________________ क्रमः श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 19 // श्रीसूत्रकृताङ्गस्य विषयानुक्रमः सू० गा० नियुक्तिः पृष्ठः / क्रमः विषयः सू० गा० नियुक्तिः पृष्ठः सूर्यचन्द्रस्वरूपे विवादः, तत्सिद्धिश्च, जमालिवनश्यति, संयमतप:सु स्वप्नादेः सद्भावत्वं- अष्टाङ्गनिमित्तेना उद्यच्छन्नपि न मुच्यते नागतज्ञानं-निमित्तस्य सत्यता, आत्मोत्कर्षात्। - 125-126 418 ज्ञानक्रियासिद्धिः, जीवभेदाः, 13.0.3 सदसतोर्धर्माः शीलशान्त्यशान्तयः, विषयमग्नानां भवभ्रमणं-अकर्मणा धर्मलम्भकस्यावर्ण वादिनः, अनुकथकाः कर्मक्षयः सन्तोषिणोऽपापाः,अन्तकृतो बुद्धाः, अन्यथा कथका: गुणानामभाजनंसदा यता धीराः,अप्रमत्तो बुद्धः, ज्योतिर्भूतमुपासीत, परिकुञ्चका: असाधवः अनन्तसंसारिणः, आत्मलोकगत्यागतिशाश्वतेतरजन्ममरणो क्रोधनो जगदर्थभाषीअनुपशान्तः पीड्यते, पपातज्ञाने आश्रवसंवरदुःखनिर्जराज्ञाने च विग्रहिका न मध्यस्थोऽझञ्झो वा, अत क्रियावादित्वं- (षड्दर्शनपदार्थ विचारः) उपपातकार्यादि स्यात्, बह्वनुशिष्टोऽपि अरक्तद्विष्टो जीवित- 1-22 / तथाऽर्चः समः, तपोमदवर्जन-कूटेन मरणानवकाहो मुच्येत / (535-556) - 381-406 भवभ्रमः, मत्तो न मौनीन्द्रे, // त्रयोदशं सू० गा०१-२३ ब्राह्मणादिर्लेच्छक्यन्तो न, प्रव्रजितो माद्यति यथातथ्याऽध्ययनम् / / (557-579) 122-126418-438 विद्याचरणं त्राणं-मदोऽगारिकर्म, 13.0.1 तथानिक्षेपाः (4) षड्विधे भावे निष्किचनताद्यपि गौरवाद् ज्ञानदर्शन-चारित्रविनयेषु अध्यात्मनि भवहेतुः भाषादिगुण: परिभवेत्, न प्रशस्ते वा सूत्रार्थचरणसाम्यम्।- 122-124 418 स्यात्समाधिमान, न च लाभप्रज्ञातपोगोत्रादि१३.०.२ आचार्यपरम्परोच्छेदवादी। मदः, अगोत्रा मुक्तिगामिनः, मुद!ऽगृद्ध // 19 //