________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ / / 231 // सदानुष्ठेयस्य संयमस्य किञ्चिदिति, एतदुक्तं भवति- पापोदयाद्विरतिपरिणामं काकमांसादेरपि मनागपिन विधत्ते इति // 4 // श्रुतस्कन्धः१ 303 // तथा पञ्चममध्ययनं नरकविभक्तिः, पागब्भि पाणे बहुणं तिवाति, अणिव्वुते घातमुवेति बाले / णिहो णिसं गच्छति अंतकाले, अहोसिरं कट्ठ उवेइ दुग्गं / / सूत्रम् प्रथमोद्देशकः 5 // ( // 304 // ) सूत्रम् 5-6 (304-305) हण छिंदह भिंदह णं दहेति, सद्दे सुणेत्ता परहम्मियाणं / ते नारगाओ भयभिन्नसन्ना, कंखंति कन्नाम दिसं वयामो! / / सूत्रम् 6 // नरकवेदना ( // 305 // ) प्रागल्भ्यं धाष्टयं तद्विद्यते यस्य स प्रागल्भी, बहूनां प्राणिनां प्राणानतीव पातयितुं शीलमस्य स भवत्यतिपाती, एतदुक्तं भवति-अतिपात्यपि प्राणिनः प्राणानतिधाष्टाद्वदति यथा-वेदाभिहिता हिंसा हिंसैव न भवति, तथा राज्ञामयं धर्मो यदुत आखेटकेन विनोदक्रिया, यदिवा- न मांसभक्षणे दोषो, न मद्ये न च मैथुने। प्रवृत्तिरेषा भूतानां, निवृत्तिस्तु महाफला॥१॥ इत्यादि, तदेवं क्रूरसिंहकृष्णसर्पवत् प्रकृत्यैव प्राणातिपातानुष्ठायी अनिर्वृतः कदाचिदप्यनुपशान्तः क्रोधाग्निना दह्यमानो यदिवा-लुब्धकमत्स्यादिवधकजीविकाप्रसक्तः सर्वदा वधपरिणामपरिणतोऽनुपशान्तो हन्यन्ते प्राणिनः स्वकृतकर्मविपाकेन / यस्मिन् स घातो- नरकस्तमुप-सामीप्येनैति- याति, कः?- बालः अज्ञो रागद्वेषोदयवर्ती सः अन्तकाले मरणकाले निहो त्ति न्यगधस्तात् णिसं ति अन्धकारम्, अधोऽन्धकारं गच्छतीत्यर्थः, तथा-स्वेन दुश्चरितेनाधःशिरः कृत्वा दुर्गं विषमं यातना तना-8॥२३१॥ स्थानमुपैति, अवांशिरा नरके पततीत्यर्थः॥५॥३०४॥साम्प्रतं पुनरपि नरकान्तर्वर्तिनोनारका यदनुभवन्ति तदर्शयितुमाह (c) परिणामतो (प्र०)। (r) अवाक्शिरा (मु०)।