SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 18 // कृताङ्गा विषयानुक्रमः विषयः सू० गा० नियुक्तिः पृष्ठः | क्रमः विषयः / सू० गा० नियुक्तिः पृष्ठः 2 मार्गप्रश्नः, उत्तरे व्यवहारेण निर्वाणकाङ्गीति 23-38 समुद्रतरणवत् मार्गात्संसारतरणं केवलिमतम् / (519-534) - 365-372| षड्जीवनिकायानां-आक्रान्तदुःखत्वाद्धत्यागः, 12 // द्वादशं सू०गा०१-२२ अहिंसा ज्ञानिनः सारः,सर्ववधविरतिनिर्वाणं समवसरणाऽध्ययनम्॥ (535-556)116-121374-417 विरोधत्यागः, एषणासमितो धीरः, 12.0.1 समवसरणनिक्षेपाः (6) भावे औद्देशिकपूतिकर्मवर्जी, 1-16 सप्रभेदं भावषट्कं- क्रियाक्रियाज्ञानसावधानुमतिरहितः। (497-512) - 356-363 विनयवादाः, क्रियावाद्यादीनां लक्षणं 11.0.3 दानस्य 17-22 भेदाच, सम्यग्दृष्टयः विधिनिषेधयोनिषेधः / (513-518) - 364-365 क्रियावादिनः। - 116-121374- 377 4 द्वीपसमो धर्माख्यायी, अज्ञानिनः 12.0.2 प्रवादचतुष्कं, अज्ञानिनां मृषावादित्वंसमाधिहीनाः, बीजोदकादिभोजिनः आत्मप्रमाणसर्वज्ञज्ञेयज्ञानानां सिद्धिः, ढङ्कादिवदशुभध्यायिनः, उन्मार्गगा दु:खिनः, सत्यासत्यसाध्वसाधुनिर्विशेषा वैनयिकाः, सच्छिद्रनावारूढान्धवन्मिथ्यादृष्टि श्रमणाः, अक्रियावादिनो लवावशनिः , काश्यपधर्मेण स्रोतस्तरणः, ग्रामधर्मविरतः (नास्तिका बौद्धाश्च), नास्तिकानां बौद्धानां आत्मोपमो मानादिवर्जीनिर्वाणाभिसन्धी, चाऽसत्त्वप्रतिपादनेऽभावप्रतिपादने उपधानवीर्यो निर्वाणाभिसन्धी, उपधानवीर्यो वा विपक्षाङ्गीकारान्मिश्री भाव:, भिक्षुः, भूतानां जगतीवन्मार्गाधारः, वातेन सायानां चाक्रियत्वे, तेषां छलवादिता, गिरिवदुपसर्गेण न विहन्येत, दत्तैषणो धीरो विरूपशास्त्रता, शून्यवादनिराकरणं // 18 //
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy