________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 20 // श्रीसूत्रकृताङ्गस्य विषयानुक्रमः क्रमः विषयः सू० गा० नियुक्तिः पृष्ठः | क्रमः विषयः सू० गा० नियुक्तिः पृष्ठः एषणादिज्ञाता, अरत्याधभिभूय द्विजशाववत्यापधर्माणो हरन्ति, गुर्वन्तिके मौनेन व्याकरणं-एकस्य गत्यागती, हितं समाधीप्सुः, मयूरनृत्यगलगण्डव्या धर्म भाषेताऽनिदानः, अश्रद्दधानो पादकवदनुपासितगुरुकुल:,वृत्तवान् वधाद्यपि कुर्यात्, अतो लब्धानुमान: आशुप्रज्ञो न निष्काश्येत, साधुक्रियायुत कथयेत्, कर्मच्छन्दसी विवेचयेत्, आगतप्रज्ञो व्याकुर्यात्, अनाश्रवो व्रजेत्, भयावहानि रूपाणि, पराभि प्रायज्ञस्य प्रमादवजी नि:शङ्कः, डहराधनुशास्तावपि देशना, याथातथ्येक्षी अनभिगमादपारगः, क्रोधव्यथापारुष्याणि निर्दण्डजीवितमरणानपेक्षी 1-23 विहाय प्रतिश्रवणं-बुद्धानुशासनं मार्गानुशासनंमुच्येत। (557-579) - 421-436 मूढेनामूढः पूज्यः, शैक्षोऽपुष्टधर्मा // चतुर्दश सू० गा०१-२७ जिनधर्माकोविदः,अप्रकम्पमना: सदा यतः, ग्रन्थाऽध्ययनम्॥ (580-606) 127-131439-460 समाधिज्ञस्य धर्माख्यायी माननीयः, 14.0.1 ग्रन्थनिक्षेपातिदेशः, प्रव्राजनशिक्षणाभ्यां प्रमादसङ्गवर्जी मुच्येत,प्रतिभानवान् शिष्यः, ग्रहणे सूत्रार्थ तदुभयैः, विशारदश्च शुद्धेन मुच्येत, धर्माख्यायिनो, आसेवनायां मूलगुणैः पञ्चविधः, बुद्धा अन्तकराः, द्वयोमोक्षाय प्रश्नकथकाः, उत्तरगुणैादशविधः, न छादनादि कुर्युः,भूताभिशङ्किनः, आचार्योऽपि। - 127-131 439 न मन्त्रपदेन गोत्रापनयनाः, साधुर्न .2 निर्ग्रन्थः शिक्षमाणो ब्रह्मचारी उपपातकारी किञ्चिदिच्छेत्, असाधुधर्मान् न विनयं शिक्षेत, न छेकः प्रमादी, अपुष्टधर्माणं संवदेत्, अहासी, 1-21 // 20 //