________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 389 // 7 // ( // 541 // श्रुतस्कन्धः१ जहा य अंधे सह जोतिणावि, रूवाइणोपस्सति हीणणेत्ते / संतपि ते एवमकिरियवाई, किरियंण पस्संति निरुद्धपन्ना ।सूत्रम् द्वादश मध्ययनं 8 // ( // 542 // ) समवसरणम्, स्वकीयया गिरा-वाचा स्वाभ्युपगमेनैव गृहीते तस्मिन्नर्थे नान्तरीयकतया वा समागते सति तस्याऽऽयातस्यार्थस्य गिरा सूत्रम् 5-8 प्रतिषेधं कुर्वाणाः सम्मिश्रीभावं अस्तित्वनास्तित्वाभ्युपगमंते लोकायतिकादयः कुर्वन्ति, वाशब्दात्प्रतिषेधे प्रतिपाद्येऽस्तित्व (539-542) व प्रवादचतुष्क मेव प्रतिपादयन्ति,तथाहि-लोकायतिकास्तावत्स्वशिष्येभ्यो जीवाद्यभावप्रतिपादकंशास्त्रं प्रतिपादयन्तोनान्तरीयकतया- परतीर्थिक ऽऽत्मानं कर्तारं करणं च शास्त्रं कर्मतापन्नांश्च शिष्यानवश्यमभ्युपगच्छेयुः, सर्वशून्यत्वे त्वस्य त्रितयस्याभावान्मिश्रीभावो / परिहारंच व्यत्ययो वा। बौद्धा अपि मिश्रीभावमेवमुपगताः, तद्यथा- गन्ता च नास्ति कश्चिद्गतयः षड् बुद्धशासने प्रोक्ताः। गम्यत इति च गतिः स्याच्छ्रुतिः कथं शोभना बौद्धी? // 1 // तथा-'कर्म च नास्ति फलं चास्ती' त्यसति चात्मनि कारके कथं षङ्गतयः?, ज्ञानसन्तानस्यापि संतानिव्यतिरेकेण संवृतिसत्त्वात् क्षणस्य चास्थितत्वेन क्रियाऽभावान्न नानागतिसंभवः, सर्वाण्यपि कर्माण्यवन्ध्यानि प्ररूपयन्ति स्वागमे, तथा पञ्च जातकशतानि च बुद्धस्योपदिशन्ति, तथा- मातापितरौ हत्वा बुद्धशरीरे च रुधिरमुत्पाद्य / अर्हद्वधं च कृत्वा स्तूपं भित्त्वा च पञ्चैते // 1 // आवीचिनरकं यान्ति / एवमादिकस्यागमस्य सर्वशून्यत्वे प्रणयनमयुक्तिसंगतं स्यात्, तथा जातिजरामरणरोगशोकोत्तममध्यमाधमत्वानिच न स्युः, एष एव च नानाविधकर्मविपाको जीवास्तित्वं कर्तृत्वं कर्मबन्धंचावेदयति, तथा गान्धर्वनगरतुल्या मायास्वप्नोपपातघनसदृशाः। मृगतृष्णानीहाराम्बुचन्द्रि®जहाहि अंधे (मु०)। 0 बौद्ध० (मु०)। 0 संवृतिमत्त्वात् (मु०)10 कर्माण्यबन्धनानि (मु०)। 9 कर्मवत्वं (मु०)।