________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 271 // ( // 380 // ) श्रतस्कन्धः __ तिबेमि इति श्री वीरत्थुतीनाम छट्ठमज्झयणं समत्तं // षष्ठमध्ययन श्रीमहावीरतथा स भगवान् क्रियावादिनामक्रियावादिनां वैनयिकानामज्ञानिकानां च स्थानं पक्षमभ्युपगतमित्यर्थः, यदिवा- स्थीयतेऽ- स्तुत्य, स्मिन्निति स्थानं- दुर्गतिगमनादिकं प्रतीत्य परिच्छिद्य सम्यगवबुध्येत्यर्थः, एतेषां च स्वरूपमुत्तरत्र न्यक्षेण व्याख्यास्यामः, सूत्रम् 27-29 लेशतस्त्विदं-क्रियैव परलोकसाधनायालमित्येवं वदितुं शीलं येषां ते क्रियावादिनः, तेषां हि दीक्षात एव क्रियारूपाया। वीरगुणादिः मोक्ष इत्येवमभ्युपगमः, अक्रियावादिनस्तु ज्ञानवादिनः, तेषां हि यथावस्थिवस्तुपरिज्ञानादेव मोक्षः, तथा चोक्तं- पञ्चविंशति वीरस्तुत्यादिः तत्त्वज्ञो, यत्र तत्राश्रमे रतः। शिखी मुण्डी जटी वापि, सिद्ध्यते नात्र संशयः॥१॥तथा विनयादेव मोक्ष इत्येवं गोशालकमतानुसारिणो विनयेन चरन्तीति वैनयिका व्यवस्थिताः, तथाऽज्ञानमेवैहिकामुष्मिकायालमित्येवमज्ञानिका व्यवस्थिताः, इत्येवंरूपं तेषामभ्युपगमं परिच्छिद्य-स्वतः सम्यगवगम्य सम्यगवबोधेन, तथा स एव वीरवर्धमानस्वामी सर्वमन्यमपि बौद्धादिकं यं कञ्चन वादमपरान् सत्त्वान् यथावस्थिततत्त्वोपदेशेन वेदयित्वा परिज्ञाप्योपस्थितः सम्यगुत्थानेन संयमे व्यवस्थितो न तु यथा अन्ये, तदुक्तं- यथा परेषां कथका विदग्धाः, शास्त्राणि कृत्वा लघुतामुपेताः। शिष्यैरनुज्ञामलिनोपचारैर्वक्तृत्वदोषास्त्वयि ते न सन्ति। १॥इति दीर्घरात्रं इति यावज्जीवं संयमोत्थानेनोत्थित इति // 27 // 378 // अपिच- स भगवान् वारयित्वा- प्रतिषिध्य किं तदित्याह-स्त्रियं स्त्रीपरिभोगं मैथुनमित्यर्थः, सह रात्रिभक्तेन वर्तत इति सरात्रिभक्तम्, उपलक्षणार्थत्वादस्यान्यदपि प्राणातिपातनिषेधादिकं द्रष्टव्यम्, तथा उपधानं- तपस्तद्विद्यते यस्यासौ उपधानवान्- तपोनिष्टप्तदेहः, किमर्थमिति दर्शयति // 271 //