________________ श्रीसूत्र श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 17 // कताहस्य विषयानुक्रमः क्रमः विषयः सू० गा० नियुक्तिः पृष्ठः / क्रमः विषयः सू० गा० नियुक्तिः पृष्ठः भावसमाधिना प्रकृतं अमिश्रो मुनिः। (477-487) - 340-345 समाधिनिक्षेपाः (६)भावे दर्शन 10.0.4 अक्रियात्मनां धर्माज्ञानंज्ञानतपश्चारित्राणि। - 103-106 334 पृथक्छन्दोवादा असंयताः, अजरामरवन् .2 अप्रतिज्ञोऽनिदानः, प्राणसंयतः, मूढो ममायति, मोहवतो वित्तहरा अन्ये, अदत्तवर्जी, स्वाख्यातधर्मा, पापपरिवर्जी मेधावी, हिंसाप्रसूतानि तीर्णविचिकित्सः, लाढः,आत्मतुल:, दुःखानि, मृषावर्जनं समाधिः,अमूर्छादिगुणः, आय- चयवर्जी, निव्रतो विप्रमुक्तः, अनिदानो गृहनिरपेक्षः 16-24 प्राणिदुःखादिदर्शी 1-4 समाधिमान्। 488-496 - 345-349 च समाधिमान् / (473-476) - 336 11 // एकादशं सू० गा०१-३८ 3 पापाकर्ता, अतिपातादीन वृत्तिमतो मार्गाऽध्ययनम् // (497-534) 107-111 352-373|| बन्धं समीक्ष्य समाधिमान्, सम: 11.0.1 मार्गनिक्षेपाः (6) द्रव्ये फलप्रियाप्रियवर्जी, पूजाद्यकामः, कलतान्दोलनादि (14) मार्गाः, आधाकर्मादितो बालत्वं-वैरादून्धं भावे सुगतिफलमार्गे प्रकृतं-दुर्गतिफले समीक्ष्य विप्रमुक्तः, 363 पाषण्डिनः,क्षेम-क्षेमरूपचतुर्भङ्गी मार्गे, असङ्गगृद्धिहिंम्रकथाऽऽधाकर्मसंस्तव ज्ञानादिः सम्यग्मार्गः, चरकादिचीर्णो शोकवर्जी, एकत्वेक्षी, क्रोधादि वर्जकः, मिथ्यात्वमार्गः, गौरववधयुताः कुमार्गाश्रिताः, तृणादिस्पर्शसहः, समाधियुक्, तप:संयमादिमन्त: सन्मार्गकथका:, अकर्मपरिग्रहः, 5-15 मार्गकार्थिकानि (13) / - 107-115352-354