SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् | श्रुतस्कन्धः१ // 269 // // 1 // अन्यच्च- तहेव काणं काणत्ति, पंडगं पंडगत्ति वा / वाहियं वावि रोगित्ति, तेणं चोरोत्ति नो वदे॥१॥ तपस्सु मध्ये यथैवोत्तम श्रुतस्कन्धः१ नवविधब्रह्मगुप्त्युपेतं ब्रह्मचर्यं प्रधानं भवति तथा सर्वलोकोत्तमरूपसम्पदा-सर्वातिशायिन्या शक्त्या क्षायिकज्ञानदर्शनाभ्यां षष्ठमध्ययनं श्रीमहावीरशीलेन च ज्ञातपुत्रो भगवान् श्रमणः प्रधानः इति // 23 // 374 // किञ्च-स्थितिमतां मध्ये यथा लवसत्तमाः पञ्चानुत्तरविमान स्तुत्य, वासिनो देवाः सर्वोत्कृष्टस्थितिवर्तिनः प्रधानाः, यदि किल तेषां सप्त लवा आयुष्कमभविष्यत्ततः सिद्धिगमनमभविष्यदित्यतो लवसत्तमास्तेऽभिधीयन्ते, सभानां च पर्षदां च मध्ये यथा सौधर्माधिपपर्षच्छ्रेष्ठा बहुभिः क्रीडास्थानैरुपेतत्वात्तथा यथा सर्वेऽपि (376-377) यथासवज वीरगुणादिः धर्मा निर्वाणश्रेष्ठाः मोक्षप्रधाना भवन्ति, कुप्रावचनिका अपि निर्वाणफलमेव स्वदर्शनं ब्रुवते यतः, एवं ज्ञातपुत्रात् / वीरस्तुत्यादिः वीरवर्धमानस्वामिनः सर्वज्ञात् सकाशात् परं प्रधानं अन्यद्विज्ञानं नास्ति, सर्वथैव भगवानपरज्ञानिभ्योऽधिकज्ञानो भवतीति भावः // 24 // 375 / / किश्चान्यत् पुढोवमे धुणइ विगयगेही, न सण्णिहिं कुव्वति आसुपन्ने / तरिउंसमुदं व महाभवोघं, अभयंकरे वीरे अणंतचक्खू ॥सूत्रम् 25 // ( // 376 // ) __कोहंचमाणंच तहेव मायं, लोभं चउत्थं अज्झत्थदोसा। एआणि वंता अरहा महेसी, ण कुव्वई पावण कारवेड़।सूत्रम् 26 // ( // 377 // ) स हि भगवान् यथा पृथिवी सकलाधारा वर्तते तथा सर्वसत्त्वानामभयप्रदानतः सदुपदेशदानाद्वा सत्त्वाधार इति, यदिवा // 269 // यथा पृथ्वी सर्वसहा एवं भगवानपि परीषहोपसर्गान् सम्यक् सहत इति, तथा धुनाति अपनयत्यष्टप्रकारं कर्मेति शेषः, तथा विगता प्रलीना सबाह्याभ्यन्तरेषु वस्तुषु गृद्धिः गाय॑मभिलाषो यस्य स विगतगृद्धिः, तथा सन्निधानं सन्निधिः, स च
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy