SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ स्वरूपः श्रीसूत्रकृताङ्गं धम्मस्स य पारए मुणी, आरंभस्स य अंतए ठिए।सोयंति यणं ममाइणो, णो लब्भंति णियं परिग्गहं॥सूत्रम् 9 // ( // 119 // ) श्रुतस्कन्धः१ नियुक्तिइहलोगदुहावहं विऊ, परलोगे य दुहं दुहावह / विद्धंसणधम्ममेव तं, इति विजं कोऽगारमावसे? ॥सूत्रम् 10 // ( // 120 // ) / द्वितीयमध्ययनं श्रीशीला० वैतालीयम्, वृत्तियुतम् धर्मस्य- श्रुतचारित्रभेदभिन्नस्य पारंगच्छतीति पारगः- सिद्धान्तपारगामी सम्यक्चारित्रानुष्ठायी वेति, चारित्रमधिकृत्याह द्वितीयोद्देशकः श्रुतस्कन्धः१ आरम्भस्य सावद्यानुष्ठानरूपस्य अन्ते पर्यन्ते तदभावरूपे स्थितो मुनिर्भवति, ये पुननैवं भवन्ति ते अकृतधर्माः मरणे दुःखे वा सूत्रम् 9-10 // 118 // (119-120) समुपस्थिते आत्मानं शोचन्ति, णमिति वाक्यालङ्कारे, यदिवेष्टमरणादौ अर्थनाशे वा ममाइणो त्ति ममेदमहमस्य स्वामीत्येव धर्मकथकमध्यवसायिनः शोचन्ति, शोचमाना अप्येते निजं आत्मीयं परि-समन्तात् गृह्यते-आत्मसात्क्रियत इति परिग्रहः- हिरण्यादि-2 Wरिष्टस्वजनादिर्वा तं नष्टं मृतं वा न लभन्ते न प्राप्नुवन्तीति, यदिवा धर्मस्य पारगं मुनिमारम्भस्यान्ते व्यवस्थितमनमागत्य 'स्वजनाः'मातापित्रादयःशोचन्ति ममत्वयुक्ताः स्नेहालवः, नच ते लभन्ते निजमप्यात्मीयपरिग्रहबुद्ध्या गृहीतमपि इति॥ 19 // 119 // अत्रान्तरे 'नागार्जुनीयास्तु' पठन्ति सोऊण तयं उवट्ठियं, केइ गिही विग्घेण उठ्ठिया। धम्ममि अणुत्तरे मुणी, तंपि जिणिज्ज इमेण पंडिए॥१॥ एतदेवाह- इह अस्मिन्नेव लोके हिरण्यस्वजनादिकं दुःखमावहति विउ त्ति विद्या:- जानीहि, तथाहि- अर्थानामर्जने दुःखमर्जितानां च रक्षणे। आये दुःखं व्यये दुःखं धिगर्थं दुःखभाजनम्॥१॥ तथा- रेवापयः किसलयानि च। सल्लकीना, विन्ध्योपकण्ठविपिनं स्वकुलं च हित्वा / किं ताम्यसि द्विप! गतोऽसि वशं करिण्याः, स्नेहो निबन्धनमनर्थपरम्परायाः॥१॥ परलोके च हिरण्यस्वजनादिममत्वापादितकर्मजं दुःखं भवति, तदप्यपरं दुःखमावहति, तदुपादानकर्मोपादानादिति भावः, // 118 // त्रिपदबहुव्रीहिरत्र, अनुसमासान्तश्च द्विपदादेव। (r) समुत्थिते (मु०)। गृहीतमिति (मु०)। 0 श्रुत्वा तमुपस्थित केचिदृहिणो विघ्नायोत्तिष्ठेयुः / धर्मेऽनुत्तरे मुनिस्तानपि जयेदनेन पण्डितः / / 7 तथाहि (मु०)।
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy