________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 268 // ( // 375 // ) श्रुतस्कन्धः 1 तथा स्वपरानुग्रहार्थमर्थिने दीयत इति दानमनेकधा, तेषां मध्ये जीवानां जीवितार्थिनां त्राणकारित्वादभयप्रदानं श्रेष्ठम्, षष्ठमध्ययन श्रीमहावीरतदुक्तं-दीयते म्रियमाणस्य, कोटिं जीवितमेव वा। धनकोटिं न गृह्णीयात्, सर्वो जीवितुमिच्छति॥१॥ इति, गोपालाङ्गनादीनां स्तुत्य, दृष्टान्तद्वारेणार्थो बुद्धौ सुखेनारोहतीत्यतः अभयप्रदानप्राधान्यख्यापनार्थं कथानकमिदं- वसन्तपुरे नगरे अरिदमनो नाम सूत्रम् 22-24 राजा, सच कदाचिच्चतुर्वधूसमेतो वातायनस्थः क्रीडायमानस्तिष्ठति, तेन कदाचिच्चौरो रक्तकणवीरकृतमुण्डमालो रक्तपरिधानो (373-375) वीरगुणादिः रक्तचन्दनोपलिप्तश्च प्रहतवध्यडिण्डिमो राजमार्गेण नीयमानः सपत्नीकेन दृष्टः, दृष्ट्वा च ताभिः पृष्टं- किमनेनाकारीति?, वीरस्तुत्यादिः | तासामेकेन राजपुरुषेणाऽऽवेदितं यथा-परद्रव्यापहारेण राजविरुद्धमिति, तत एकया राजा विज्ञप्तो यथा- यो भवता मम प्राग् वरः प्रतिपन्नः सोऽधुना दीयतां येनाहमस्योपकरोमि किञ्चित्, राज्ञाऽपि प्रतिपन्नम्, ततस्तया स्नानादिपुरःसरमलङ्कारेणालङ्कतो दीनारसहस्रव्ययेन पञ्चविधान् शब्दादीन् विषयानेकमहः प्रापितः, पुनर्द्वितीययाऽपि तथैव द्वितीयमहो दीनारशतसहस्रव्ययेन लालितः, ततस्तृतीयया तृतीयमहो दीनारकोटिव्ययेन सत्कारितः, चतुर्थ्या तु राजानुमत्या मरणाद्रक्षितः अभयप्रदानेन, ततोऽसावन्याभिर्हसिता नास्य त्वया किञ्चिद्दत्तमिति, तदेवं तासां परस्परबहूपकारविषये विवादे राज्ञाऽसावेव चौरः समाहूय पृष्टो यथा केन तव बहूपकृतमिति, तेनाप्यभाणि यथा- न मया मरणमहाभयभीतेन किञ्चित् / स्नानादिकं सुखं व्यज्ञायीति, अभयप्रदानाकर्णनेन पुनर्जन्मानमिवात्मानमवैमीति, अतः सर्वदानानामभयप्रदानं श्रेष्ठमिति स्थितम् / तथा सत्येषु च वाक्येषु यद् अनवद्यं अपापं परपीडानुत्पादकं तत् श्रेष्ठं वदन्ति, न पुनः परपीडोत्पादकं सत्यम्, सद्भ्यो हितं सत्यमितिकृत्वा, तथा चोक्तं- लोकेऽपि श्रूयते वादो , यथा सत्येन कौशिकः / पतितो वधयुक्तेन, नरके तीव्रवेदने // 268 //