SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ श्रीस क्रमः श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 16 // नुक्रमः or विषयः सू० गा० नियुक्तिः पृष्ठः | क्रमः विषयः सू० गा० नियुक्तिः पृष्ठः बन्धी ज्ञातं तपो न शद्ध श्लाघादि-सम्प्रसार्यादि-अष्टापदादिअल्पपिण्डाशित्वादि- 22-26 उपानहादिवर्जन- उच्चारादियतना, आचनमस्य गुणो मुच्येत / (432-436) - 310-312 परामत्रादेः आसन्धादेः यश:कीादेः // नवमं सू० गा०१-३६ असंयतदानस्य च वर्जनं वीरधर्मः, धर्माऽध्ययनम्॥ (437-472)99-102315-333 भाषमाणोप्यभाषकः, न मर्मावित्, धर्मनिक्षेपातिदेशः, मातृस्थानवर्जी, अनुचिन्त्य व्याकर्ता, समाधिमार्गयोर्धर्मत्वम्। - 99 315 छन्नावादी, होलावादवर्जकः, परगृहा धर्मनिक्षेपाः (4) द्रव्ये सचित्ताचित्तमिश्र निषण्णः, क्रीडावर्जी, अहासः, अनुत्सुकः, गृहस्थदानानि, भावे लौकिको द्विभेदः, यतमानोऽप्रमत्तः, उपसर्गसहः, लोकोत्तरे प्रत्येकं पञ्चभेदो घाताक्रोशयोरक्रोधः, कामानीप्सुः, ज्ञानादिकस्त्रिधा। - 100-101315-316 उपाचार्यमध्येता, सुप्राज्ञोपासकः, 9.0.3 पार्श्वस्थादिसंस्तववर्जनम्। - 102 316 आत्मप्रज्ञो, धृतिमान्, गृहे दीपादर्शी, 9.0.4 धर्मस्वरूपप्रश्नः, आरम्भ-कामवतां न जीवितानवकासः, दुःखमोक्षः, ज्ञातयो धनहर्तारः, स्वयं कर्मभोक्ता, गृद्ध्यारम्भमानादिवर्जकश्च 1-36 न मात्रादयस्त्राणं-तस्मान्निर्ममो वित्तादि निर्वाणसन्धाता। (437-472) - 317 -331 त्यक्त्वा षटकाया(दध्यादिजीवाः) रम्भवर्जी, 10 // दशमं सू० गा०१-२४ मृषावाद- बहिर्धायाचितावग्रह-शस्त्रादान समाध्यध्ययनम् // (473-496) 103-106334-351 मायादि- धावनादि-गन्धमाल्यादि- औद्देशिकादि- 10.0.1 आदानपदेनाऽऽघं नाम, गौणं समाधिः, // 16 //
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy