SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्ति श्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 270 // द्रव्यसन्निधिः धनधान्यहिरण्यद्विपदचतुष्पदरूपः भावसन्निधिस्तु माया क्रोधादयो वा सामान्येन कषायास्तमुभयरूपमपि श्रुतस्कन्धः१ संनिधि न करोति भगवान्, तथा आशुप्रज्ञः सर्वत्र सदोपयोगात् न छद्मस्थवन्मनसा पर्यालोच्य पदार्थपरिच्छित्तिं विधत्ते, स षष्ठमध्ययनं श्रीमहावीरएवम्भूतः तरित्वा समुद्रमिवापारं महाभवौघं चतुर्गतिकं संसारसागरं बहुव्यसनाकुलं सर्वोत्तमं निर्वाणमासादितवान्, पुनरपि स्तुत्य, तमेव विशिनष्टि- अभयं प्राणिनां प्राणरक्षारूपं स्वतः परतश्च सदुपदेशदानात् करोतीत्यभयंकरः, तथाऽष्टप्रकारं कर्म सूत्रम् 27-29 (378-380) विशेषेणेरयति-प्रेरयतीति वीरः, तथा अनन्तं अपर्यवसानं नित्यं ज्ञेयानन्तत्वाद्वाऽनन्तं चक्षुरिव चक्षुः- केवलज्ञानं यस्य स तथेति // 25 // 376 // किञ्चान्यत्- 'निदानोच्छेदेन हि निदानिन उच्छेदो भवतीति न्यायात् संसारस्थितेश्च क्रोधादयः | वीरस्तुत्यादिः कषायाः कारणमत एतान् अध्यात्मदोषांश्चतुरोऽपि क्रोधादीन् कषायान् वान्त्वा परित्यज्य असौ भगवान् अर्हन् तीर्थकृत् जातः, तथा महर्षिश्च, एवं च परमार्थतो महर्षित्वं भवति यद्यध्यात्मदोषा न भवन्ति, नान्यथेति, तथा न स्वतः पापं सावधमनुष्ठान करोति नाप्यन्यैः कारयतीति // 26 // 377 // किश्चान्यत् किरियाकिरियं वेणइयाणुवायं, अण्णाणियाणं पडियच्च ठाणं / से सव्ववायं इति वेयइत्ता, उवट्ठिए संजमदीहरायं। सूत्रम् 27 // ( // 378 // ) से वारिया इत्थी सराइभत्तं, उवहाणवं दुक्खखयट्ठयाए। लोगं विदित्ता आरं परंच, सव्वं पभूवारिय सव्ववारं। सूत्रम् 28 // ( // 379 // ) सोच्चा य धम्मं अरहंतभासियं, समाहितं अट्ठपदोवसुद्धं / तंसदहाणा यजणा अणाऊ, इंदा व देवाहिव आगमिस्संति ॥सूत्रम् 29 // पारं (प्र०)। // 270 //
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy