापने क्षुण्णे, द्रव्यादानं वित्तम्, श्रुतस्कन्धः१ नियुक्तियस्माल्लौकिकैः परित्यक्तान्यकर्तव्यैर्महता क्लेशेन तदादीयते, तेन वाऽपरं द्विपदचतुष्पदादिकमादीयत इतिकृत्वा, भावादानं पञ्चदशश्रीशीला० मध्ययनं वृत्तियुतम् तु द्विधा-प्रशस्तमप्रशस्तंच, तत्राप्रशस्तं क्रोधाद्युदयो मिथ्यात्वाविरत्यादिकंवा, प्रशस्तं तूत्तरोत्तरगुणश्रेण्या विशुद्धाध्यवसाय- आदानीयम्, श्रुतस्कन्धः१ कण्डकोपादानं सम्यग्ज्ञानादिकं वेत्येतदर्थप्रतिपादनपरमेतदेव वाऽध्ययनं द्रष्टव्यमिति, एवं ग्रहणेऽपि नामादिकश्चतुर्धा निक्षेपो नियुक्तिः // 462 // 132-136 द्रष्टव्यः, भावार्थोऽप्यादानपदस्येव द्रष्टव्यः, तत्पर्यायत्वादस्येति / एतच्च ग्रहणं नैगमसंग्रहव्यवहारर्जुसूत्रार्थनयाभिप्रायेणा आदानादिदानपदेन सहालोच्यमानं शक्रेन्द्रादिवदेकार्थ- अभिन्नार्थं भवेत्, शब्दसमभिरूढेत्थंभूतशब्दनयाभिप्रायेण च नानार्थं भवेत्। निक्षेपाः इह तु प्रकृतं प्रस्ताव आदाने आदानविषये यत आदानपदमाश्रित्यास्याभिधानमकारि, आदानीयं वा ज्ञानादिकमाश्रित्य / नाम कृतमिति // आदानीयाभिधानस्यान्यथा वा प्रवृत्तिनिमित्तमाह- यत् पदं प्रथमश्लोकस्य तदर्धस्य च अन्ते- पर्यन्ते तदेव पदं शब्दतोऽर्थत उभयतश्च द्वितीयश्लोकस्यादौ तदर्धस्य वाऽऽदौ भवति एतेन कारणेन- आद्यन्तपदसदृशत्वेनादानीयं भवति, एष आदानीयाभिधानप्रवृत्तेः पर्यायः अभिप्रायः अन्यो वा विशिष्टज्ञानादि आदानीयोपादानादिति / केचित्तु पुनरस्याध्ययनस्यान्तादिपदयोः संकलनात्संकलिकेति नाम कुर्वते, तस्या अपि नामादिकश्चतुर्धा निक्षेपो विधेयः, तत्रापि द्रव्यसंकलिका निगडादौ भावसंकलना तूत्तरोत्तरविशिष्टाध्यवसायसंकलनम्, इदमेव वाऽध्ययनम्, आद्यन्तपदयोः संकलनादिति / / येषामादानपदेनाभिधानं तन्मतेनादौ यत्पदं तदादानपदम्, अत आदेर्निक्षेपं कर्तुकाम आह-आदेर्नामादिकश्चतुर्धा निक्षेपः, // 42 // नामस्थापने सुगमत्वादनादृत्य द्रव्यादि दर्शयति- द्रव्यादिः पुनः द्रव्यस्य परमाण्वादेर्यः स्वभावः परिणतिविशेषः स्वके स्थाने (r) कर्मकरणयोर्भेदात्, यद्वा धातुभेदेनार्थभेदात्, सामान्य ग्रहणं आदावादानादादानमिति वा भेदः / 0 प्रकारेण (मु०)। Page #495 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 463 // श्रुतस्कन्धः१ पञ्चदशमध्ययन आदानीयम्, नियुक्तिः 132-136 आदानादिनिक्षेपाः स्वकीये पर्याये प्रथम-आदौ भवति स द्रव्यादिः, द्रव्यस्य दध्यादेर्य आद्यः परिणतिविशेषः क्षीरस्य विनाशकालसमकालीनः, 8 एवमन्यस्यापि परमाण्वादेर्द्रव्यस्य यो यः परिणतिविशेषः प्रथममुत्पद्यते स सर्वोऽपि द्रव्यादिर्भवति / ननु च कथं क्षीरविनाशसमय एव दध्युत्पादः?, तथाहि- उत्पादविनाशौ भावाभावरूपौ वस्तुधौ वर्तेते, न च धर्मो धर्मिणमन्तरेण भवितुमर्हति, अत एकस्मिन्नेव क्षणे तद्धर्मिणोर्दधिक्षीरयोः सत्ताऽवाप्नोति, एतच्च दृष्टेष्टबाधितमिति, नैष दोषः, यस्य हि वादिनः क्षणमात्रं वस्तु तस्यायं दोषो, यस्य तु पूर्वोत्तरक्षणानुगतमन्वयि द्रव्यमस्ति तस्यायं दोष एव न भवति, तथाहि- तत्परिणामिद्रव्यमेकस्मिन्नेव क्षणे एकेन स्वभावेनोत्पद्यते परेण विनश्यति, अनन्तधर्मात्मकत्वाद्वस्तुन इति यत्किंचिदेतत्। तदेवं द्रव्यस्य विवक्षितपरिणामेन परिणमतो य आद्यः समयः स द्रव्यादिरिति स्थितम्, द्रव्यस्य प्राधान्येन विवक्षितत्वादिति॥ साम्प्रतं भावादिमधिकृत्याह- भावः- अन्तःकरणस्य परिणतिविशेषस्तं बुद्धाः तीर्थकरगणधरादयो व्यपदिशन्ति प्रतिपादयन्ति, तद्यथा- आगमतो नोआगमतश्च, तत्र नोआगमतः प्रधानपुरुषार्थतया चिन्त्यमानत्वात् पञ्चविधः पञ्चप्रकारो भवति, तद्यथा-प्राणातिपातविरमणादीनांपञ्चानामपि महाव्रतानामाद्यः प्रतिपत्तिसमय इति, तथा आगमओ इत्यादि, आगममाश्रित्य पुनरादिरेवं द्रष्टव्यः, तद्यथा- यदेतद्गणिनः-आचार्यस्य पिटकं-सर्वस्वमाधारो वा तद्द्वादशाङ्गं भवति, तुशब्दादन्यदप्युपाङ्गादिकं द्रष्टव्यम्, तस्य च प्रवचनस्यादिभूतो यो ग्रन्थस्तस्याप्याद्यः श्लोकस्तत्राप्याद्यं पदं तस्यापि प्रथममक्षरम्, एवंविधो बहुप्रकारो भावादिष्टव्य इति / तत्र सर्वस्यापि प्रवचनस्य सामायिकमादिस्तस्यापि करोमीति पदं तस्यापि ककारो, द्वादशानां त्वङ्गानामाचाराङ्गमादिस्तस्यापि शस्त्रपरिज्ञाध्ययनमस्यापि च जीवोद्देशकस्तस्यापि सुयं ति पदं तस्यापि सुकार इति, अस्यच प्रकृताङ्गस्य समयाध्ययनमादिस्तस्यापि आधुद्देशकश्लोकपादपदवर्णादिष्टव्य इति // 132-136 ॥गतोनामनिष्पन्नो // 463 Page #496 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः१ पञ्चदशमध्ययनं आदानीयम्, सूत्रम् 1-4 (607-610) आवरणक्षयात् // 464 // सर्वज्ञः धर्माराधक: | श्रीसूत्रकृताङ्गं निक्षेपः, तदनन्तरमस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यम्, तच्चेदंनियुक्तिश्रीशीला० जमतीतं पडुप्पन्नं, आगमिस्संच णायओ। सव्वं मन्नति तं ताई, सणावरणंतए।सूत्रम् 1 // ( // 607 // ) वृत्तियुतम् अंतए वितिगिच्छाए, से जाणति अणेलिसं / अणेलिसस्स अक्खाया, ण से होइ तहिं तहिं / / सूत्रम् 2 // ( // 608 // ) श्रुतस्कन्धः१ तहिं तहिं सुयक्खायं, से य सच्चेसुआहिए। सया सच्चेण संपन्ने, मित्तिं भूएहिं कप्पए। सूत्रम् 3 / / ( // 609 // ) भूएहिं न विरुज्झेजा, एस धम्मे बुसीमओ। बुसिमंजगं परिन्नाय, अस्सिंजीवितभावणा।।सूत्रम् 4 // ( // 610 // ) अस्य चानन्तरसूत्रेण सम्बन्धो वक्तव्यः,सचायम्, तद्यथा-आदेयवाक्यः कुशलो व्यक्तोऽर्हति तथोक्तं समाधि भाषितुम्, अयश्च यदतीतं प्रत्युत्पन्नमागामि च सर्वमवगच्छति स एव भाषितुमर्हति नान्य इति / परम्परसूत्रसम्बन्धस्तु य एवातीतानागतवर्तमानकालत्रयवेदी स एवाशेषबन्धनानां परिज्ञाता त्रोटयिता वेत्येतद्ध्येतेत्यादिकः सम्बन्धोऽपरसूत्रैरपिस्वबुद्ध्या लगनीया इति। तदेवं प्रतिपादितसम्बन्धस्यास्य सूत्रस्य व्याख्या प्रस्तूयते- यत्किमपि द्रव्यजातमतीतं यच्च प्रत्युत्पन्नं यच्चानागतंएष्यत्कालभावि तस्यासौसर्वस्यापि यथावस्थितस्वरूपनिरूपणतोनायकः प्रणेता, यथावस्थितवस्तुस्वरूपप्रणेतृत्वंच परिज्ञाने सति भवत्यतस्तदुपदिश्यते-सर्वं अतीतानागतवर्तमानकालत्रयभावतो द्रव्यादिचतुष्कस्वरूपतो द्रव्यपर्यायनिरूपणतश्चमनुतेअसौ जानाति सम्यक् परिच्छिनत्ति तत्सर्वमवबुध्यते, जानानश्च विशिष्टोपदेशदानेन संसारोत्तारणतः सर्वप्राणिनां त्राय्यसौत्राणकरणशीलः, यदिवा-'अयवयपयमयचयतयणय गता' वित्यस्य धातोर्घप्रत्ययः, तयनं तायः स विद्यते यस्यासौ. तायी, 'सर्वे गत्यर्था ज्ञानार्था' इतिकृत्वा सामान्यस्य परिच्छेदको, मनुते इत्यनेन विशेषस्य, तदनेन सर्वज्ञः सर्वदर्शी चेत्युक्तं ७०वयतयणय गतौ (प्र०)। // 464 // Page #497 -------------------------------------------------------------------------- ________________ पञ्चदश श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 465 // धर्माराधक: भवति, न च कारणमन्तरेण कार्यं भवतीत्यत इदमपदिश्यते- दर्शनावरणीयस्य कर्मणोऽन्तकः, मध्यग्रहणे (न)तु घाति- श्रुतस्कन्धः१ चतुष्टयस्यान्तकृद् द्रष्टव्य इति॥१॥६०७॥यश्चघातिचतुष्टयान्तकृत्सईदृग्भवतीत्याह-विचिकित्सा-चित्तविप्लुतिः संशयज्ञानं मध्ययन तस्यासौ तदावरणक्षयादन्तकृत् संशयविपर्ययमिथ्याज्ञानानामविपरीतार्थपरिच्छेदादन्ते वर्तते, इदमुक्तं भवति दर्शना आदानीयम्, वरणक्षयप्रतिपादनात् ज्ञानाद् भिन्नं दर्शनमित्युक्तं भवति, ततश्च येषामेकमेव सर्वज्ञस्य ज्ञानं वस्तुगतयोः सामान्यविशेषयोर-3 सूत्रम् 1-4 (607-610) चिन्त्यशक्त्युपेतत्वात्परिच्छेदकमित्येषोऽभ्युपगमः सोऽनेन पृथगावरणप्रतिपादनेन निरस्तो भवतीति, यश्च घातिकर्मान्त आवरणक्षयात् कृदतिक्रान्तसंशयादिज्ञानः सः अनीदृशं अनन्यसदृशं जानीते न तत्तुल्यो वस्तुगतसामान्यविशेषांशपरिच्छेदक उभयरूपेणैव / / सर्वज्ञः विज्ञानेन विद्यत इति, इदमुक्तं भवति-न तज्ज्ञानमितरजनज्ञानतुल्यम्, अतो यदुक्तं मीमांसकैः- सर्वज्ञस्य सर्वपदार्थपरिच्छेदकत्वेऽभ्युपगम्यमाने सर्वदा स्पर्शरसगन्धवर्णशब्दपरिच्छेदादनभिमतद्रव्यरसास्वादनमपि प्राप्नोति, तदनेन व्युदस्तं द्रष्टव्यम्, यदप्युच्यते-सामान्येन सर्वज्ञसद्भावेऽपि विशेषहेतोरभावादहत्येव संप्रत्ययो नोपपद्यते, तथा चोक्तं-अर्ह(रुह) न् यदि सर्वज्ञो, बुद्धो नेत्यत्र का प्रमा?। अथोभावपि सर्वज्ञौ, मतभेदस्तयोः कथम्?॥१॥इत्यादि, एतत्परिहारार्थमाह-अनीहशस्य अनन्यसदृशस्य यः परिच्छेदक आख्याता च नासौ तत्र तत्र दर्शने बौद्धादिके भवति, तेषां द्रव्यपर्याययोरनभ्युपगमादिति, तथाहि-शाक्यमुनिः सर्वं क्षणिकमिच्छन् पर्यायानेवेच्छति न द्रव्यम्, द्रव्यमन्तरेण च निर्बीजत्वात् पर्यायाणामप्यभावः प्राप्नोत्यत: पर्यायानिच्छताऽवश्यमकामेनापि तदाधारभूतं परिणामि द्रव्यमेष्टव्यम्, तदनभ्युपगमाच्च नासौ सर्वज्ञ इति, तथा अप्रच्युतानुत्पन्नस्थिरैक // 465 // स्वभावस्य द्रव्यस्यैवैकस्याभ्युपगमादध्यक्षाध्यवसीयमानानामर्थक्रियासमर्थानांपर्यायाणामनभ्युपगमान्निष्पर्यायस्य द्रव्य (c) भवति तत्र दर्शना० (मु०)। 7 वरणक्षयप्रति० (मु०)। (c) स्पर्शरूपरस (मु०)। 0 ऽपि शेष० (मु०)। Page #498 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 466 // आवरणक्षयात् धर्माराधक: स्याप्यभावात्कपिलोऽपि न सर्वज्ञ इति, तथा क्षीरोदकवदभिन्नयोर्द्रव्यपर्याययोर्भेदेनाभ्युपगमादुलूकस्यापि न सर्वज्ञत्वम् / श्रुतस्कन्ध:१ असर्वज्ञत्वाच्च तीर्थान्तरीयाणांमध्ये न कश्चिदप्यनीदृशस्य- अनन्यसदृशस्यार्थस्य द्रव्यपर्यायोभयरूपस्याख्याता भवतीत्यतो पञ्चदश मध्ययनं हन्नेवातीतानागतवर्तमानत्रिकालवर्तिनोऽर्थस्य स्वाख्यातेतिन तत्र तत्रेति स्थितम् ॥२॥६०८॥साम्प्रतमेतदेव तीथिकानाम आदानीयम्, सर्वज्ञत्वमर्हतश्च सर्वज्ञत्वं यथा भवति तथा सोपपत्तिकं दर्शयितुमाह- तत्र तत्रेति वीप्सापदं यद्यत्तेनार्हता जीवाजीवादिकं सूत्रम् 1-4 (607-610) पदार्थजातं तथा मिथ्यात्वाविरतिप्रमादकषाययोगा बन्धहेतव इतिकृत्वा संसारकारणत्वेन तथा सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग इति मोक्षाङ्गतयेत्येतत्सर्वं पूर्वोत्तराविरोधितया युक्तिभिरुपपन्नतया च सुष्ट्वाख्यातं- स्वाख्यातम्, तीर्थिकवचनं तु सर्वज्ञः 'न हिंस्याद्भूतानी'ति भणित्वा तदुपमर्दकारम्भाभ्यनुज्ञानात्पूर्वोत्तरविरोधितया तत्र तत्र चिन्त्यमानं नियुक्तिकत्वान्न स्वाख्यातं भवति, सचाविरुद्धार्थस्याख्यातारागद्वेषमोहानामनृतकारणानामसंभवात् सद्भ्यो हितत्वाच्च सत्यः स्वाख्यातः तत्स्वरूपविद्भिः प्रतिपादितः / रागादयो ह्यनृतकारणं तेच तस्य न सन्ति अतः कारणाभावात्कार्याभाव इति कृत्वा तद्वचो भूतार्थप्रतिपादकम्, तथा चोक्तं- वीतरागा हि सर्वज्ञा, मिथ्या न ब्रुवते क्वचित् / यस्मात्तस्माद्वचस्तेषां, तथ्यं भूतार्थदर्शनम् ॥१॥ननु च सर्वज्ञत्वमन्तरेणापि हेयापादेयमात्रपरिज्ञानादपि सत्यता भवत्येव, तथा चोक्तं- सर्वं पश्यतु वा मा वा, तत्त्वमिष्टं तु पश्यतु / कीटसंख्यापरिज्ञानं, तस्य / न: क्वोपयुज्यते ? // 1 // इत्याशङ्कयाह- सदा सर्वकालं सत्येन अवितथभाषणत्वेन संपन्नोऽसौ अवितथभाषणत्वं च सर्वज्ञत्वे सति भवति, नान्यथा, तथाहि-कीटसंख्यापरिज्ञानासंभवेसर्वत्रापरिज्ञानमाशङ्कयेत, तथा चोक्तं-सदृशे बाधासंभवे तल्लक्षणमेव // 466 // दूषितं स्याद् इति सर्वत्रानाश्वासः, तस्मात्सर्वज्ञत्वं तस्य भगवत एष्टव्यम्, अन्यथा तद्वचसः सदा सत्यता न स्यात्, सत्यो वा 0 भवतीत्यर्ह० (मु०)। 0 ०देव कुती० (मु०)। 0 ब्रुवते वचः (मु०)। 0 तथा भूतार्थ० प्र०। 1 Page #499 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ / 467 // श्रुतस्कन्धः१ पञ्चदशमध्ययनं आदानीयम्, सूत्रम् 5-8 (611-614) आवरणक्षयात् सर्वज्ञः धर्माराधक: संयमः सन्तः- प्राणिनस्तेभ्यो हितत्वाद् अतस्तेन तपःप्रधानेन संयमेन भूतार्थहितकारिणा सदा सर्वकालं संपन्नो युक्तः, एतद्गुणसंपन्नश्चासौ भूतेषुजन्तुषु मैत्रींतद्रक्षणपरतया भूतदयां कल्पयेत् कुर्यात्, इदमुक्तं भवति- परमार्थतः स सर्वज्ञस्तत्त्वदर्शितया यो भूतेषु मैत्री कल्पयेत्, तथा चोक्तं-(मातृवत्परदाराणि , परद्रव्याणि लोष्टवत्।) आत्मवत्सर्वभूतानि, यः पश्यति स पश्यति॥ १॥३॥६०९॥यथा भूतेषु मैत्री संपूर्णभावमनुभवति तथा दर्शयितुमाह- भूतैः स्थावरजङ्गमैःसह विरोधं न कुर्यात् तदुपघातकारिणमारम्भं तद्विरोधकारणं दूरतः परिवर्जयेदित्यर्थः स एषः अनन्तरोक्तो भूताविरोधिकारी धर्मः स्वभाव: पुण्याख्यो वा बुसीमओत्ति तीर्थकृतोऽयं धर्मः सत्संयमवतो वेति / तथा सत्संयमवान् साधुस्तीर्थकृद्वा जगत् चराचरभूतग्रामाख्यं केवलालोकेन सर्वज्ञप्रणीतागमपरिज्ञानेन वा परिज्ञाय सम्यगवबुध्य अस्मिन् जगति मौनीन्द्रे वा धर्मे भावनाः पञ्चविंशतिरूपा द्वादशप्रकारा वा या अभिमतास्ता जीवितभावना जीवसमाधानकारिणीः सत्संयमाङ्गतया मोक्षकारिणीर्भावयेदिति // 4 // 610 // सद्भावनाभावितस्य यद्भवति तद्दर्शयितुमाह भावणाजोगसुद्धप्पा, जलेणावा व आहिया। नावा व तीरसंपन्ना, सव्वदुक्खा तिउट्टइ।सूत्रम् 5 // // 611 // ) तिउट्टई उमेधावी, जाणं लोगंसि पावगं / तुति पावकम्माणि, नवं कम्ममकुव्वओ॥सूत्रम् 6 // // 612 // ) अकुव्वओणवंणत्थि, कम्मं नाम विजाणइ / विन्नाय से महावीरे, जेण जाईण मिज्जई।सूत्रम् 7 // // 613 // ) ण मिज्जई महावीरे, जस्स नत्थि पुरेकडं। वाउव्व जालमञ्चेति, पिया लोगंसि इथिओ / / सूत्रम् 8 // ( // 614 // ) भावनाभिर्योगः- सम्यक्प्रणिधानलक्षणोभावनायोगस्तेन शुद्ध आत्मा-अन्तरात्मा यस्य स तथा, सच भावनायोगशुद्धा® नास्ति क्वचिदपि आदर्श। (r) ऽयं सत्संयम० (मु०)। // 467 // Page #500 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 468 // आवरणक्षयात् त्मा सन् परित्यक्तसंसारस्वभावो नौरिव जलोपर्यवतिष्ठते संसारोदन्वत इति, नौरिव- यथा जलेऽनिमज्जनत्वेन प्रख्याता एवमसावपि श्रुतस्कन्धः१ संसारोदन्वति न निमज्जतीति / यथा चासौ निर्यामकाधिष्ठिताऽनुकूलवातेरिता समस्तद्वन्द्वापगमात्तीरमास्कन्दत्येवमायत-8 पञ्चदश मध्ययनं चारित्रवान् जीवपोतः सदागमकर्णधाराधिष्ठितस्तपोमारुतवशात्सर्वदुःखात्मकात्संसारात् त्रुट्यति अपगच्छति मोक्षाख्यं तीरं आदानीयम्, सर्वद्वन्द्वोपरमरूपमवाप्नोतीति // 5 // 611 // अपिच-सहि भावनायोगशुद्धात्मा नौरिव जले संसारोपरि वर्तमानस्त्रिभ्यो- सूत्रम् 5-8 (611-614) मनोवाक्कायेभ्योऽशुभेभ्यस्त्रुट्यति, यदिवा अतीव सर्वबन्धनेभ्यस्त्रुट्यति- मुच्यते अतित्रुट्यति- संसारादतिवर्तते मेधावी मर्यादाव्यवस्थितः सदसद्विवेकी वाऽस्मिन् लोके चतुर्दशरज्ज्वात्मके भूतग्रामलोके वा यत्किमपि पापकं कर्म सावद्यानुष्ठानरूपं सर्वज्ञः धर्माराधकः तत्कार्यं वा अष्टप्रकारं कर्म तत् ज्ञपरिज्ञया जानन् प्रत्याख्यानपरिज्ञया च तदुपादानं परिहरन् ततस्त्रुटयति, तस्यैवं लोकं कर्म वा जानतो नवानि कर्माण्यकुर्वतो निरुद्धाश्रवद्वारस्य विकृष्टतपश्चरणवतः पूर्वसंचितानि कर्माणि त्रुट्यन्ति अतिवर्तन्ते वा नवं च कर्माकुर्वतोऽशेषकर्मक्षयो भवतीति // 6 // 612 // केषाश्चित्सत्यामपि कर्मक्षयानन्तरं मोक्षावाप्तौ तथापिस्वतीर्थनिकारदर्शनतः पुनरपि संसाराभिगमनं भवती(ती) दमाशङ्कयाह- तस्याशेषक्रियारहितस्य योगप्रत्ययाभावात्किमप्यकुर्वतोऽपि नवं प्रत्यग्रं कर्म ज्ञानावरणीयादिकं नास्ति न भवति, कारणाभावात्कार्याभाव इतिकृत्वा, कर्माभावे च कुतः संसाराभिगमनं?, कर्मकार्यत्वात्संसारस्य, तस्य चोपरताशेषद्वन्द्वस्य स्वपरकल्पनाऽभावाद्रागद्वेषरहिततया स्वदर्शननिकाराभिनिवेशोऽपि न भवत्येव, स चैतगुणोपेतः कर्माष्टप्रकारमपि कारणतस्तद्विपाकतश्च जानाति, नमनं नाम-कर्मनिर्जरणं तच्च सम्यक् जानाति, यदिवा कर्मजानाति तन्नामच, अस्य चोपलक्षणार्थत्वात्तद्भेदांश्च प्रकृतिस्थित्युनुभावप्रदेशरूपान्सम्यगवबुध्यते,संभावनायां O संसारे परि० (मु०)। 0 निवर्तन्ते (मु०)। P Page #501 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 469 // श्रुतस्कन्धः१ पञ्चदशमध्ययनं आदानीयम्, सूत्रम् 5-8 (611-614) आवरणक्षयात् सर्वज्ञः धर्माराधक: वा नामशब्दः, संभाव्यते चास्य भगवतः कर्मपरिज्ञानं विज्ञाय च कर्मबन्धं तत्संवरणनिर्जरणोपायं चासौ महावीरः कर्मदारणसहिष्णुस्तत्करोति येन कृतेनास्मिन् संसारोदरे न पुनर्जायते तदभावाच्च नापि म्रियते, यदिवा-जात्या नारकोऽयं तिर्यग्योनिकोऽयमित्येवं न मीयते-न परिच्छिद्यते, अनेन च कारणभावात्संसाराभावाविर्भावनेन यत्कैश्चिदुच्यते-ज्ञानमप्रतिघं यस्य, वैराग्यं च जगत्पतेः। ऐश्वर्यं चैव धर्मश्च, सहसिद्धं चतुष्टयम् // 1 // इत्येतदपि व्युदस्तं भवति, संसारस्वरूपं विज्ञाय तदभावः क्रियते, न पुनः सांसिद्धिकः कश्चिदनादिसिद्धोऽस्ति, तत्प्रतिपादिकाया युक्तेरसंभवादिति // 7 // 613 // किं पुनः कारणमसौ न जात्यादिना मीयते इत्याशङ्कयाह- असौ महावीरः परित्यक्ताशेषकर्मा न जात्यादिना मीयते परिच्छिद्यते, न म्रियते वा, जातिजरामरणरोगशोकैर्वा संसारचक्रवाले पर्यटन न म्रियते- न पूर्यते, किमिति?, यतस्तस्यैव जात्यादिकं भवति यस्य पुरस्कृ(राकृ)तं जन्मशतोपात्तं कर्म विद्यते, यस्तु भगवतो महावीरस्य निरुद्धाश्रवद्वारस्य नास्ति न विद्यते पुरस्कृ(राकृ)तम्, पुरस्कृ(राकृ)तकर्मोपादानाभावाच्च न तस्य जातिजरामरणैर्भरणं संभाव्यते, तदाश्रवद्वारनिरोधाद्, आश्रवाणां च प्रधानः स्त्रीप्रसङ्गस्तमधिकृत्याह-वायुर्यथा सततगतिरप्रतिस्खलिततया अग्निज्वालादहनात्मिकामप्यत्येति-अतिक्रामति पराभवति, न तया पराभूयते, एवं लोके मनुष्यलोके हावभावप्रधानत्वात् प्रिया दयितास्तत्प्रियत्वाच्च दुरतिक्रमणीयास्ता अत्येतिअतिक्रामति नताभिर्जीयते, तत्स्वरूपावगमात् तज्जयविपाकदर्शनाच्चेति, तथा चोक्तं-स्मितेन भावेन मदेन लज्जया, पराङ्गखैरर्धकटाक्षवीक्षितैः / वचोभिरीष्ाकलहेन लीलया, समस्तभावैः खलु बन्धनं स्त्रियः॥१॥तथा स्त्रीणां कृते भ्रातृयुगस्य भेदः, सम्बन्धिभेदे स्त्रीवशताफलस्य नरकादेः दर्शनात् यद्वा स्त्रीणां वशवर्ती न भवतीति प्रागुक्तम्, असंभवि चेन्न, तत्स्वरूपेत्यादि, अनर्थकारित्वावगमाद् विरतिः, तत्र प्रमाण कामजयलभ्यफलदर्शनं जयोपायस्य भोगजन्यदारुणविपाकस्य च ज्ञानाद्वा। 0 समन्तपाशं (प्र०)। // 469 // Page #502 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः१ पञ्चदशमध्ययन आदानीयम्, सूत्रम् 9-12 (615-618) आवरणक्षयात् सर्वज्ञः धर्माराधक: // 470 / / श्रीसूत्रकृताङ्गस्त्रिय एव मूलम् / अप्राप्तकामा बहवो नरेन्द्रा, नारीभिरुत्सादितराजवंशाः॥२॥इत्येवंतत्स्वरूपं परिज्ञाय तज्जयं विधत्ते, नैताभिर्जीयत नियुक्ति इति स्थितम् / अथ किं पुनः कारणं स्त्रीप्रसङ्गाश्रवद्वारेण शेषाश्रवद्वारोपलक्षणं क्रियते न प्राणातिपातादिनेति?,अत्रोच्यते, श्रीशीला० वृत्तियुतम् केषाश्चिद्दर्शनिनामङ्गनोपभोग आश्रवद्वारमेव न भवति, तथा चोचुः- न मांसभक्षणे दोषो, न मद्ये न च मैथुने / प्रवृत्तिरेषा भूतानां, श्रुतस्कन्ध:१ निवृत्तिस्तु महाफला // 1 // इत्यादि, तन्मतव्युदासार्थमेवमुपन्यस्तमिति, यदिवा मध्यमतीर्थकृतां चतुर्याम एव धर्मः, इह तु पञ्चयामो धर्म इत्यस्यार्थस्याविर्भावनायानेनोपलक्षणमकारि, अथवा पराणि व्रतानि सापवादानि इदं तु निरपवादमित्यस्यार्थस्य प्रकटनायैवमकारि, अथवा सर्वाण्यपिव्रतानि तुल्यानि, एकखण्डने सर्वविराधनमितिकृत्वा अतो येन केनचिन्निर्देशो न दोषायेति // 8 // 614 // अधुना स्त्रीप्रसङ्गाश्रवनिरोधफलमाविर्भावयन्नाह इथिओ जेण सेवंति, आइमोक्खा हु ते जमणा / ते जणा बंधणुम्मुक्का, नावकंखंति जीवियं ॥सूत्रम् 9 // ( // 615 // ) जीवितं पिट्ठओ किच्चा, अंतं पावंति कम्मुणं / कम्मुणा संमुहीभूता, जे मग्गमणुसासई॥सूत्रम् 10 // ( // 616 // ) अणुसासणं पुढो पाणी, वसुमं पूयणासु (स) ते / अणासए जते दंते, दढे आरयमेहुणे॥सूत्रम् 11 // ( // 617 // ) णीवारे व ण लीएजा, छिन्नसोए अणाविले / अणाइले सया दंते, संधि पत्ते अणेलिसं॥सूत्रम् 12 // ( // 618 // ) ये महासत्त्वाः कटुविपाकोऽयं स्त्रीप्रसङ्ग इत्येवमवधारणतया स्त्रियः सुगतिमार्गार्गलाः संसारवीथीभूताः सर्वाविनयराजधान्यः कपटजालशताकुला महामोहनशक्तयो न सेवन्ते न तत्प्रसङ्गमभिलषन्ति त एवंभूता जना इतरजनातीताः साधव आदौ प्रथमं मोक्षः अशेषद्वन्द्वोपरमरूपो येषां ते आदिमोक्षाः, हुरवधारणे, आदिमोक्षा एव तेऽवगन्तव्याः, इदमुक्तं भवति 0 कृत्वा येन (मु०)। // 470 // Page #503 -------------------------------------------------------------------------- ________________ पञ्चदश श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 471 / / धर्माराधक: सर्वाविनयास्पदभूतः स्त्रीप्रसङ्गो यैः परित्यक्तस्त एवादिमोक्षा:- प्रधानभूतमोक्षाख्यपुरुषार्थोद्यताः, आदिशब्दस्य प्रधान- श्रुतस्कन्धः 1 वाचित्वात्, न केवलमुद्यतास्ते जनाः स्त्रीपाशबन्धनोन्मुक्ततयाऽशेषकर्मबन्धनोन्मुक्ताः सन्तो नावकाङ्गन्ति नाभिलषन्ति: मध्ययनं असंयमजीवितं अपरमपि परिग्रहादिकं नाभिलषन्ते, यदिवा परित्यक्तविषयेच्छाः सदनुष्ठानपरायणा मोक्षकताना जीवितं / आदानीयम्, दीर्घकालजीवितं नाभिकाङ्क्षन्तीति // 9 // 615 // किंचान्यत्- जीवितं असंयमजीवितं पृष्ठतः कृत्वा अनादृत्य प्राणधारण- सूत्रम् 9-12 (615-618) लक्षणं वा जीवितमनादृत्य सदनुष्ठानपरायणाः कर्मणां ज्ञानावरणादीनां अन्तं पर्यवसानं प्राप्नुवन्ति, अथवा कर्मणा सदनुष्ठानेन / आवरणक्षयात् जीवितनिरपेक्षाः संसारोदन्वतोऽन्तं सर्वद्वन्द्वोपरमरूपं मोक्षाख्यमाप्नुवन्ति, सर्वदुःखविमोक्षलक्षणं मोक्षमप्राप्ता अपि सर्वज्ञः कर्मणा- विशिष्टानुष्ठानेन मोक्षस्य संमुखीभूता- घातिचतुष्टयक्षयक्रियया उत्पन्नदिव्यज्ञानाः शाश्वतपदस्याभिमुखीभूताः, क एवंभूता इत्याह-येविपच्यमानतीर्थकृन्नामकर्माणः समासादितदिव्यज्ञाना मार्ग मोक्षमार्ग ज्ञानदर्शनचारित्ररूपं अनुशासति | सत्त्वहिताय प्राणिनां प्रतिपादयन्ति स्वतश्चानुतिष्ठन्तीति // 10 // 616 // अनुशासनप्रकारमधिकृत्याह- अनुशास्यन्तेसन्मार्गेऽवतार्यन्ते सदसद्विवेकतः प्राणिनो येन तदनुशासनं- धर्मदेशनया सन्मार्गावतारणं तत्पृथक् पृथक् भव्याभव्यादिषु प्राणिषुक्षित्युदकवत् स्वाशयवशादनेकधा भवति, यद्यपि च अभव्येषु तदनुशासनं न सम्यक् परिणमति तथापि सर्वोपायज्ञस्यापि न सर्वज्ञस्य दोषः, तेषामेव स्वभावपरिणतिरियं यया तद्वाक्यममृतभूतमेकान्तपथ्यं समस्तद्वन्द्वोपघातकारिन यथावत् / परिणमति, तथा चोक्तं- सद्धर्मबीजवपनानघकौशलस्य, यल्लोकबान्धव! तवापि खिलान्यभूवन् / तन्नाद्भुतं खगकुलेष्विह तामसेषु, 471 // सूर्यांशवो मधुकरीचरणावदाताः॥१॥ किंभूतोऽसावनुशासक इत्याह- वसु- द्रव्यं स च मोक्षं प्रति प्रवृत्तस्य संयमः तद्विद्यते Oऽन्तं पर्यन्तं सर्व० (प्र०)। 0 क्रियया वा उत्पन्न० (प्र०)। Page #504 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 472 // यस्यासौ वसुमान्, पूजन-देवादिकृतमशोकादिकमास्वादयति-उपभुङ्क्त इति पूजनास्वादकः, ननु चाधाकर्मणो देवादिकृतस्य श्रुतस्कन्ध:१ समवसरणादेरुपभोगात्कथमसौ सत्संयमवानित्याशङ्कयाह- न विद्यते आशयः- पूजाभिप्रायो यस्यासावनाशयः, यदिवा पञ्चदश मध्ययन द्रव्यतो विद्यमानेऽपि समवसरणादिके भावतोऽनास्वादकोऽसौ, तद्गतगााभावात्, सत्यप्युपभोगे 'यतः' प्रयतः सत्संयम आदानीयम्, वानेवासावेकान्तेन संयमपरायणत्वात्, कुतो? यत इन्द्रियनोइन्द्रियाभ्यां दान्तः, एतद्गुणोऽपि कथमित्याह- दृढः संयमे, सूत्रम् 9-12 (615-618) आरतं- उपरतमपगतं मैथुनं यस्य स आरतमैथुन:- अपगतेच्छामदनकामः, इच्छामदनकामाभावाच्च संयमे दृढोऽसौ भवति, आवरणक्षयात् आयतचारित्रत्वाच्च दान्तोऽसौ भवति, इन्द्रियनोइन्द्रियदमाच्च प्रयतः, प्रयत्नवत्त्वाच्च देवादिपूजनानास्वादकः, तदनास्वा- सर्वज्ञः दनाच्च सत्यपि द्रव्यत: परिभोगे सत्संयमवानेवासाविति // 11 // 617 // अथ किमित्यसावुपरतमैथुन इत्याशङ्कयाह धर्माराधकः नीवार:-सूकरादीनां पशूनां वध्यस्थानप्रवेशनोपायभूतों भक्ष्यविशेषस्तत्कल्पमेतन्मैथुनम्, यथा हि असौ पशुर्नीवारेण प्रलोभ्य वध्यस्थानमभिनीय नानाप्रकारा वेदनाः प्राप्यते एवमसावप्यसुमान् नीवारकल्पेनानेन स्त्रीप्रसङ्गेन वशीकृतो बहुप्रकारा यातनाः प्राप्नोति, अतोनीवारप्रायमेतन्मैथुनमवगम्य स तस्मिन् ज्ञाततत्त्वो नलीयेत न स्त्रीप्रसङ्गं कुर्यात्, किंभूतः सन्नित्याहछिन्नानि- अपनीतानि स्रोतांसि-संसारावतरणद्वाराणि यथाविषयमिन्द्रियप्रवर्तनानि प्राणातिपातादीनि वा आश्रवद्वाराणि येन स छिन्नस्रोताः, तथा अनाविलः अकलुषोरागद्वेषासंपृक्ततया मलरहितोऽनाकुलो वा-विषयाप्रवृत्तेः स्वस्थचेता एवंभूतश्चानाविलोऽनाकुलो वा सदा सर्वकालमिन्द्रियनोइन्द्रियाभ्यां दान्तो भवति, ईदृग्विधश्च कर्मविवरलक्षणं भावसन्धिं अनीदृशं / अनन्यतुल्यं प्राप्तो भवतीति // 12 // 618 // किञ्च (r) प्रवेशनभूतो (मु०)। 0 मतिनीय (प्र०)। // 472 // Page #505 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्ध:१ // 473 // श्रुतस्कन्ध:१ पञ्चदशमध्ययनं आदानीयम्, सूत्रम् 13-16 (619-622) आवरणक्षयात् सर्वज्ञः धर्माराधक: अणेलिसस्स खेयन्ने, ण विरुज्झिज्ज केणइ।मणसा वयसा चेव, कायसाचेव चक्खुमं / / सूत्रम् 13 // ( // 619 // ) से हुचक्खूमणुस्साणं, जे कंखाए य अंतए। अंतेण खुरो वहती, चक्कं अंतेण लोढ़ती॥सूत्रम् 14 // ( // 620 // ) अंताणि धीरा सेवंति, तेण अंतकरा इह / इह माणुस्सए ठाणे, धम्ममाराहिउंणरा॥ सूत्रम् 15 // // 621 // ) णिट्ठियट्ठाव देवा वा, उत्तरीए इयं सुयं / सुयं च मेयमेगेसिं, अमणुस्सेसुणो तहा।सूत्रम् 16 // ( // 622 // ) अनीदृशः अनन्यसदृशः संयमो मौनीन्द्रधर्मो वा तस्य तस्मिन् वा खेदज्ञो निपुणः, अनीशखेदज्ञश्च केनचित्सार्धं न विरोध कुर्वीत, सर्वेषु प्राणिषु मैत्री भावयेदित्यर्थः, योगत्रिककरणत्रिकेणेति दर्शयति- मनसा अन्तःकरणेन प्रशान्तमनाः, तथा वाचा हितमितभाषी तथा कायेन निरुद्धदुष्प्रणिहितसर्वकायचेष्टो दृष्टिपूतपादचारी सन् परमार्थतश्चक्षुष्मान् भवतीति // 13 // 619 // अपिच- हुरवधारणे, स एव प्राप्तकर्मविवरोऽनीहशस्य खेदज्ञो भव्यमनुष्याणां चक्षुः- सदसत्पदार्थाविर्भावनान्नेत्रभूतो वर्तते, किंभूतोऽसौ?, यः काङ्क्षायाः भोगेच्छाया अन्तको विषयतृष्णायाः पर्यन्तवर्ती। किमन्तवर्ती विवक्षितमर्थं साधयति?, साधयत्येवेत्यमुमर्थं दृष्टान्तेन साधयन्नाह- अन्तेन पर्यन्तेन क्षुरो नापितोपकरणं तदन्तेन वहति, तथा चक्रमपि- रथाङ्गमन्तेनैव मार्गे प्रवर्तते, इदमुक्तं भवति-यथा क्षुरादीनांपर्यन्त एवार्थक्रियाकारी एवं विषयकषायात्मकमोहनीयान्त एवापसदसंसारक्षयकारीति // 14 // 620 // अमुमेवार्थमाविर्भावयन्नाह- अन्तान् पर्यन्ता विषयकषायतृष्णायास्तत्परिकर्मणार्थमुद्यानादीनामाहारस्य वाऽन्तप्रान्तादीनि धीराः महासत्त्वा विषयसुखनि:स्पृहाः सेवन्ते अभ्यस्यन्ति, तेन चान्तप्रान्ताभ्यसनेन अन्तकराः संसारस्य। तत्कारणस्य वा कर्मणः क्षयकारिणो भवन्ति, इहे ति मनुष्यलोके आर्यक्षेत्रे वा, न केवलं त एव तीर्थङ्करादयः अन्येऽपीह * वर्तीति (मु०)। (r) प्रान्तानि (प्र०)। 0 मानुष्यके (प्र०)। // 47 Page #506 -------------------------------------------------------------------------- ________________ श्रुतस्कन्ध:१ पञ्चदशमध्ययन आदानीयम्, सूत्रम् 17-20 (623-626) नाऽमनुष्येषु मोक्ष: श्रीसूत्रकृताङ्ग मानुष्यलोके स्थाने प्राप्ताः सम्यग्दर्शनज्ञानचारित्रात्मकं धर्ममाराध्य नराः मनुष्याः कर्मभूमिगर्भव्युत्क्रान्तिजसंख्येयवर्षायुषः नियुक्तिश्रीशीला० न्तः सदनुष्ठानसामग्रीमवाप्य निष्ठितार्था उपरतसर्वद्वन्द्वा भवन्ति // 15 // 621 // इदमेवाह- निष्ठितार्थाः कृतकृत्या भवन्ति, वृत्तियुतम् केचन प्रचुरकर्मतया सत्यामपि सम्यक्त्वादिकायां सामग्यां न तद्भव एव मोक्षमास्कन्दन्ति अपितु सौधर्माद्याः पञ्चो (श्चानु) श्रुतस्कन्धः१ त्तरविमानावसाना देवा भवन्तीति, एतल्लोकोत्तरीये प्रवचने श्रुतं-आगमः एवंभूतः सुधर्मस्वामी वा जम्बूस्वामिनमुद्दिश्यैवमाह॥ 474 / / यथा मयैतल्लोकोत्तरीये भगवत्यर्हत्युपलब्धम्, तद्यथा- अवाप्तसम्यक्त्वादिसामग्रीकः सिध्यति वैमानिको वा भवतीति। मनुष्यगतावेवैतन्नान्यत्रेति दर्शयितुमाह- सुयं च में इत्यादि पश्चार्द्धम्, तच्च मया तीर्थकरान्तिके श्रुतं अवगतम्, गणधरःस्वशिष्याणामेकेषामिदमाह- यथा मनुष्य एवाशेषकर्मक्षयात्सिद्धिगतिभाग्भवति नामनुष्य इति, एतेन यच्छाक्यैरभिहितम्, तद्यथा- देव एवाशेषकर्मप्रहाणं कृत्वा मोक्षभाग्भवति, तदपास्तं भवति, न ह्यमनुष्येषु गतित्रयवर्तिषु सच्चारित्रपरिणामा-2 भावाद्यथा मनुष्याणां तथा मोक्षावाप्तिरिति // 16 // 622 // इदमेव स्वनामग्राहमाह अंतं करंति दुक्खाणं, इहमेगेसि आहियं / आघायं पुण एगेसिं, दुल्लभेऽयं समुस्सए ।सूत्रम् 17 // ( // 623 // ) इओ विद्धंसमाणस्स, पुणो संबोहि दुल्लभा।दुल्लहाओ तहच्चाओ, जे धम्मटुं वियागरे॥सूत्रम् 18 // ( / / 624 // ) जे धम्मसुद्धमक्खंति, पडिपुन्नमणेलिसं। अणेलिसस्स जं ठाणं, तस्स जम्मकहा कओ? ॥सूत्रम् 19 // // 625 // ) कओ कयाइ मेधावी, उप्पज्जंति तहागया। तहागया अप्पडिन्ना, चक्खूलोगस्सणुत्तरा // सूत्रम् 20 // // 626 / / ) न ह्यमनुष्या अशेषदुःखानामन्तं कुर्वन्ति, तथाविधसामग्यभावात्, यथैकेषां वादिनामाख्यातम्, तद्यथा- देवा एवोत्तरोत्तरं ®सुर्य मे (मु०)। इष्टितोऽवधारणविधेर्भवतीत्यस्याग्रतो योजनैवकारस्य, तथा चासंभवव्यवच्छेदायैवकारोऽत्र, अन्यथा बुद्धस्यापि मनुष्यत्वादनिर्मोक्षप्रसङ्गः। II XXII Page #507 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 475 // श्रुतस्कन्धः१ पञ्चदशमध्ययनं आदानीयम्, सूत्रम् 17-20 (623-626) नाऽमनुष्येषु मोक्षः स्थानमास्कन्दन्तोऽशेषक्लेशप्रहाणं कुर्वन्ति, न तथेह- आर्हते प्रवचने इति / इदमन्यत् पुनरेकेषां गणधरादीनां स्वशिष्याणां वागणधरादिभिराख्यातम्, तद्यथा-युगसमिलादिन्यायावाप्तकथञ्चित्कर्मविवरात् योऽयं शरीरसमुच्छ्यः सोऽकृतधर्मोपायैरसुमद्भिर्महासमुद्रप्रभ्रष्टरत्नवत्पुनर्दुर्लभो भवति, तथा चोक्तं- ननु पुनरिदमतिदुर्लभमगाधसंसारजलधिविभ्रष्टम् / मानुष्यं खद्योतकतडिल्लताविलसितप्रतिमम् ॥१॥इत्यादि॥१७॥६२३॥ अपिच- इतः अमुष्मात् मनुष्यभवात्सद्धर्मतो वा विध्वंसमानस्याकृतपुण्यस्य पुनरस्मिन् संसारे पर्यटतो बोधिः सम्यग्दर्शनावाप्तिः सुदुर्लभा उत्कृष्टतः अपार्धपुद्गलपरावर्तकालेन यतो भवति, तथा दुर्लभादुरापा तथाभूता-सम्यग्दर्शनप्राप्तियोग्या अर्चालेश्याऽन्तःकरणपरिणतिरकृतधर्मणामिति, यदिवाऽर्चा-मनुष्यशरीरं तदप्यकृतधर्मबीजानामार्यक्षेत्रसुकुलोत्पत्तिसकलेन्द्रियसामग्यादिरूपं दुर्लभं भवति, जन्तूनां ये धर्मरूपमर्थं धर्मार्थं व्याकुर्वन्ति, ये धर्मप्रतिपत्तियोग्या इत्यर्थः, तेषां तथाभूतार्चा सुदुर्लभा भवतीति // 18 // 624 // किञ्चान्यत्- ये महापुरुषा वीतरागाः करतलामलकवत्सकलजगद्दष्टारः त एवंभूताः परहितैकरताः शुद्धं अवदातं सर्वोपाधिविशुद्धं धर्म आख्यान्ति प्रतिपादयन्ति स्वतः समाचरन्ति च प्रतिपूर्णं आयतचारित्रसद्भावात्संपूर्णं यथाख्यातचारित्ररूपं वा अनीदृशं अनन्यसदृशं धर्मं आख्यान्ति अनुतिष्ठन्ति च। तदेवं अनीदृशस्य अनन्यसदृशस्य ज्ञानचारित्रोपेतस्य यत् स्थानं- सर्वद्वन्द्वोपरमरूपं तदवाप्तस्य तस्य कुतो। जन्मकथा?, जातो मृतो वेत्येवंरूपा कथा स्वप्नान्तरेऽपि तस्य कर्मबीजाभावात् कुतो विद्यत? इति, तथोक्तं - दग्धे बीजे यथाऽत्यन्तं, प्रादुर्भवति नाङ्करः / कर्मबीजे तथा दग्धे, न रोहति भवाङ्करः॥१॥॥१९॥ 625 // किंचान्यत्- कर्मबीजाभावात् ®शरीरमेव पुद्गलसंघातत्वात्समुच्छ्यः 'उस्सय समुस्सएवा' इति वचनात् समुच्छ्रय एव वा देहवाचकः शरीरशब्दस्तु विशेषणम्। वान्तसम्यक्त्वधर्मस्यैतावताऽवश्यं सम्यक्त्वस्य पुनः प्राप्तेः। O०मर्थं व्याकु० (मु०)। 0 अनन्यसदृशज्ञान (प्र०)। 9 तथा चोक्तं (प्र०)। // 475 // Page #508 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 476 // श्रुतस्कन्धः१ पञ्चदशमध्ययन आदानीयम्, सूत्रम् 21-25 (627-631) वीरोन कर्मकर्ता कुतः कस्मात्कदाचिदपि मेधाविनो ज्ञानात्मका: तथा- अपुनरावृत्त्या गतास्तथागताः पुनरस्मिन् संसारेऽशुचिनिगर्भाधाने समुत्पद्यन्ते?, न कथञ्चित्कदाचित्कर्मोपादानाभावादुत्पद्यन्त इत्यर्थः, तथा तथागता: तीर्थकृद्गणधरादयो न विद्यते प्रतिज्ञानिदानबन्धनरूपा येषां तेऽप्रतिज्ञा- अनिदाना निराशंसाः सत्त्वहितकरणोद्यता अनुत्तरज्ञानत्वादनुत्तरा लोकस्य जन्तुगणस्य सदसदर्थनिरूपणकारणतश्चक्षुर्भूता हिताहितप्राप्तिपरिहारं कुर्वन्तः सकललोकलोचनभूतास्तथागताः सर्वज्ञा भवन्तीति // 20 // 626 // किश्चान्यत् अणुत्तरे य ठाणे से, कासवेण पवेदिते / जं किच्चा णिव्वुडा एगे, निढे पावंति पंडिता॥सूत्रम् 21 // ( // 627 // ) पंडिए वीरियं लद्धं, निग्घायाय पवत्तगं।धुणे पुव्वकडं कम्मं, णवं वाऽविण कुव्वती / / सूत्रम् 22 // // 628 // ) ण कुव्वती महावीरे, अणुपुव्वकडं रयं / रयसा संमुहीभूता, कम्मं हेच्चाण जं मयं // सूत्रम् 23 // // 629 // ) जं मयं सव्वसाहूणं, तं मयंसल्लगत्तणं / साहइत्ताण तं तिन्ना, देवा वा अभविंसुते // सूत्रम् 24 // // 630 // ) अभविंसुपुरा धी(वी)रा, आगमिस्साविसुव्वता। दुन्निबोहस्स मग्गस्स, अंतं पाउकरा तिन्ने ।सूत्रम् 25 // // 631 // ) त्तिबेमि / इति पनरसमं जमइयं नामज्झयणं समत्तं / / (गाथागू 643) न विद्यते उत्तरं- प्रधानं यस्मात् स्थानात् तदनुत्तरं स्थानम्, तच्च सत्संयमाख्यं काश्यपेन काश्यपगोत्रेण श्रीमन्महावीरवर्धमानस्वामिना प्रवेदितं आख्यातम्, तस्य चानुत्तरत्वमाविर्भावयन्नाह- यद् अनुत्तरं संयमस्थानं एके महासत्त्वाः सदनुष्ठायिनः कृत्वा अनुपाल्य निर्वृता: निर्वाणमनुप्राप्ताः, निर्वृताश्च सन्त: संसारचक्रवालस्य निष्ठां पर्यवसानं पण्डिता: पापाड्डीनाः प्राप्नुवन्ति, यस्मादनुत्तरं (मु०)। 8 // 476 // Page #509 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 477 // तदेवंभूतं संयमस्थानं काश्यपेन प्रवेदितं यदनुष्ठायिनः सन्त: सिद्धिं प्राप्नुवन्तीति तात्पर्यार्थः॥ 21 // 627 // अपिच- श्रुतस्कन्धः१ पण्डितः सदसद्विवेकज्ञो वीर्यं कर्मोद्दलनसमर्थं सत्संयमवीर्यं वा लब्ध्वा अवाप्य, तदेव वीर्य विशिनष्टि- निःशेषकर्मणो। पञ्चदश मध्ययन निर्घाताय निर्जरणाय प्रवर्तकं पण्डितवीर्यम्, तच्च बहुभवशतदुर्लभं कथञ्चित्कर्मविवरादवाप्य धुनीयाद् अपनयेत् पूर्वभवेष्वनेकेषु / आदानीयम्, इयत्कृतं- उपात्तं कर्माष्टप्रकारं तत्पण्डितवीर्येण धुनीयात् नवं च अभिनवं चावनिरोधान्न करोत्यसाविति // 22 // 628 // सूत्रम् 21-25 (627-631) किञ्च- महावीरः कर्मविदारणसहिष्णुः सन्नानुपूर्येण मिथ्यात्वाविरतिप्रमादकषाययोगैर्यत्कृतं रजोऽपरजन्तुभिस्तदसौ न वीरोन करोति न विधत्ते, यतस्तत्प्राक्तनोपात्तरजसैवोपादीयते, स च तत्प्राक्तनं कर्मावष्टभ्य सत्संयमात्संमुखीभूतः, तदभिमुखीभूतश्च कर्मकर्ता यन्मतमष्टप्रकारं कर्म तत्सर्वं हित्वा त्यक्त्वा मोक्षस्य सत्संयमस्य वा सम्मुखी भूतोऽसाविति // 23 // 629 // अन्यश्च-'जम्मय'-8 मित्यादि, सर्वसाधूनां यत् मतं अभिप्रेतं तदेतत्सत्संयमस्थानम्, तद्विशिनष्टि-शल्यं-पापानुष्ठानं तज्जनितं वा कर्म तत्कर्तयतिछिनत्ति यत्तच्छल्यकर्तनं तच्च सदनुष्ठानं उद्युक्तविहारिणः साधयित्वा सम्यगाराध्य बहवः संसारकान्तारं तीर्णाः, अपरे तु सर्वकर्मक्षयाभावात् देवा अभूवन्, ते चाप्तसम्यक्त्वाः सच्चारित्रिणो वैमानिकत्वमवापुः प्राप्नुवन्ति प्राप्स्यन्ति चेति // 24 // 630 // सर्वोपसंहारार्थमाह- पुरा पूर्वस्मिन्ननादिके काले बहवो महावीराः कर्मविदारणसहिष्णवः अभूवन् भूताः तथा वर्तमाने च काले कर्मभूमौ तथाभूता भवन्ति तथाऽऽगामिनि चानन्ते काले तथाभूताः सुव्रता: सत्संयमानुष्ठायिनो भविष्यन्ति, ये किं कृतवन्तः कुर्वन्ति करिष्यन्ति चेत्याह- यस्य दुर्निबोधस्य- अतीव दुष्प्रापस्य(मार्गस्य)ज्ञानदर्शनचारित्राख्यस्य अन्तं परम-2 काष्ठामवाप्य तस्यैव मार्गस्य प्रादुः प्राकाश्य, तत्करणशीलाः प्रादुष्कराः स्वतः सन्मार्गानुष्ठायिनोऽन्येषां च प्रादुर्भावकाः (r) सिद्धिमवा० (प्र०)10 भूताः सत्सं० (मु०)। 0 प्राकाश्यम्, (मु०)। // 477 // Page #510 -------------------------------------------------------------------------- ________________ सन्तः संसारार्णवंतीर्णास्तरन्ति तरिष्यन्ति चेति / गतोऽनुगमः, साम्प्रतं नयाः, ते च प्राग्वत् द्रष्टव्याः। इतिरध्ययनपरिसमाप्तौ, ब्रवीमीति पूर्ववत् // 25 // 631 // इति आदानीयाख्यं पञ्चदशाध्ययनं समाप्तम् / / श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 478 // श्रुतस्कन्धः१ पञ्चदशमध्ययन आदानीयम्, सूत्रम् 21-25 (627-631) वीरोन कर्मकर्ता // श्रीमत्सुधर्मस्वामिगणभृत्प्ररूपितं श्रीमच्छीलाङ्काचार्यविरचितायां श्रीसूत्रकृताङ्गवृत्तौ पञ्चदशमध्ययनं आदानीयाख्यं समाप्तमिति // // 478 // Page #511 -------------------------------------------------------------------------- ________________ :0888 श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः 1 // 479 // ॥अथ षोडशमध्ययनं गाथाख्यम्॥ श्रुतस्कन्ध:१ षोडशउक्तं पञ्चदशमध्ययनम्, साम्प्रतं षोडशमारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोक्तेषु पञ्चदशस्वप्यध्ययनेषु येऽर्था मध्ययन अभिहिता विधिप्रतिषेधद्वारेण तान् तथैवाचरन् साधुर्भवतीत्येतदनेनाध्ययनेनोपदिश्यते, ते चामी अर्थाः, तद्यथा-प्रथमाध्ययने / गाथा, स्वसमयपरसमयपरिज्ञानेनसम्यक्त्वगुणावस्थितोभवति द्वितीयाध्ययने ज्ञानादिभिः कर्मविदारणहेतुभिरष्टप्रकारकर्म विदारयन् गाथानिक्षेपाः साधुर्भवति तथा तृतीयाध्ययने यथोक्तानुकूलप्रतिकूलोपसर्गान् सम्यक् सहमानः साधुर्भवति चतुर्थे तु स्त्रीपरीषहस्य दुर्जयत्वात्तज्जयकारीति पञ्चमे तु नरकवेदनाभ्यः समुद्विजंस्तत्प्रायोग्यकर्मणो विरतः सन्साधुत्वमवाप्नुयात् षष्ठे तु यथा श्रीवीरवर्धमानस्वामिना कर्मक्षयोद्यतेन चतुर्जानिनाऽपि संयम प्रति प्रयत्नः कृतस्तथाऽन्येनापि छद्मस्थेन विधेय इति सप्तमे तु कुशीलदोषान् ज्ञात्वा तत्परिहारोद्यतेन सुशीलावस्थितेन भाव्यं अष्टमे तु बालवीर्यपरिहारेण पण्डितवीर्योद्यतेन सदा मोक्षाभिलाषिणा भाव्यं नवमे तुयथोक्तं क्षान्त्यादिकं धर्ममनुचरन् संसारान्मुच्यत इति दशमे तु संपूर्णसमाधियुक्तः सुगतिभाग्भवति एकादशे तु सम्यग्दर्शनज्ञानचारित्राख्यं सन्मार्गं प्रतिपन्नोऽशेषक्लेशप्रहाणं विधत्ते द्वादशे तु तीर्थिकदर्शनानि सम्यग्गुणदोषविचारणतो विजानन्न तेषु श्रद्धानं विधत्ते त्रयोदशे तु शिष्यगुणदोषविज्ञः सगुणेषु वर्तमानः कल्याणभाग्भवति चतुर्दशे तु प्रशस्तभावग्रन्थभावितात्मा विस्रोतसिकारहितो भवति पञ्चदशे तु यथावदायतचारित्रो भवति भिक्षुस्तदुपदिश्यत इति / तदेवमनन्तरोक्तेषु पञ्चदशस्वध्ययनेषु येऽर्थाः प्रतिपादितास्तेऽत्र संक्षेपतः प्रतिपाद्यन्त इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य 1 // 479 // चत्वार्युपक्रमादीन्यनुयोगद्वाराणि भवन्ति / तत्रोपक्रमान्तर्गतोऽर्थाधिकारोऽनन्तरमेव सम्बन्धप्रतिपादनेनैवाभिहितः। नाम * यथानुकूल० (मु०)। 0 समुद्विजमानस्त० (मु०)। 0 परिहारिणा (प्र०)। Page #512 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 480 // श्रुतस्कन्धः 1 षोडशमध्ययन गाथा, नियुक्तिः 137-141 गाथानिक्षेपाः निष्पन्ने तु निक्षेपे गाथाषोडशकमिति नाम / तत्र गाथानिक्षेपार्थं नियुक्तिकृदाह नि०-णामंठवणागाहा दव्वगाहा य भावगाहा य / पत्तयपोत्थगलिहिया सा होई दव्वगाहा उ॥१३७॥ नि०- होति पुण भावगाहा सागारुवओगभावणिप्फन्ना / महुराभिहाणजुत्ता तेणं गाहत्तिणं बिंति॥१३८॥ नि०- गाहीकया व अत्था अहव ण सामुद्दएण छंदेणं / एएण होति गाहा एसो अन्नोऽवि पज्जाओ॥१३९॥ नि०-पण्णरससु अज्झयणेसु पिंडितत्त्थेसु जो अवितहत्ति / पिंडियवयणेणऽत्थं गहेति तम्हा ततो गाहा / / 140 // नि०-सोलसमे अज्झयणे अणगारगुणाण वण्णणा भणिया।गाहासोलसणामं अज्झयणमिणं ववदिसंति // 141 // तत्र गाथाया नामादिकश्चतुर्धा निक्षेपः, तत्रापि नामस्थापने क्षुण्णत्वादनादृत्य द्रव्यगाथामाह- तत्र ज्ञशरीरभव्यशरीरव्यतिरिक्ता द्रव्यगाथा पत्रकपुस्तकादिन्यस्ता, तद्यथा- जयति णवणलिणिकुवलयवियसियसयवत्तपत्तलदलच्छो। वीरो गइंदमयगलसुललियगयविक्कमों भगवं॥१॥अथवेयमेव गाथाषोडशाध्ययनरूपा पत्रकपुस्तकन्यस्ता द्रव्यगाथेति / भावगाथामधिकृत्याह- भावगाथा पुनरियं भवति,तद्यथा- योऽसौ साकारोपयोगः क्षायोपशमिकभावनिष्पन्नो गाथां प्रति व्यवस्थितः सा: भावगाथेत्युच्यते, समस्तस्यापिच श्रुतस्य क्षायोपशमिकभावेव्यवस्थितत्वात्, तत्र चानाकारोपयोगस्यासंभवादेवमभिधीयते / इति / पुनरपि तामेव विशिनष्टि- मधुरं-श्रुतपेशलमभिधानं- उच्चारणं यस्याःसा मधुराभिधानयुक्ता, गाथाछन्दसोपनिबद्धस्य प्राकृतस्य मधुरत्वादित्यभिप्रायः, गीयते- पठ्यते मधुराक्षरप्रवृत्त्या गायन्ति वा तामिति गाथा, यत एवमतस्तेन कारणेन 0 गाथैव षोडशं गाथाषोडशं तदेव गाथाषोडशकं गाथाख्यं षोडशमध्ययनं यत्र तत्तथा वा। 0 पोत्थगपत्तय (मु०)। 0 जयति नवनलिनीकुवलयविकसितशतपत्रपत्रलदलाक्षः। वीरो गलन्मदगजेन्द्रसुललितगतिविक्रमो भगवान् // 1 // * णवणलिण (मु०)।* सललियगइविक्कमो (प्र०)। // 480 Page #513 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः 1 मध्ययन श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 481 / / सूत्रम् 1 अगारगुण वर्णनम् गाथामिति तां ब्रुवते / णमिति वाक्यालङ्कारे एनांवा गाथामिति / अन्यथा वा निरुक्तिमधिकृत्याह- गाथीकृताः पिण्डीकृता विक्षिप्ताः सन्त एकत्र मीलिता अर्था यस्यां सा गाथेति, अथवा सामुद्रेण छन्दसा या निबद्धा सा गाथेत्युच्यते, तच्चेदं छन्दःअनिबद्धं च यल्लोके, गाथेति तत्पण्डितैः प्रोक्तम्। एषः अनन्तरोक्तो गाथाशब्दस्य पर्यायो निरुक्तं तात्पर्यार्थो द्रष्टव्यः, तद्यथागीयतेऽसौ गायन्ति वा तामिति गाथीकृता वाऽर्थाः सामुद्रेण वा छन्दसेति गाथेत्युच्यते, अन्यो वा स्वयमभ्यूह्य निरुक्तविधिना विधेय इति / पिण्डितार्थग्राहित्वमधिकृत्याह- पञ्चदशस्वप्यध्ययनेषु अनन्तरोक्तेषु पिण्डितः एकीकृतोऽर्थो येषां तानि पिण्डितार्थानि तेषु सर्वेष्वपि य एव व्यवस्थितोऽर्थस्तं अवितथं यथावस्थितं पिण्डितार्थवचनेन यस्माद् ग्रथ्नात्येतदध्ययन षोडशंततः' पिण्डितार्थग्रथनाद्गाथेत्युच्यत इति। 'तत्त्वभेदपर्यायैाख्ये'तिकृत्वा तत्त्वार्थमधिकृत्याह- षोडशाध्ययने अनगाराःसाधवस्तेषांगुणा:-क्षान्त्यादयस्तेषामनगारगुणानां पञ्चदशस्वप्यध्ययनेष्वभिहितानामिहाध्ययने पिण्डितार्थवचनेन यतोवर्णना भणिता उक्ताऽतो गाथाषोडशाभिधानमिदमध्ययनं व्यपदिशन्ति प्रतिपादयन्ति // 137-141 // उक्तो नामनिष्पन्ननिक्षेपनिर्युक्त्यनुगमः, तदनन्तरं सूत्रस्पर्शिकनियुक्त्यनुगमस्यावसरः, सच सूत्रे सति भवति, सूत्रं च सूत्रानुगमे, असावप्यवसरप्राप्त एवातोऽस्खलितादिगुणोपेतं सूत्रानुगमे सूत्रमुच्चारणीयम्, तच्चेदं अहाह भगवं- एवं से दंते दविए वोसट्ठकाएत्ति वच्चे माहणेत्ति वा 1 समणेत्ति वा 2 भिक्खूत्ति वा ३णिग्गंथेत्ति वा 4 पडिआहभंते! कहं नु दंते देविए वोसट्ठकाएत्ति वच्चे माहणेत्ति वा समणेत्ति वा भिक्खूत्ति वा णिग्गंथेत्ति वा? तं नो बूहि महामुणी!॥१॥ इतिविरए सव्वपावकम्मेहिं पिज्जदोसकलह० अब्भक्खाण० पेसुन्न० परपरिवाय० अरतिरति० मायामोस० मिच्छादसणसल्लविरए (c) निरुक्तमधि० (प्र०)। 0 मीलिता यस्यां (प्र०)। (c) सामुद्रेण वा छन्दसेति गाथे० (मु०)। 7 वर्णनाऽभिहिता (मु०)। 7 धानमध्ययनमिदं (मु०) / // 481 // Page #514 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 482 // श्रुतस्कन्धः। षोडशमध्ययन गाथा, सूत्रम् 1 (632) अगारगुण वर्णनम् समिए सहिए सया जएणो कुज्झेणोमाणी माहणेत्ति वच्चे॥२॥सूत्रम् 1 // ( // 632 // ) अथे त्ययंशब्दोऽवसानमङ्गलार्थः, आदिमङ्गलं तुबुध्येतेत्यनेनाभिहितम्, अत आद्यन्तयोर्मङ्गलत्वात्सर्वोऽपि श्रुतस्कन्धो मङ्गलमित्येतदनेनावेदितं भवति / आनन्तर्ये वाऽथशब्दः, पञ्चदशाध्ययनानन्तरं तदर्थसंग्राहीदं षोडशमध्ययनं प्रारभ्यते। अथानन्तरमाह- भगवान् उत्पन्नदिव्यज्ञानः सदेवमनुजायां पर्षदीदं वक्ष्यमाणमाह, तद्यथा- एवमसौ पञ्चदशाध्ययनोक्तार्थयुक्तः ससाधुर्दान्त इन्द्रियनोइन्द्रियदमनेन द्रव्यभूतो मुक्तिगमनयोग्यत्वात् द्रव्यं च भव्ये इति वचनात् रागद्वेषकालिकापद्रव्यरहितत्वाद्वान जात्यसुवर्णवत् शुद्धद्रव्यभूतस्तथा व्युत्सृष्टो निष्प्रतिकर्मशरीरतया कायः- शरीरं येन स भवति व्युत्सृष्टकायः, तदेवंभूतः सन् पूर्वोक्ताध्ययनार्थेषु वर्तमानः प्राणिनः स्थावरजङ्गमसूक्ष्मबादरपर्याप्तकापर्याप्तकभेदभिन्नान् मा हणत्ति प्रवृत्तिर्यस्यासौ माहनो नवब्रह्मचर्यगुप्तिगुप्तो ब्रह्मचर्यधारणाद्वा ब्राह्मण इत्यनन्तरोक्तगुणकदम्बकयुक्तः साधुर्माहनो ब्राह्मण (ग्रन्थाग्रं 8000) इति वा वाच्यः, तथा श्राम्यति-तपसा खिद्यत इतिकृत्वा श्रमणो वाच्योऽथवा सम-तुल्यं मित्रादिषु मन:- अन्तःकरणं यस्य स. समनाः सर्वत्र वासीचन्दनकल्प इत्यर्थः, तथा चोक्तं-णत्थि य सि कोइ वेसो इत्यादि। तदेवं पूर्वोक्तगुणकलितः श्रमणः सन् सममना वा इत्येवं वाच्यः साधुरिति / तथा भिक्षणशीलो भिक्षुर्भिनत्ति वाऽष्टप्रकारं कर्मेति भिक्षुः, ससाधुर्दान्तादिगुणोपेतो भिक्षुरिति वाच्यः / तथा सबाह्याभ्यन्तरग्रन्थाभावान्निर्ग्रन्थः। तदेवमनन्तरोक्तपञ्चदशाध्ययनोक्तार्थानुष्ठायी दान्तो द्रव्यभूतो व्युत्सृष्टकायश्च सन् निर्ग्रन्थ इति वाच्य इति / एवं भगवतोक्ते सति प्रत्याह तच्छिष्य:- भगवन्!- भदन्त! भयान्त! भवान्त! इति वा योऽसौदान्तो द्रव्यभूतो व्युत्सृष्टकायः सन् ब्राह्मणः श्रमणो भिक्षुर्निर्ग्रन्थ इति वा वाच्यः तदेतत्कथं? यद्भगवतोक्तं ब्राह्मणादि® नास्ति तस्य कोऽपि द्वेष्यः / ॐ भिक्षुरिति (मु०)। (c) कायश्च (स) नि० (मु०)। 0 इति वाच्यः (मु०)। // 482 // Page #515 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः षोडशमध्ययन गाथा, सूत्रम् (632) अगारगुण वर्णनम् श्रीसूत्रकृताङ्ग शब्दवाच्यत्वं साधोरिति, एतन्नः- अस्माकं ब्रूहि आवेदय महामुने यथावस्थितत्रिकालवेदिन् // 1 // इत्येवं पृष्टो भगवान् नियुक्ति ब्राह्मणादीनां चतुर्णामप्यभिधानानां कथञ्चिद्भेदाद्भिन्नानां यथाक्रमं प्रवृत्तिनिमित्तमाह- इति एवं पूर्वोक्ताध्ययनार्थवृत्तिः सन् श्रीशीला० वृत्तियुतम् विरतो निवृत्तः सर्वेभ्यः पापकर्मभ्यः-सावद्यानुष्ठानरूपेभ्यः स तथा, तथा प्रेम-रागाभिष्वङ्गलक्षणं द्वेषःअप्रीतिलक्षणः कलहोश्रुतस्कन्धः१] द्वन्द्वोऽधिकरणमभ्याख्यानं- असदभियोगः पैशुन्यं (कर्णेजपत्वं) परगुणासहनतया तद्दोषोद्घट्टनमितियावत् परस्य परिवादः // 483 // काक्वा परदोषापादनं अरतिः- चित्तोद्वेगलक्षणा संयमे तथा रतिः- विषयाभिष्वङ्गो माया- परवञ्चना तया कुटिलमति{षावादः- असदर्थाभिधानं गामश्वं ब्रुवतो भवति, मिथ्यादर्शनं- अतत्त्वे तत्त्वाभिनिवेशस्तत्त्वे वाऽतत्त्वमिति, यथा- णत्थि ण णिच्चो ण कुणइ कयं ण वेएइ णत्थि णिव्वाणं / णत्थि य मोक्खोवाओ छम्मिच्छत्तस्स ठाणाई॥ 1 // इत्यादि, एतदेव शल्यं तस्मिंस्ततो वा विरत इति, तथा सम्यगितः समितः- ईर्यासमित्यादिभिः पञ्चभिः समितिभिः समित इत्यर्थः, तथा सह हितेन- परमार्थभूतेन वर्तत इति सहितः, यदिवा सहितो- युक्तो ज्ञानादिभिः तथा सदासर्वकालं यतः प्रयतः सत्संयमानुष्ठाने, तदनुष्ठानमपि न कषायैर्निःसारीकुर्यादित्याह- कस्यचिदप्यपकारिणोऽपि न क्रुध्येत- आक्रुष्टः सन्न क्रोधवशगो भूयात्, नापि मानी भवेदुष्कृष्टतपोयुक्तोऽपि न गर्वं विदध्यात्, तथा चोक्तं-जइ सोऽवि निज्जरमओ पडिसिद्धो अट्ठमाणमहणेहिं / अवसेस मयट्ठाणा परिहरियवा पयत्तेणं॥१॥अस्य चोपलक्षणार्थत्वाद्रागोऽपि मायालोभात्मको न विधेय इत्यादिगुणकलितः साधुर्माहन इति निःशङ्कं वाच्य इति ॥२॥॥१॥६३२॥साम्प्रतं श्रमणशब्दस्य प्रवृत्तिनिमित्तमुद्भावयन्नाह8 Oद्वन्द्वाधिक० (मु०)। 0 नास्ति न नित्यो न करोति न कृतं वेदयति नास्ति निर्वाणम् / नास्ति च मोक्षोपायः षण्मिथ्यात्वस्य स्थानानि // 1 // 0 यदि सोऽपि निर्जरामदः प्रतिषिद्धोऽष्टमानमथनैः। अवशेषाणि मदस्थानानि परिहर्त्तव्यानि प्रयत्नेन // 1 // // 483 // Page #516 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 484 // गाथा, (633-634) एत्थवि समणे अणिस्सिए अणियाणे आदाणंच अतिवायं च मुसावयं च बहिद्धं च कोहंच माणंच मायं च लोहं च पिज्जंच श्रुतस्कन्धः१ दोसंच इच्चेव जओजओ आदाणं अप्पणो पद्दोसहेऊतओतओआदाणातो पुव्वं पडिविरते पाणाइवाया सिआदते दविए वोसट्टकाए | षोडश मध्ययन समणेत्ति वच्चे। सूत्रम् 2 // ( // 633 // ) एथवि भिक्खू अणुन्नए विणीए नामए दंते दविए वोसट्टकाए संविधुणीय विरूवरूवे परीसहोवसग्गे अज्झप्पजोगसुद्धादाणे सूत्रम् 2-3 उवट्ठिए ठिअप्पा संखाए परदत्तभोई भिक्खूति वच्चे॥सूत्रम् 3 // ( // 634 // ) अगारगुण अत्राप्यनन्तरोक्ते विरत्यादिके गुणसमूहे वर्तमानः श्रमणोऽपि वाच्यः, एतद्गुणयुक्तेनापि भाव्यमित्याह-निश्चयेनाधिक्येन वर्णनम् वा 'श्रितो' निश्रितः न निश्रितोऽनिश्रितः- क्वचिच्छरीरादावप्यप्रतिबद्धः, तथा न विद्यते निदानमस्येत्यनिदानो- निराकाङ्कोऽशेषकर्मक्षयार्थी संयमानुष्ठाने प्रवर्तेत, तथाऽऽदीयते-स्वीक्रियतेऽष्टप्रकारं कर्म येन तदादानं-कषायाः परिग्रहः सावद्यानुष्ठान वा, तथाऽतिपातनमतिपातः, प्राणातिपात इत्यर्थः, तं च प्राणातिपातं ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया परिहरेद्, एवमन्यत्रापि क्रिया योजनीया। तथा मृषा- अलीको वादो मृषावादस्तं च, तथा बहिद्धं ति मैथुनपरिग्रहौ तौ च सम्यक् / परिज्ञाय परिहरेत् / उक्ता मूलगुणाः, उत्तरगुणानधिकृत्याह-क्रोध- अप्रीतिलक्षणं मानं-स्तम्भात्मकं मायां- परवञ्चनात्मिकांड लोभं- मूस्विभावं तथा प्रेम-अभिष्वङ्गलक्षणं तथा द्वेषस्वपरात्मनोर्बाधारूपमित्यादिकं संसारावतरणमार्ग मोक्षाध्वनोऽपध्वंसकं सम्यक् परिज्ञाय परिहरेदिति / एवमन्यस्मादपि यतो यतः कर्मोपादानाद्-इहामुत्र चानर्थहेतोरात्मनोऽपायं पश्यति // 484 // प्रद्वेषहेतूंश्च ततस्ततः प्राणातिपातादिकादनर्थदण्डादादानात् पूर्वमेव- अनागतमेवात्महितमिच्छन् प्रतिविरतो भवेत् सर्वस्माद (r) ऽतिपतनम० (प्र०)। (r) मायां च पर० (मु०)। 88888887 Page #517 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्ति श्रुतस्कन्धः१ षोडश मध्ययनं श्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१| || 485 // नर्थहेतुभूतादुभयलोकविरुद्धाद्वा सावद्यानुष्ठानान्मुमुक्षुर्विरतिं कुर्यात् / यश्चैवंभूतो दान्तः शुद्धो द्रव्यभूतो निष्प्रतिकर्मतया व्युत्सृष्टकायः स श्रमणो वाच्यः॥२॥६३३॥ साम्प्रतं भिक्षुशब्दस्य प्रवृत्तिनिमित्तमधिकृत्याह-'अत्रापी'ति, ये ते पूर्वमुक्ताः पापकर्मविरत्यादयो माहनशब्दप्रवृत्तिहेतवोऽत्रापि भिक्षुशब्दस्य प्रवृत्तिनिमित्ते त एवावगन्तव्याः, अमी चान्ये, तद्यथा-न गाथा, उन्नतोऽनुन्नतः, तत्र द्रव्योन्नतः शरीरेणोच्छ्रितः भावोन्नतस्त्वभिमानग्रहग्रस्तः, तत्प्रतिषेधात्तपोनिर्जरामदमपि न विधत्ते। विनीता सूत्रम् 2-3 (633-634) त्मतया प्रश्रयवान् यतः, एतदेवाह-विनयालङ्कतोगुर्वादावादेशदानोद्यतेऽन्यदा वाऽऽत्मानं नामयतीति नामकः-सदा गुर्वाद अगारगुण प्रह्वोभवति, विनयेन वाऽष्टप्रकारं कर्म नामयति, वैयावृत्त्योद्यतोऽशेषं पापमपनयतीत्यर्थः। तथा दान्तः इन्द्रियनोइन्द्रियाभ्याम्, वर्णनम तथा शुद्धात्मा शुद्धद्रव्यभूतो निष्प्रतिकर्मतया व्युत्सृष्टकायश्च परित्यक्तदेहश्च यत्करोति तदर्शयति- सम्यक् विधूय अपनीय विरूपरूपान्नानारूपाननुकूलप्रतिकूलान्- उच्चावचान् द्वाविंशतिपरीषहान् तथा दिव्यादिकानुपसर्गाश्चेति, तद्विधूननं तु यत्तेषांक सम्यक्सहनं- तैरपराजितता, परीषहोपसर्गाश्च विधूयाध्यात्मयोगेनसुप्रणिहितान्तःकरणतया धर्मध्यानेन शुद्धं-अवदातमादानंचारित्रं यस्य स शुद्धादानो भवति / तथा सम्यगुत्थानेन- सच्चारित्रोद्यमेनोत्थितः तथा स्थितो- मोक्षाध्वनि व्यवस्थितः परीषहोपसगैरप्यधृष्य आत्मा यस्य स स्थितात्मा, तथा संख्याय परिज्ञायासारतां संसारस्य दुष्प्रापतां कर्मभूमेर्बोधेः सुदुर्लभत्वं चावाप्य च सकलांसंसारोत्तरणसामग्री सत्संयमकरणोद्यतः परैः- गृहस्थैरात्मार्थं निर्वर्तितमाहारजातं तैर्दत्तं भोक्तुं शीलमस्य परदत्तभोजी, स एवंगुणकलितो भिक्षुरिति वाच्यः॥३॥ 634 // तथाऽत्रापि गुणगणे वर्तमानो निर्ग्रन्थ इति वाच्यः, अमी चान्ये अपदिश्यन्ते, तद्यथा 7 विरोधिनः सावद्या० (प्र०)। 0 शब्दप्रवृत्ति० (प्र०)। Mx Page #518 -------------------------------------------------------------------------- ________________ श्रतस्कन्धः१ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 486 // मध्ययन गथा, (635) अगारगुण वर्णनम् एत्थवि णिग्गंथे एगे एगविऊ बुद्धे संछिन्नसोए सुसंजते सुसमिते सुसामाइए आयवायपत्ते विऊ दुहओवि सोयपलिच्छिन्ने णो पूयासक्कारलाभट्ठी धम्मट्ठी धम्मविऊ णियागपडिवन्ने समि (म) यंचरे दंते दविए वोसट्ठकाए निग्गंथेत्ति वच्चे ॥सूत्रम् 4 // // 635 // ) से एवमेव जाणह जमहं भयंतारो॥त्तिबेमि / इति सोलसमंगाहानामज्झयणं समत्तं // पढमो सुअक्खंधो समत्तो॥१॥ एको रागद्वेषरहिततया ओजाः, यदिवाऽस्मिन् संसारचक्रवाले पर्यटनन्नसुमान् स्वकृतसुखदुःखफलभाक्त्वेनैकस्यैव परलोकगमनतयाँ सदैकक एव भवति / तत्रोद्यतविहारी द्रव्यतोऽप्येकको भावतोऽपि, गच्छान्तर्गतस्तु कारणिको द्रव्यतो भाज्यो भावतस्त्वेकक एव भवति / तथैकमेवात्मानं परलोकगामिनं वेत्तीत्येकवित्, न मे कश्चिदुःखपरित्राणकारी सहायोऽस्तीत्येवमेकवित्, यदिवैकान्तविद् एकान्तेन विदितसंसारस्वभावतया मौनीन्द्रमेव शासनं तथ्यं नान्यदित्येवं वेत्तीत्येकान्तवित, अथवैको-मोक्षः संयमो वा तं वेत्तीति, तथा बुद्धः- अवगततत्त्वः सम्यक् छिन्नानि-अपनीतानि भावस्रोतांसि-संवृतत्वाकर्माश्रवद्वाराणि येन स तथा, सुष्ठ संयतः- कूर्मवत्संयतगात्रो निरर्थककायक्रियारहितः सुसंयतः, तथा सुष्ठ पञ्चभिः समितिभिः सम्यगित:- प्राप्तो ज्ञानादिकं मोक्षमार्गमसौ सुसमितः, तथा सुष्टु समभावतया सामायिकं- समशत्रुमित्रभावो यस्य स सुसामायिकः। तथाऽऽत्मनः- उपयोगलक्षणस्य जीवस्यासंख्येयप्रदेशात्मकस्य संकोचविकाशभाजः स्वकृतफलभुजः प्रत्येकसाधारणशरीरतया व्यवस्थितस्य द्रव्यपर्यायतया नित्यानित्याद्यनन्तधर्मात्मकस्य वा वाद आत्मवादस्तं प्राप्त आत्मवादप्राप्तः, सम्यग्यथावस्थितात्मस्वतत्त्ववेदीत्यर्थः / तथा विद्वान् अवगतसर्वपदार्थस्वभावो न व्यत्ययेन पदार्थानवगच्छति / ततो यत्। कैश्चिदभिधीयते, तद्यथा- एक एवात्मा सर्वपदार्थस्वभावतया विश्वव्यापी श्यामाकतण्डुलमात्रोऽङ्गठपर्वपरिमाणो वेत्यादि O तया च सदैकक एव / (प्र०)। 0 वैकान्तेन विदितसंसार० (प्र०)। (c) समितिभिः समितः सम्यगितः (प्र०)। // 486 // Page #519 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 487 // कोऽसद्भूताभ्युपगमः परिहृतो भवति, तथाविधात्मसद्भावप्रतिपादकस्य प्रमाणस्याभावादित्यभिप्रायः। तथा द्विधाऽपी ति षोडशद्रव्यतोभावतश्च, तत्र द्रव्यस्रोतांसि यथास्वं विषयेष्विन्द्रियप्रवृत्तयःभावस्रोतांसि तुशब्दादिष्वेवानुकूलप्रतिकूलेषुरागद्वेषोद्ध मध्ययन वास्तान्युभयरूपाण्यपि स्रोतांसि संवृतेन्द्रियतया रागद्वेषाभावाच्च परिच्छिन्नानि येन स परिच्छिन्नस्रोताः, तथा नो पूजासत्कार गाथा, लाभार्थी किंतु निर्जरापेक्षी सर्वास्तपश्चरणादिकाः क्रिया विदधाति, एतदेव दर्शयति धर्म:- श्रुतचारित्राख्यस्तेनार्थः स एव सूत्रम् 4 (635) वाऽर्थो धर्मार्थः स विद्यते यस्यासौ धर्मार्थीति, इदमुक्तं भवति-न पूजाद्यर्थं क्रियासु प्रवर्तते अपितु धर्मार्थीति / किमिति?, अगारगुण यतो धर्मं यथावत्तत्फलानि च स्वर्गावाप्तिलक्षणानि सम्यक् वेत्ति, धर्मं च सम्यग् जानानो यत्करोति तद्दर्शयति-नियागो- वर्णनम् मोक्षमार्गः सत्संयमो वा तं सर्वात्मना भावतः प्रतिपन्नः नियागपडिवन्नोत्ति, तथाविधश्च यत्कुर्यात् तदाह-समि(म)यं ति समतां समभावरूपां वासीचन्दनकल्पां चरेत् सततमनुतिष्ठेत् / किंभूतः सन्?, आह- दान्तो द्रव्यभूतो व्युत्सृष्टकायश्च, एतद्गुणसमन्वितः सन् पूर्वोक्तमाहनश्रमणभिक्षुशब्दानां यत् प्रवृत्तिनिमित्तं तत्समन्वितश्च निर्ग्रन्थ इति वाच्यः। तेऽपि माहनादयः शब्दा निर्ग्रन्थशब्दप्रवृत्तिनिमित्ताविनाभाविनो भवन्ति यतःसर्वेऽप्येते भिन्नव्यञ्जना अपि कथञ्चिदेकार्था इति // 4 // 635 // साम्प्रतमुपसंहारार्थमाह-सुधर्मस्वामी जम्बूस्वामिप्रभृतीनुद्दिश्येदमाह-से इति तद्यन्मया कथितमेवमेव जानीत यूयम्, नान्यो मद्वचसि विकल्पो विधेयः, यस्मादहं सर्वज्ञाज्ञया ब्रवीमि।नच सर्वज्ञा भगवन्तः परहितैकरता भयात्रातारोरागद्वेषमोहान्यतरकारणाभावादन्यथा ब्रुवते, अतो यन्मयाऽऽदितः प्रभृति कथितं तदेवमेवावगच्छतेति / इतिः परिसमाप्त्यर्थे / ब्रवीमीति पूर्ववत्।।४॥ उक्तोऽनुगमः, साम्प्रतं नयाः, ते च नैगमादयः सप्त, नैगमस्य सामान्यविशेषात्मकतया संग्रहव्यवहारप्रवेशात्संग्रहादयः षट्, 7 भवन्ति सर्वे० (मु०)। Page #520 -------------------------------------------------------------------------- ________________ षोडश मध्ययन गाथा सूत्रम् 4 // 488 // अगारगुण श्रीसूत्रकृताङ्ग समभिरूढेत्थंभूतयोः शब्दनयप्रवेशान्नैगमसंग्रहव्यवहारर्जुसूत्रशब्दाः पञ्च, नैगमस्याप्यन्तर्भावाच्चत्वारो, व्यवहारस्यापि श्रुतस्कन्धः१ नियुक्तिश्रीशीला० सामान्यविशेषरूपतया सामान्यविशेषात्मनोः संग्रह सूत्रयोरन्तर्भावात्संग्रहर्जुसूत्रशब्दास्त्रयः, तेच द्रव्यास्तिकपर्यायास्तिवृत्तियुतम् कान्तर्भावाद्रव्यास्तिकपर्यायास्तिकाभिधानौ द्वौ नयौ, यदिवा सर्वेषामेव ज्ञानक्रिययोरन्तर्भावात् ज्ञानक्रियाभिधानौ द्वौ, श्रुतस्कन्धः तत्रापि ज्ञाननयो ज्ञानमेव प्रधानमाह, क्रियानयश्च क्रियामिति / नयानांच प्रत्येकं मिथ्यादृष्टित्वाज्ज्ञानक्रिययोश्च परस्परापेक्षि-8 तया मोक्षाङ्गत्वादुभयमत्र प्रधानम्, तच्चोभयं सक्रियोपेते साधौ भवतीति, तथा चोक्तं-णायम्मि गिण्हियव्वे अगिण्हियवंमि चेव अत्थंमि / जइयव्वमेव इति जो उवएसो सो नओ नाम ॥१॥सव्वेसिपि णयाणं बहुविहवत्तव्वयं णिसामेत्ता। तं सव्वनयविसुद्धं जल चरणगुणट्ठिओ साहू॥२॥त्ति, समाप्तं च गाथाषोडशाख्यं षोडशमध्ययनम्, तत्समाप्तौ च समाप्तः प्रथमः श्रुतस्कन्ध इति // (ग्रन्थाग्रं 8106) // ॥श्रीमत्सुधर्मस्वामिगणभृत्प्ररूपितं श्रीमच्छीलाङ्काचार्यविरचितायां श्रीसूत्रकृताङ्गवृत्तौ षोडशमध्ययनं गाथाख्यं समाप्तमिति तत्समाप्तौ च प्रथमश्रुतस्कन्धः समाप्तः // वर्णनम् // 488 // Oतेऽपि च (प्र०)। 0फलसाधकम्, अन्यथा प्रमाणवाक्यतापातात्। 0 ज्ञाते ग्रहीतव्येऽग्रहीतव्ये चैवार्थे यतितव्यमेवेति य उपदेशः स नयो नाम // 1 // सर्वेषामपि नयानां बहुविधां वक्तव्यतां निशम्य तत्सर्वनयविशुद्धं यच्चरणगुणस्थितः साधुः॥ 2 // 0 गाथाख्यं षोडश० (मु०)।