________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 117 // धर्मकथा स्वरूपः प्रतिज्ञानिर्वाहणसमर्थाः, अस्माभिस्तु-अवाप्य मानुषं जन्म, लब्ध्वा जैनं च शासनम् / कृत्वा निवृत्ति मद्यस्य, सम्यक् साऽपि न श्रुतस्कन्धः१ पालिता॥१॥अनेन व्रतभङ्गेन, मन्यमाना अधार्मिकम् / अधमाधममात्मानं, कृष्णप्रासादमाश्रिताः॥२॥तथाहि- लज्जां गुणौघजननी द्वितीयमध्ययन वैतालीयम्, |जननीमिवार्यामत्यन्तशुद्धहृदयामनुवर्तमानाः। तेजस्विनः सुखमसूनपि संत्यजन्ति, सत्यस्थितिव्यसनिनो न पुनः प्रतिज्ञाम् // 3 // वरं द्वितीयोदेशक प्रवेष्टुं ज्वलितं हुताशनं, न चापि भग्नं चिरसंचितव्रतम् / वरं हि मृत्युः सुविशुद्धचेतसों, नचापि शीलस्खलितस्य जीवितम् // 4 // सूत्रम् 5-8 (115-118 इति, तदेवं प्रायशः सर्वोऽप्यात्मानं धार्मिकं मन्यत इतिकृत्वा बहुजननमनो धर्म इति स्थितम्, तस्मिंश्च संवृतः समाहितः सन् नरः पुमान् सर्वाथैः- बाह्याभ्यन्तरैर्धनधान्यकलत्रममत्वादिभिः अनिश्रितः अप्रतिबद्धः सन् धर्म प्रकाशितवानित्युत्तरेण सह सम्बन्धः, निदर्शनमाह- हृद इव स्वच्छाम्भसा भृतः सदा अनाविलः अनेकमत्स्यादिजलचरसंक्रमेणाप्यनाकुलोऽकलुषो वा क्षान्त्यादिलक्षणं धर्मं प्रादुरकार्षीत् प्रकटं कृतवान्, यदिवा एवंविशिष्ट एव काश्यपू- तीर्थङ्करसंबन्धिनं धर्म प्रकाशयेत्, छान्दसत्वात् वर्तमाने भूतनिर्देश इति ॥७॥११७॥स बहुजननमने धर्मे व्यवस्थितो यादृशं धर्म प्रकाशयति तद्दर्शयितुमाहयदिवोपदेशान्तरमेवाधिकृत्याह-'बहवे' इत्यादि, बहवः अनन्ताः प्राणाः दशविधप्राणभाक्त्वात्तदभेदोपचारात् प्राणिनः / पृथग् इति पृथिव्यादिभेदेन सूक्ष्मबादरपर्याप्तकापर्याप्तनरकगत्यादिभेदेन वा संसारमाश्रितास्तेषां च पृथगाश्रितानामपि प्रत्येकं समतां- दुःखद्वेषित्वं सुखप्रियत्वं च समीक्ष्य दृष्ट्वा, यदिवा-'समतां' माध्यस्थ्यमुपेक्ष्य(त्य)यो मौनीन्द्रपदमुपस्थितः संयममाश्रितः स साधुः तत्र अनेकभेदभिन्नप्राणिगणे दुःखद्विषि सुखाभिलाषिणि सति तदुपघाते कर्तव्ये विरतिं अकार्षीत् कुर्याद्वेति, पापाड्डीन:- पापानुष्ठानात् दवीयान् पण्डित इति // 8 // 118 // अपिच (c) जातिपक्षीयामविपुलेयम् / ॐ कर्मणो। (प्र०)। 0 यादृक् (मु०)। // 117 //