________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 119 // अभिष्वड़ तथैतदुपार्जितमपि विध्वंसनधर्म विशरारुस्वभावम्, गत्वरमित्यर्थः, इत्येवं विद्वान्जानन्कःसकर्ण: अगारवासंगृहवासमावसेत्?, श्रुतस्कन्धः१ गृहपाशं वाऽनुबध्नीयादिति, उक्तं च- दाराः परिभवकारा बन्धुजनो बन्धनं विषं विषयाः। कोऽयं जनस्य मोहो? ये रिपवस्तेषु / द्वितीयमध्ययन वैतालीयम्, सुहृदाशा॥१॥१०॥१२०॥ पुनरप्युपदेशमधिकृत्याह द्वितीयोद्देशकः महयं पलिगोव जाणिया, जाविय वंदणपूयणा इहं। सुहमे सल्ले दुरुद्धरे, विउमंता पयहिज्ज संथवं ।सूत्रम् 11 // ( // 121 // ) / सूत्रम् 11-12 (121-122) एगेचरे(र)ठाणमासणे, सयणे एगे(ग)समाहिए सिया। भिक्खूउवहाणवीरिए, वइगुत्ते अज्झत्तसंवुडो॥सूत्रम् 12 // ( // 122 // ) महान्तं संसारिणांदुस्त्यजत्वान्महता वा संरम्भेण परिगोपणं परिगोपः द्रव्यतः पङ्कादिः भावतोऽभिष्वङ्गः तं ज्ञात्वा स्वरूपतः त्यागः तद्विपाकतो वा परिच्छिद्य याऽपि च प्रव्रजितस्य सतो राजादिभिः कायादिभिर्वन्दना वस्त्रपात्रादिभिश्च पूजना तां च इह अस्मिन् लोके मौनीन्द्रे वा शासने व्यवस्थितेन कर्मोपशमजं फलमित्येवं परिज्ञायोत्सेको न विधेयः, किमिति?, यतो गर्वात्मकमेतत्सूक्ष्मंशल्यं वर्तते, सूक्ष्मत्वाच्च दुरुद्धरंदुःखेनोद्धर्तुं शक्यते, अतः विद्वान् सदसद्विवेकज्ञस्तत्तावत् संस्तवं परिचयमभिष्वङ्गं परिजह्यात् परित्यजेदिति / नागार्जुनीयास्तु पठन्ति-पलिमथ महं वियाणिया, जाऽविय वंदणपूयणा इहं। सुहुमं सलं दुरद्धारं, तंपि जिणे एएण पंडिए॥ 1 // अस्य चायमर्थः- साधोः स्वाध्यायध्यानपरस्यैकान्तनिःस्पृहस्य योऽपि चायं परैः वन्दनापूजनादिकः सत्कारः क्रियते असावपि सदनुष्ठानस्य सद्गतेर्वा महान् पलिमन्थो- विघ्नः, आस्तांतावच्छब्दादिष्वभिष्वङ्गः, तमित्येवं परिज्ञाय तथा सूक्ष्मं शल्यं दुरुद्धारं च अतस्तमपि 'जयेद'अपनयेत् पण्डितः एतेन वक्ष्यमाणेनेति॥ // 119 // ®आस्तां तावत् प्र० तं तावत् प्र० 1 0 पलिमन्थं (विघ्नं) महान्तं विज्ञाय याऽपि च वन्दनापूजनेह। सूक्ष्मं शल्यं दुरुद्धरं, तदपि जयेदेतेन पण्डितः॥ 1 // OR सूक्ष्मशल्यं (मु०)।