________________ मध्ययन श्रीसूत्रकृताङ्गं प्यात्मानविज्ञानसमा प्यात्मानं विज्ञाने समर्पयितुमलम्, तथाहि-अवयवी तत्त्वान्यत्त्वाभ्या विचार्यमाणोन घटांप्राञ्चति, नाप्यवयवाः परमाणु- श्रुतस्कन्ध:१ नियुक्ति द्वादशपर्यवसानतयाऽतिसूक्ष्मत्वाज्ज्ञानगोचरतां प्रतिपद्यन्ते, विज्ञानमपि ज्ञेयाभावेनामूर्तस्य निराकारतया न स्वरूपं बिभर्ति, तथा श्रीशीला वृत्तियुतम् चोक्तं- यथा यथाऽर्थाश्चिन्त्यन्ते, विविच्यन्ते तथा तथा / यद्येतत्स्वयमर्थेभ्यो, रोचते तत्र के वयम्?॥१॥इति , प्रच्छन्नलोकायतिका समवसरणम्, श्रुतस्कन्धः१ हि बौद्धाः, तत्रानागतैः क्षणैः चशब्दादतीतैश्च वर्तमानक्षणस्यासंगतेर्न क्रिया, नापि च तजनितः कर्मबन्ध इति / तदेव- सूत्रम् 5-8 | / / 388 // (539-542) मक्रियावादिनो नास्तिकवादिनः सर्वापलापितया लवावशङ्किन: सन्तो न क्रियामाहुः, तथा अक्रिय आत्मा येषां सर्वव्यापितया 8 प्रवादचतुष्कं तेऽप्यक्रियावादिनःसांख्याः, तदेवं ते लोकायतिकबौद्धसांख्या अनुपसंख्यया-अपरिज्ञानेनेति- एतत् पूर्वोक्तमुदाहृतवन्तः, परतीर्थिक परिहारंच तथैतच्चाज्ञानेनैवोदाहृतवन्तः, तद्यथा- अस्माकमेवमभ्युपगमेऽर्थोऽवभासते- युज्यमानको भवतीति, तदेवं श्लोकपूर्वार्द्ध / काकाक्षिगोलकन्यायेनाक्रियावादिमतेऽप्यायोज्यमिति॥४॥ ५३८॥साम्प्रतमक्रियावादिनामज्ञानविजृम्भितंदर्शयितुमाह-8 सम्मिस्सभावंच गिरा गहीए, से मुम्मुई होइ अणाणुवाई। इमंदुपक्खं इममेगपक्खं, आहंसु छलायतणंच कम्मं ॥सूत्रम् 5 // ( // 539 // ) ते एवमक्खंति अबुज्झमाणा, विरूवरूवाणि अकिरियवाई। जे मायइत्ता बहवेमणूसा, भमंति संसारमणोवदग्गं ।सूत्रम् 6 // ( // 540 // ) णाइच्चो उएइ ण अत्थमेति, ण चंदिमा वड्डति हायती वा / सलिलाण संदंतिण वंति वाया, वंझोणियतो कसिणे हुलोए।सूत्रम् // 388 // ॐ तत्त्वाऽतत्त्वाभ्याम् (प्र०)। ॐ अवयवेभ्योऽभिन्नत्त्वेतराभ्याम् / ॐ इत्येवं प्रच्छन्न (प्र०)10लवापश० (प्र०)। लोकायकिता बौद्धाः सांख्याः प्र० / 0 तथैतत्त्वज्ञाने० (मु०)।