SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 73 // श्रुतस्कन्धः१ प्रथममध्ययन समयः, द्वितीयोद्देशकः सूत्रम् 30-32 (57-59) द्विष्टमनसः संसारमज्जनम् इच्चेयाहि य दिट्ठीही, सातागारवणिस्सिया ।सरणंति मन्नमाणा, सेवंती पावगंजणा ॥सूत्रम् 30 // // 57 // ) जहा अस्साविणिंणावं, जाइअंधो दुरूहिया / इच्छई पारमागंतुं, अंतराय विसीयई।सूत्रम् 31 // ( // 58 // ) एवं तु समणा एगे, मिच्छदिट्ठी अणारिया।संसारपारकंखी ते, संसारं अणुपरियटॅति // सूत्रम् 32 // // 59 // ) त्तिबेमि / इति प्रथमाध्ययने द्वितीयोद्देशकः॥ ये हि कुतश्चिन्निमित्तात् मनसा अन्तःकरणेन प्रादुष्यन्ति प्रद्वेषमुपयान्ति तेषां वधपरिणतानां शुद्धं चित्तं न विद्यते, तदेवं यत्तैरभिहितं- यथा केवलमनःप्रद्वेषेऽपि अनवद्यं कर्मोपचयाभाव इति, तत् तेषां अतथ्यं असदर्थाभिधायित्वम्, यतो न ते संवृतचारिणो, मनसोऽशुद्धत्वात्, तथाहि-कर्मोपचये कर्तव्ये मन एव प्रधानं कारणम्, यतस्तैरपि मनोरहितकेवलकायव्यापारे कर्मोपचयाभावोऽभिहितः, ततश्च यत् यस्मिन् सति भवत्यसति तु न भवति तत्तस्य प्रधानं कारणमिति, ननुतस्यापिकायचेष्टारहितस्याकारणत्वमुक्तम्, सत्यमुक्तम्, अयुक्तं तूक्तम्, यतो भवतैव एवं भावशुद्ध्या निर्वाणमभिगच्छती'ति भणता मनस एवैकस्य प्राधान्यमभ्यधायि, तथाऽन्यदप्यभिहितं- चित्तमेव हि संसारो, रागादिक्लेशवासितम् / तदेव तैर्विनिर्मुक्तं, भवान्त इति कथ्यते॥१॥तथाऽन्यैरप्यभिहितं- मतिविभव! नमस्ते यत्समत्वेऽपि पुंसां, परिणमसि शुभाशैः कल्मषांशैस्त्वमेव। नरकनगरवम प्रस्थिताःकष्टमेके, उपचितशुभशक्त्या सूर्यसंभेदिनोऽन्ये॥१॥तदेवं भवदभ्युपगमेनैव क्लिष्टमनोव्यापारः कर्मबन्धायेत्युक्तम्, तर्यापथेऽपि यद्यनुपयुक्तो याति ततोऽनुपयुक्ततैव क्लिष्टचित्ततेति कर्मबन्धो भवत्येव, अथोपयुक्तो याति यतोऽप्रमत्तत्वादबन्धक एव, तथा चोक्तं- उच्चालियंमि पाए इरियासमियस्स संकमट्ठाए। वावज्जेज कुलिंगी मरेज्जतं जोगमासज्ज ॥१॥"ण य तस्स ®त्युक्तं भवति तथे (मु०)10 उच्चालिते पादे ईर्यासमितेन संक्रमार्थाय / व्यापद्येत कुलिङ्गी म्रियेत तं योगमासाद्य // 1 // न च तस्य *णे य (मु०)। // 73 //
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy