________________ 388888888888888 श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१|| // 267 // ( // 372 // ) श्रुतस्कन्धः१ ___ जोहेसु णाए जह वीससेणे, पुप्फेसु वा जह अरविंदमाहु / खत्तीण सेढे जह दंतवक्के, इसीण सेढे तह वद्धमाणे // सूत्रम् 22 // षष्ठमध्ययन श्रीमहावीर(॥ 373 // ) स्तुत्य, हस्तिषु करिवरेषु मध्ये यथा ऐरावणं शक्रवाहनं ज्ञातं प्रसिद्धं दृष्टान्तभूतं वा प्रधानमाहुस्तज्ज्ञाः , मृगाणां च श्वापदानां मध्ये सूत्रम् 22-24 यथा सिंहः केसरी प्रधान तथा भरतक्षेत्रापेक्षया सलिलानां मध्ये यथा गङ्गासलिलं प्रधानभावमनुभवति, पक्षिषु मध्ये यथा / (373-375) वीरगुणादिः गरुत्मान् वेणुदेवापरनामा प्राधान्येन व्यवस्थितः, एवं निर्वाणं-सिद्धिक्षेत्राख्यं कर्मच्युतिलक्षणं वा स्वरूपतस्तदुपायप्राप्तिहेतुतो वीरस्तुत्यादिः वा वदितुं शीलं येषां ते तथा तेषां मध्ये ज्ञाता:-क्षत्रियास्तेषां पुत्रः- अपत्यं ज्ञातपुत्रः- श्रीमन्महावीरवर्धमानस्वामी स प्रधान इति, यथावस्थितनिर्वाणार्थवादित्वादित्यर्थः // 21 // 372 // अपिच- योधेषु मध्ये ज्ञातो विदितो दृष्टान्तभूतो वा विश्वाहस्त्यश्वरथपदातिचतुरङ्गबलसमेता सेना यस्य स विश्वसेनः- चक्रवर्ती यदि वा विश्वसेनाख्योऽर्धचक्रवर्ती, यथाऽसौ प्रधानः, पुष्पेषु च मध्ये यथा अरविन्दं प्रधानमाहुः, तथा क्षतात् त्रायन्त इति क्षत्रियाः तेषां मध्ये दान्ता- उपशान्ता यस्य वाक्येनैव शत्रवः स दान्तवाक्यः- चक्रवर्ती यथाऽसौ श्रेष्ठः / तदेवं बहून् दृष्टान्तान् प्रशस्तान् प्रदाधुना भगवन्तं दार्शन्तिकं स्वनामग्राहमाह-तथा ऋषीणां मध्ये श्रीमान् वर्धमानस्वामी श्रेष्ठ इति // 22 // 373 // तथादाणाण सेटुंअभयप्पयाणं, सच्चेसुवा अणवजं वयंति। तवेसुवा उत्तम बंभचेरं, लोगुत्तमेसमणे नायपुत्ते॥सूत्रम् 23 // // 374 // ) // 267 // ठिईण सेट्ठा लवसत्तमा वा, सभासुहम्मा व सभाण सेट्ठा। निव्वाणसेट्ठाजह सव्वधम्मा, णणायपुत्ता परमत्थिनाणी॥सूत्रम् 24 // ®त्यभिप्रायः (प्र०)। ०णवादित्वादि। ॐ चक्रवर्ती यथाऽसौ प्रधानः (मु०)।