________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 68 // एवमजीवादिष्वपि प्रत्येकं सप्त विकल्पाः, नव सप्तकास्त्रिषष्टिः, अमी चान्ये चत्वारस्त्रिषष्टिमध्ये प्रक्षिप्यन्ते, तद्यथा श्रुतस्कन्धः१ सती भावोत्पत्तिरिति को जानाति? किंवाऽनया ज्ञातया?, एवमसती सदसत्यवक्तव्या भावोत्पत्तिरिति को जानाति? किंवाऽ-8 प्रथममध्ययनं समयः, नया ज्ञातयेति, शेषविकल्पत्रयं तूत्पत्त्युत्तरकालं पदार्थावयवापेक्षमतोऽत्र न संभवतीति नोक्तम्, एतच्चतुष्टयप्रक्षेपात्सप्तषष्टि- द्वितीयोद्देशकः भवति, तत्र सन् जीव इति को वेत्तीत्यस्यायमर्थो न कस्यचिद्विशिष्टं ज्ञानमस्ति योऽतीन्द्रियान् जीवादीनवभोत्स्यते, न च सूत्रम् 21-22 (48-49) तैव्रतैः किश्चित्फलमस्ति, तथाहि यदि नित्यःसर्वगतोऽमूर्तो ज्ञानादिगुणोपेत एतद्गुणव्यतिरिक्तो वा ततः कतमस्य पुरुषार्थस्य नियतिसिद्धिरिति?, तस्मादज्ञानमेव श्रेय इति // 20 // 47 // पुनरपि तद्दूषणाभिधित्सयाऽऽह वादिमतम् एवमेगे वियक्काहिं, नो अन्नं पञ्जुवासिया। अप्पणो य वियक्काहिं, अयमंजू हि दुम्मई। सूत्रम् 21 // // 48 // ) एवं अनन्तरोक्तया नीत्या एके-केचनाज्ञानिका वितर्काभिः मीमांसाभिः स्वोत्प्रेक्षिताभिरसत्कल्पनाभिः परं अन्यमार्हतादिकं ज्ञानवादिनं न पर्युपासते न सेवन्ते स्वावलेपग्रहग्रस्ता वयमेव तत्त्वाभिज्ञा नापरः कश्चिदित्येवं नान्यं पर्युपासत इति / तथा आत्मीयैर्वितरेवमभ्युपगतवन्तो- यथा अयमेव अस्मदीयोऽज्ञानमेव श्रेय इत्येवमात्मको मार्गः अंजू रिति निर्दोषत्वाव्यक्तः-8 स्पष्टः, परैस्तिरस्कर्तुमशक्यः, ऋजुर्वा-प्रगुणोऽकुटिलः, यथावस्थितार्थाभिधायित्वात्, किमिति त एवमभिदधति?-'हि यस्मादर्थे यस्मात्तेदुर्मतयो विपर्यस्तबुद्धय इत्यर्थः॥२१॥४८॥साम्प्रतमज्ञानवादिनांज्ञानवादी स्पष्टमेवानर्थाभिधित्सयाऽऽहएवं तक्काइ साहिता धम्माधम्मे अकोविया। दुक्खं ते नाइतुटुंति, सउणी पंजरंजहा ।सूत्रम् 22 // ( // 49 // ) // 68 // एवं पूर्वोक्तन्यायेन तर्कया स्वकीयविकल्पनया साधयन्तः प्रतिपादयन्तो धर्मे-क्षान्त्यादिके अधर्मे च-जीवोपमर्दापादिते (r) मंजूहिं (मु०)। 0 तत्त्वज्ञानाभिज्ञा (मु०)।